SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ कल्प.सुबोव्या०६ ॥१०७॥ कीलकर्षणं वीरसाधुस्वरूपं ॥१०७॥ HAR%AAAACHA परस्परं लग्नाग्रे अग्रच्छेदनाच अदृश्याग्रे जाते, एतच्च कर्म शय्यापालकस्य कर्णयोमपुप्रक्षेपेण त्रिपृष्ठभवे उपार्जितं अभूत् उदितं च वीरभवे, शय्यापालको भवं भ्रान्त्वा अयमेव गोपः सञ्जातः, ततः प्रभुर्मध्यमापापायां गतः, तत्र प्रभु सिद्धार्थवणिग्गेहे भिक्षार्थ आगतं निरीक्ष्य खरकवैद्यः स्वामिनं सशल्यं ज्ञातवान् ,पश्चात् स वणिक तेन वैद्येन सहोद्यानं गत्वा सण्डासकाभ्यां ते शलाके निर्गमयति स्म, तदाकर्षणे च वीरेण आराटिस्तथा मुक्ता यथा सकलमपि उद्यानं महाभैरवं बभूव, तत्र देवकुलमपि कारितं लोकैः, प्रभुश्च संरोहिण्या औषध्या नीरोगो बभूव, वैद्यवणिजौ स्वर्ग जग्मतुः गोपः सप्तमं नरकं, एवं चोपसर्गाः गोपेन आरब्धास्तेनैव निष्ठिताश्च । एतेषां च जघन्यमध्यमोत्कृष्टविभाग एवं-जघन्येषूत्कृष्टः कटपूतनाशीतं, मध्यमेषूत्कृष्टः कालचक्र, | उत्कृष्टेषूत्कृष्टः कर्णकीलककर्षणं, इति उपसर्गाः । एतान् सर्वान् सम्यक सहते इत्याधुक्तमेव ।। (तए णं समणे भगव महावीरे) यत एवं परीषहान् सहते ततः 'ण' वाक्यालङ्कारे श्रमणो भगवान् महावीरः (अणगारे जाए) अनगारो जातः, किंविशिष्टः ? (ईरिआसमिए ) ईर्या-गमनागमनं तत्र समितःसम्यक्प्रवृत्तिमान् (भासासमिए ) भाषा-भाषणं तत्र सम्यक्प्रवृत्तिमान् ( एसणासमिए) एषणायांद्विचत्वारिंशदोषवर्जितभिक्षाग्रहणे सम्यक्प्रवृत्तिमान् ( आयाणभंडमत्तनिक्खेवणासमिए ) आदाने-ग्रहणे उपकरणादेरिति ज्ञेयं भाण्डमात्रायाः-वस्त्राद्युपकरणजातस्य यद्वा भाण्डस्य-वस्त्रादेम॒न्मयभाजनस्य वा मात्रस्य च-पात्रविशेषस्य यन्त्रिक्षेपण-मोचनं च तत्र समितः, प्रत्युपेक्ष्य प्रमाज्य मोचनात् (उच्चारपासवणखेल RECANSARKARIES
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy