SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ अग्निस्खमः जिनजननीदृश्यता सू. ४७ ॥५१॥ विपुला-विस्तीर्णा तथा उज्ज्वलपिंगलेन मधुघृतेन परिषिच्यमाना-उज्ज्वलेन घृतेन पिङ्गलेन च मधुना | कल्प.सुबो ४ सिच्यमाना अत एव (निधूमत्ति ) निर्धमा (धगधगाइअत्ति) धगधगितिकुर्वत्यो (जलंतजालाभिरामं ) व्या० ३ + ज्वलन्त्यो-दीप्यमाना या ज्वालास्ताभिः उज्ज्वलं अत एव अभिरामं, किंवि. ?-(तरतमजोगजुत्तेहिं) ॥५१॥ तरतमयोगयुक्तः (जालपयरेहिं) ज्वालाप्रकरैः ( अन्नुन्नमिव अणुपइन्नं ) अन्योऽन्यं अनुप्रकीर्ण इव, तस्य सर्वा अपि ज्वाला अन्योऽन्यं प्रविष्टा इव सन्तीति भावः, (पिच्छह ) प्रेक्षते इति क्रियापदं, पुनः किंवि० ?(जालुज्जलणगत्ति) ज्वालानां ऊर्ध्व ज्वलनं ज्वालोज्ज्वलनं, स्वार्थिककप्रत्यये च ज्वालोज्ज्वलनकं, अत्र तृतीयैकवचनलोपः, तेन ज्वालोज्ज्वलनकेन ( अंबरं व कत्थइ पयंत ) कचित्प्रदेशे अम्बरं-आकाशं पचन्तं इव, अभ्रंलिहत्वेन आकाशपचनममर्थ इवेत्यर्थः; पुनः किंवि० ?-(अइवेगचंचल ) अतिवेगेन चञ्चलं (सिहिं) शिखिनं-अग्निं, इदं विशेष्यम् १४ ॥ (४६)॥ (इमे एयारिसे) इमान् एतादृशान् (सुभे) शुभान्-कल्याणहेतून् ( सोमे) उमया-कीर्त्या सहितान् (पियदंसणे) प्रियदर्शनान-दर्शनमात्रेण प्रीतिकरान् (सुरूवे) सुरूपान् (सुविणेत्तिस्वप्नान् (दठ्ठण सयणमज्झे पडिबुद्धा) शयनमध्ये-निद्रामध्ये दृष्ट्वा प्रतिवुद्धा-जागरिता सती (अरविंदलोयणा) अरविन्दलोचना त्रिशला ( हरिसपुलइअंगी) हर्षपुलकिताङ्गी-प्रमोदभररोमाञ्चितगात्री । अत्र प्रसङ्गेन एतेषां स्वप्नानां गर्भकाले सकलजिनराजजननीविलोकनीयत्वं दर्शयन्नाह-(एए चउदस सुविणे ) एतान् चतुर्दश स्वप्नान् HAHRUKHARAKES
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy