________________
(जय जय नंदा!) अयं लभस्व २, सम्भ्रमे -द्विर्वचनं, नन्दति समृद्धो भवतीति नन्दस्तस्य सम्बोधनं हे नन्द !, | दीर्घत्वं प्राकृतत्वात् एवं (जय जय भद्दा ! ) जय जय भद्र ! - कल्याणवन् ! (भई. ते ) ते तव भद्रं भवतु ( जय जयं खत्तियवश्व सहा ! ) जय जय क्षत्रियवरवृषभ ! (वुज्झाहि भगवं लोगनाहा !) बुद्धचस्व भगवान् ! लोकनाथ ! (सयलजगज्जीवहियं) संकलजगज्जीवहिनं- ( पवत्तेहि धम्मतित्थं ) प्रवर्तय धर्मतीर्थ, यत इदं ' ( हियसुहनिस्सेयसकरं ) हितं - हितकारकं सुखं शर्म निःश्रेयसं मोक्षस्तत्करं (सव्वलोए सव्वजीवाणं) सर्वलोके सवजीवानां (भविस्सइत्तिकद्दु जयजयस पउंजति ) भविष्यतीतिकृत्वा इत्युक्त्वा जयजयशब्दं प्रयुञ्जन्ति . ( १११ .) ॥
(पुव्विंपिणं) इदं पदं 'गिहत्थधम्माओ' इत्यस्मादग्रे योज्यं, (समणस्स भगवओ महावीरस्सु) श्रमणस्य भगवतो महावीरस्य ( माणुस्सगाओ गित्वम्साओ ) मनुष्ययोग्यात् एवंविधात् गृहस्थधर्मात् गृहव्यवहारात् विवाहादेः पूर्वमपि (अणुतरे आभोइए) अनुपमं आभोगः प्रयोजनं यस्य तत् आभोगिक (अप्पडिवाई नाणदंसणे हुत्था) अप्रतिपाति- आकेवलोत्पत्तेः स्थिरं एवंविधं ज्ञानदर्शनं - अवधिज्ञानं अवधिदर्शनं च अभूत (नए समणे भगवं महावीरे) ततः श्रमणो भगवान् महावीरः (तेणं अणुत्तरेणं आभोइए) तेन अनुत्तरेण आभो गिन ( नाणदंसणेण:-) ज्ञामदर्शनेन (अप्पणो निक्खमणकालं) आत्मनो द्वीक्षाकालं (आभोएइ) आओगायति-विलोकयति (आ.भोइला ) आभोग्य व ( चिच्चा हिरण्णं त्यक्त्वा हिरण्यं रूप्यं ( चिचा सुषणं ) त्यक्त्वा सुवर्ण ( चिचाणं ) व्यक्त्वा धर्म ( चिच्चा रवं ) त्यक्त्वा राजा ( चिच्चा स्टुं ) त्यक्त्वा राष्ट्र-यं (एवं
लोकान्तिकोक्तिः सू.. १११