SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ कल्प.मुबोव्या०१ अन्यत्र साङ्कीर्ण्यपीडितः शशकस्तत्र आगत्य स्थितः, गात्रं कण्डूयित्वा च पादं मुश्चन् शशकं दृष्ट्वा तद्दयया मार्द्ध दिनदयं तथैव पादं स्थापितवान् , उपशान्ते च दावानले सर्वेषु जीवेषु स्वस्थानं गतेषु विलगितपादो झटिति भूमौ पतितः, ततो दिनत्रयं क्षुधया तृषा च पीडितः कृपापरः शतवर्ष आयुः परिपाल्यान श्रेकिधारिण्योः पुत्रत्वेन जातस्त्वं, ततो भो मेघ ! तदानीं तिर्यग्भवेऽपि त्वया धर्मार्थ तत्कष्टं सोढं तर्हि जगद्वन्द्यसाधूनां चरणैर्घट्यमानः किं दूयसे?, इत्याद्युपदेशेन भगवता धर्मे स्थिरीकृतः, अवाप्तजातिस्मरणो नेत्रे विमुन्यान्यत् सर्व शरीरं मया व्युत्सृष्ट इत्यभिग्रहं कृतवान् , क्रमात् निरतिचारं चारित्रमाराध्यान्ते मासिकी संलेखनां कृत्वा विजयविमाने सुरोऽभवत् , ततश्च्युतो महाविदेहे सेत्स्यति, इति श्रीमेघकुमारकथा ॥ शक्रस्तवः सू.१५ मेघकुमारकथा ॥२१॥ ॥२ ॥ HAHAHAHAHAHAHAHAHAHAHA viaCICONIUNCHENBICIS इति महोपाध्यायश्रीकीर्ति विजयगणिशिष्योपाध्यायश्रीविनयविजयगणिविरचितायां . कल्पसुबोधिकायां प्रथमं व्याख्यानं समाप्तम् ।। DICCISCOICICICENCICICISI
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy