SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ N | दीक्षाङ्गी कार: सू० ११६ AGACACACAX MI (उवागच्छित्सा) उपागत्य (असोगवरपायवस्स) अशोकवरपादपस्य (अहे सीयं ठावेह) अधस्तात शिबिका। स्थापयति (ठावित्ता) स्थापयित्वा च (सीयाओ पच्चोरुहइ) शिविकातः प्रत्यवतरति ( पच्चोरुहित्ता) प्रत्यवतीर्य (सयमेव आभरणमल्लालङ्कारं ओमुयइ) स्वयमेव आभरणमाल्यालङ्कारान् उत्तारयति (ओमु. इत्ता) उत्तार्य, तचैवं-अंगुलीभ्यश्च मुद्रावलिं पाणितो वीरवलयं भुजाभ्यां झटित्यङ्गन्दे । हारमथ कण्ठतः कर्णतः कुण्डले मस्तकान्मुकटमुन्मुश्चति श्रीजिनः ॥ १॥ तानि चाभरणानि कुलमहत्तरिका हंसलक्षणपदृशाटकेन गृह्णाति, गृहीत्वा च भगवन्तं एवं अवादीत्-'इक्खागकुलसमुप्पन्नेऽसि णं तुम जाया:, कासवगुत्तेऽसिण तुम जाया !, उदितोदितनायकुलनहयलमिअङ्क ! सिद्धत्वजचखतिअसुएसि णं तुम जाया !, जच्चखत्तिआणीए तिसलाए सुएऽसि णं तुम जाया!, देविन्दनरिन्दपहिअकित्तीऽसिणं तुम जाया! एत्थ सिग्घं चंकमिअव्वं गरुअं आलम्बेअव्वं असिधारामहव्वयं चरिअव्वं जाया ! परिकमिव्वं जाया!, अस्सिं चणं अहे नो पमाइअव्वं इत्यादि उक्त्वा वन्दित्वा नमस्कृत्य एकतोऽपक्रामति । ततश्च भगवान् एकया मुष्टया कूर्च चतसृभिश्च ताभिः शिरोजान्, एवं (मयमेव पंचमुट्टियं लोयं करेइ ) स्वयमेव पञ्चमौष्टिकं लोचं करोति (करित्ता) तथा कृत्वा च (छट्टेणं भत्तण अपाणएणं) षष्ठेन भक्तेन अपानकेन (हत्थुत्तराहिं नक्वत्तेणं चंदेणं जोगमुवागएणं) उत्तराफाल्गुन्यां चन्द्रयोगे सति (एगं देवदृसमादाय ) शक्रेण वामस्कन्धे स्थापितं एकं देवदष्यं आदाय (एगे) एको रागद्वेषसहायविरहात् ( अधीए) अद्वितीयः, यथा हि ऋषभश्चतुःसहस्न्या राज्ञां मल्लिपाश्वा
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy