SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ * दीक्षाभिन ** पद्मसर इव पुष्पितं अतसीवनमिव कर्णिकारवनमिव चम्पकवनमिव तिलकवनमिव रमणीय गगनतलं सुरवररभूत् , किश्च-मिरन्तरं वाबमानभम्माभेरीमृदङ्गदुन्दुभिशङ्खाद्यनेकवाद्यध्वनिर्गगनतले भूतले च प्रससार, तन्ना कः सू१४ देन च नगरवासिन्यस्त्यक्तस्वस्वकार्या नायः समागच्छन्त्यो विविधचेष्टाभिर्जनान् विस्मापयन्ति स्म, यतःतिन्निवि थी वल्लहां, कलि कजल सिंदूर । ए पुण अतीहि वल्लहां, दूध जमाइ तर ॥१॥ चेष्टाश्चेमाः-स्वगल्लयोः काचन कज्जलाइक, कस्तूरिकाभिनयनाञ्जनं च । गले चलन्नू पुरमहिपीठे, अवेयकं चारु चकार बाला ॥१॥ कटीतटे कापि बबन्ध हारं, काचित् कणत्किङ्किणिकां च कण्ठे । गोशीर्षपङ्केन सरञ्ज पादावलक्तपङ्केन वपुर्लिंलेप ॥२॥ अर्धस्लाता काचन बाला, विगलत्सलिला विश्लथवाला । तत्र प्रथममुपेता प्रासं, व्यधित न केषां ज्ञाता हासम् ? ॥३॥ कापि परिच्युतविश्लथवसना, मूढा करधृतकेवलरसना। चित्रं तत्र गता न ललजे, सर्वजने जिनवीक्षणसजे ॥४॥ संत्यज्य काचित्तरूणी: रुदन्तं, स्वपोतमोतुं च करे क्धृिस्य । निवेश्य कठ्यां४ स्वरया ब्रजन्ती, हासावकाशं न चकार केषाम् ? ॥५॥ अहो महो रूपमहो महौजः, सौभाग्यमेतत् कटरे शरीरे ?। | गृह्णामि दुःखानि करस्य धातुर्यच्छिरूपमीदृग् वदति स्म काचित् ॥ ६॥ काचिन्महेला विकसत्कपोला, श्रीवीरवक्नेक्षणगाढलोला । विस्रस्य दूरं प्रतितानि तानि, नाज्ञासिषुः काश्चनभूषणानि ॥७॥ हस्ताम्बुजाभ्यां शुचिमौक्तिकोषैरवाकिरन काश्चन चञ्चलाक्ष्यः । काश्चिजगुमञ्जुलमङ्गलानि, प्रमोदपूर्णा नन्तुश्च काश्चिमा ८ ॥ इत्थं नागF: त्रीण्यपि स्त्रीणां बल्लभानि कलि कैजलं सिन्दूस्म् । एतानि पुन: अतीव वल्लभानि दुग्धं जामाता तूर्यम् ॥1॥ SHINA
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy