________________
ROGRA
| दशाहिकी मर्यादा सू.१०४
4%A
हत्प्रतिमाग्रे रूप्यमयी चन्द्रमृति प्रतिष्ठाप्य अर्चित्वा विधिना स्थापयेत्, ततः लातां सुवस्त्राभरणां सपुत्रा। मातरं चन्द्रोदये प्रत्यक्ष चन्द्रसन्मुख नीत्वा 'आँ अहं चन्द्रोऽसि निशाकरोऽसि नक्षत्रपतिरसि सुधाकरोसि औषधीगर्भोऽसि अस्य कुलस्य वृद्धिं कुरु कुरु स्वाहा' इत्यादिचन्द्रमन्त्रमुच्चारयश्चन्द्रं दर्शयेत्, सपुत्रा माता च गुरुं प्रणमति, गुरुश्चाशीर्वाद ददाति, स चायं-सर्वोषधीमिश्रमरीचिराजिः, सर्वापदां संहरणप्रवीणः। करोतु वृद्धिं सकलेऽपि बंशे, युष्माकमिन्दुः सततं प्रसन्नः ॥१॥ एवं सूर्यस्यापि दर्शन, नवरं मार्स: स्वर्णमयी ताम्रमयी वा, मन्त्रश्च- आँ अर्ह सूर्योऽसि दिनकरोऽसि तमोऽपहोऽसि सहस्रकिरणोऽसि जगच्चक्षुरसि प्रसीद ' आशीर्वादश्चायं-सर्वसुरासुरवन्द्यः कारयिताऽपूर्वसर्वकार्याणाम् । भूयात् त्रिजगचक्षुर्मङ्गलदस्ते सपु. त्रायाः ॥ १॥ इति चन्द्रसूर्यदर्शनविधिः, साम्प्रतं च तत्स्थाने शिशोर्दर्पणो दर्यते ॥ (छट्टे दिवसे धम्मजागरिय जागरेन्ति ) ततः षष्ठे दिवसे 'धम्मजागरिय'ति धर्मेण-कुलधर्मेण षष्ठयां रात्री जागरणं धर्मजागरिका तां जागृतः, षष्ठे दिने जागरणमहोत्सवं कुरुत इति भावः, एवं च (एकारममे दिवसे वइकंते) एकादशे दिवसे व्यतिक्रान्ते सति (निव्वत्तिए असुइजम्मकम्मकरणे) अशुचीनां-जन्मकर्मणां नालच्छेदादीनां करणे निर्वतिते-समापिते सति (संपत्ते बारसाहे दिवसे) द्वादशे च दिवसे सम्प्राप्ते सति भगवन्मातापितरौ (विउलं असणं पाणं खाइमं साइम उवक्खडाविंति ) विपुलं-बहु अशनं पानं खादिम स्वादिमं च उपस्कारयतः-प्रगुणीकारयतः (उवक्खडावित्ता) उपस्कारयित्वा (य) च (मित्तनाइनियगसयणसंबंधिपरिजणं) मित्राणि
6
C 44
-A4-%
4
.