SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ कल्प. सुबो व्या० २ ॥३१॥ ( बलदेवा वा ) बलदेवा वा ( वासुदेवा वा ) वासुदेवा वा ( अंतकुलेसु वा ) अन्त्यकुलेषु वा ( पंतकुलेसु वा ) प्रान्तकुलेषु वा (तुच्छकुलेस वा) तुच्छकुलेषु वा (दरिद्दकुलेसु वा) दरिद्रकुलेषु वा (भिक्खागकुलेसु वा ) भिक्षाचरकुलेषु वा (किविणकुलेसु वा ) कृपणकुलेषु वा ( माहणकुलेसु वा ) ब्राह्मणकुलेषु वा ( आयाइंसु वा ) आगता वा ( आयाइंति वा ) आगच्छन्ति वा ( आयाइस्संति वा ) आगमिष्यन्ति वा ( कुच्छिसि ) कुक्षौ (गन्भत्ताए ) गर्भतया (वक्कमिंसु वा ) उत्पन्ना वा (वकमंति वा) उत्पद्यन्ते वा (वक्कमिस्संति वा) उत्पत्स्यन्ते वा (नो चेव णं) परं नैव (जोणीजम्मणनिक्खमणेणं) योनिमार्गेण जन्मनिमित्तं निष्क्रमणेन कृत्वा (निक्खमिंसु वा) निष्क्रान्ता वा (निक्खमंति वा) निष्क्रामन्ति वा (निक्खमिस्संति वा) निष्क्रमिष्यन्ति वा ॥ (२२) । (अयं च णं) अयं प्रत्यक्षः (समणे भगवं महावीरे) श्रमणो भगवान् महावीरः (जंबुद्दीवे दीवे) जंबूद्वीपे द्वीपे (भारहे वासे) भरतक्षेत्रे (माहणकुंडरगा मे नयरे ) ब्राह्मणकुण्डग्रामे नगरे ( उस भदत्तस्स माहणस्स ) ऋषभदत्तस्य ब्राह्मणस्य ( कोडालसगुत्तस्स ) कोडालसगोत्रस्य ( भारियाए ) भार्यायाः ( देवाणंदाए माहणीए ) देवानन्दायाः ब्राह्मण्याः (जालंधरसगुत्ताएं) जालन्धरसगोत्रायाः ( कुच्छिसि गन्भत्ताए वकते ) कुक्षौ गर्भतया उत्पन्नः ॥ (२३) ॥ ( तं जीअमेयं) तस्मात् आचार एषः ( ती अपचुप्पन्नमणागयाणं ) अतीत वर्तमानानागतानां (सका देविंदाणं देवरायाणं ) शक्राणां देवेन्द्राणां देवराजानां ( अरिहंते भगवंते ) अर्हतो भगवतः (तहप्पगारे श्रीवीरागमनं संहर णाचारः मृ. २३-२४ ॥३१॥
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy