Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यप्रज्ञप्तिसूत्रे भागफलं नायाति, निर्लेप एवराशिरवतिष्ठते, तेनेत्थं सिद्धयति यत् परिपूर्ण चरममहोरात्रं भुक्त्वा चतुर्विंशत्यधिकशततमं पर्व परिसमाप्ति मुपगतमिति ।
तदेवं यासां गाथानाम् अवलम्बनबलेन व्याख्याबलेन च पूर्वाचार्यैः पर्वविषयक व्याख्यानं कृतं तेनैव क्रमेण तैरेवोपदर्शितमार्गेण च मयापि विनेयजनानुग्रहार्थ यथाकथश्चित् सारल्पकरणप्रयासेन स्वमत्यनुसारेणोपदर्शितमिति ॥ सू० ५६ ॥ ___ अथ प्रस्तुतमनुश्रियते-तत्र पट्पञ्चाशत्तमे सूत्रे युगसम्वत्सरस्य विस्तृतां व्याख्यामभिधाय सम्प्रति प्रमाणसम्बसरमाह
मूलम्-ता पमाणसंवच्छरे पंचविहे पण्णत्ते, तं जहा-णक्खत्ते चंदे उडू आइच्चे अभिवडिए । सू० ५७॥
छाया-तावत् प्रमाणसम्बत्सरः पञ्चविधः प्रज्ञप्तः, तद्यथा-नक्षत्रः चन्द्रः ऋतुः आदित्यः अभिवृद्धिश्च ॥ सू० ५७॥ ___टीका-तावदिति पूर्ववत् परिभावनीय, प्रमाणसंवत्सरः- यथा कथितलक्षणघटितप्रमाण चोवीस से भाग करे। यहां पर भी भाज्य राशि अल्प होनेसे भाग नहीं चलता अतः वैसीकी वैसी राशि रहती है अतः यह फलित होता है किपूर्ण अन्तिम अहोरात्र को मुक्त करके एकसो चोवीसवां पर्व समास होता है।
जिन गाथाओं के अवलम्बन बल से तथा व्याख्या के बलसे पूर्वाचार्योंने पर्व विषयक व्याख्या कही है, उसी क्रम से एवं उन पूर्वाचार्य प्रदर्शित मार्ग से मैंने भी शिष्य जनानुग्रहार्थ यथाकथंचित् स्वल्पकरण प्रयाससे एवं स्वमति अनुसार यहां पर प्रतिपादित किया है ॥सू० ५६॥ ____ अब प्रस्तुत विषय को कहते हैं-छप्पनवें सूत्र से युग संवत्सर के विषय में सविस्तर व्याख्या कर के अब प्रमाण संवत्सर के विषय में कहते हैं (ता पमाण संवच्छरे) इत्यादि।
टीकार्थ-प्रमाणसंवत्सर यथाकथित लक्षण घटित प्रमाण से युक्त संवत्सर રાશિ અ૯૫ હેવાથી ભાગ ચાલતું નથી તેથી એજ પ્રમાણેની રાશિ રહે છે. તેથી એ ફલિત થાય છે કે–અન્તિમ અહેરાત્રને પૂરા ભેગવીને એકસો વીસમું પર્વ સમાપ્ત થાય છે.
જે ગાથાઓના અવલંબન બળથી તથા વ્યાખ્યના બળથી પૂર્વાચાર્યોએ પર્વ સંબંધી વ્યાખ્યા કહેલ છે. એજ કમથી અને એ પૂર્વાચાર્યોએ બતાવેલ માર્ગથી મેં પણ શિષ્યજનના અનુગ્રહ માટે યથાકથંચિત્ સ્વરૂપ કરણ પ્રયાસથી તથા સ્વમતિ અનુસાર मडीया प्रतिपादन ४यु छ, १ सू. ५६॥ - હવે પ્રસ્તુત વિષયનું કથન કરે છે- છપનમાં સૂત્રથી યુગ સંવત્સરોના વિષયમાં सविस्तर व्याच्या प्रशने हदे प्रमाण संवत्सना विषयमा छ. (ता पमाणसंवच्छरे) त्यादि
ટકાથ–પ્રમાણુ સંવત્સરયુક્ત લક્ષણવાળા પ્રમાણથી યુક્ત સંવત્સર કહેવાય છે,
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: 2