________________
ॐA%
SAMSUTRA
नयणकत भातीति भनीपत्राणि
माणसलिलं ) शकुनिगणा-पक्षिसमूहास्तेषां मिथुन:-दून्दैः सेव्यमानं सलिलं यस्य तत् तथा, पुनः किंवि० ?| (पउमिणिपत्तोवलग्गजलबिंदुनिचयचित्तं ) पद्मिन्यः-कमलिन्यस्तासां पत्राणि तत्र उपलग्ना ये जलबिन्दुनि
पद्मसरःखचयास्तश्चित्रं-मण्डितमिव, इन्द्रनीलरत्नमयानीव पद्मिनीपत्राणि मुक्ताफलानुकारिभिर्जलबिन्दुभिरतीव नमः मृ. ४२ शोभन्ते, तैश्च पत्रैस्तत् सरः कृतचित्रं इब भातीति भावः, (पिच्छह ) प्रेक्षते इति क्रियापदं (सा) सा क्षीरोदसा| त्रिशला, पुनः किंवि?-(हिअयनयणकंत) हृदयनयनयोः कान्तं-वल्लभं ( पउमसरं नाम सरं) पद्मसर
गरःसू.४३ इति नाम्ना सर:-सरोवरं, इदं विशेष्यं, किंवि०-( सररुहाभिरामं ) सरस्स्तु अई-पूज्यं अत एव अभिराम| रमणीयम् १० ॥ (४२)॥
(तओ पुणो ) ततः पुनरेकादशे स्वप्ने शरद्रजनिकरसौम्यवदना मा त्रिशला क्षीरोदसागरं पश्यति, अथ | किंविशिष्टं क्षीरोदसागरं ?-(चंदकिरणरासित्ति) चन्द्रस्य किरणराशि:-किरणममूहस्तेन (सरिससिरिवच्छसोहं ) सदशा श्रीः-शोभा यस्याः एवंविधा वक्षःशोभा यस्य स तथा तं, वक्षःशब्देन हि हदयं उच्यते, तत्तु प्राणिनो भवति न तु समुद्रस्य, ततो हृदयशब्देनात्र मध्यभागः प्रोच्यते इति, ततोऽत्युज्ज्वलो मध्यभागो यस्येति ज्ञेयं, पुनः किं वि०१-(चउग्गमणपवद्धमाणजलसंचयं ) चतुर्पु गमनेषु-दिग्मार्गेषु प्रकर्षण वर्धमानो जलसञ्चयो-जलसमूहो यस्य स तथा तं, चतसृष्वपि दिक्षु तत्र अगाध एव जलप्रवाहोऽस्तीति भावः, पुनः किंवि०-(चवलचंचलुच्चायप्पमाणकल्लोललोलंततोयं ) चपलचश्चला-चपलेभ्योऽपि चपला