________________
श्रीसिद्धार्थ| जागरण | मृ.४८
(सब्बा पासेड तित्थयरमाया।) सर्वाः पश्यन्ति तीर्थकरमातरः (जं रयणि वकमह) यस्यां रजन्यां उत्पद्यन्ते | (कुग्छिसि महायसो अरिहा ॥१॥) कुक्षौ महायशसः अर्हन्तः॥४७॥
(तए णं सा तिसला खत्तिआणी)ततः सा त्रिशला क्षत्रियाणी ( इमे एयारूवे) इमान् एतद्रूपान् | (चउद्दस महसुमिणे ) चतुर्दश महास्वप्नान (पासित्ता णं पडिबुद्धा समाणी ) दृष्ट्वा जागरिता सती ( हट्ट| तुट्टजावहियया) हृष्टा तुष्टा यावत् हर्षपूर्णहृदया (धाराहयकयंबपुप्फगंपिवः) मेघधाराभिः सिक्तं यत् कदंबपुष्पं-कदवतरुकुसुमं तद्वत् (समुस्ससिअरोमकूवा) उल्लसितानि रोमाणि कूपेषु यस्याः सा (सुमिगुग्गहं करेइ ) स्वप्नानां अवग्रहं-स्मरणं करोति ( करित्ता) कृत्वा च ( सयणिज्जाओ अब्भुट्टेड ) शय्यायाः अभ्युत्तिष्ठति ( अब्भुट्टित्ता) अभ्युत्थाय ( पायपीढाओ पचोरुहइ ) पादपीठात् प्रत्यवरति ( पचोरुहित्ता) प्रत्यवतीर्य च (अतुरियं) अत्वरितया-चित्तौत्सुक्यरहितया (अचवलं) अचपलया-कायचापल्यरहितया ( असंभंताए) असम्भ्रान्तया-कुत्रापि स्खलनारहितया (अविलम्बियाए) विलम्बरहितया (रायमसरिसीए) राजहंसगतिसदृशया (गइए) एवंविधया गत्या (जेणेव सयणिज्जे) यन्त्रैव शयनीय (जेणेव सिद्धत्थे खत्तिए) यत्रैव सिद्धार्थनामा क्षत्रियः (तेणेव उवागच्छइ) तत्रैव उपागच्छति (उवागच्छित्ता) उपागत्य च (सिद्धत्थं खत्तियं) सिद्धार्थ क्षत्रियं ताभिर्गीभिः-वाणीभिः संलपन्ती २ प्रतिबोधयतीति सम्बन्धः । अथ कीदृशीभिर्वाणीभिरित्याह-(ताहिं ) ताभिर्विशिष्टगुणसंयुक्ताभिः, पुनः किंवि०१-( इटाहिं ) इष्टाभिः