________________
EMA5%*
BI[ ओहीरमाणि २ त्ति ] अल्पां निद्रा कुर्वती [इमेत्ति] इमान [एयारूवेत्ति ] एतद्रूपान्-वक्ष्यमाणस्वरूपान | हा[उरालेत्ति ] उदारान्-प्रशस्तान् (कल्लाणेत्ति ) कल्याणहेतून [सिवेत्ति ] शिवान-उपद्रवहरान् [ धन्नेत्ति] | धन्यान-धनहेतून [ मंगल्लेत्ति ] मङ्गलकारकान् [ सस्सिरीएत्ति ] सश्रीकान् [चम महासुमिणे ] ईशान् चतुर्दश महास्वमान् [पासित्ता णं पडिबुद्धत्ति दृष्ट्वा जागरिता, [तंजहत्ति ] तद्यथा-[गय १ वसह २ सीह३ अभिसेअ ४ दाम ५ मसि ६ दिणयरं ७ झयं ८ कुंभं ९ । पउमसर १० सागर ११ विभागाभवण १२ रयणुचय १३ सिहिं च १४ ॥१॥] हस्ती १ वृषभः२ सिंहः ३ अभिषेकः श्रियाः सम्बन्धी ४ पुष्पमाला ५ चन्द्रः ६ सूर्यः ७ ध्वजः ८ पूर्णकुम्भः ९ पद्मोपलक्षितं सरः१० समुद्रः ११ विमानं देवसम्बन्धि भवनं-गृहं, तत्र यः स्वर्गादवतरति तन्माता विमानं पश्यति, यस्तु नरकादायाति तन्माता भवनमिति द्वयोरेकतरदर्शनाचतुर्दशैव स्वमाः १२ रत्नानां उच्चयो-राशिः १३ शिखी-निमोऽग्निः १४ [४] [तए णं सा देवानंदा माहणी] ततः सा देवानन्दा ब्राह्मणी [ इमेति ] इमान [एयारूवेत्ति ] एतद्रूपान् [उरालेत्ति ] उदारान-प्रशस्तान् [जावत्ति ] यावत्
शब्देन पूर्वपाठोऽनुसरणीयः, (चउद्दस महासुमिणेत्ति) यथोक्तान् चतुर्दश महास्वमान् [पासित्ता णं पडिबुद्धा | समाणीति दृष्ट्वा जागरिता सती [ हट्ठत्ति हृष्टा-विस्मयं प्राप्ता [ तुट्ठत्ति ] संतोष प्राप्ता [ चित्तमाणंदिअत्ति ]] चित्तेन आनन्दिता [ पीइमणत्ति ] प्रीतिर्मनसि यस्याः सा तथा प्रीतियुक्तचित्ता [ परमसोमणस्सिआ ] परमं सौमनस्यं सन्तुष्टचित्तत्वं जातं यस्याः सा तथा ( हरिसवसत्ति) हर्षवशेन (विसप्पमाणत्ति) विस्तारवत्