SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ आमलकीक्रीडा | उपसर्गाश्च दिव्यादयश्चत्वारः सप्रभेदास्तु षोडश १६ तेषां (खतीखमे) क्षान्त्या-क्षमया क्षमते, न त्वसमर्थतया, यः स क्षान्तिक्षमः ( पडिमाणं पालए) प्रतिमानां-भद्रादीनां एकरात्रिक्यादीनां वा अभिग्रहविशे|षाणां पालकः (धीमं) धीमान् , ज्ञानत्रयाभिरामत्वात् ( अरइरइसहे) अरतिरती सहते, न तु तत्र हर्षविषादौ कुरुते इति भावः ( दविए) द्रव्यं-तत्तद्गुणानां भाजनं, रागद्वेषरहित इति वृद्धाः (वीरिअसंपन्ने) | वीर्य-पराक्रमस्तेन संपन्नः, यतो भगवान् एवंविधस्ततो (देवेहिं से णाम कयं संमणे भगवं महावीरे ) देवैः से इति-तस्य भगवतो नाम कृतं श्रमणो भगवान महावीर इति तृतीयम् ॥ (१०८)। तदिदं नाम देवैः कृतं, कथं कृतं ? इत्यत्र वृद्धसंप्रदायः-अथैवं पूर्वोक्तयुक्त्या सुरासुरनरेश्वरैः कृतजन्मोत्सयो भगवान् द्वितीयाशशीव मन्दारावर इव वृद्धिं प्राप्नुवन् क्रमेण एवंविधो जातः-द्विजराजमुखो गजराजगतिः, अरुणोष्ठपुटः सितदन्तततिः। शितिकेशभरोऽम्बुजमञ्जुकरः, सुरभिश्वसितः प्रभयोल्लसितः ॥१॥ | मतिमान श्रुतवान् प्रथितावधियुक, पृथुपूर्वभवस्मरणो गतरुक । मतिकान्तिधृतिप्रभृतिस्वगुणैर्जगतोऽप्यधिको | जगती तलकः॥२॥ स चैकदा कौतुकरहितोऽपि तेषां उपरोधात् समानवयोभिः कुमारैः सह क्रीडां कुर्वाण आमलकीक्रीडानिमित्तं पुरादू बहिर्जगान, तत्र च कुमारा वृक्षारोहणादिप्रकारेण क्रीडन्ति स्म, अत्रान्तरे सौधमेंन्द्रः संभायां श्रीवीरस्य धैर्यगुणं वर्णयन्नास्ते, यदुत-पश्यत भो देवाः! साम्प्रतं मनुष्यलोके श्रीवर्द्धमामकु|मारो बालोऽप्यबालपराक्रमः शक्रादिभिर्देवैरपि भापयितु अशक्यः, कटरे बालस्यापि धैर्य, तदाकर्ण्य च कश्चित
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy