SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ HOC स्थितश्च शून्यगृहे कायोत्सर्गेण, गोशालेन तु तत्रैव शून्यगृहे सिंहो ग्रामणीपुत्रो विद्युन्मत्या दास्या सह, क्रीडन् हसितः कुहितश्च तेन, स्वामिन प्राह-अहं एकाक्येव कुहिनो यूयं किं न वारयत?, सिद्धार्थः प्राह-मैवं | पुनः कुर्याः, ततः पात्रालके गतस्तस्थिवांश्च शुन्यागारे, तत्र स्कन्दः स्वदास्या स्कन्दिलया सह क्रीडन् हसि हासाताडतस्तथैव तेन कुहितश्च, ततः स्वामी कुमाराकं सन्निवेशं गत्वा चम्परमणीयोद्याने कायोत्सर्गेण तस्थौ । इतश्च ना मुनिचश्रीपार्श्वनाथशिष्यो भूरिशिष्यपरिवृतो मुनिचन्द्रमुनिस्तत्र कुम्भकारशालायां तस्थौ, तत्साधून निरीक्ष्यन्द्रवृत्तंतुर्या गोशालः प्राह-के यूयं ?, तैरुक्तं-वयं निर्ग्रन्थाः , पुनः प्राह-क्व यूयं क च मम धर्माचार्यः?, तेरूचे-यादृशस्त्वं चतुर्मासी तादृशस्तव धर्माचार्योऽपि भविष्यति, ततो रुष्टेन गोशालेनोचे-मम धर्माचार्यतपसा दह्यतां युष्मदाश्रयः, तैरूचे-नेयं भीतिरस्माकं, पश्चात् स आगत्य सर्व उवाच, सिद्धार्थों जगौ-नैते साधवो दह्यते, रात्री जिनकल्पतुलनां कुर्वाणो मुनिचन्द्रः कायोत्सर्गस्थो मत्तेन कुम्भकारेण चौरभ्रान्त्या व्यापादितः, उत्पन्नावधिश्च स्वर्ग जगाम, सुरैर्महिमार्थ उद्योते कृते गोशालो जगौ-अहो तेषां उपाश्रयो दह्यते, तदा सिद्धार्थेन यथास्थिते कथिते | स तत्र गत्वा तच्छिष्यान् निर्भागतः। ततः स्वामी चौरायां गतः, तत्र चारिको हेरिको इति कृत्वा रक्षका | अगडे प्रक्षिपन्ति, प्रथमं गोशालः क्षिप्तः प्रभुस्तु नाद्यापि, तावता तत्र सोमाजयन्तीनाम्न्यौ उत्पलभगिन्यौ संयमाक्षमे परिवाजिकीभूते प्रभु वीक्ष्योपलक्ष्य च ततः कष्टान्मोचयामासतुः, ततःप्रभुः पृष्ठ चम्पांप्राप्तः, तत्र वर्षा(४) श्चतुर्मासक्षपणेनातिवाह्य बहिः पारयित्वा कायङ्गलसन्निवेशं गत्वा श्रावस्त्यां गतः, तत्र बहिःप्रतिमया स्थितः, C ARLOCALCALCREA%A9
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy