________________
विषयः
पत्रा
पत्राः
इति षष्टं व्याख्यानम्
१५९
विषयः
सूत्रा श्रीआर्यसमितिसूर्यधिकारः पद्यबन्धेन फल्गुमित्रादिनतिः
इत्यष्टमं व्याख्यानम् पर्युषणाकालस्तद्धेतुश्च परम्परा [चूलमालगणनाखण्डन] स्थापना च वर्षाकालावग्रहः एरावत्युत्ताररीतिः दानग्रहणादिविधि:
श्रीपार्श्वनाथारिष्टनेमिचरित्रे १४९ । [कमठोपसर्गः नेमि विवाहश्र] 1८३ । नम्यादीनामजितान्तानामन्त- ૧૮૪ | राणि
२०३। श्रीऋषभचरित्रं वंशस्थापना शतपुत्रजन्म राज्याभिषेक: बिनीता निवेशः शिल्पशतोत्पत्तिः
१६.
ACASSACREACHES ACCRICS
| विषयः सूत्राङ्क:
इति सप्तमं व्याख्यानम् एकादश गणधरा नव गणाश तबेतुः प्रश्नः वाचनानवकं गण. धरस्वरूपं श्रीसुधर्मस्वामिस्वरूप श्रीजस्बूस्वामिस्वरूपं श्रीशय्यम्भवस्वरूप श्रीभद्रबाहुस्वरूप श्रीस्थूलभद्रस्वरूपं श्रीआर्यमहागिर्यायसुहस्तिस्वरूपं सुस्थितसुप्रतिवुद्धादिपरम्परा कुलगणशाखास्वरूपं च त्रैराशिकमतोत्पत्ति: प्रियग्रन्थाचार्याधिकारः श्रीवनस्वाम्यधिकार
१६१ १६१ १६२
पुरुषकलामहिलागुण शिक्षणं राज्यदान दीक्षा
२१॥
५
विकृतिवर्जन ग्लानार्थ विकृतिग्रहणविधिः श्राद्धगृहेऽयाचन नित्यमक्तादीनां गोचरगमनकालमानं पानक विधि: दत्तिग्रहणविधिः संखडिवर्जनविधिः
नेमिविनम्यधिकारः वर्षान्ते पारण श्रेयांसभवाः केवलं मरुदेवीसिद्धिः भरतयुद्ध
.
.
.
गगधरदिः परिहारः निर्वाण (देवे. न्द्रादिकृतो महः) अन्तकृभूमिरत्तरं
जिनकल्पिकस्थविरकल्पिकानां
वर्षासु गमनावस्थानविधिः १६.९ । पूर्वपश्चात्पक्कादानेतरविधिः