Page #1
--------------------------------------------------------------------------
________________ श्रीजैन-आत्मानन्द-शताब्दि-ग्रन्थमालायाः सप्तमो ग्रन्थाङ्कः [.] / न्यायाम्भोनिधि-जैनाचार्य-श्रीमद्विजयानन्दसूरीश्वरपट्टालङ्कारश्रीविजयवल्लभसूरिभ्यो नमः । कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यसन्दृब्धं त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् । तस्सायं पाठान्तरादिसमलङ्कतः प्रथमो विभागः । ऋषभखामि-भरतचक्रवर्तिचरितप्रतिबद्धं प्रथमं पर्व । सम्पादकः संशोधकश्च स्व-परसिद्धान्तपरमार्थप्रपञ्चप्रवीण-बृहत्तपागच्छान्तर्गतसंविग्नशाखीय-आद्याचार्य-न्यायाम्भोनिधि-जैनाचार्यश्रीमद्विजयानन्द सूरीश्वर(प्रसिद्धनाम-श्रीआत्मारामजीमहाराज)पट्टधराचार्यश्रीविजयवल्लभसूरीशमुख्यशिष्यरततपोनिधि-श्रीविवेकविजयसुशिष्याचार्यपदोपशोभितश्रीविजयोमङ्गसूरिविनेयश्चरणविजयः । __ प्रकाशयित्री-श्रीजैन-आत्मानन्दसभा, भावनगर (काठियावाड) [प्रतयः 1250] वीरसंवत् 2462, विक्रमसंवत् 1992, आत्मसंवत् 41, ईखी san 1936. For Private & Personal use only
Page #2
--------------------------------------------------------------------------
________________ इदं पुस्तकं मुम्बय्यां कालबादेवीरोड-कोलभाटवीथ्या 26-28 तमे गृहे निर्णयसागरमुद्रणालये रामचन्द्र येसू शेडगेद्वारा मुद्रापितम् SOSIAGO प्रथमावृत्तिः 1250 मूल्यं रूप्यकं सार्बेकम् 1-8-0 प्रकाशितं च तत् "वल्लभदास त्रिभुवनदास गांधी, सेक्रेटरी श्रीजैन-आत्मानन्द सभा, भावनगर (काठियावाड )" ityanena. HOOOO For Private & Personal use only
Page #3
--------------------------------------------------------------------------
________________ श्रीजैन-आत्मानन्द-शताब्दि-ग्रन्थमाला मूल्यम् आ मुद्रितग्रन्थाः 1 श्रीवीतराग-महादेवस्तोत्रम्-कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतम् 0-2-0 2 प्राकृतव्याकरणम्-(अष्टमाध्यायसूत्रपाठो धातुपाठसहितश्च ) , 0-4-0 3 श्रीवीतराग-महादेवस्तोत्रम्-(गूर्जरभाषया सहितम्) , 0-4-0 4 न्यायाम्भोनिधि-जैनाचार्यश्रीविजयानन्दसूरीश्वर(प्रसिद्धनामधेय-श्रीआत्मारामजी)स्य जीवनचरितम् (गूर्जरगिरायाम् ) 5 नवमरणादिस्तोत्रसन्दोहः 6 चारित्रपूजादित्रयीसङ्ग्रहः-आचार्यश्रीविजयबल्लभसूरिरचितः 7 त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम्-प्रथमं पर्व, कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतम्.... (पुस्तकाकार प्रताकारं च) जैनतत्त्वादर्श:-न्यायाम्भोनिधि जैनाचार्यश्रीविजयानन्दसूरीश्वर(श्रीआत्मारामजी)विरचितः हिन्दीभाषायामपूर्वोऽयं ग्रन्थः ASALESSESAX Jain Education Internation For Private & Personal use only -
Page #4
--------------------------------------------------------------------------
________________ प्रकाश्यमाना ग्र्न्थाः। 1 त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम्-द्वितीय, तृतीयं च पर्व prkaashnaarthnirdhaaritgrnthaaH| 1 धातुपारायणम्-कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतम् । . 2 वैराग्यकल्पलता-न्यायविशारद-न्यायाचार्यश्रीयशोविजयोपाध्यायविरचिता । 3 प्राकृतव्याकरणम्-दुण्ढिकावृत्तिसहितम् । 4 अभिधानचिन्तामणिनाममाला कोषः-कलिकालसर्वज्ञ-श्रीहेमचन्द्राचार्यप्रणीतः, वाचकश्री देवसागरगणिगुम्फितया व्युत्पत्तिरत्नाकरनाझ्या टीकयोपेतः । 5 तिलकमञ्जरीकथा-धनपालकविकृता, श्रीशान्त्याचार्यप्रणीतेन टिप्पनेन पण्डितश्रीपद्मसागरविहितया वृत्त्या च विभूषिता । पुस्तकप्राप्तिस्थानम्श्रीजैन-आत्मानन्द-सभा भावनगर, (काठियावाड). For Private & Personal use only
Page #5
--------------------------------------------------------------------------
________________ श्रीजैन-आत्मानन्द-शताब्दि-सिरीझ Ex=x= ग्रन्थाङ्कः 7==x=x= Rutam-तेस्तेन्देस्तिनतोमुम् दैनौलोमल SRI ATMARAMAJI MAHARAJ. STARSAARISSA दुस्तन्दिन्हस्केन्दलातेइन्स्तेअन्तरखन्देम्कन्त श्रीआत्मारामजी महाराज. कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचित त्रिषष्टिशलाकापुरुषचरितमहाकाव्य. सम्पादक-मुनि चरणविजय, For Private & Personal use only
Page #6
--------------------------------------------------------------------------
________________ श्रीजैन-आत्मानन्द-शताब्दि-ग्रन्थमाला बृहत्तपागच्छान्तर्गतसंविग्नशाखीय-आद्याचार्य-न्यायाम्भोनिधि-संविग्नचूडामणि-स्व-परसिद्धान्तोदधिपारगामी जैनाचार्य श्रीमद्विजयानन्दसूरीश्वरजी प्रसिद्धनाम श्रीआत्मारामजी महाराजके जन्म-शताब्दिमहोत्सवके चिरस्मरणनिमित्त आपके पट्टधर, अपने असाधारण सदुपदेशके प्रभावसे श्रीमहावीर जैन विद्यालय, मुंबई, श्रीआत्मानंद जैन गुरुकुल, गुजरांवाला, (पंजाब) श्रीआत्मानन्द-जैन हाईस्कूल, अंबालासिटी, (पंजाब) श्रीपार्श्वनाथ-जैन-18 विद्यालय, वरकाणा, (मारवाड) श्रीआत्मानन्द-जैन-लायब्ररी, पूनासिटी, इत्यादि भिन्न भिन्न प्रान्तोंमें विद्यालय, छात्रालय, गुरुकुल, लायब्रेरी, पुस्तकालय, ग्रन्थालय, औषधालयादि अनेक जैनसमाजोपयोगी धार्मिक-व्यवहारिकसंस्थाओंके संस्थापक धर्मधुरंधर पूज्यपाद शान्तिप्रिय-आचार्यश्रीविजयवल्लभसूरीश्वरजी महाराजकी आज्ञासे संस्थापित. ग्रन्थांक 7 प्राप्तिस्थानश्रीजैन-आत्मानन्द-सभा. भावनगर (काठियावाड). [स्थापना विक्रम संवत् 1989, आत्मसंवत् 38, वीरसंवत् 2459, ईखी san 1933 ] For Private & Personal use only
Page #7
--------------------------------------------------------------------------
________________ S'ri-Jaina-Atmananda-Satabdi Series ; No. VII. THE TRISHASHTIS ALAKAPURUSHACHARITRAM-MAHAKAVYAM S'Ri-HEMACHANDRA-ACHARYA BY Parvan First-Part First, (describing the noble deeds of Rishabhasvamin and of his son Bharatachakravartin) EDITED BY MUNI CHARANAVIJAYA, the disciple of Acharya S'rp-VIJAYAVALLABHA-Suri, Pattadhara of Nyuyumbhonidhi Sri-VIJAYANANDA-Suri, the First Acharya of the BRIHAT-TAPAGACHCHHA-SAMVIGNA-SAKHA. PUBLISHED BY Sri-JAINA-ATMANANDA-SABHA, BHAVNAGAR. First edition: 1250 Copies Price Rs. 1-8-0. Vira-Samvat 2463, Vikrama-Samvat 1992, Atma-Samvat 41, 1936. A. C. For Private & Personal use only
Page #8
--------------------------------------------------------------------------
________________ Sri-Jaina-Atmananda-Satabdi Series; Vol. VII. This Series is started to commemmorate the Birth-centenary of the great S'vetambara Acharya Sri-Vijayananda-Suri, generally known by the name of S'ri Atmaramji, who was the First Acharya of the Samvigna-Sakha of the Brihat-Tapagachchha, by his worthy Pattadhara Acharya-S'ri-Vijayavallabha-Suri, the founder of S'ri-Mahavira-Jaina-Vidyalaya, Bombay, S'ri-Atmananda-Jaina-Gurukul, Gujranwala, (Punjab), S'ri-Atmananda-Jaina High-School, Ambala City, (Punjab), S'riPars'vanatha-Jaina-Vidyalaya, Varkana, (Marwar) S'ri-Atmananda-Jaina Library, Poona City, etc. NUMBER 7 To BE HAD FROM S'ri-Jaina-Atmanand-Sabha, Bhavanagar (Kathiawad) Founded in V. S. 1987, Atma-Samvat 38, Vira-Samvat 2459, 1933 A. C.
Page #9
--------------------------------------------------------------------------
________________ BOLSO DOLO DUO DUOLTOPOLCOLO DOGODEDEO BOL BOLDOGODOUDOUCO * samarpaNam ) Manoon-Goodone0000000 kha-परसिद्धान्तपरमार्थप्रपञ्चप्रवीण-न्यायाम्भोनिधि-जैनाचार्यश्रीमद्विजयानन्दसूरीश्वराः! श्रीआत्मारामेतिप्रसिद्धप्रख्याः! सूरिपुङ्गवाः! DinomornDHORDLOROGOPOHOROSODEOHSOLDMOBIOLOROHIBOOR अयि ! आराध्याभिसरोरुहाः! तत्रभवन्तो भवन्तो जगति गरीयसि धर्म-कर्ममहीयसि पश्चनद (पञ्जाब)जनपदे कर्पूरब्रह्मक्षत्रियान्वये सुजनिजनिं प्राप्य सुकृतोदयेन जैनी दीक्षामग्रहीषुः । तत्र च शासननायकश्रीमहावीरप्रभोः सद्धर्मोपदेशं साधूपदिशन्तः, कतिपयभव्यभविनो यतिधर्मे नियोजयन्तोऽन्यवर्त्मनि वर्तमानानसुमतो भगवत्श्रीवीरधर्मे संस्थापयन्तो, नैकसहस्रश्रावक-श्राविकाः सूत्रविहितमूर्तिपूजादी दृढश्रद्धं कारयन्तः, तन्मूलं परिबृहयन्तो, मरु-गूर्जर-सौराष्ट्रादिविषयेषु धर्मोन्नतिं विदधतश्च जनतां धर्ममयीमकार्षुः । तथा चास्यां विक्रमस्य RECTORATECOLORIGINAROJUDIO MooseatmeDTIODIOSM02CMODIOCTORATORS an Education inte ww.jainelibrary.org
Page #10
--------------------------------------------------------------------------
________________ DEHomerometerocroSDHOOT O DEGOREDITODoramonagna BOLOLOLOLOLOMOTOROLOOG TONTONOLIOPOOOLTO COLOD विंशतितमायां शताब्द्यां संविनशाखायामाद्यमाचार्यपदमलञ्चक्रुः । खीयातुलमनीषया धर्मतत्त्वावबोधकान्यनेकप्रौढग्रन्थरत्नानि विरच्य जनसमाजोपरि भूयानकार्युपकार । न च केवलं भारते वर्षे भवदुज्वलकीर्तिलता सपल्लविताऽवर्धिष्ट, किञ्चामेरिकादिपाश्चात्यप्रदेशेष्वपि तादृश्येव । नानृणीभवितुमर्हति जैनसमाजो भवतामप्रतिहततेजसा, सदुपदेशेन, प्रभावेण, बहूपकारैश्च । ____ पूज्यचरणारविन्दानां श्रीमतां प्रौढगुणराज्या मुग्धीभूतपञ्जाबप्रमुखविविधदेशीयजैनसङ्घसमुत्साहेन भवत्पट्टधराचार्यश्रीविजयवल्लभसूरीश्वरस्याध्यक्षतायां भवदीयशतवार्षिकजन्मशताब्द्याः पञ्चातिको महोत्सवो वटपद्रे (बडौदा)श्रीमन्तसरकारसयाजीरावगायकवाडराजधान्यामस्मिन्नेव vi0 saM0 1992 तमे वत्सरे चैत्रमासे महता समारोहेण समजनि । तन्माङ्गलिकप्रसङ्गे भवद्गुणगणाकृष्टोऽहं कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचितस्य त्रिषष्टिशलाका पुरुषचरितमहाकाव्यस्य पाठान्तरादिभिः समलङ्कृतमिदं प्रथमपर्वपुष्पं यशःशरीरेण विद्यमानायामरात्मने भवते भक्त्या सविनयं बहुमानपुरस्सरं समर्प्य कृतकृत्यो भवामीति । भवदीयपट्टधरप्रशिष्यपरमाणुः crnnH। 30GOROSGeomoooooROHOREOGORSCOHOROLAGa0300DSSD in Education International For Private & Personal use only
Page #11
--------------------------------------------------------------------------
________________ MAANDUIDINIS TIK TUUNIN ANIMOWA OSTANETIKS ANUNLA UMOJNIRO AMMETIKUMI KUTOAMNA HII "सं 1." (प्रास्ताविके प्रेक्षणीयम्) जनमासगीरश्रमणकासिमानतश्तकारसोसिधिरुवमुपायायायएचसरमा वात्सशसकिमानशालयमयत्यालाघातिनीनिगोस्मोडलिकाकसयसरदामासान बालवाहतयाछान्याशावाशिवायएकवर्धसदायावसालिदालिपटनमध्यावनिगलिचक्रामवफा बहनुमयदत्यनाकरनझामाक्विआउयदकामायारविमाडपर्वलदिवसायमाशियथाऽत्याचा हासरशीनिसतीत्वधबेहछाणिमिदिमामनवानामामधारयामासदिसाविदधवतस्याहावसमस अन्त्य दिकनिवप्रामाहाशाखानिधारा स्मंकालकररायशिवाजतिन्मावाहात्यदिशवटा पत्रम् चीनमाधारायेवतीकयलावविवंस सस्य मोकामनाकमावकिरणयमित्यदेखि अपिसिनतास्यबीगिसर्वाणिवारा अत्याचवायची हसदेवविरचिवधिश्चिआताप कपाशसमर्3हाकरवायामपवी मरीचिवसादिवानाकारुपलगवानाराम रवानगलासपष्टमयसमाशासमाश्रीकमसामिप्तयत्यकानिक्दयधमत्वमाययय अशावधानवरहितायवेधशावदियवाधा MEERFreedomara t ए चालवासाकायारण्याराथाटामाटतावोलिवितमयायधिशमा याममादानदयात रश्मकतावसलवालरवक्यायकायाय) य JainEducatiduA I REILLSHIRIDHIANISHIRIDISTRI| श्री महोदय प्रि.प्रेस-भावनगर,
Page #12
--------------------------------------------------------------------------
________________ For Private & Personal use only www.janelibrary.org
Page #13
--------------------------------------------------------------------------
________________ " खं" (प्रास्ताविकेऽवलोकनीयम् ) Fenu सकलाद खतिवनमविष्टानविविधावियोशनमा प्रणिपानामांकतिष्टव्यमापनेनखिनमानी काव नाप्य kAlavamannihitAsamupAsmAdariyAdibharavivInAryamAdimaMnidhyariyahA~mAdimAnAvaM घनस्वामिनंसुमश्रितमग्निई सविस्कमलाकरमाकरी मामाकमलादेवसिंकीरजगतंसाबांवधिवतयंजनाशमल्याउल्यानयमितामाछानाममायवाचा श्रामसवनगरपातापानेकालमानाधिममुलामनवमाध्यादमिक्ष्माननगवाननिनंदमछमकिरायाणीया आथवाजता हनवावालानगवानसमनिस्वामीनोसिमानियशवपापसंतोटिनामावशिवाचतरंगारिमधनकाया पत्र टापांधिवारदश्रीसुपारीजनंदायमाहंमतीदयोममधेनुर्वमिंघगगनातागतिलवईवनोदमगाव निवाया VataliliminamAnanimAnavazAya करा मलवहिवंकलयवाकवलथि या अवित्यमाहात्म्य नियविधि 3आन कर चाय सुचवानापरमानंदकंदोड्दिनबाबु म्याद दाननियंदांशीलपाडांचा निम्ः॥12jb रामाननरमामंगदका माया माकलना रदवनिःनिःश्यमभीरमायासनश्रयामा विश्वामकारकीकृतनावककर्मनिम्मिईत मुरांमुरंनारे र (ज्याबाम्न्यामाघ्ः॥4vimlsvaaminovsyktkkodomaadshmybhitrijgaavaataajlaanmmyaadtnkaaykaanu रमणम्यहाककुणारसवारिणाश्रमतजिदनंतोप्रयत्र सुखत्रिय16 कल्पहममधर्मायामियानाशारिणीयाधमाकाम धारधर्मनाबसुकास्मक सुधामोदरंवारज्यानांनिर्मलीहाशिमगंगेललानमःचरित्यशांतिनाथ जिनामुश्राऊंधुनाया नगवामनावानिशायदान सुरासुरमनायामाग्मकमाघांश्रियाएअरमाबामशगांधरिनतारवयरुषधि श्रीविला उपाध्याय स्चिन्नाय्॥20 सुरमरनराधानामधनयवारिकमाडिम्पल नानिममनिमनिमार म्मदामादामदाप्रसष्ममयों मनाया पमुनिमबननाम्यदिशामायवनंमलालनमत हिनिर्मलीकाकारणावारिधबाऽवनमामियादमरवाशायडवानमा शमसादरकर्मकांडमानानः श्ररिधान misa~gavAnaMjayAhArimAjAnagazvakamAvadharANArayogyAvinakarmaU बीनाचनामुल्यमा maamaamaamaashritH|pkrmaavshaa विमान कयामंधरनारायाःदियदाध्यायोनाबारजिननेवाबासाहत्यानावतानाच MO . श्री महोदय प्रि. प्रेस-भावनगर.
Page #14
--------------------------------------------------------------------------
________________ For Private & Personal use only www.janelibrary.org
Page #15
--------------------------------------------------------------------------
________________ 4 ... 000 00 0 00000000000 -03-30000000000000000000000000000 10000000000000000000000000000000001 spac00 00000000000000000000000000000000- - 180saas.s0000000000000000000000000000 pooaa. nanggang va 50 Hz ____"सं 1." (प्रास्ताविके प्रेक्षणीयम् ) SIOOPO000 मौत्रादिग Pooooo 500000000000000000000000000000000 संद-नमक मिबिनानिनामा bAr3अम्म UPDurdImakalAIspatiSTAnamadhiSTAnaM शिवप्रियासदग् ंअ स्वखयोगानमाहत्यप्रणिधादनमाकृसिद्रानावन तस्विमगकरनावावकालयसमिम हत मघारमाश अआदिमंश्चिईमाश्रमादिमनियरिथदानादिमतीधमाधेयक आद्य नास्वामिनमाहीतमजिनविश्वकमा laakshsaa। स्व प्रवानाकवलादसिफाजगन पत्रम् स्वउल तयाजनारामकुल्यावल्याजयनितादा माममायवारछीसेसवजगतानेकोतमती नाधिममुल्लासमवंडमादिद्यादमेदमादेन गवाननिन दनविकमकिरीट्माणाध्यान्नकितांझिमवावलिशन गवानूसुमतिस्वामीनानाचलिममानिधावण्यापावासा दिनामश्वलंतरंगारिमानकायायपादिवा रुपशिशीसुयामिनिडायमा महिलाहायानर्मचडी 2-000000000000000000000000000000 0 oooo 000000000000000000000000000000000000 inuinnectu.00000000000000- - "ocoodaf4-श्री महोदय प्रि.प्रेस-भावनगर, ooooot 00000 2 -0000000000000000000000000000-44 wwsinolibrary.ore
Page #16
--------------------------------------------------------------------------
________________ For Private & Personal use only www.janelibrary.org
Page #17
--------------------------------------------------------------------------
________________ 'खं" ( प्रास्ताविकेऽवलोकनीयम् ) आदि राम निषेकम करोंदा दिव्य यत्रा मा हरि 22 पाकवले त्याकामात यामाक रघुरा गिरिमुखादि ॥ 22शनासहमान: प्रबोधन के बिनहारतः परः ॥ अश्वापमिरे नायगरात के विकार पायाने अनेक मापयति श्रवण रिकामा क रित्र ॥ 020 नरः कणीक मान्न शाम तिम्दिनी॥26 कुमांडलिकचे व मरदानामा निर्वादितया सगया नि 20 एक वर्षमा एमा। आलि की विक्रम चक्रवाकवलज्ञान विश्वानुग्रहकान्या) विज्ञान सर्बल के दिमा शीतलतालका मि ममरतो महान कलाम हिनाविदावनदावे सम्पदिकलिमोदि वादा दिव्यवहार राज्य निर पत्रम73 मा म मायमिति तत्सर्वाश्रीखंड विरदिनेमहाकाव्यं पर्वमा वि का पुरुष व निर्वाणः maargH॥ समाश्रखातिर विषधम् पर्वतायं 7 ॥ संगत 12 वर्ष वारनिम्लिखिने पुण्यायपरोपकाराय निश्वापितं मानी वापसी antya die। [pra.11 *0004 Tar Funtion Inter श्री महोदय प्रि. प्रेस-भावनगर. @MMMMMMMMMOOOOOOOO www.jainolibrary.org
Page #18
--------------------------------------------------------------------------
________________ For Private & Personal use only www.janelibrary.org
Page #19
--------------------------------------------------------------------------
________________ tri.a. 1 त्रिषष्टिशलाकापुरुषचरितस्य प्रथमपर्वणः विस्तरतो विषयानुक्रमणिका । प्रथमः सर्गः । विषयः चतुर्विंशतितीर्थकृतां नामग्राहं स्तुतयः त्रिषष्टिशलाकापुरुषाः आदौ श्री ऋषभप्रभोश्वरित्रस्योपक्रमः तत्र प्रथमं धनसार्थवाहभवस्यारम्भः जम्बूद्वीपस्य वर्णनम् श्लोकाः 1-26 27-29 30 31 31-33 36-43 44 45-50 51 क्षितिप्रतिष्ठितनगरे धनसार्थवाहः, तस्यर्द्धिवर्णनं च धनस्य वसन्तपुरपत्तने गमनाभिलाषः क्षितिप्रतिष्ठितनगरे प्रस्थानभेरीवादनम् अत्रान्तरे श्रीधर्मघोषसूरीणां समागमनम् सूरिं दृष्ट्वा धनस्य सविनयं समागमनकारणपृच्छा, सूरेः प्रत्युत्तरश्च अत्रान्तरे ढौ कितपताम्रफलानि दृष्ट्वा 'अमूनि फलानि गृहीतानुगृह्णीत च माम्' इति सूरिभ्यो धनस्य विज्ञप्तिः X सूरिभिर्निरूपितां साधुचयां निशम्य धनेन कृता सूरीणां प्रशंसा 52-54 55 विषयः धनस्य वसन्तपुरं प्रति प्रयाणं, सार्थशोभावर्णनं च मार्गे समायातग्रीष्म वर्ष वर्णनम् मार्गे चिकत्वं प्रेक्ष्य धनस्याटव्यां निवासः, धर्मघोषसूरिवराणामपि तत्रैव स्थितिः धनस्योपालम्भः सार्थस्य, विशेषतः सूरीणां दौःस्थ्यमवलोक्य उपालम्भं श्रुत्वा च धनस्य पश्चात्तापः प्रातरुपाश्रये समागत्य धर्मघोषसूरीणां साधूनां च दर्शनम् सूरीन्द्रमभिवन्द्य स्वापराधक्षामणं, सूरिभिः साम्यवनं च सूरसमीपे धनस्य साग्रहं भिक्षार्थमभ्यर्थना, साधुद्वितयप्रेषणं, साधुभ्यो घृतस्य दानं च दानप्रभावाद् धनस्य सम्यक् वप्राप्तिः रजन्यां पुनः सूरिसन्निधौ धनस्य गमनं, सूरीणामुपदेशश्च 60-62 श्लोकाः 63-79 80-99 100-102 103-109 110-116 317-124 125-134 136-141 142-143 144-145 .
Page #20
--------------------------------------------------------------------------
________________ विषयः त्रिषष्टिशलाकापुरुषचरिते ॥ 1 ॥ विषयः श्लोकाः तत्रादौ धर्मस्य प्रभावः 146-151 दान-शील-तपो-भावभेदाद् धर्मस्य चातुर्विध्यम् 152 |तन्त्र दानधर्मस्य ज्ञाना-'भय-धर्मोपग्रहभेदात् वैविध्यम् 153 ज्ञानदानस्य महिमा 154-156 अभयदानवर्णने स्थावर-वसभेदेन जीवस्य द्वैविध्यम् 158 पर्याप्तिषदकापञ्चनम् पृथ्वी-जल-तेजो-वायु-वनस्पतिसंज्ञानां सूक्ष्म-बादरैकेन्द्रियजीवानां स्वरूपम् 161-162 द्वि-त्रि-चतु:-पञ्चेन्द्रियभेदभिन्नानां बसानां परिचयः163-168 | अभयदानमाहात्म्यम् 169-174 दायक-ग्राहक-देय-काल-भावभेदेन धर्मोपग्रहदानस्य पञ्चविधता 175-186 शीलधर्मवर्णनम् 187 तत्र श्रावकाणां द्वादश व्रतानि 188-194 सर्वविरतिस्वरूपम् 195-196 तपोमाहात्म्यवर्णनम् 190 तस्य बाह्याभ्यन्तरभेदाद् द्वैविध्यम्, पुनरेकैकस्य षदषड्भेदाः 198-199 भावनास्वरूपम्, श्लोकाः प्रथमपर्वणो देशनां श्रुत्वा धनस्य स्वस्थानागमनम् 201-203 विषयानुमङ्गलपाठकनिवेदितं प्रातःकालस्य शरदश्च सादृश्यम् 204-20718क्र्मान्न्का। शरहतुवर्णनम् 208-27| प्रयाणभेरीवादनं, समुत्तीर्णायामटव्यां धनम नुज्ञाप्य सूरीणामन्यत्र विहारः, धनस्य वसन्तपुरप्रापणं च 218-223 तत्र भाण्डानि विक्रीय प्रतिभाण्डानि चादाय धनस्य सार्थस्य च स्वपुरे प्रत्यागमः 224-225 आयुःपूणे द्वितीये भवे उत्तरकुरुषु युम्मिधर्मेणोत्पत्तिः 226-227 युगलिकस्वरूपवर्णनम् 228-2300 दशविधकल्पवृक्षवर्णनम् 231-236 ततो विपद्य तृतीये भवे सौधमें देवो जातः 237-238 अपरविदेहे गन्धिलावत्यां विजये गन्धसमृद्धकपुरे चतुर्थे भवे शतबलराज्ञश्चन्द्रकान्तायां भार्यायां पुत्रत्वेनोत्पत्तिः 239-241 'महाबल' इति नामकरणं, यौवने विनयवतीपरिणयनं च 242-249 शतबलराज्ञो वैराग्यम् 250-264 महाबलं राज्ये निवेश्य तस्य संयमग्रहणम् 265-279 For Private & Personal use only
Page #21
--------------------------------------------------------------------------
________________ 427-431 432 विषयः श्लोकाः विषयः श्लोकाः विषयासक्तं महाबलं वीक्ष्य तं प्रतिबोधयितुं सप्तमपृथ्वीगमनं श्रुत्वा तस्य प्रव्रज्याग्रहणं, -स्वयम्बुद्धमत्रिणो विमर्शः 280-294 मुक्तिगमनं च आस्थानसभायामेव तस्मै धर्मोपदेशः 295-323 दण्डकास्यपार्थिकस्य वृत्तान्तः । तत्र सम्भिन्नमतिमन्त्रिणः प्रत्युक्तिः, परलोका पुत्रादिपरिजनेषु स्वर्णरवादिधनेषु चात्यन्तासक्तिवशात् भावज्ञापनं च 324-345 दण्डकस्य मरणं, स्वकीये भाण्डा. स्वयम्बुद्धेन कृता युक्तिपुरस्सर परलोकस्य सिद्धिः 346-374 गारेऽजगरत्वेनावतारः बौद्धेन शतमतिमत्रिणा स्वमतस्य दृढीकरणम् 375-376 मणिमालिनाम्ना तस्य पुत्रेणाजगरविलोकनम् 436-438 स्वयम्बुद्धेन कृतः क्षणिकवादनिरासः ज्ञानिमुनिसकाशात् स्वपितुर्वृत्तान्तं ज्ञात्वा तस्य चतुर्थमत्रिणा मायावादग्ररूपणम् 384-389 धर्मश्रावणं, आयुःक्षये शुभध्यानादजगरस्य स्वयम्बुद्धेन कृतं युक्त्या तस्य खण्डनम् 390-394 देवत्वेनोत्पत्तिः 439-440 सप्रशंसमनवसरोऽयं धर्मोपदेशस्येति राज्ञा कथनम् 395-399 पुत्रप्रेम्णा मणिमालिने दिव्यहारसमर्पणम् 44 ॥ पुना राज्ञे 'धर्ममेवाश्रय' इति स्वयम्बुद्धस्य कथनम् 400 अनवसरे धर्मप्रेरणायाः कारणज्ञापनम् 443-446 बाल्ये दृष्टस्य धर्मप्रभावाद् दिवंगतस्य अति 'धर्म समाचरेति महाबलराशे स्वयम्बुद्धमत्रिणः बलनाम्नः पितामहस्य वचनस्सारणम् 401-408 पुनर्निवेदनं, राज्ञा कृता तस्य प्रशंसा च 447-448 शाकस्य निर्दयस्य कुरुचन्द्रस्य मरणवेदना, अल्पायुः कथं धर्म सानोमीति महाबलस्य शङ्का 449 अधर्मप्रभावात् सप्तमनरकगमनं च 409-417 तत्पुत्रस्य हरिचन्द्रस्य राज्याभिषेकः, स्वयम्बुद्धेन निवेदितमेकदिनाङ्गीकृतप्रवज्याफलम् 450-451 धर्मे तत्परता च 418-422 स्वं पुत्रं राज्ये संस्थाप्य महाबलस्य दीक्षाङ्गीकरणं, शीलन्धरकेवलिपावे देशनाश्रवणं, तत्समय एव चतुर्विधाहारप्रत्याख्यानं च 452-458 स्वपितुर्गतिपृच्छा च 423-426 / द्वाविंशतिदिनानशनं विधाय समाधिना मृत्वा पञ्चमे Jain Education Internationa l For Private & Personal use only
Page #22
--------------------------------------------------------------------------
________________ लोकाः त्रिषष्टिशलाकापुरुषचरिते प्रथमपर्वणो विस्स्यानुक्र्म्न्निका। ॥ 2 ॥ -SECSCCCCESSAGE विषयः । भवे द्वितीये कल्पे श्रीप्रभविमाने ललिताङ्गनाम्ना । देवत्वेनोपपादः 559-461 तस्य दिव्याकृतिवर्णनम्, 462-467 वितर्काकुलस्य तस्य देवैः ईशानकल्पाधिपत्यसूचनम् 468-489 | उपयोगदानात् पूर्वभवस्मरणं, jinA_पुस्तकवाचनादिकर्मनिर्माणं, लीलासदनगमनं च 490-498 स्वयम्प्रभादेव्याः स्वरूपम् 499-51. ललिताङ्गस्य तया सह सम्बन्धः 511-514 आयुःक्षये स्वयम्प्रभायाख्यवनं, ललिताङ्गस्य । विलपनं च 515-519 | दीक्षां गृहीत्वा स्वयम्बुद्धमन्त्रिण ईशानकल्पे । दृढधर्मनाम्ना देवत्वेनोपपादः 520-521 पूर्वभवसम्बन्धाललिताङ्गं प्रति तस्याश्वासनम् 522-526 मृगयमाणेन मया 'तव प्रिया प्राप्ता' इति ललिताङ्गाय कथनम् धातकीखण्डे नन्दिग्रामे दरिदिनागिलनागनियोहे निर्नामिकाख्यया कन्याषट्कोपरि सुतारवेन जन्म 528-543 निर्नामिकया मोदके याचिते मातुस्तिरस्कारः, विषयः श्लोकाः रजु लारवा अम्बरतिलकपर्वते प्रेषणं च 544-547 भौलशिरसि केवलिनो युगन्धरमुनेर्दर्शनं, वन्दनं च 548-555 श्रीयुगन्धरकेवलिनो धर्मदेशना 556-558 मत्तोऽप्यधिकदुःखितः कोऽप्यस्तीति निर्नामिकया पृष्टे केवलिना चातुर्गतिकदुःखप्रतिपादनम् 559-585 हिंसा-'सत्या-'स्तेया-'ब्रह्म-परिग्रहत्यागोपदेशः 586-591 सम्यक्त्वादानपूर्व गृहिव्रतान्यादाय निर्नामिकायाः । स्वगृहगमनं, विविधतपोविधानं च . 592-596 प्राप्तयौवनामपि तां न कोऽपि पर्यणेषित् तेनाऽधुना तत्रैव पर्वते युगन्धरमुनेरने गृहीतानशनां त्वं स्वरूपं दर्शय, ते पत्री भवेदिति निवेदनम् 597-599 तथैव कृते तस्याः स्वयम्प्रभात्वेनोत्पत्तिः अन्यदा स्वच्यवनचिह्वान्यालोक्य ललिताङ्गस्य क्वापि न रतिः, स्वयम्प्रभया सहालापश्च 601-618 इन्द्रादिष्टधर्मदेववचनात् नन्दीश्वरादितीर्थयात्रायां सप्रियस्य ललिताङ्गस्य गमनं, शाश्वतप्रतिमार्चनं च आयुषि क्षीणे ततश्च्युत्वा जम्बूद्वीपे पूर्व विदेहे पुष्कलावत्यां विजये लोहार्गलपुरे सुवर्णजवराज्ञो ॥ 2 ॥ 619-622 Jain Education Internation For Private & Personal use only
Page #23
--------------------------------------------------------------------------
________________ विषयः लोकाः । विषयः श्लोकाः लक्ष्म्यां पल्या पुत्रत्वेन जन्म, वनजङ्घनामकरणं च 623-626 वज्रजश्रीमत्योः सुतोत्पत्तिः 691-692 | स्वयम्प्रभापि च्युत्वात्रैव विजये पुण्डरी किण्यां सामन्तराजोपद्रुतेन पुष्कलेनाहूतयोः, सामन्तान् नगर्या वज्रसेनचक्रिणो गुणवतीपल्या विजित्य पुण्डरीकिण्याः पश्चादागच्छतोस्तयोः श्रीमतीनाम्नी सुता जाता 627-629 शरवणवने सागरसेन-मुनिसेनकेवलिदर्शनं, अन्येयुः प्राप्तयौवना क्रीडार्थ सर्वतोभद्रपर्वते गता तद्देशनाश्रवणं, प्रतिलाभनं च । सा मनोरमोद्याने सुस्थितमुनिकेबलोत्पत्तिमहसि तहिनादेव जातवैराग्ययोः सुखसुप्तयो रात्री देवदर्शनाज्जातजातिस्मृतिः, मूर्छिता लब्धसंज्ञा राज्यलुब्धपुत्रकृतविषधूपाद् मृत्युः, उत्तरकुरुषु चाचिन्तयत् 630-636 युगलिकरूपेणोत्पत्तिः, ततः सौधर्म सुरौ च । | पूर्वभवपतिललिताङ्गगतिज्ञानाभावात् दुःखितया वज्रजङ्घजीवस्य जम्बूद्वीपविदेहे क्षितिप्रतिष्ठितपुरे श्रीमत्या पण्डिताण्या धान्या आग्रहात् सुविधेद्यस्य पुत्रत्वेनोत्पत्तिः, जीवानन्द इति प्राग्जन्मवृत्तान्तकथनम् 637-647 नामकरणं च 718-719 पटे तत्स्वरूपमालेख्य पण्डितया राजमार्ग स्थापनम् 648 राजपुत्रमहीधरः, मत्रिपुत्रसुबुद्धिः, सार्थवाहसुतवज्रसेनचक्रिणो वर्षग्रन्थिमहसि भूरिभूधवसमागमे पूर्णभद्रः, श्रेष्टिपुत्रगुणाकरः, श्रेष्टिपुत्रः श्रीमतीजीवः दुर्दान्तराजकुमारस्य कपटनाटकं,मित्रादीनामुपहासन659-670 केशवः, एतेषां षण्णां मैत्री 720-730 एकदा जीवानन्दवैद्यगृहे षण्णामपि गमनं, तत्र लोहार्गलपुराद् वज्रजस्य तत्र गमन, पटाव कुष्टिमुनिदर्शनं, तचिकित्साकरणतत्परता च लोकनामूर्छा,पूर्वभवस्वरूपकथनं,तया सहोदाहश्च 671-688 रत्रकम्बल-गोशीर्षचन्द्रनार्थ वृद्धवणिक्पार्चे गमनं, स्वर्णजङ्घस्य दीक्षाग्रहणं, वज्रसेनस्य कारणनिवेदनं, विना मूल्यं दत्त्वा वणिजो तीर्थकरभवनं च 689-690 / दीक्षाग्रहणं ca 746-756 SISEOSAURUSAASHURCH 732 Jan Education Internation For Private & Personal use only
Page #24
--------------------------------------------------------------------------
________________ प्रथमपर्वणो विस्स्यानुक्र्म्न्निका। त्रिषष्टि विषयः श्लोकाः शलाका- पिडिरपि मित्रैः कुष्टिमुनेनिरुजीकरणं, अवशिष्टपुरुषचरिते । गोशीर्षचन्दनं रखकम्बलं च विक्रीय चैत्यनिर्मापणं च 757-780 | अन्ते षण्णामपि मित्राणां दीक्षाङ्गीकरणं, ॥ 3 ॥ अच्युतकल्पे शक्रसामानिकदेवत्वेनोपपत्तिः ततश्युत्वा जम्बूदीपविदेहे पुष्कलावत्यां विजये वज्रसेनभूपतेर्धारिण्यां राश्यां वैद्यजीवस्य वज्रनाभनाम्ना चक्रवर्तित्वेनोत्पत्तिः 791-713 | राज-मन्त्रि-श्रेष्ठि-सार्थेशपुत्रजीवानां तहात त्वेनोत्पत्तिः, अनुक्रमेण बाहु-सुबाहु-पीठ4 महापीठ-नामकरणं, केशवजीवस्य च 'सुयशा' नाम्ना राजपुत्रत्वेन जन्म 794-795 एतेषां परस्परं क्रीडादिकरणम् 796-800 वज्रनाभं राज्ये संस्थाप्य लोकान्तिकदेवविज्ञस्या वज्रसेनस्य सांवत्सरिकदानपूर्व दीक्षाग्रहणमन्यत्र विहारश्च 801-806 वज्रनाभचक्रिणा सुयशसः सारथित्वे स्थापनम् 800-808 वज्रसेनतीर्थकृत: केवलज्ञानोत्पत्तिः पुष्कलावतीविजयं संसाध्य चक्रवत्तिभोगान् । भुञानस्य चक्रिणः समये वैराग्योद्भवः, वज्रसेन विषयः श्लोकाः जिनसमवसृतिश्च 810-816 तद्देशनां निशम्य राज्यं पुत्रसात् कृत्वा वज्रनाभचक्रिणो बाहादीनां सुयशःसारथिनश्च दीक्षाग्रहणं, वज्रसेनतीर्थकृतो निर्वाणगमनं च 817-840 वज्रनाभादीनां योगप्रभावात् लन्युत्पत्तिः 841-843 खेलौषध्यादीनामष्टाविंशतिलब्धीनां विस्तरतो वर्णनम् 844-881 विंशतिस्थानासेवनया वज्रनाभस्य तीर्थकृनामकर्मोपार्जनम् विंशतेः स्थानानां सप्रपञ्चं स्वरूपम् 883-903 वैयावृत्यं वितन्वतो बाहुमुनेश्चक्रवर्तिभो. गकर्मोपार्जनम् मुनीनां विधामणां कुर्वतः सुबाहुमुनेर्बाहुबलोपार्जनम् 905 वज्रनाभकृतां बाहुसुबाहुप्रशंसां श्रुत्वा सजातामीआमनालोच्य पीठ-महापीठयोः स्वीकोपार्जनम् 906-909 षण्णामपि चतुर्दशपूर्वलक्षांश्चारित्रं प्रपाल्य सर्वार्थसिद्धी gamanam । 910-911 882 AGACASSACREA4%A%ASH .., 801 Jan Education Internation For Private & Personal use only
Page #25
--------------------------------------------------------------------------
________________ SSESASSSSSSSSSSSS लोकाः विषयः श्लोकाः द्वितीयः srgH। सागरेणोद्विग्नवकारणे पृष्टे ऽप्रियदर्शना मां प्रेमाऽयाचत, कृच्छ्रादात्मानं मोचयित्वेहागमम् , जम्बूद्वीपापरविदेहेषु अपराजितापुर्या श्रेष्ठिचन्दनदास इति तस्यां मिथ्यादौःशिल्यदोषारोपः 77-98 सुतस्य सागरचन्द्रस्येशानचन्द्रनृपदर्शनार्थगमनं, ततः प्रभृति मन्दस्नेहेऽपि सागरे माऽनयो दो मङ्गलपाठकोक्तं वसन्तसमागमं श्रुत्वा राज्ञ भूदिति प्रियदर्शनयाऽशोकचन्द्रवृत्तान्तस्याऽकथनम् 99-106 | उद्यानगमनोदोषणा, सागरचन्द्रायाप्यागमनादेशश्च -" ततो विपद्य जम्बूद्वीपस्य भरतक्षेत्रदक्षिणखण्डे । राजादेशात् स्वसुहृदाऽशोकचन्द्रेण सह सागरचन्द्र गङ्गासिन्ध्वन्तरे सागरप्रियदर्शनाजीवयो|स्योद्यानयानं, पूर्णभद्गश्रेष्टिपुत्र्याः प्रियदर्शनाया युग्मिरूपेणोत्पत्तिः स्तन्त्र बन्दिभ्यो मोचनं, तयोरन्योन्यमनुरक्तयोः सामान्येन षडरकावसर्पिण्युत्सर्पिणीकालचक्रस्वरूपम् 111.117 | स्वस्वगृहगमनं च विस्तरेण प्रथमारकयुग्मिनां स्वरूपम् 118-120 | श्रुतवृत्तान्तेन पित्रा साम्ना सागरचन्द्रायानुशासनं, दशविधकल्पवृक्षव्यावर्णनम् 121-128 मायान्यशोकचन्द्रमैत्रित्याजनोपदेशश्च 25-41 द्वितीय-तृतीय-चतुर्थ-पञ्चम-षष्टारकस्वरूपम् 129-136 तृतीयारकोत्पनयोर्युग्मिरूपयोः सागरचन्द्रप्रिय सागरचन्द्रस्य मनसि नानावितर्कोद्भवः 42-55 दर्शनाजीवयोदेहमानादिनिरूपणम् .. 139 पुत्राभिप्रायवेदिना पिन्ना पूर्णभद्रात् प्रियदर्शना प्राग्जन्मकृतमाययाऽशोकचन्द्रस्य तत्रैव श्वेतयाचनं, तया सहोद्वाहश्च वर्णचतुर्दन्तदन्तीभवनम् सागरचन्द्रे बहिर्गतेऽशोकचन्द्रस्यागमनं, प्रियदर्शनाने प्राग्भवस्नेहोगवादनिच्छतोऽपि युग्मिनः दोषप्रकटनं, तत्प्रेमयाचनं, निर्भत्सितस्य तया स्वस्कन्धाधिरोपणं, अन्योन्यदर्शना॥ स्वगृहं गच्छतो मार्गे सागरचन्द्रसमागमश्च 64-76 / भ्यासाजातिस्मृतिज्ञानं ca 141-144 Jain Education Internati For Private & Personal use only
Page #26
--------------------------------------------------------------------------
________________ विषयः श्लोकाः प्रथमपर्वणो त्रिषष्टि शलाकापुरुषचरिते ॥ 4 ॥ विषयानु4 क्र्म्न्निका। -189 SUSISUUSOPASK विषयः श्लोकाः । निर्मलगजवाहनत्वान्मिथुनैस्तस्य 'विमल यशस्विस्वरूपोद्भूतस्य चतुर्थकुलकराभिचन्द्रवाहन' नामकरणम् 115-146 प्रतिरूपाख्ययुगलस्य स्वरूपम् 180-183 | कालदोषेण कल्पवृक्षमन्दीभावे तव ममेति यशस्विनोऽब्धिकुमारेषु, सुरूपाया नागकुमा। सआयमाने ममत्वे कलहे च विमलवाहनस्य रेषु चोत्पत्तिः स्वामितया स्थापनं, विभज्य कल्पवृक्षदानं, अभिचन्द्रप्रतिरूपाजातस्य पञ्चमकुलकरमर्यादाभङ्गे हाकारनीतिविधानं च 147-164 प्रसेनजिच्चक्षुष्कान्ताख्ययुगलस्य देहमानआयुषोऽवदोषे चन्द्रयशोभायां सजातस्य वर्णादिस्वरूपम् द्वितीयकुलकरचक्षुष्मचन्द्रकान्ताख्ययुग्मिनो अभिचन्द्रस्योदधिकुमारेषु, प्रतिरूपाया देहमानादिस्वरूपम् 165-167 नागकुमारेषु चोत्पादः विमलवाहनस्य सुपर्णकुमारेषु, चन्द्रयशसो प्रसेनजिता हाकार-माकार-धिकारनीतित्रयनागकुमारेषु चोत्पादः 168-170 व्यपस्थापनम् चक्षुष्मचन्द्रकान्ताजातस्य तृतीयकुलकरयशस्वि प्रसेनजिञ्चक्षुष्कान्ताजातस्य षष्ठकुलकरमरुदेवस्वरूपाभिधस्य युगलिकयुगलस्य स्वरूपम् 171-174 श्रीकान्तासंज्ञस्य युगलस्य देहमानादिवर्णनम् 195 चक्षुष्मतः सुपर्णेषु, चन्द्रकान्ताया नाग प्रसेनजितो द्वीपकुमारेषु, चक्षुष्कान्ताया कुमारेषु चोत्पादः 175 नागकुमारेषु चोपपत्तिः मिथुनहींकारनीत्युल्लकने कृते यशस्विना मरुदेवश्रीकान्तोत्पन्नस्य सप्तमकुलकरनाभि। माकारदण्डयोजनम् 176-178 मरुदेवानाम्नो युगलस्य स्वरूपम् अल्पापराधे प्रथमा, मध्यमे द्वितीया, महीयसि मरुदेवस्य द्वीपकुमारेषु, श्रीकान्ताया नागनीतिद्वयी प्रयोक्तब्येति व्यवस्थापनम् 179 / कुमारेषु चोत्पादः 000 m ॥ 4 ॥ Jain Education Internati For Private & Personal use only
Page #27
--------------------------------------------------------------------------
________________ SARSEARCOAG विषयः श्लोकाः विषयः श्लोकाः तृतीयारकस्य सनवाशीतिपक्षेषु चतुरशीतौ पूर्वलक्षेषु प्रथमजिनस्तुतिः 326-337 शेषेषु आषाढशुक्लचतुर्थ्यामुत्तराषाढानक्षत्रे नैगमेषिणमाहूय जिनजन्मनात्रहेतवे * सर्वार्थसिद्धित,युतस्य पूर्वोक्तस्य देवाहानादेशः वज्रनाभजीवस्य मरुदेवाकुझाववतरणम् 207-211 नैगमेषिणा सुघोषाघण्टावादनं, देवेभ्यः प्रसुप्तया मरुदेच्या दृष्टानां वृषभादिचतुर्दश शक्रादेशश्रावणं च 341-359 महास्वप्नानां विस्तरतः स्वरूपम् 212-226 आगच्छतां देवानां विविधचर्यावर्णनम् 350-352 प्रबुद्धया मरुदेव्या भने स्वप्नावलोकननिवेदनं, इन्द्रादेशाद् चिहितस्य पालकविमानस्य, तत्परितः तेषां फलपृच्छा च 227-229 आसनप्रकम्पादिन्द्राणां तत्रागमनं, स्वमार्थ स्थितानामन्येषामग्रमहीप्यादिविमानानां च वर्णनम् 353-378 स्फुटीकरणं, मरुदेवां प्रणम्य स्वस्थानगमनं च पालकविमानमधिरुह्यामस्थितस्य पुरन्दरस्य 230-249 379-393 अन्तर्वव्या मरुदेवायाः स्वरूपम् शोभावर्णनम् 250-263 चैत्रकृष्णाष्टम्यामुत्तराषाढानक्षत्रे मरुदेच्या गच्छतां देवानामालापवर्णनम् युगलस्य प्रसवनम् आदौ विमानस्य नन्दीश्वरे सम्पातः, ततो 264-265 जन्मसमये किं किं जातमिति ब्यावर्णनम् रतिकरपर्वते तत् सङ्क्षिप्य शक्रस्य प्रभुजन्मगृहे 266-272 षट्पञ्चाशद्दिकुमारिकागमनं, विस्तरेण समागमनं च 399-404 तत्कृतसूतिकाकर्मवर्णनं c। प्रभुं तन्मातरं च नरवा स्तुत्वा, मात्रेऽवस्वापनिकां शाश्वतघण्टानादः, इन्द्राणामासनकम्पः, सौधर्मा वितीर्य प्रभोः प्रतिच्छन्दं तत्र निधाय शक्रेण । धिपतेः कोपः, अवधिना प्रथमजिनजन्मावलोकनं च 318-325 पञ्चरूपकरणम् 105-417 त्यक्तसिंहासनेन कृताञ्जलिना शक्रेण विहिता । एकेन रूपेणोत्सङ्गे प्रभोर्ग्रहणं, एकेन पृष्ठे छत्रधरणं, R A For Private & Personal use only .
Page #28
--------------------------------------------------------------------------
________________ त्रिषष्टिशलाकापुरुषचरिते प्रथमपर्वणो विषयानुक्रमणिका विषयः श्लोकाः पार्श्वयोभ्यिआं चामरवीजननं, एकेन द्वाःस्थवदग्रगमनं च 418-422 मेरोः पाण्डकवनेऽतिपाण्डकम्बलशिलायां का प्रभुमादाय शक्रस्य निषीदनम् 423-530 |स्वस्वस्थानात् समागतानां चतुःषष्टेरिन्द्राणां सप्रपञ्चं वर्णनम् 131-474 प्रथममच्युतेन्द्रकृतजिनाभिषेकवर्णनम् 475-504 देवघुष्टानां विविधातोद्यानां वर्णनम् 505-513 जिनाभिषेकसज्जीकृतानां कुम्भानामम्भसश्च वर्णनम्514-538 प्रभोः शरीरस्य गन्धकाषाय्येन प्रमार्जनं, गोशीर्षचन्दनादिभिर्विलेपनं च 539-553 देवैर्भक्त्या विहितानां विविधक्रियाणां निरूपणम् 544-568 अच्युतेन्द्रकृत जिनेन्द्रविलेपना-अर्चन-वन्दनानन्तरमन्यद्वाषष्टीन्द्राणां यथाक्रम साबण्यापनं च 569-572 तत ईशानेन्द्रेण पञ्जरूपीभूय जिनग्रहणम्, 573-576 प्रान्ते सौधर्मेन्द्रकृतजिनस्नान-प्रमार्जना-'ष्टमङ्गलालेखन-विलेपन-वस्त्रभूषणपरिधापना-'ऽरात्रिकोत्तारणादिनिरूपणम् 577-600 शक्रेन्द्रकृता प्रथमजिनस्तुतिः 601-609 विषयः श्लोकाः विहितपञ्चरूपेण शक्रेणेशानेन्द्रोत्सङ्गात् प्रभोर्ग्रहणं, मरुदेव्याः सदनमागत्यावस्वापिनी-प्रतिच्छन्दादिसंहरणं, मातुरुत्सङ्गे प्रभुं निधाय दुकूलयुगलरवकुण्डलद्वय-श्रीदामगण्ड-वितानादिसंस्थापनं च 60-619 कुबेरमादिश्य जृम्भकसुरैर्जिनभवने महय्वस्तुनिक्षेपणम् 620-623 "अर्हतोऽर्हजनन्योश्च, योऽशुभं चिन्तयिष्यति । तस्यार्जकमञ्जरीवत्, सप्तधा भेत्स्यते shirH॥" इत्याभियोगिकदेवैः सर्वत्रोद्घोषण, प्रभोरङ्गुष्ठेऽमृतसङ्कामणं,धात्रीकर्मार्थं पञ्चाप्सरोनियोजनं च 624-629 जिनखात्रानन्तरं देवानां नन्दीश्वरद्वीपगमनं, तत्र शाश्वतप्रतिमानामष्टातिकोत्सवविधानं च 630-646 प्रातर्मरुदेव्या नाभये सुरागमाद्यखिल. वृत्तान्तनिवेदनम्, उरुस्थऋषभलाञ्छनत्वाद् प्रथमं ऋषभस्वप्नदर्शनाच 'ऋषभ' इति नामकरणं, कन्यायाः 'सुमङ्गला' अभिधानं च 638-653 जन्मतः किञ्चिदूने वरसरे गते वंशस्थापनार्थ Jain Education Internationa For Private & Personal use only
Page #29
--------------------------------------------------------------------------
________________ * 731-734 विषयः श्लोकाः मागतेन्द्रसकाशादिक्षुग्रहणात् 'इक्ष्वाकुः, इति वंशनामप्रतिष्ठापनम्, 654-659 प्रभोर्खाल्यदेहवर्णनम् 660-669 देवकुमारैः सह प्रभोर्बालक्रीडावर्णनम् 666-681 प्रभोरङ्गुष्टामृतपान-देवानीतोत्तरकुरुफलभोजनक्षीरोदवारिपाननिरूपणम् 682-684 यौवनावस्थायां प्रभोर्विकसितसर्वशारीरावयव। नानालक्षणव्यावर्णनम् 685-730 प्रभोदिंग्यसङ्गीतप्रेक्षा दुर्दैववशाद' दारके मृते प्रथमापमृत्युसम्भवः 735-740 कन्यायाः पित्राभ्यां वर्द्धनं, सुनन्दाभिधानकरणं च 741-742 पित्रोविपन्नयोस्तस्या एकाकिन्या वने भ्रमणम् 743-744 सुनन्दायाः शरीरवर्णनम् 745-754 मिथुनैस्तस्या नाभेरुपायनीकरणं, ऋषभस्य पली भवत्विति नाभिना तस्या अङ्गीकरणं च 755-756 अवधिज्ञानोपयोगाद् भगवतो विवाहसमयं ज्ञात्वा । इन्द्रेण समागत्य सुनन्दा-सुमङ्गलाविवाहकरणेच्छाप्रदर्शनम् भोगकर्मावश्यं भोक्तव्यमित्यवधिना ज्ञात्वा विषयः श्लोकाः शिरोधननेन अधोमुखकरणेन च प्रभोरभिप्रायमुपलक्ष्य शक्रेण विवाहकर्मारम्भाय सद्यो देवाहानम् 766-768 आभियोगिकदेवैर्विहितविवाहमण्डपवर्णनम् 769-784 विवाहसामग्र्युपनयनार्थमप्सरसां विविधादेशाः 745-795 अप्सरोभिः सुनन्दा-सुमङ्गलयोनिखिलवधूयोग्यक्रियानिर्मापणम् 796-825 शक्रनिर्मापिताशेषवरकर्मणा प्रभुणा दिव्ययानमारुह्य मण्डपद्वारागमनम् 826-829 वरवर्णिनीभिः मङ्गलार्थ शरावसम्पुट-रूप्यस्थालवैशाखादिस्थापन, देवस्त्रीभिगीयमानेषु गीतेषु प्रभोरर्घ्यदानं च 830-840 वरवध्वोः हस्तमेलापादिकरणम् 841-852 तत्र देवाङ्गनानां मङ्गलगीतानि वरवध्वोरञ्चलबन्धन, शक्रेण स्वामी, इन्द्राणीभ्यां सुनन्दा-सुमङ्गले च कठ्यामारोप्य पूर्वद्वारेण वेदिकागृहप्रविशनं च अग्नेत्रिः प्रदक्षिणादानं, हस्ताञ्चलमोक्षणं, देवानां नृत्यादिविविधाश्चेष्टाश्च क्रियासमाप्तौ यानमारुह्य प्रभोः स्वस्थानगमन, %%2525*** 853 4-88 757-765 869-2 S Jain Education Internatione For Private & Personal use only .
Page #30
--------------------------------------------------------------------------
________________ * प्रथमपर्वणो त्रिषष्टि शलाकापुरुषचरिते श्लोकाः 879-880 885-882 विषयानु * क्रमणिका 883-884 885 886-887 888 विषयः त प्रभु नत्वा शक्रादीनामपि स्वाश्रययानंच ताभ्यां पत्नीभ्यां प्रभोश्चिरं विलासः । / सर्वार्थसिद्धितश्युतयोर्बाहुजीव-पीठजीवयोः सुमङ्गलाकुक्षाववतरणम् तथैव सर्वार्थसिद्धितश्युतयोः सुबाहु-महापीठजीवयोः सुनन्दोदरेऽवतारः सुमङ्गलादेच्या चतुर्दशस्वप्नावलोकनं, सुतश्चक्री । भावीति प्रभुणा कथनं च सञ्जातयोस्तयोर्भरत-ब्राह्मीति नामस्थापनम् जातयोर्बाहुबलि-सुन्दरीत्यभिख्याकरणम् सुमङ्गलया क्रमादेकोनपञ्चाशद्युगलप्रसवनम् कालदोषेण कल्पवृक्षहासात् मिथुनैर्नीतित्रयोलङ्घनकरणात् तैर्विज्ञतेन प्रभुणा 'अपराधिनां राजा शासिता भवति, इति निवेदनम् , युगलिनां नाभेः सकाशाद् राजमार्गणा ऋषभो वो राजा भवतु' इति नाभिनोक्के तेषां स्वाम्यभिषेकजलानयनाथगमनम् आसनप्रकम्पादेत्य सौधर्माधिपतिना तत्र सिंहासनस्थापन, दिव्यवस्वा-'लङ्कार विषयः श्लोकाः मुकुटादिभिः प्रभोरलङ्करणं च 904-9081 आगतैर्युग्मिभिः प्रभुमलङ्कृतं वीक्ष्य प्रभोः पादयोः पयोनिझेपा 'विनीता अमी' इति मत्वा विनीतापुरीनिर्माणम् 909-911 विनीतानगरीवर्णनम् 912-923 प्रभुणा सप्तविधानीकादिराज्याङ्गप्रगुणीकरणम् प्रभुणा दार्शतेष्वपि विविधोपायेषु कालदोषान्मिथुनानामजीयंत्याहारे तरूणां मिथः सङ्घर्षणाद रुत्पत्तिः 934-941 तत्रौषधीपाचनविधिदर्शनम् 942-948 गजस्कन्धारूढेन प्रभुणाऽऽमृत्तिकापिण्डमानाय्य तया पात्रं निर्माय्य दत्वा प्रथम कुम्भकारशिल्पदर्शनम् -952 पश्चाद् वर्धक्ययस्काराद्यशेष (100) शिल्पप्रदर्शनम् राज्यव्यवस्थार्थ साम-दाम-भेद-दण्डोपायचतुष्टयकल्पनम् भरताय द्वासप्ततिकलाः, बाहुबलिने हस्त्यश्वस्तीपुलक्षणानि, ग्राहयै अष्टादशलिपीः, सुन्दर्य गणितज्ञानं च दत्त्वा प्रभुणा सर्वलौकिकव्यवहारप्रकटीकरणम् 960-973 S 890-892 * 95 893-897 // 6 // Jain Education Internationa l For Private & Personal use only
Page #31
--------------------------------------------------------------------------
________________ विषयः श्लोकाः । विषयः श्लोकाः उन-भोग-राजन्य-क्षत्रभेदैर्जनानां विभजनम् 974-984 देवोत्पाटितया शिबिकया मङ्गलतूर्यपुरःसरं अन्यदा प्रभोल्याने समागमनं, पुष्पवास प्रभोः पथि गमनम् 30-35 गृहावस्थानं च 985-986 प्रभुं दिसूगां जनानां स्त्रीणां च विविधचेष्टावर्णनम् 37-49 | वसन्त वर्णनं, तन्त्र जनानां नानाप्रकारे क्रीडनं 1987-1016 गगने महाविमानैर्देवागमननिरूपणम् 50-56 लोकानां क्रीडामवलोकयतः प्रभोः 'ईक्षा भरतबाहुबल्यादिभिर्भूरिभिर्जनैः सुरैश्च परिपूर्व कापि दृष्टा, इत्युपयुभानस्याऽवधिनाऽनुत्तर वृतस्य प्रभोः सिद्धार्थोद्याने समागमनम् स्वर्गसुखस्मरणाद् वैराग्यभावना 1017-1034 ततः शिबिकायाः समुत्तीर्य प्रभुणा सर्ववलोकान्तिकदेवैरागत्य 'प्रभो ! धर्मतीर्थ प्रवर्तय' खालङ्कारमोचनम् इति विज्ञापन, प्रभोः स्वस्थानगमनं च 1035-1040 देवेन्द्रेण प्रभोः स्कन्धे देवदूष्यस्थापनम् चैत्रकृष्णाष्टम्यामुत्तराषाढानक्षत्रे प्रभोश्चतुतृतीयः srgH। मुंष्टिलोचकरणम् पुत्रानाहूय प्रभुणा राज्यं भरताय समर्पणं, सौधर्माधिपतिना प्रभोः कचानां वस्वाञ्चले प्रहणम् सुरैस्तस्याऽभिषेककरणं च 1-12 पञ्चममुष्टिं समुचिखनिषताऽपि भगवता राजचिह्नालङ्कृतस्य भरतस्य शोभावर्णनम् शक्रवचनेन तथैव शिरसि धारणम् । बाहुवल्यादिभ्यो विभज्य यथोचितदेशराज्यप्रदानम् 17 प्रभूत्पाटितानां कचानामिन्द्रेण क्षीरसिन्धौ क्षेपणम् प्रभुणा दातुमारब्धस्य सांवत्सरिकदानस्य वर्णनम् 18-25 पष्टतपः कृत्वा सिद्धनमस्कारपूर्व सर्वसावधमुत्सृज्य वार्षिकदानान्ते आसनप्रकम्पात् समागतेन प्रभोः प्रवज्याङ्गीकरणम् 73-74 शक्रेग प्रभोदीक्षाभिषेककरणं, दिव्यालङ्कार दीक्षोत्सवक्षणे नारकाणामपि क्षणं सुख, वस्त्रादिपरिधापन, सुदर्शनाशिबिकानयनं च 26-29 / प्रभोर्मनःपर्यवज्ञानोत्पत्तिश्च MMMM tri.a. 2 u5-7|| - For Private & Personal use only .
Page #32
--------------------------------------------------------------------------
________________ त्रिषष्टिशलाका पुरुषचरिते 116 11 विषयः सुहृद्ववार्यमाणानामपि कच्छ महाकच्छादिचतु:सहस्रनृपाणां प्रभुणा सहैव दीक्षाङ्गीकरणम्, शक्रकृता प्रभोदक्षाकल्याणकस्तुतिः प्रभुं स्तुत्वा नन्दीश्वरं गत्वा इन्द्रादीनां यथास्थानगमनम् श्लोकाः कन्द-मूल-फलाद्यशनारम्भश्व इतो दूरदेशादागताभ्यां नमि-विनमिभ्यां पित्रोः पृच्छनं, ताभ्यां यथाजातस्वरूपनिवेदनं च प्रभोः समीपमागत्य नमि-विनम्यो राजमार्गणं, 77-80 81-90 91 भरत- बाहुबल्यादीनामपि स्वस्वस्थानगमनं, प्रभोरन्यत्र विहारश्व तदानीं लोकानां भिक्षादानानभिज्ञत्वात् प्रभोरम्यमुनीनां cAsshArAprAptiH प्रभुं राजानमेव मत्वा लोकैर्विविधवस्तूपढीकनम् क्षुत्पिपासादिपरिषहान् सहमानस्य प्रभोः 100-102 शेषमुनीनां च तथैव विहरणम् क्षुधादिभिः क्लान्तानां राजन्यमुनीनां नानाविकल्पाः 103-110 कच्छ महाकच्छादिभिः सार्द्धमालोच्य सम्भूय च तेषां गङ्गातीरगतवनेषु गमनं, तत्र स्वैरं 92-93 94 95-99 111-123 124-133 विषयः श्लोकाः ररार्द् प्रभौ भक्तिकरणं, त्रिसन्ध्यं याचनं च 134 - 144 प्रभुवन्दनार्थं धरणेन्द्रागमनं, ताभ्यां सहालापः, प्रभुभक्त्या प्रसच तयोगौरीप्रज्ञप्तिप्रमुखाष्टचत्वारिंशत्सहस्त्रविद्यादानं च वेतपर्वते श्रेणिद्वये नगराणि प्रतिष्ठाप्य युवां राज्यं कुर्वीथामित्यादेशदानम् प्रभुं नत्वा पुष्पकविमानं विकृत्य धरणेन्द्रेण समं तयोश्चलनम् 172 स्वपित्रोः कच्छमहाकच्छयोर्भरतस्य च स्वर्द्धिज्ञापनम् 173 - 174 स्वपरिजनमादाय तयोर्वता व्यगिरिगमनम् 175 वैतापवर्णनम् 176-185 नमिना दक्षिणश्रेण्यां निवेशितानां पञ्चाशत्पुराणां नामानि उत्तरश्रेण्यां विनमिना विनिर्मितानां षष्टिनगराणामभिधेयानि तत्र शाखापुर - जनपदादिस्थापनं, नाभिनन्दनजिनचैत्यादिनिर्मापणं, तत्पूजादिविधानं च धरणेन्द्रेण विद्याधराणां मर्यादा निवेदनम् षोडश विद्यावतां तत्तन्नाम्ना षोडशनिकायाः 145-170 171 186-195 196-208 209-212 213-218 219-224 प्रथमपर्वणो विषयानुक्रमणिका । ॥ 7 ॥
Page #33
--------------------------------------------------------------------------
________________ विषयः श्लोकाः विषयः श्लोकाः नमि-विनमिभ्या प्रत्येकमष्टाऽष्टनिकायग्रहणम् 225-226 श्रेयांसकुमारेणाऽवनौ प्रथम दानधर्मप्ररूपणम् 30 विद्याधरयोस्तयोश्चर्यावर्णनम् 227-232 श्रेयांसगृहाङ्गणे राज्ञां नागराणां काछमहाकच्छागङ्गाकूलस्थितानां कच्छमहाकच्छादीनां चर्यानिरूपणम्234-237 दीनां च समागमनं, 'त्वयेदं कथं ज्ञातम्' इति आर्यानार्येषु विचरता भगवता गजपुरे भिक्षार्थगमनम्238-243 पृच्छायां प्रभुणा सह कृताष्टभवस्वरूपनिवेदनं च 303-329 |तन्त्र श्रेयांसयुवराजेन, सुबुद्धिश्रेष्ठिना, सोमयशोराज्ञा पारणस्थाने श्रेयांसेन आदिकृन्मण्डलनाम्ना |च स्वप्नावलोकन, सदस्यन्योन्यस्य निवेदनं, रत्नपीठनिर्माणं, तस्य त्रिसन्ध्यमर्चनं च । तन्निर्णयमजानतां स्वस्वगृहगमन च 244-248 यत्र यन्त्र प्रभोभिक्षाग्रहणं तत्र तत्र जनैः प्रभोभिक्षार्थ हस्तिनापुरे प्रवेशः, लोकानां 'आदित्यमण्डल' विरचनम् 331 विविधाः प्रार्थनाश्च 249-264 प्रभोर्बहलीदेशे तक्षशिलायां नगर्या गमनं, बाहुबलये तत्कोलाहलं श्रुत्वा पृष्टेन वेत्रिणा श्रेयांसाय नियुक्तजनैर्जिनागमनिवेदनं, बाहुबलिना यथातथस्वरूपनिवेदनम् 265-276 नगरशोभाकरणं च 335-34 ॥ प्रभुसमीपमागत्य पादयोर्निपत्य त्रिःप्रदक्षिणीकृत्य 'प्रातर्महामहेन प्रभुं वन्दिप्ये' इति विचारणया श्रेयांसेन प्रभोर्षन्दनं, 'ईदृशं क्वापि मया दृष्टमिति बाहुबलिना रात्रिनिर्गमनं , प्रभोरन्यत्र विहारच 342-344 चिन्तयतो जातिस्मरणज्ञानप्राप्तिः, पूर्वभवसम्ब प्रातः साडम्बरं वन्दनार्थमागतस्य प्रभुमनालोक्य धावलोकनं च 277-289 बाहुबलेः पश्चात्तापः, सचिवदर्शितप्रभुपद। विज्ञातनिर्दोषभिक्षादानविधिना श्रेयांसेन तदानी. पतिमभिवन्द्य तत्र धर्मचक्रस्थापन, | मेवोपायनीकृतघटेक्षुरसेन प्रभोः पारणकारणं, अष्टाह्निकोत्सवकरणं च 345-385 देवैः पञ्चदिव्यवर्षणं च परीषहान् सहमानेनाऽऽर्यानार्येषु विहरता |तहिनादेव राधशुक्लतृतीयायां अक्षयतृतीयापर्वप्रवृत्तिः 300 / भगवतैकसहस्रवर्षनिर्गमनम् 386-388 CARACT*X=10SHORROSTATAIRES Jan Education Intematic For Private & Personal use only
Page #34
--------------------------------------------------------------------------
________________ त्रिषष्टिशलाकापुरुषचरिते प्रथमपर्वणो विषयानु क्र्म्न्निका। ॥ 8 ॥ विषयः श्लोकाः अयोध्यायाः शाखापुरे पुरिमतालनगरे शकटमुखोद्याने प्रभोः केवलज्ञानोत्पत्तिः 389-398 स्वामिकेवलज्ञानमहोत्सवार्थ देवेन्द्राणामासनप्रकम्पः 399 सौधर्माधिपतेर्गजीभूतस्यैरावणस्य श्रीवर्णनम् 100-417 ऐरावणमारुह्य सौधर्मेन्द्रस्य तत्रागमनं, अन्येषामपीन्द्राणां समागमज्ञापनं च 418-421 देवनिर्मितस्य समवसरणस्य स्वरूपम् 422-157 देवकोटीपरिवृतस्य सुरनिर्मितस्वर्णमयकमलनवके पादन्यासं वितन्वतश्च प्रभोः पूर्वद्वारेण समवसरणे प्रवेशः 458-461 चैत्यवृक्षं तीर्थ च नत्वा रत्नसिंहासनेऽवस्थानम् 462 व्यन्तरैरन्यदिक्षु भगवत्प्रतिबिम्बत्रयकरणम् 463 | भामण्डल-देवदुन्दुभि-रत्रध्वजवर्णनम् 464-467 समवसरणे द्वादशपर्षदां स्थानादिनिरूपणम् 458-476 सौधर्मेन्द्रकृता प्रभोः केवलज्ञानकल्याणकस्तुतिः 477-486 ऋषभबिरहे मरुदेवाया बिलापः, भरतेन कृतं तत्सान्त्वनं च 587-509 अत्रान्तरे वेत्रिणा समागत्य भरतं प्रति प्रभुज्ञानोत्पत्तेश्चक्ररत्नोत्पत्तेश्च युगपनिवेदनं, विषयः श्लोकाः आदौ जिनार्चननिश्चयश्च 50-515 मरुदेवया सह भरतस्य प्रभुवन्दनार्थमागमनम् 516-529 भरतेन मरुदेवायै ऋषभर्द्धिस्वरूपज्ञापनम् । 520-526 पुत्रद्धिं शृण्वत्या मरुदेवायाः कर्मक्षयाद् गजस्कन्धारूढाया एव केवलज्ञानं, मोक्षश्च 52-530 देवस्तद्वपुषः क्षीरार्णवे क्षेपण, तहिनादेव मृतकपूजनप्रवृत्तिश्च 531-532 राजचिहानि सन्त्यज्य भरतस्य समवसरणे प्रवेशः 533-535 भरतकृता प्रभोः स्तुतिः 536-549 प्रभु स्तुत्वा शक्रपृष्ठे भरतस्यावस्थानं प्रभोर्देशनारम्भः550-552 तत्रादौ चातुर्गतिकदुःखवर्णनम् 553-567 मोक्षे दुःखाभाव-महानन्दवर्णनम् 568-573 तत्प्रात्युपायः सम्यग्ज्ञानदर्शनचारित्ररत्नत्रितयम् पुरुष ज्ञानपञ्चकस्वरूपम् 575-581 निसर्ग-गुरूपदेशभेदेन सम्यक्त्वप्राप्तिवर्णनम् 582 अन्धिभेदस्वरूपम् 583-595 सम्यक्त्वस्यौपशमिकादिपञ्चभेदनिरूपणम् 596 तेषां च क्रमतः स्वरूपम् 597-601 रोचक-दीपक-कारकदर्शनवर्णनम् 605-607 BROORKERSACANCIENCER Jain Education Internatio For Private & Personal use only ,
Page #35
--------------------------------------------------------------------------
________________ Jain Education Intern विषयः सम्यक्त्वस्य शमादिपञ्चलक्षणनिरूपणम्, सर्वविरतिस्वरूपम् श्लोकाः 608-616 617-624 .625-640 गृहस्थानां द्वादशवतवर्णनम् देशनां निशम्य प्रबुद्धानां ऋषभसेनादीनां भरतस्य पञ्चशतपुत्राणां पौत्र सप्तशत्याश्च प्रवज्यादानम् प्रभोः केवलमहिमानमालोक्य मरीचेः, भरतेन विसृष्टाया ब्राह्वयाश्च व्रतग्रहणम् भरतेन निषिद्धायाः सुन्दर्याः, भरतस्य च श्राविका श्रावकत्वस्वीकारः कच्छ - महाकच्छवर्ज्यान्यराजन्यतापसानां पुनर्दीक्षाङ्गीकरणम् 641-648 649-650 651-653 654 655-656 प्रभुणा चतुर्विधसङ्घस्थापनम् चतुरशीतेः ऋषभसेनादीनां त्रिपदीं प्रदाय देवानीतस्थालाइ दिव्यचूर्णक्षेपपूर्व गणधरपदाधिरोपणम् 657-663 तेषामनुशिष्टिमयीं देशनां दत्वा प्रभोः पौरुषी समापनम् 664-666 भरतानीतस्य बलेर्विभजनम् 667674 प्रभोर्देवच्छन्द गमनं, ऋषभसेनस्य देशनाविधानं च 675-678 |देशनान्ते पर्षदां स्वस्वस्थानगमनम् गोमुखयक्षस्य, अप्रतिचक्रायाः शासन 679 विषयः देवतायाश्च स्वरूपम् प्रभोरन्यत्र विहारः, अतिशयाश्च चतुर्थः सर्गः । श्लोकाः 680-683 684-689 भरतेन चक्ररत्वस्य पूजादिकरणम् दिग्विजयार्थं जिगमिषोर्भरतस्य माङ्गल्यादिविधानम् गजरवमधिरुह्य भरतस्य दिग्विजयार्थ प्रयाणम् चक्रादिद्वादशरत्लवर्णनम् 1-13 14- 31 32-39 40-47 48-55 58-77 भरतेश्वरस्य दिग्विजययात्रावर्णनम् योजनमान प्रयाणैर्व्रजता प्रथमं गङ्गाया दक्षिणकूलप्रापणम् 56-57 तत्र कृतशिविरस्य चक्रिणः सैन्यायाश्चर्यावर्णनम् ततो मागधतीर्थं गत्वा मागधतीर्थकुमारं देवं साधयितुं वार्द्ध कि निर्मित पौषधशालायां चक्रिणाऽष्टमतपोविधानम् अष्टमाते बलिविधिं कृत्वा रथारोहणम् भरतचक्रिणा मागधेशसभायां स्वनामाङ्कितशिली मुखप्रेषणं, मागधाधिपतेः कोपः सभायां क्षोभश्च 92- 127 अमात्यदर्शितबाणगतचक्रिनामदर्शनात् कोपोपशान्तिः, 78-86 87-91
Page #36
--------------------------------------------------------------------------
________________ त्रिषष्टि शलाकापुरुषचरिते प्रथमपर्वणो विस्स्यानुक्र्म्न्निका। ॥ 9 ॥ विषयः श्लोकाः विषयः श्लोकाः । भरतस्य शासनस्वीकारच 128-148 तमाश्चास्य तत्रैव पुनः संस्थाप्य स्वस्कन्धावार समागल्य भरताय किरीट-कुण्डलार्पण, भरतेन तस्य सत्करणं ca141-150 अष्टमपारणकरण, अष्टाह्रिकोत्सव विधानं च 211-214 | रथं वालयित्वा तेनैव पथा स्कन्धावारमेत्य अष्टम ततो महासिन्धोदक्षिणरोधसि गत्वाऽष्टमभभक्तपारणकरणं, अष्टातिकामहोविधानं च 151-153 केन सिन्धुदेव्याः साधनम् 215-223 ततो दक्षिणस्यां दिशि वरदामतीर्थ प्रति गमनम् 154-157 प्रान्तेऽष्टमपारणकरणं, अष्टाहिकामहोविधानं च 224-226 वरदामदेवसाधनार्थमष्टमतपःकरणम् 158-160 ततो वैताव्यपर्वतं प्राप्याऽष्टमभक्तन वैताब्याद्रिकुमार अष्टमान्ते रथमारा वरदामेशपर्षदि बाणप्रेषणं, संसाध्य पारणाऽष्टाह्निकामहोनिर्मापणम् 227-236 वरदामेशकोपोक्तिश्च ततस्तमिस्रागुहामागत्याऽष्टममक्केन कृतमालं देवं बाणगताभिधेयाक्षरावलोकनात् प्रशान्तकुधा समागल्य साधयित्वा पारणाऽष्टातिकोत्सवकरणम् 237-247 भरतेशाय बाणस्य प्रत्यर्पणं, मुक्ताराशि-कटिसूत्रो दक्षिणसिन्धुनिष्कुटसाधनार्थ सेनानी प्रत्याज्ञापनम् 240-250 पायनीकरण, भरतशासनाङ्गीकरणं च 176-190 सेनान्या तत्र गत्वा सिंहल-बर्बर-टवादिदेशान् । तत्सर्वस्वं लात्वा, वरदामेशं स्वस्थाने संस्थाप्य पुन जवन-नर-व्याघ्रादिद्वीपांश्च विजित्य भरतमभ्येत्य । र्निजशिबिरमागत्य अष्टमपारणाऽष्टाशिकोत्सवकरणम् 191-194 तदाहृतदण्डोपढौकनं, भरतेन सत्करणं च 251-284 | ततः प्रतीच्यां दिशि प्रभासतीर्थगमनम् 195-197 चमूपतिं प्रति तमिस्राकपाटोद्घाटनार्यमादेशः 285 प्रभासनाथमुद्दिश्याऽष्टमभक्तकरणम् 198 सेनान्याष्टमतपसा कृतमालदेवमाराध्य पाणिना । अष्टमान्ते रथमारा जलधि प्रविश्य प्रभासाभिमुखं . स्पृष्टस्य कपाटद्वयस्य स्वयमुद्रटन,चक्रिणे निवेदनं ca286-298 स्वनामाङ्गितमार्गणक्षेपणम् हस्तिरखमारुह्य चक्रिणो गुहाद्वारे प्रवेशनम् 199-304 बाणस्थाक्षरावलोकनात् समागत्य भरताज्ञाङ्गीकरण, काकिणीरवस्वरूपम् 305-307 कटक-कटीसूत्र-चूडामणिहारनिष्काघुपायनीकरणं च 205-21. | चक्रिणा काकिणीरसेनकोनपञ्चाशमण्डलालेखनम् 300-309 ॥ 9 ॥ 199-204 Jain Education Internation .
Page #37
--------------------------------------------------------------------------
________________ विषयः लोकाः RSS RAMAUSAMACHAR विषयः श्योकाः |गुहायां सैन्यायाः प्रवेशः 31-315 उन्मन्ना-निमशानद्योः पद्याविधानम् 316-323 |गुहाया उत्तरद्वारस्य स्वयमेवोबटनम् , 324-328 ततो निर्गत्य चक्रिण उत्तरभरताबें प्रवेशः 329-335 तत्रत्यकिरातराज्ञां सजातान्यनेकान्युत्पातचिह्नानि 336-352 मिथः सम्भूय तेषां भरतं प्रति युद्धाय समुत्थानम् 353-368 भरताग्रसेनया सह तेषां युद्ध, चक्रिचमूत्रासदानं च 199-377 ततस्तैः समं सेनापतेर्युताय गमनम् 378-280 कमलापीडाख्यतुरङ्गमवर्णनम् 281-395 खजरनवर्णनम् 396-398 सेनापतेर्युवेन अस्तानां तेषां सिन्धुं गत्वाऽष्टमतपसा । मेघमुखनागकुमाराख्यस्वकुलदेवताराधनम् 399-410 | देवैः प्रसन्नीभूय तेषां साहाय्यकरणं, चक्रिणः सैन्यायां सप्ताहोरात्राण्यविरतं घोरमेघोपद्वषिधानं च 411-425 चक्रिणा स्वहस्तेन चर्मस्वस्पर्शनं, वर्द्धिते च तस्मिन् ससैन्यस्य चक्रिणोऽवस्थानम् 126-427 छत्ररवस्वरूपम् 429-431 चक्रिणा कृतश्चर्मच्छत्ररत्रयोरुपयोगः 532-139 चक्रिगो भावविदङ्गरक्षकदेवानां वचनात् तैमघमुखदेवर्मेधादिसंहरणं, किरातेभ्यो भरतशरणगमनादेशश्च 440-417 किरातैर्भरतस्य शरणग्रहणं, भरतेन सत्कृत्य तेषां विसर्जनं च 448-457 भरताज्ञया सिन्धोरुत्तरनिष्कुटं संसाध्य सुषेणस्याऽऽगमनम् 458-459 ततः ससैन्यस्य चक्रिणः क्षुद्रहिमव द्विरिप्रापणम् , 460-463 विहिताष्टमतपसा चक्रिणा प्रहितशिलीमुखस्थाक्षरावलोकनात् क्षुद्रहिमवत्कुमारराज्ञा शासने स्वीकृतेऽष्टमतपःपारणाऽष्टालिकोत्सवकरणम् ततो वैताब्यगिरिं गत्वा विद्याधरेशनमि-विनमी प्रति मार्गणप्रेषण, तयोयुद्धाय समागमनं, द्वादशवर्ष-- युद्धान्ते भरताज्ञाकीकरणं, विनमिना स्वदुहितुर्भरताय प्राभृतीकरणं च 182-515 सुभद्राख्यत्रीरलस्य रूपवर्णनम् । 5.6-535 नमि-विनमिभ्यां प्रभोः पाश्वे दीक्षाग्रहणम् । ततो गङ्गां प्रति भरतचक्रिणः प्रयाणम् 537-534 गोत्तरनिष्कुटस्य सुषेणेन सेनान्या साधनम् अष्टमभक्ताराधनया गङ्गादेव्या रखसिंहा CROSSREAREA ROSA Jain Education Internation For Private & Personal use only .
Page #38
--------------------------------------------------------------------------
________________ triSaSTi zalAkA puruSa carite // 10 // Jain Education Inter विषयः श्लोकाः 540-541 सनादिविश्राणनम् भरतरूपमालोक्य गङ्गादेव्याः कामोत्पत्तिः, तया भरतं स्वभवनं नीत्वा तेन समं विलसनं च एकसहस्रवर्षान्ते भरतस्य शिविरं प्रत्यागमनम् ततः खण्डप्रपातागुहां प्रति प्रयाणम् चक्रिणाऽष्टमतपसा नाट्य मालदेवं साधयित्वा पारणाऽष्टाह्निकामहोत्सवकरणम् अष्टमतपसा नाट्य मालदेवमाराध्य सेनान्या खण्डप्रपातागुहायाः कपाटोद्घाटनम् गुहां प्रविश्य चक्रिणा काकिणी रखे नैकोनपञ्चाशन्मण्डलान्यालिख्य उन्मना - निमझानदीपद्यया गङ्गायाः पश्चिमरोधसि विनिर्गमनम् निधीनुद्दिश्य चक्रिणाऽष्टमतपोविधानम् नवनिधिस्वरूपम् वशमागतेषु तेषु अष्टमभक्तपारणा करणं, तेषामष्टाह्निकामहोविधानं च 583-585 नृपाज्ञया सेनान्या गङ्गाया दक्षिणनिष्कुटसाधनम् 586-587 दिग्विजयसमाप्तौ भरतस्य विनीतायामागमनम् 588-608 मङ्गलार्थमष्टमतपःकरणम् 609-610 542-547 548 549-550 551-555 556-561 562-567 568 569-582 विषयः श्लोकाः विनीतायां भरतस्य प्रवेशोत्सवः, नागरानन्दवर्णनं च 611-650 प्रासादवर्णनम् 651-657 अङ्गरक्षकादीन् विसृज्य पित्र्यप्रासादप्रवेशः, सुखेन कालनिर्गमनं च सुरनरकृत भरतराज्याभिषेकवर्णनम् चतुर्दशरत्नानामुत्पत्तिस्थानवर्णनम् भरतस्य चक्रिपदर्द्धिवर्णनम् सम्भाष्यमाणेषु स्वजनेषु सुन्दरीस्थितिमालोक्य भरतस्य चिन्ता, सेवकेभ्य उपालम्भप्रदानं च सेवकैज्ञतायां तस्या दीक्षाग्रहणेच्छायां भरतेनाज्ञादानम् 658-668 669-708 709-712 713-728 729-743 744-754 755-757 798-807 नियुक्तजनैरष्टापदगिरौ प्रभोरागम निवेदनम् भरतसुन्दर्योर्वन्दनार्थं गमनं, सुन्दर्या दीक्षाग्रहणं च 758-797 भरतेन स्वशासन स्वीकारार्थं भ्रातृन् प्रति दूतप्रेषणं, सम्भूय तैः प्रत्युत्तरदानं च भरतभ्रातृभिः प्रभोः समीपमागत्य स्वरूप निवेदनम् 808-826 अङ्गारकारकदृष्टान्तेन तेभ्यः प्रभोरुपदेशः सञ्जातवैराग्यानां तेषामष्टनवतेर्भ्रातॄणां दीक्षाग्रहणं, चक्रिणा तेषां राज्यानि स्वायत्तीकरणं च 827 -844 845-847 प्रथमपर्वणो विषयानुक्रमणिका । 9 ॥ 10 ॥ .
Page #39
--------------------------------------------------------------------------
________________ viSayaH zlokAH paJcamaH srgH| आयुधशालायामप्रविष्टं चक्ररनमालोक्य चक्रिणा तत्कारणे पृष्टे सेनान्या बाहुबलेर्विजयाभावकथनम् 1-13 बन्धुस्नेहादिभिर्विकल्पाकुले भरते सेनान्या कृतं । समाधानम् 14-22 बाहुबलये दूतप्रेषणनिर्णयः 23 सुवेगाख्यदूतस्य विनीतायाः प्रयाणम् 24-26 तस्याऽध्वनि सातानि दुनिमित्तानि 27-34 मार्गे समागताया अटच्या वर्णनम् 35-42 दूतस्य बहलीदेशे प्रवेशः 43-19 साश्चर्य तेन तक्षशिलापुरीप्रापणम् 50-53 ऋद्धिं विलोकयतो दूतस्य नगर्या प्रवेशः 54-59 बाहुबलिनः सौधद्वारप्रापणम् 60-67 वेत्रिणा गृहीतायामाज्ञायां दूतस्य सभायां प्रवेशः 18-69 सभासीनस्य राज्ञो बाहुबलिनो वर्णनम् । 70-76 नत्वाऽऽसने निविष्टे बाहुबलिना भरतादीनां कुशलोदन्तपृच्छनम् । 77-85 साम-दाम-दण्ड-भेदोपायगर्भितं दूतस्य सयुक्तिकमुत्तरम् 86-120 विषयः श्लोकाः बाहुबलिनः सकोपं तस्य प्रति वचनम् 121-154 तद्वचसा क्षुब्धस्य दूतस्य बहिर्निर्गमनम् 155-164 पौराणामन्योऽन्यं जल्पः 165-174 भरतबाहुबलिनोयुद्धवार्तायाः प्रसरः, जनानां युद्धोद्योगश्च 175-193 जनचर्या विलोकयतः सुवेगस्य चिन्ता 194-208 विनीतायां सभायां च प्राप्तस्य तस्य भरतेन कुशलादिपृच्छनम् 209-212 सुवेगेन बाहुबलेमहत्त्वदर्शकोत्तरदानम् 213-230 भरतराज्ञश्चेतसोऽस्थिरत्वम् 231-238 'ससैन्यः स्वामी गत्वा स्वयमीक्षताम्' इति युद्धोद्योगसूचकः सुषेणेन दर्शित उपायः, तत्र सचिवस्य सम्मतिश्च 239-261 ससैन्यं सन्नर युद्धार्थ भरतस्य प्रयाणम् मार्गे लोकोक्तिश्रवणम् 272-278 क्रमेण बहलीदेशमागत्य वत्सीनि शिबिरनिवेशनम् 279-284 युद्धार्थ सजीभूतेन बाहुबलिना तत्समीप एव गङ्गातटे स्कन्धावार nivezanam 285-29 CARRASCARABAO CASACOS 262-271 For Private & Personal use only T,
Page #40
--------------------------------------------------------------------------
________________ खोकाः त्रिषष्टिशलाकापुरुषचरिते ॥ 11 ॥ प्रथमपर्वणो विस्स्यानुक्र्म्न्निका। SALARIES विषयः श्लोकाः सैन्यद्वयेऽपि सेनापतिस्थापना, युद्धोद्योगैश्व रात्रिनिर्गमनम् 300-327 प्रातयुद्धार्थ दूयोरपि सैन्ययोः सजीभूतानां भटानां विविधोद्योगवर्णनम् 328-351 राजनियुक्तानामाज्ञापनकोलाहलः 352-359 रणसङ्ग्रामविधिः 360-363 बाहुबलिना चैत्यं गत्वा ऋषभप्रभोरर्चनादिविधानम् 364-371 बाहुबलिना कृता ऋषभप्रभोः स्तुतिः |देवगृहानिर्गत्य वज्रसन्नाहादिपरिधाय गजारोहणम् 380-300 भरतराज्ञा ऋषभप्रभोः पूजनादिविधानम् 389-396 भरतेन कृता ऋषभप्रभोः स्तुतिः 397-404 चकिया सन्नर गजरवाधिरोहणम् 405-413 भरतबाहुबलिनोः स्वस्वसैन्यमध्यागमनम् 414-416 द्वयोरपि सैन्ययोः सङ्घः 417-434 नभसि देवानामागमनम् देवैर्भरतस्य समीपं गत्वा युद्धनिरोधाय विज्ञपनम् 436-455 | भरतेन चक्ररत्वस्याऽप्रवेशकारणदर्शनम् 556-570 ततो बाहुबलिनमभ्येत्य देवैः सङ्कामनिवारणज्ञापनम् 471-485 बाहुबलेः प्रतिवचनम् 486-509 / विषयः - देवस्तयोर्मनःसमाधानार्थ दृष्ट्यादियुद्धपञ्चकसूचनं, ताभ्यां सादरमङ्गीकरणं च 510-518 बाहुबलेः प्रतिहारेण बौराणां समरान्निषेधनम् 519-527 विषण्णानां वीराणामपसरणम् 528-541 भरतेन निषिद्धानां वीराणां शङ्कापनोदार्थ स्वं शरीरं वटे निवस तैः कर्षणादिनाऽऽत्मशक्तिज्ञापनम् 542-570 देवैर्भूमौ रजोऽपहरण-गन्धाम्बुवर्षण-कुसुमक्षेपादिविधानम् 571-575 प्रथम रष्टियुद्धारम्भः, तत्र भरतस्य पराजयः । 576-587 द्वितीय वायुद्धं, अत्रापि बाहुब लिनो विजयः । 588-600 ततो बाहुयुद्धं, तेन पराजितस्य भरतस्य वैलक्ष्यम् 108-64. बाहुबलिना समाश्वास्य मुष्टियुद्धायाऽऽह्वानम् 641-645 ततो मुष्टियुद्धारम्भः, बाहुबलेर्मुष्टिप्रहारेण भरतस्य मूर्ची, बाहुबलिना स्वोत्तरीयेण वीजनं, भरतस्य लजा च 656-662 ततः समारब्धे दण्डयुद्धे भरतदण्डप्रहारेण बाहुबलिनो भूमावाजानुनिमजनं,बाहुबलिनः प्रहारेण भरतस्याऽऽकण्ठं भूमौ प्रवेशः भरतस्य मनस्यात्मनश्चक्रित्वचिन्ता Control 613-7." 3 - 7.6
Page #41
--------------------------------------------------------------------------
________________ विषयः पावमरिक्षपतः बाहुबलिनः केवलज्ञानोत्पत्तिः ततः समागत्य प्रभुं प्रदक्षिणीकृत्य बाहुबलिनः केवलिसभायामयस्थानम् श्लोकाः 789-796 7-79 विषयः लोकाः । यक्षराजैः समानीय चक्रिणो हस्ते चक्ररत्नार्पणम् 707-710 |चक्रं निरीक्ष्य भरतं प्रति बाहुबलिनो धिक्कारः 11-715 चक्रिया बाहुबलिनं प्रति च्क्र्मोच्न्म्। 716 बाहुबलिनश्चेतसि चक्रस्य चूर्णनादिविकल्पः 717-721 बाहुबलिनं प्रदक्षिणीकृत्य चक्रस्य प्रत्यागमनम् 022-725 |भरताय कुडस्य बाहुबलिनो मुष्टिमुद्यम्य धावनम् 725-727 चेतसि विचारपरावर्तने सञ्जाते तेनैव मुष्टिना मूर्भः कचानुवृत्य बाहुबलिना चारित्राङ्गीकरणम् 728-740 देवैः प्रशंसापूर्व बाहुबलिन उपरि पुष्पवृष्टिविधानम् 741 'अवाप्तकेवलज्ञान एव स्वामिपादान्ते यास्यामि' इति निश्चित्य बाहुबलिना कार्योत्सर्गेण तत्रैवावस्थानम् 742-745 [खिनेन भरतेन कृतात्मनिन्दा, बाहुबलिनः स्तुतिश्च 746-753 बाहुबलिनो राज्ये चन्द्रयशसं संस्थाप्य । भरतस्याऽयोध्याषामागमनम् __ 754-756 कायोत्सर्गेणाऽवस्थितस्य बाहबलिनः स्वरूपम् 757-778 वर्षान्ते प्रभुणा तत्प्रतिबोधार्थ प्रेषिताभ्यां ब्राह्मीसुन्दरीभ्यां 'हस्तिस्कन्धाधिरूढस्य न केवलज्ञानम्' | इत्युपदिश्य गमनम् 779-788 तयोगिराऽपगते मदे लघीयसां भ्रातॄणां वन्दनार्थ पष्ठः srgH। संयमभारवहनाक्षमस्य मरीचेश्चिन्ता i-13 खमतिकल्पनया मरीचिना वेषपरिवर्तनम् 14-23 विचित्रवेषं तमालोक्य लोकैर्धमें पृष्टे शुद्धधर्मोपदेशः, चारित्रं जिघृक्षणां प्रभोः पाश्वे प्रेषणं च अन्यदा रुग्णावस्थायामप्रतिचारिषु साधुषु मरीचेः स्खयोग्यशिष्यकरणाभिलाषः, निरुजीभवनं च 29-30 प्रभोर्देशनायामरुचितायां कपिलराजपुत्रेण मरीचिमभ्येत्य ध्र्म्पृच्छ्न्म्। पुनरपि सद्धर्मश्रवणार्थ मरीचिना प्रभोः पार्थे प्रेषणम् 45-46 तथापि धर्मेऽरुचिते ऽतत्रापि धर्मोऽस्त्यत्रापि' इति तं प्रति भाषमाणेन मरीचिना कोटाकोटीसागरोपमभवार्जनम् 47-51 दीक्षिताच तस्मात् परिवाजकमतोत्पत्तिः । भगवतोऽतिशयानां वर्णनम् 53-73 -9 Jain Education Internatio n For Private & Personal use only
Page #42
--------------------------------------------------------------------------
________________ त्रिषष्टि शलाका पुरुषचरिते ॥ 12 ॥ विषयः प्रभोरष्टापदादा समागमनम् अष्टापद गिरिवर्णनम् देवनिर्मितस्य समवसरणस्य वर्णनम् भगवतः समवसरणे प्रवेश: समवसरणे पूर्वादिदिक्षु द्वादशपर्षदामवस्थानम् 74-77 78-101 102-129 130-132 इन्द्रागमनम् 134- 138 139 140-148 इन्द्रेण कृता प्रभोः स्तुतिः शैलपालकैश्चक्रिणे प्रभोरागमनज्ञापनेन वपनम् 150-152 153-169 भरतस्य सर्व प्रभोर्वन्दनार्थं निर्गमनम् गजादुत्तीर्याऽष्टापदाद्विमारा भरतेन समवसरणे प्रविशनम् भरतेन कृता प्रभोः स्तुतिः वप्रश्रये पदां स्थितिवर्णनम् प्रभोर्देशनाश्रवणम् श्लोकाः प्रभोदेशनान्ते लघुभ्रातृभ्यो भरतेन पुना राज्यग्रहणार्थं निमन्त्रणं, प्रभुणा तन्निवारणं च पञ्चभिः शकटशतैराहा रमानाथ्य भ्रातृणामामाणे कृते ऽराजेन्द्र ! राजपिण्डोऽपि, महर्षीणां न कल्पते । ' इति भगवता तस्यापि निषेधनम् 170-172 173-180 181-185 186-188 189-196 197-202 विषयः भरतस्य विषादमावलोक्येन्द्रेणाऽवग्रहस्वरूप पृच्छनम्, प्रभुणाऽवग्रहपञ्चकं निरूप्य भरत मनः सान्त्वनं च 'अमुना भक्तपानादिना मया किं कर्तव्यम्' इति भरतेन पृष्टे 'गुणाधिकेभ्यो देयम्' इति इन्द्रवचनात् श्रावकेभ्यः प्रदानम् भरतस्य शत्रस्वरूपदिदृक्षा भरतस्याऽत्याग्रहे शक्रेण स्वाङ्गुलीदर्शनम् भरतेन स्वाश्रयं गत्वा तदङ्गुल्या अष्टाह्निकामहोविधानालोके इन्द्रोत्सवप्रवृत्तिः प्रभोरन्यत्र विहारः श्रवाः 203-201 210-213 214-210 218-211 223-225 226 भरतेन स्वगृहे भोजनाय श्रावकेभ्यो निमन्त्रणम् 220-228 / 'जितो भवान् वर्द्धते भीस्ततो मा हन मा हन' इति प्रत्यहं तेषां स्वाध्यायमाकर्ण्य विचारणया भरतस्य धर्मध्याने प्रवर्तनम् तेषां सङ्ख्यावृद्धौ सूदविज्ञया तेषां परीक्षाकरणनिर्णयः सुश्रावकाणां काकिणीरलेनाऽङ्कणं, तेषां स्वाध्यायहेतवे आर्यचतुर्वेदनिर्मापणं च 229-235 237-241 242-247 .
Page #43
--------------------------------------------------------------------------
________________ विषयः श्लोकाः । तत एव ब्राह्मण-वेद-यज्ञोपवीतोत्पत्तिः 248 | तदनु सातैरष्टभिः पुरुषैर्भरतार्द्धराज्यस्य । भगवन्मुकुटस्य च धारणं, स्वर्ण-रूप्यसूत्रमययज्ञोपवीतदानं च 249-254 भरतनिर्मितानामार्यचेदानां विपर्ययश्च 255-256 नियुक्तपुरुषैर्भगवदागमने शंसिते तेभ्यः पारितोषिक दानपूर्वमष्टापदं समेत्य भरतेन भगवते नमस्करणम् 257-262 दभरतकृता भगवतः स्तुतिः 263-240 प्रभोर्देशनां निशम्य भावितीर्थकृञ्चक्रिप्रभृतीनां । जिज्ञासया भरतेन कृता पृच्छा 271-275 भगवता भाविनां तीर्थकृच्चक्रवर्ति-वासुदेवबलदेव-प्रतिवासुदेवानां नगर-गोत्र-पितृ-मातृ आयुः-वर्ण-माना-'न्तर-दीक्षा-गत्यादिप्रतिपादनम् 276-369 | "अत्र किं कश्चिदष्यस्ति भगवन् ! भगवानिव । तीर्थ प्रवृत्य भरतक्षेत्रं यः पावयिष्यति ॥ " इति । भरतेन पृष्टे भगवता मरीचेः प्रथमदाशाह-प्रियमिनाख्यचक्रि-चरमजिनभवनसूचनम् 370-379 सानन्दमभ्येत्य भरतेन मरीचये भगवस्कथनं निवेच 'न ते प्रवज्यां जन्म वा वन्दे, विषयः श्लोकाः किन्तु यत्त्वं चरमजिनो भविष्यसीति वन्दे, इत्युक्त्वाऽभिवन्ध च स्व्स्थान्ग्म्न्म्। 380-384 जातप्रमोदेन मरीचिना कुलमदकरणानीचगोत्रकर्मोपार्जनम् 385-390 भगवतः शत्रुञ्जयतीर्थे समागमनम् 391-395 शत्रुञ्जयतीर्थवर्णनम् 296-416 कियत्कालं भगवतस्तत्राऽवस्थानम् 117-124 केवलप्राप्ति-मुक्तिगमनादिलाभं दर्शयित्वा पुण्डरीकं गणभृतं समुनिसमुदायं तत्राऽवस्थातुमादिश्य भगवतोऽन्यत्र विहारः 425-430 पुण्डरीकादीनां तत्र निर्वाणम् 431-415 भरतेन चक्रिणा कारितः शत्रुञ्जयस्व प्रथम उद्धारः 446-449 भगवतः साध्वादिपरिवारः 450-458 भगवतोऽनशनार्थमष्टापदादावागमनम् 159-460 प्रभोरनशनस्वीकारः शैलपालकमुखात् प्रभोरनशनं निशम्य भरतस्य खेदः462-164 भरतस्य पादचारेण तत्रागमनं,भगवदुपासनाविधानं ca465-479 आसनप्रकम्पादागतानां विखिनचेतसामिन्द्राणामवस्थानम् 18-182 CCCIRC-SCACROROSCORRIGIN 161 tri.a.3 Jan Education International For Private & Personal use only
Page #44
--------------------------------------------------------------------------
________________ -श्लोकाः 678-683 त्रिषष्टिशलाकापुरुषचरिते ॥ 13 ॥ प्रथमपर्वणो विस्स्यानुक्र्म्न्निका। 684-689 690-714 715-717 719 720-736 SAXYLLAGLAM विषयः लोकाः । तृतीयारकस्यैकोननवती पक्षेष्ववशिष्टेषु माघ4 कृष्णत्रयोदश्यां भगवतो निर्वाणम् 483-490 अन्येषामपि दशसहस्रमुनीनां भगवता सहै. वाऽपवर्गप्राप्तिः 491-492 भगवतो निर्वाणगमनशोकाद् भरतस्य परिदेवनं, तेन लोके रोदनप्रवृत्तिश्च 493-501 विलपन्तं भरतं प्रति शक्रेण कृतः प्रबोधः 502-521 इन्द्रादिभिः कृतं भगवतो निर्वाणमहोत्सवः, ततोऽग्निहोत्रप्रवृत्तिश्च 522-556 द्रलोकैर्भस्मादिग्रहणात् तापसानां भस्मोद्लनप्रवृत्तिः557-565 चितात्रयीस्थाने स्वस्तूपत्रयं निर्माय देवैः स्वस्वस्थानमेत्य समुद्गके प्रभुदंष्ट्रादिपूजनम् 562-564 भरतेन तत्र सिंहनिषद्याख्यप्रासादनिर्मापणम् 566-567 सिंहनिषद्याप्रासादवर्णनम् 568-629 नवनवतेतॄणां तत्र स्तूपनिर्मापणम् 630-632 आशातनानिवारणार्थ चक्रिगा तस्य लोहयत्रादिभी रक्षाविधानम् 633-637 भरतेन तत्रस्थप्रतिमानामचनादिकरणम् 638-644 शोक-भक्त्याक्रान्तेन भरतेन कृता ऋषभप्रभोः, अन्येषां त्रयोविंशतितीर्थकृतां च स्तुतिः 655-677 विषयः भरतस्याऽयोध्यायामागमनम् शोकाकुलस्य भरतस्य कुलामात्यादिप्रबोधेन पुना राज्यकर्मणि प्रवृत्तिः भरतस्य सांसारिकसुखोपभोगः अन्यदा भरतस्य रत्नादर्शगृहे गमनम् तत्राऽङ्गुलितो मुद्रिकायाः पतनम् अङ्गुलीयकविरहितां विरूपामगुली निरीक्ष्य सर्वाङ्गीणाभरणोत्तारणेन निःश्रीकं स्वं विलोक्य भरतेन कृताऽऽत्मनि विचारणा भावनावृद्धी क्षपकश्रेण्यारूढस्य भरतस्य केवलज्ञानोत्पत्तिः देवैस्तमै मुनिवेवार्पणम् , दशसहस्रनृपाणां प्रव्रज्यादानं च आदित्ययशसो राज्याभिषेकः देशनया भव्यान् प्रतिबोधयतो भरतस्य पूर्वलक्षयावद् विहार अष्टापदाद्री भरतस्य निर्वाणम् भरतस्य सर्वायुःप्रमाणम् प्रथमपर्वण उपसंहारः 739-145 746 747-748 750 751- 755 / / 13 // 753 For Private & Personal use only
Page #45
--------------------------------------------------------------------------
________________ प्रकाशकनुं निवेदन कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्य महाराज के जेमना समयमा भारत वर्षमा संस्कृत भाषाना अनेक है प्रौढ विद्वानो हस्ती धरावता हता अने संस्कृत भाषा राजभाषा होवाथी ते काळे पूर्ण साम्राज्य भोगवती हती. तेवा विद्वद्भोग्य समयमां आ महान् आचार्य पोतानी कुशाग्र बुद्धिथी संपूर्ण व्याकरण, काव्य, कोष, हा अलंकार, साहित्य, न्याय अने कथानुयोगना ग्रंथो संस्कृत प्राकृत भाषामां रची अन्य दार्शनिकोने अने ते ते भाषाना प्रखर विद्वानोने चकित करी दीधा हता. तेटलुंज नहीं परंतु आजे पण आ महान् पुरुषनी |असाधारण बुद्धि, स्मरणशक्ति, प्रशंसनीय पृथक्करण शक्ति, आदर्श कृतिओ अने प्रौढ विद्वत्ता माटे भारतीय अने पाश्चिमात्य इतिहासज्ञ अनेक विद्वानो-अभ्यासीओ मुक्तकंठे प्रशंसा करी रह्या छे. | प्रस्तुत त्रिषष्टिशलाकापुरुषचरित्र लगभग पांत्रीस हजार श्लोक प्रमाण तेओश्रीनी कृतिनो (कथानुयोगनो) एक अपूर्व अने प्रामाणिक ग्रंथ छे. आ संस्कृत महाकाव्यमय ग्रंथ परमाईत परमदयालु 6 श्रीकुमारपालभूपालनी विनंतीथी श्रीआचार्य महाराजे रचेलो छे. | आ ग्रंथमां त्रेसठ महापुरुषोना जीवनचरित्रो साथे प्रभुना कल्याणकोना महोत्सवोर्नु अपूर्व वर्णन, चक्रवर्तिओनो दिग्विजय, स्थानोनुं रसमय वर्णन, प्रवास वर्णन, समवसरणनी अद्भुत रचनानुं वृत्तांत, | इंद्रोए करेल प्रभु स्तुति अने जिनेश्वरोए आपेल धर्मदेशनाओगें वर्णन असाधारण अने रसयुक्त छे के जे वांचवाथी वाचकोने आत्मिक आनंद उत्पन्न करे तेवु छे. श्रीआचार्य महाराजे आ कथानुयोगनो ग्रंथ एटली Jain Education Internationa l For Private & Personal use only
Page #46
--------------------------------------------------------------------------
________________ nivedn| प्रथमपर्वना ईडीबधी निपुणताथी रच्यो छे अने काव्यनी चमत्कृति, भाषानी शैली अने सुंदरता एटली बधी उच्च अने प्रकाशकर्नु |मधुर छे के आ चरित्रग्रंथ बधा चरित्रोमा सौथी प्रथम स्थान भोगवे छे. ॥ 1 ॥ | व्याख्यान माटे, संस्कृत भाषाना अभ्यासीओ माटे, कथाना रसिको माटे अने पठन पाठन माटे आएटलो वधो उपयोगी ग्रंथ छे के जेनी आ अगाउ अन्य तरफथी आवृत्तिओ प्रगट थयेली होवा छतां तेनी हजुपण हामांगणी वधती जती चालु रहेली होवाथी अने अगाउ प्रकट थयेल आवृत्तिओमां अनेक अशुद्धिओ होवाथी फरीने तेनुं संशोधन घणाज परिश्रमथी करवामां आवेल छे अने उंचा कागळो उपर सुंदर त्ताइप्थी। मुंबैमां श्रीनिर्णयसागर प्रेसमा प्रत अने बुकाकारे छपावी सुंदर बाइन्डींगथी अलंकृत करवामां आवेल छे. पूज्यपाद आचार्य श्रीविजयवल्लभसूरीश्वरजी महाराजनी आज्ञाथी स्थापन थयेल श्रीजैनआत्मानंद-शताब्दि सीरीझना सातमा नंबर तरीके प्रस्तुत त्रिषष्टिशलाकापुरुषचरित्र महाकाव्यनो आ प्रथम विभाग ( संपूर्ण दशपर्व पैकीनुं ) प्रथम पर्व प्रगट करीओ छिए. प्रस्तुत प्रथम पर्वमां न्यायांभोनिधि जैनाचार्य श्रीमद्विजयानंदसूरीश्वर प्रसिद्ध नाम श्रीआत्मारामजी महाराजना पट्टधर पूज्यपाद आचार्य श्रीविजयवल्लभसूरीश्वरजी महाराजना updeshthii। धांगध्रानिवासी धर्मात्मा श्रावक श्रीयुत परसोत्तम सुरचंदनी धर्मपत्नी अखंड सौभाग्यवती सुश्राविका श्रीमती पूरी बहेने योग्य सहायता आपी छे. तेमज नवसारी श्रीपार्श्वनाथ भगवाननी पेढीना ज्ञानखाता तरफथी रु. 500) सोनी मदद तेना कार्यवाहको तरफथी मळी छे. उक्त बन्ने साहाय्यकोने खरा अंतःकरणथी साभार धन्यवाद आपवामां Ave che. RAKASSES Jain Education Internations .
Page #47
--------------------------------------------------------------------------
________________ पूज्यपाद आचार्य श्रीविजयवल्लभसूरीश्वरजी महाराजनी आज्ञाथी मुनिराज श्रीचरणविजयजी महाराजे प्राचीन हस्तलिखित ताडपत्रादि प्रतोना आधारे आ ग्रंथनुं संशोधन कार्य महान् परिश्रमवडे हाथ धर्यु छे जे माटे अमो तेओश्रीना आभारी छिए. प्रस्तुत त्रिषष्टि ना आ नूतन विशिष्ट संस्करण माटे श्रीयुत डओण्क्टर हीरानन्द शास्त्री M. A. M. O. L. D. LITT महाशये इंग्लिशमां ग्रन्थनी गौरवता उपयोगितादि दर्शावनाएं एक सुंदर प्राक्कथन ( Foreword) लखी ग्रन्थनी शोभामां वधारो कर्यो छे. तेथी आ सभा डओण्क्टर महाशयनो अन्तःकरणथी उपकार माने छे. प्रस्तुत ग्रंथनी विशेष हकीकत मुनिराज श्रीचरणविजयजी महाराज पोतानी विस्तृत प्रस्तावनामां आपवाना होवाथी आटलं निवेदन करी विरमीए छिए. सेवक, गांधी वल्लभदास त्रिभुवनदास, सेक्रेटरी श्रीजैन आत्मानंदसभा, भावनगर,
Page #48
--------------------------------------------------------------------------
________________ II U FOREWORD Few words are needed to send this publication out. The Trishashtis'alaka. purushacharitam of which it forms a part is a well-known Jaina work and does not stand in need of any introduction. Hemachandra, the author of it, is a celebrity with whom every student of Jainism is familiar. He was a versatile genius and a great S'vetambara teacher or acharya, who wielded considerable influence in the courts of Siddharaja Jayasimha (1150-1200 V. S.) and of Kumarapala (1200-1230 V. S.), the two famous rulers of mediaeval Gujarat. Several works are attributed to him. The Siddhahemavyakarana is his chief work on grammar. It was written at the request of Siddharaja Jayasimha. The respectful way in which it was received by the royal patron is represented in one of the illustrations which I have reproduced in my first Memoir in the Gaekwad's Archaeological Series ; plate X. The Trishashtis'alakapurushacharitam was written at the request of Kumarapala and is equally important. It gives interesting accounts of the lives of the Tirtharkaras and other members of the Jaina hierarchy or pantheon. Some thirty years ago it was published at Bhavnagar but that edition has now been exhausted. At the same time it was very faulty, as can be seen from the list of errors given in Dr. Helen M. Johnson's translation of the first parvan which was published in the Gaekwad's Oriental Series in 1931. A good edition of this important work remained a desideratum and that is now being removed by the present publication which is based on 8 * 1 11 Jain Education Internal www. library.org
Page #49
--------------------------------------------------------------------------
________________ five different manuscripts of which three are very valuable in that they are practically free from errors. One of them is dated in the Vikrama year 1240 and is written on palm-leaves. The other is dated in the year 1483 of the Vikrama era and is written on paper. The third was written in the Vikrama year 1520 and is also ! a paper manuscript. The first and the third are from Cambay or Khambat and the 10 second is from Patan in North Gujarat. The photographs accompanying this edition give an idea of these manuscripts. This edition has been carefully and diligently prepared by Muni Charanavijaya under the guidance of the learned Jaina Acharya Vijayavalla bha-Suri, the worthy successor of the late famous Jaina Acharya Vijayananda-Suri, more commonly Xl known by the name of Atmaramaji. Great care has been taken to make it useful and as accurate as possible. In giving the text the learned editor has pointed out the variants in the form of foot-notes. He will be giving a word index and an exhaustive introduction also. The part which is now being placed before the public is only the first parvan of the Trishashtis'alaka purushacharitam. The other parvans are expected to * come out in quick succession. HIRANANDA SASTRI, Baroda, 22nd August 1936. DIRECTOR OF ARCHAEOLOGY BARODA STATE. Jain Education Intel For Private & Personal use only
Page #50
--------------------------------------------------------------------------
________________ त्रिषष्टि शलाकापुरुषचरिते ॥ 3 ॥ प्रास्ताविकं विज्ञापनम्. थप्रमपर्वणः प्रास्ताविक विज्ञापनम् । प्रकृतमिदं दशपर्वप्रविभक्तं त्रिषष्टिशलाकापुरुषचरितं महाकाव्यं पुरा वि.सं.1961-1965 प्रमिते |संवत्सरे भावनगरस्थया श्रीजैनधर्मप्रसारकसभया मुद्रयित्वा प्रकाशितमासीत् । परं साम्प्रतं तस्याऽनुपलभमानत्वादनल्पाशुद्धिसद्भावाश्चतस्य विशिष्टसंस्करणसम्पादनार्थ कतिपयविद्वजनमुनिवरादिसम्प्रार्थितैः पूज्यपादैराचार्यवरैः श्रीविजयवल्लभसूरिभिरेतदर्थमाज्ञापितोऽहं पुनः सुसंस्कृत्य सम्पादनेऽस्मिन्नतिगहने कर्मणि तेषामेव महत्या कृपया सम्प्रवृत्तः । महौजसां लोकोत्तराणामवश्यं लोकाग्रप्रयायिनां चतविशतितीर्थकर-द्वादशचक्रवर्ति-वासुदेवनवक-प्रतिवासुदेवनवक-बलदेवनवकानां शलाकापुंस्वप्रसिद्धानां त्रिषष्टेमहापुरुषाणामितिवृत्तात्मकं सुचारुरूपैः सुललितमनोहरपयैः सुगमगभीरशैल्या च सङ्घथितं दशपर्वमयं प्रस्तुतमेतन्महाकाव्यं समुत्साहयति स मे चेत्ः। तत्र श्रीमतःप्रथमतीर्थनायकस्य ऋषभखामिनः तत्पुत्रस्य प्रथमचक्रवर्तिनो भरतस्य च चरितेन समायुक्तं षट्सर्गमनोहरमिदं प्रथमं पर्व पूज्यपाद-जैनाचार्य-श्रीविजयवल्लभसूरीश्वरसद्विचारप्रादुर्भूतावाः श्रीजैन-आत्मानन्द-शताब्दि-ग्रन्थमालायाः सप्तमपुष्परूपं सुसावधानतया सम्पाद्य समुपदीक्रियते lokottama SUSUCCESSES // 3 // Jain Education Internationell For Private & Personal use only www.iainelibrary.org
Page #51
--------------------------------------------------------------------------
________________ पुरुष चरित्रानन्दामृतपिपासुभ्यो विपश्चिद्वरेण्येभ्यः सज्जनमहानुभावेभ्य इति समुल्लसति मेऽन्तःकरणे प्र्माह्लाद्ः। सुप्रसिद्ध-गूर्जरेश्वर-परमदयालु-परमार्हत कुमारपाल भूपालप्रार्थनयाऽस्येतिवृत्तरूपमहाकाव्यस्य विनिर्मातारः सुविहितशिरोमणयः सुप्रसिद्धनामधेया विपश्चित्कुलावतंसकाः कलिकाल सर्वज्ञपदप्रतिष्ठिताः श्रीहेमचन्द्रसूरयो वारिधिवारिवसनामिमां रत्नाकरवल्यां वसुमतीं कदा कतमां निजजन्मना, उपशमरस पीयूषवपिण्या भारत्या, पावनचरणारविन्देन चाऽलङ्कृतां कृतवन्तः ?, कं वंशं, कां ज्ञातिं वा निर्मलस्वजनुषा विभूषितवन्तः ?, अथ च विशुद्धस्वजीवितव्येन कं गच्छं पावनं चक्रुः ?, इत्यादीनां सप्रमाणः परामर्शः समग्रग्रन्थपर्यव सानेऽन्तिमे विभागे विस्तृत प्रस्तावनासमये विस्तरतः करिष्यते । इदानीं त्वत्राऽनतिविस्तरेणैव संसूच्यते । पूज्या इमे महाकवयः पूर्णतल्लगच्छीयाः सूरयः । सत्तासमयश्चैषां विक्रमीयद्वादशशतान्या उत्तरार्धे त्रयोदशशताब्द्याश्च पूर्वार्धे सम्यगवबुध्यते ऐतिह्यप्रमाणेन । जन्मभूमिस्तु सौराष्ट्र-गुर्जरजनपदयोः सन्धौ स्थितं धन्धूकाण्यं नगरम् । उत्पत्तिवंशस्तु बुद्धिवैभवप्रौढो मोढो वणिग्वंशः । पादचङ्क्रमणेनाऽनल्पविषयेषु विहृत्य प्रतापशालिनो महाराजान्, राज्याधिकारिणो, नागरिकप्रभृतींश्चाऽनेकान् भव्यान् स्वकीयामोघधर्मदेशना दानेन बोधयित्वा सद्धर्मे नियोजितवन्त इति सुप्रसिद्धमेव । एते च प्रौढा ग्रन्थकाराः सर्वतन्त्रस्वातन्येण प्रभूततरदार्शनिक विज्ञानरहस्यवेदित्वेन च प्रौढप्रतापगुर्जरेश्वर- सिद्धराजेत्यपरनाम- जयसिंह परमार्हतकुमारपाल भूपालाभ्यां भूरितरं सन्मानं, महतीं प्रतिष्ठां चोपालभिपत, तत्कालीनभारतीयपण्डितप्रवरपरिषत्सु मूर्धन्यतां च प्रापुः । अद्भुतचातुर्याश्चेमे आचार्यवर्याः समयशधुरन्धरतया, निजासाधारणप्रतिभाप्रागल्भ्यवशात्, कृतकृत्यत्वेन च स्वकीयं युगप्राधान्यं प्रकटयाञ्चक्रुरित्यत्र तत्कालीना बहुश्रुता विद्वज्जनास्तेषां भूरिकृतयश्च प्रामाण्यमुद्धोषयन्ति ।
Page #52
--------------------------------------------------------------------------
________________ त्रिषष्टिशलाका पुरुषचरिते ॥ 4 ॥ कविकुलतिलकायमानानां सूरिशेखराणां श्रीमतां हेमचन्द्रसूरीश्वराणां शाब्दिकचातुरीचतुरत्वम्, साहित्यतन्त्रजागरुकत्वम्, अपारजिनागमपारावारपारगामित्वम्, निखिलदर्शन निष्णातत्वम्, विषयविशदीकरणविशारदत्यम्, लौकिकशास्त्रावगाहननैपुण्यं चैतश्चरितावलोकनेन सुस्पष्टुं समवज्ञायते । महाकाव्यलक्षणपरिपूर्णेऽस्मिन् महाकाव्ये कुत्रचित् कलाकौशल्यम्, क्वचन वासनावैषम्यम्, क्वापि प्रकृतिप्रभावम्, कुत्रापि बुद्धिमाहात्म्यम्, क्वचिद् दार्शनिकविवादम्, क्वापि च तत्त्वरहस्यादिकं सरलेन रचनासन्दर्भेण सुकुमारशैल्या च निरूपयन्त इमे ग्रन्थकाराः स्वसमयप्रवर्त्तमानस्य लौकिकाचार-व्यवहारस्य, सामाजिकप्रथायाः, धार्मिकभावस्य, नैतिकजीवनस्य, अन्यस्याऽपि च तादृशस्याऽऽनुषङ्गिकस्य तत्समयज्ञातव्यवस्तुनः समुल्लेखं यथास्थानं श्लेषगर्भितरूपेण चक्रुः । तस्मादिदं महाकाव्यं यथा जैनधर्मवासितान्तःकरणानां भव्यानां धार्मिक शिक्षादीक्षाविषयत्वेन महतीमुपकारकतामाकलयति, तथैवाऽन्येषामपि काव्यरसास्वादतत्पराणां रसिकानां पुरातनतत्त्वानुसन्धानैकलक्ष्याणां दक्षाणां भारतवर्षीय गीर्वाणगिरापरिशीलनपरायणानां पण्डितानां चोपयुक्ततां सम्पादयेदिति मे सुद्दढतरो विश्वासः । अवगाहित विविधवाङ्मयाश्वेमे प्रौढप्रतिभाशालिनो ग्रन्थकारा एतदतिरिक्तान्यन्यान्यपि खोपशसुगमवृत्तिसमन्वितलिङ्गानुशासन- धातुपारायणाद्यङ्गगरिष्ठ-संस्कृत- प्राकृत सिद्ध हेमशब्दानुशासन-संस्कृतप्राकृतद्व्याश्रयमहाकाव्य - अभिधानचिन्तामणिनाममाला - अनेकार्थसङ्ग्रह - निघण्टु - देशिनाममाला - खोपशालङ्कारचूडामणिविवरणसमलङ्कृत काव्यानुशासन-छन्दोनुशासन-प्रमाणमीमांसाअर्हन्नीति - खोपशवृत्तिविभूषित योगशास्त्र- वीतराग स्तोत्र - महादेवस्तोत्र - अयोगव्यवच्छेदद्वात्रिंशिका - अन्ययोगव्यवच्छेदद्वात्रिंशिकादीनि विविधविषयव्यावर्णनपराणि नैकग्रन्थरत्नानि जग्रन्थुः । प्रथमपर्वणः प्रास्ताविकं विज्ञापनम् । ॥ 4 ॥ .
Page #53
--------------------------------------------------------------------------
________________ ग्रन्थकर्ताऽस्मिन् प्रथमे पर्वणि वर्णितो विषयः प्रान्ते पद्येनकेनैव सङ्क्षिप्ततया इत्थं समासूचि खामिप्राग्भववर्णनं कुलकरोत्पत्तिः प्रभोर्जन्म चो द्वाहादिव्यवहारदर्शनमथो राज्यं व्रतं केवलम् । चक्रित्वं भरतस्य मोक्षगमनं भर्तुः क्रमाचक्रिणो ___'प्यस्मिन् पर्वणि वर्णितं वितनुतात् पर्वाणि सर्वाणि व्ः॥ जिज्ञासूनां कृतेऽस्य विस्तृता विषयानुक्रमणिका त्वत्राऽने प्रदर्शिता विशेषजिज्ञासां परिपूरयिष्यतीति मन्ये । प्रस्तुतमहाकाव्यस्य सम्पादनप्रसङ्गे आदर्शपुस्तकपञ्चकं समासादितमस्माभिः । तत्र1 प्रथमं स्तम्भतीर्थीयप्राचीनताडपत्रीयजैनभाण्डागारसत्कं, विक्रमसंवत्1240संवत्सरेश्रीसर्वाणन्दसूरीणामुपासकेन घुसडीग्रामवासिना श्राद्धधर्मेण घूसडीग्रामे लिखितं, व्याख्यापितं च, ताडपत्रीयमतिजीर्णम|तिशुद्धतमंत्रयोदशाधिकपञ्चशत(513)पत्रात्मकमादर्शपुस्तकं प्रान्त्यपत्रत्रुटितं "श्रेष्टिदीपचन्द्र pAnAcandra"dvArA समुपलब्धम् । इदमत्र "खंता0" सङ्केतेन समभिज्ञापितम् । अत्र15" x 2" प्रमाणपरिमितस्याऽस्य प्रार म्भप्रान्तपत्रयोः प्रतिकृती अत्र प्रदर्शिते । * एतस्य समाप्त्यनन्तरोपन्यस्तैरिमैः पुस्तकलेखयितृप्रशस्तिपद्यविभूषितोऽयं समुल्लेखो विजृम्भते............. विचारणा । सुधर्मस्य ततो ज्ञानं, ज्ञानात् तस्य परिग्रहः ॥ 1 ॥ तस्माद् भवन्ति श्रेयांसि, स्थैर्यस्य ..... / .. [त स्माद् धर्मपरिणतिः ॥ 2 ॥ तस्मादू धर्मोपदेशचोपदेशाद् धर्म विस्तृतिः । ततोऽनेके भवं तीर्खा, लभन्ते च परं पदम् ॥ 3 ॥ 13 ॥ इत्यनेकगुणं ज्ञानं, ........ / सर्वेषामेव धर्माणां, ज्ञानदानफलं महत् ॥ 4 ॥[च्तुर्भिः कलापकम् ] "ज्ञानदानेन जानाति, जन्तुः खस्य । हिताहितम् । वेत्ति [ जीवादितत्वानि, विरति ] च समश्नुते ॥ 5 ॥ ज्ञानदानादवाप्नोति, केवलशानमुज्वलम् । अनुगृह्माऽखिलं लोकं, Jain Education Internation .
Page #54
--------------------------------------------------------------------------
________________ triSaSTi zalAkA puruSacarite 114 11 Jain Education Internatio 2 द्वितीयम् - अणहिल्लपुरपत्तन (पाटण) फोफलीयापाटकान्तर्गत "वखतजी" संज्ञकवीथी स्थश्रीसङ्घभाण्डागारसम्बन्धि वि. सं. 1483 वत्सरे लिखितं प्रायशोऽशुद्धं, सुवाच्यमेकपञ्चाशदधिकशत ( 151 ) पत्रात्मकं कागदोपरि लिखितं विद्वद्रन - मुनिपुङ्गव - श्रीपुण्यविजयकृपया समासादितम् । एतदत्र " सं 1" संज्ञया सूचि - तम् * / 12 " x 5 " प्रमाणप्रमितस्याऽस्याऽऽद्य प्रान्तपत्रयोः प्रतिकृती अत्र निदर्शिते । 3 तृतीयं पूर्वनिर्दिष्टस्तम्भतीर्थीयप्राचीनताडपत्रीयपुस्तकभाण्डागारसत्कं वि.सं. 1520 वर्षे लिखितं प्रायः -- शुद्धं कागदीयं नवनवति (99) पत्रमयं " श्रेष्ठिदीपचन्द्र पानाचन्द्र" द्वारा प्राप्तम् । इदमत्र " खं0" संज्ञया निर्दिष्टम् । 10 x 4" एतत्प्रमाणस्याऽस्याऽऽद्यान्तपत्रयोः प्रतिकृती अत्र प्रदर्शिते । लोकाश्रमधिगच्छति ॥ 6 ॥ " [ त्रि.श. पु. च. प. 1. स. 1 श्लो. 155-156 ] ऋते ज्ञानात् कथं जन्तु[ वेत्ति स्वस्य हिताहितम् ] / अज्ञानी जनुषान्धवत् कथं वर्त्तत सत्पथि ! ॥ 7 ॥ [विज्ञाय ] माहात्म्यं ज्ञानदानस्य सद्गुरोरिति । श्रीसर्वाणन्द सूरीणामुपासकेन स ( ) [ दा ॥ 8] ....... न, घूसडीग्रामवासिना । लिखितं श्राद्धधर्मेण चरित्रमृषभप्रभोः ॥ 9 ॥ यावद् भूर्भूधरो मेरुर्यावञ्चन्द्रदिवाकरौ । यावज्जिनेन्द्र [ धर्मोऽयं, तावज्जयेत् ] सुपुस्तकः ॥ 10 ॥ 5 ॥ मङ्गलं महाश्रीः ॥ 7 ॥ वत्सरे श्रीविक्रमार्के, द्वादशवेदास्वराधिके ( 1240 ) / व्याख्यातं घूस डीग्रामे, ........ ॥ / 11 // * अस्य प्रान्तभागेऽयं समुल्लेखो दृश्यते संवत् 1483 वर्षे द्वितीयवैशाखवदि 4 बुधे- [ सूरिपट्टालङ्कार bha7 श्रीविजयसिंहसूरिशिष्य muM0 जिनचन्द्रेण श्रीआदिनाथचरि ]त्रं लेखयांचक्रे । परोपकाराय ॥ यादृशं पुस्तके दृष्टं तादृशं लिखितं मया । यदि शुद्धमशुद्धं वा, मम दोषो न दीयते ॥ [ खंभायत (?) नयरे ] सम्पूर्ण कृतम् । शुभं भवतु लेखकपाठकयोश्च । [ धे इत्यत आरभ्य त्रं यावत्, तथा ते इत्यत आरभ्य सं यावत् पतिद्वयं केनचिन्मषीकूचिकया विनाशितम्, तथापि सम्प्रयत्नेन पठितः पाठः प्रदर्शितः । ] + अस्याऽन्त्योऽयमुल्लेखः समवलोक्यते---- प्रथमपर्वणः प्रास्ताविकं विज्ञापनम् । 1 ॥ 5 ॥ .
Page #55
--------------------------------------------------------------------------
________________ 4 चतुर्थ पत्तनीयपूर्वोक्तश्रीसङ्घभाण्डागारसत्कं सप्तपञ्चाशदधिकशत( 157 )पत्रात्मक सुवाच्य नातिशुद्ध प्रत्नं स्थूलाक्षरसमलङ्कतं कागदपुस्तकं पूज्यप्रवर-संशोधनकार्यकुशल-munizrIpuNyavijayaprayatnenAIs'sAditam / इदमत्र "सं 2" नामा निदर्शितम् । 113" 44 प्रमाणमितम् । | 5 पञ्चमं च सूर्यपुर(सुरत )गोपीपुरास्थश्रीजैनानन्दपुस्तकालयसत्कं प्राचीनमशुद्ध मनोहरं त्रिपञ्चाश दधिकशत(153)पत्रात्मकं कागदीयं "झवेरी अमरचन्द्र मूलचन्द्र" द्वारा संलब्धम् । एतत्र "A0" है संज्ञया विनिर्दिष्टम् । 10x46" प्रमाणम् । आदर्शपुस्तकपञ्चकेऽपि यो यत्र पाठभेदः समासादितः शुद्धतया च प्रतिभातः स तत्रैव तत्तत्पुस्तकसङ्केतेन सह तस्य पत्रस्य निम्नभागे टिप्पनरूपेण विन्य्स्त्ः। पूर्वनिर्दिष्टादर्शपुस्तकानि वितीर्याऽत्र साहाय्यविधायकेभ्यो भूरि धन्यवादान वित्रामि। निवेदयेचतेऽन्ये चा|'नेन पथाऽऽदर्शपुस्तकसाहाय्यं दत्त्वा ममाऽन्येषां च प्राचीनसाहित्यप्रकाशनप्रयासं मुहुर्मुहुः समुत्तेजयन्त्विति । त्रिषष्टिशलाकापुरुषचरितमहाकाव्यान्तर्गतानां विशेषनाम्नां परिचयोऽकारादिक्रमेणाऽन्तिमे विभागे prdrshyissyaamH| प्रथमस्य पर्वणोऽस्य संशोधनकर्मण्यन्तिम प्रूफ" रूपाणि पत्राणि विलोक्य विशुद्धिं विनिदिश्य च सुसाहाहाय्यविधायिनः पुरातनग्रन्थोद्धारक-पूज्यपाद-प्रवर्तकपदालङ्कृतश्रीकान्तिविजयप्रशिष्यरत्नस्य संशोधन कार्यातिनिपुणस्य विद्वजनमान्यस्य पूज्यप्रवरमुनिश्रीपुण्यविजयस्य, प्रथमत आरभ्याऽन्तिमपर्यन्तं संशोधने सहकारकारिणश्च विबुधस्य पूज्यवरस्य मुनिश्रीउत्तमविजयस्य महोपकारं कृतज्ञतयाऽत्र संस्मरामि । संवत् 1520 वर्षे प्रथमचैत्रसुदि 5 वार वृहस्पति लिखितं पण्ड्या मदनजीकेन पुण्याय परोपकाराय लिखापितम् ॥ सा* मोहनजी लिखापितम् ॥ 7 ॥ ॥ 5 ॥ For Private & Personal use only .
Page #56
--------------------------------------------------------------------------
________________ त्रिषष्टि मदुपरोधतः प्रस्तुतमहाकाव्यस्य विस्तरतो विषयानुक्रमणिकाकर्तुः पूज्यपाद-दक्षिणविहारि-मुनिश्री- प्रथमपर्वणः शलाका अमरविजयशिष्यरत्नस्येतिहासप्रियस्य कविकर्मकुशलस्य श्रीचतुरविजयस्याऽप्युपकृतिरत्र कथं नाम प्रास्ताविक पुरुषचरिते विस्म्य्ते। विज्ञ्याप्न्म्। | prAcyavidyAmandirIyagAyakavADaYAcyagranthamAlAyAM जैनविद्वत्कर्तृकविविधग्रन्थसम्पादकत्वेन ख्यातकीर्तेः प्राचीनेतिहासतत्त्ववेदिनोऽस्मिन् प्रास्ताविके विहितसाहाय्यस्य गान्धीत्युपाह्वस्य श्रेष्ठिभगवान्दास तनुजस्य जैनपण्डितश्रीलालचन्द्रस्य नामग्राहं स्मरणं क्रियते । का प्रस्तुतस्य महाकाव्यस्याऽऽद्यपर्वणः प्रसिद्धिकृते 'paMjAba'dezoddhAraka-न्यायाम्भोनिधि-जैनाचार्य-| श्रीमद्विजयानन्दसूरीश्वर (प्रसिद्धनामधेयश्रीआत्मारामजी महाराज) पट्टधर-आचार्यश्रीविजयवल्लभसूरीश्वराणां सुधासोदरेण निखिलप्रत्यूहव्यूहविनाशिनोपदेशेन समुदारतया द्रव्यसहायताकीं धांगध्रावास्तव्यस्य धकपरायणस्य "श्रेष्टिवर्य श्रीपुरुषोत्तम सुरचन्द्र" इत्यस्य धर्मपत्नी aM0sau0 श्रीमती dA"pUrI" इत्याख्या सुश्राविका धन्यवादाहीं । - एवमुपरिसूचितानां पञ्चानामादर्शपुस्तकानामाधारेणाऽतिसावधानतया संशोधित, उपयुक्तटिप्पन्यादिना परिष्कृतेऽप्यस्मिन् महाकाव्ये प्रमादादिदोषवशाद्, मतिभ्रमादक्षरयोजकदोषाद् वा यत्र कुत्रचिद् याः काश्चना-13 | 'शुद्धयः स्थिता जाता वा भवेयुस्ताः परिमार्जयन्तु विधाय मयि कृपा, संसूचयन्तु च सौहार्दभावेन परिश्रमवेदिनो गुणैकपक्षपातिनो धीधना इति सम्प्रार्थयतेकुमतनिशानिमीलितभव्यपद्मविबोधनसहस्रकिरण-पञ्चनददेशोद्धारक-बृहत्तपागच्छान्तर्गतसंविग्नशाखीया For Private & Personal use only
Page #57
--------------------------------------------------------------------------
________________ Jain Education Internatio |'ऽद्याचार्य-संविग्नचूडामणि- सिद्धान्तोदधिपारगामि-न्यायाम्भोनिधि-जैनाचार्यश्रीमद्विजयानन्दसूरीश्वर(प्रसिद्धनामधेय श्री आत्मरामजी महाराज) पट्टधर- निजासाधारणोपदेशप्रभावादनेक धार्मिक-सामाजिकोन्नतिविधायिजैनविद्यालय-गुरुकुल- पुस्तकालयादिसंस्थासंस्थापक- यथार्थोपदेशक- पूज्यपाद - आचार्यश्रीविजयवल्लभसूरीश्वर प्रधानशिष्यरत्न- तपोनिधिश्रीविवेकविजय शिष्यावतंसक - विद्वच्छ्रेष्ठ आचार्यपदोपशोभितश्रीविजयो मङ्गसूरिचरणारविन्दचञ्चरीकायमाणो विद्वज्जनकृपाभिलाषी वटपद्रम्, ( बडौदा) घडीयाली पोल, जैन उपाश्रय. विक्रमसं. 1992. वीरसं. 2462. आत्मसं. 41. ज्येष्ठ शुक्ला 8. गुरुवासरे. ता. 28-5-36. चरणविजयो मुनिः । .
Page #58
--------------------------------------------------------------------------
________________ USISAHAASANPUR दृब्धं त्रैषाष्टमासीत् सुचरितममलं श्रीशलाकाऽभिधानं, श्रीमच्छ्रीहेमचन्द्रैः शिरसि मतिमतो व्ल्ल्भाख्यान्सूरेः। आज्ञां स्वीये निधाय प्रकटयति चरणः साधु संशोध्य तस्य, सानन्दं भक्तिभावात् प्रथमकमधुना पर्व लोकोपकृत्यै ॥ 1 ॥ SACARICCAREERCANCERICA
Page #59
--------------------------------------------------------------------------
________________ // अहम् ॥ ॥ नमः प्रथमानुयोगप्रणेतृभ्यः shriikaalkaaryebhyH|| न्यायाम्भोनिधि जैनाचार्य-श्रीविजयानन्दसूरीश्वरपट्टालङ्कार-श्रीविजयवल्लभमरिभ्यो नमः ॥ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविनिर्मितं trissssttishlaakaapurusscritm| त्रिषष्टि. 1 Jan Education interna For Private Personal Use Only
Page #60
--------------------------------------------------------------------------
________________ त्रिपष्टिशलाकापुरुषचरिते ॥ 1 ॥ प्रथमं पर्व प्रथमः सर्गः ऋषभचरितम् । ऋषभस्वामि-भरतचक्रवर्तिचरितप्रतिबद्धं प्रथमं पर्व । प्रथमः सर्गः सकलार्हत्प्रतिष्ठानमधिष्ठानं शिवश्रियः । भूर्भुवःस्वस्त्रयीशानमार्हन्त्यं प्रणिर्दध्महे ॥ 1 ॥ नामा-'ऽकृति-द्रव्य-भावः, पुनतस्त्रिजगजनम् । क्षेत्रे काले च सर्वस्मिन्नर्हतः समुपास्महे ॥ 2 ॥ ___ आदिमं पृथिवीनाथमादिमं निष्परिग्रहम् । आदिमं तीर्थनाथं च, ऋषभस्वामिनं स्तुमः ॥ 3 ॥ अर्हन्तमजितं विश्वकमलाकरभास्करम् । अम्लानकेवलादर्शसङ्क्रान्तजगतं स्तुवे ॥ 4 ॥ विश्वभव्यजनारामकुल्यातुल्या जयन्ति ताः । देशनासमये वाचः, श्रीसम्भवजगत्पतेः ॥ 5 ॥ अनेकान्तमताम्भोधिसमुल्लासनचन्द्रमाः । दद्यादमन्दमानन्दं, भगवानभिनन्दनः ॥ 6 ॥ द्युसत्किरीटशाणामोत्तेजिताङ्गिनखावलिः । भगवान् सुमतिखामी, तनोत्वभिमतानि वः ॥ 7 ॥ पद्मप्रभप्रभोर्देहभासः पुष्णन्तु वः शिवम् । अन्तरङ्गारिमथने, कोपाटोपादिवाऽरुणाः ॥ 8 ॥ श्रीसुपार्श्वजिनेन्द्राय, महेन्द्रमहितातये । नमश्चतुर्वर्णसङ्घगगनाभोगभाखते ॥ 9 ॥ चन्द्रप्रभप्रभोश्चन्द्रमरीचिनिचयोज्वला । मूर्तिमनसितध्याननिर्मितेव श्रियेऽस्तु वः ॥ 10 ॥ करामलकवद् विश्वं, कलयन् केवलश्रिया । अचिन्त्यमाहात्म्यनिधिः, सुविधिर्बोधयेऽस्तु वः ॥ 11 ॥ त्रिभुवनाधीशम् । 2 चित्तैकाग्र्येण नमस्कुर्महे । 3 सेवां कुर्म्हे। 4 अम्लानो यः केवलज्ञानरूप आदर्शस्तस्मिन् सङ्क्रान्तानि जगन्ति यस्य स तम् । 5 समप्रभव्यजन एव आराम स्तस्मिन सारणिसमानाः । 6 कोपाडम्बरात् । 7 करस्थितनिर्मलजलवत् । | पूर्वभवचरिते प्र्थ्मोध्न्सासार्थ्वाह्भ्व्ः। ॥ 1 ॥ Jan Education International For Private & Personal use only
Page #61
--------------------------------------------------------------------------
________________ सच्चानां परमानन्दकन्दोद्भेदनवाम्बुदः । स्याद्वादामृतनिस्यन्दी, शीतलः पातु वो जिनः ॥ 12 ॥ भवरोगार्तजन्तूनामगदङ्कारदर्शनः । निःश्रेयसश्रीरमणः, श्रेयांसः श्रेयसेऽस्तु वः ॥ 13 ॥ विश्वोपकारकीभूततीर्थकृत्कर्मनिर्मितिः । सुरासुरनरैः पूज्यो, वासुपूज्यः पुनातु वः ॥ 14 ॥ विमलस्वामिनो वाचः, कतकक्षोदसोदराः । जयन्ति त्रिजगच्चेतोजलनैर्मल्यहेतवः ॥ 15 ॥ स्वयम्भूरमणस्पी , करुणारसवारिणा । अनन्तजिदनन्तां वः, प्रयच्छतु सुखश्रियम् ॥ 16 ॥ कल्पद्रुमसधर्माणमिष्टप्राप्तौ शरीरिणाम् । चतुर्धा धर्मदेष्टारं, धर्मनाथमुपास्महे ॥ 17 ॥ सुधासोदरवाग्ज्योत्स्नानिर्मलीकृतदिङ्मुखः । मृगलक्ष्मा तमःशान्त्य, शान्तिनाथजिनोऽस्तु वः ॥ 18 ॥ श्रीकुन्थुनाथो भगवान् , सनाथोऽतिशयर्द्धिभिः । सुराऽसुरनृनाथानामेकनाथोऽस्तु वः श्रिये ॥ 19 ॥ अरनाथः स भगवांश्चतुर्थाऽरनभोरविः । चतुर्थपुरुषार्थश्रीविलासं वितनोतु व्ः॥20॥ सुराऽसुरनराधीशमयूरनववारिदम् । कर्मद्रून्मूलने हस्तिमलं मल्लिमभिष्टुमः ॥ 21 ॥ जगन्महामोहनिद्राप्रत्यूपसमयोपमम् । मुनिसुव्रतनाथस्य, देशनावचनं स्तुमः ॥ 22 ॥ लुठन्तो नमतां मूर्ध्नि, निर्मलीकारकारणम् । वारिप्लवा इव नमः, पान्तु पादनखांशवः ॥ 23 ॥ यदुवंशसमुद्रेन्दुः, कर्मकक्षहुताशनः । अरिष्टनेमिर्भगवान् , भूयाद् वो रिष्टनाशनः ॥ 24 ॥ कमठे धरणेन्द्रे च, स्वोचितं कर्म कुर्वति । प्रभुस्तुल्यमनोवृत्तिः, पार्श्वनाथः श्रियेऽस्तु वः ॥ 25 ॥ कृतापराधेऽपि जने, कृपामन्थरतारयोः । ईषद्धाष्पार्द्रयोर्भद्र, श्रीवीरजिननेत्रयोः ॥ 26 ॥ 1 कतकचूर्णसमानाः । 2 मोक्षलक्ष्मीविलासम् । 3 जलप्रवाहाः । CAMROCARCISCALCASSE Jain Education internagal For Private & Personal use only
Page #62
--------------------------------------------------------------------------
________________ त्रिषष्टिदालाका प्रथमं पर्व प्रथमः पुरुषचरिते सर्गः ऋषभचरितम् । ॥ 2 ॥ |पूर्वभवचरिते प्रथमोधनसा एषां तीर्थकृतां तीर्थेष्वासन द्वादर्श चक्रिणः । नवार्धचक्रिणो रामास्तथा प्रत्यर्धचक्रिणः ॥ 27 ॥ एते शलाकापुरुषा, भूतभाविशिवश्रियः । त्रिपष्टिरवसर्पिण्यां, भरतक्षेत्रसम्भवाः ॥ 28 ॥ एतेषां चरितं ब्रूमः, शलाकापुंस्त्वशालिनाम् । महात्मनां कीर्तनं हि, श्रेयोनिःश्रेयसास्पदम् ॥ 29 ॥ तत्र तावद् भगवतश्चरित्रमृषभप्रभोः । बोधिवीजावाप्तिहेतोर्भवादारभ्य वर्ण्यते ॥ 30 ॥ ___ अस्त्यसङ्ख्याम्बुधिद्वीपवलयैः परिवेष्टितः । जम्बूद्वीप इति द्वीपो, वज्रवेदिकयाऽऽवृतः ॥ 31 ॥ भूषितस्य स्रवन्तीभिववषधरैरपि । स्वर्णरत्नमयो मेरुर्मध्ये तस्याऽस्ति नाभिवत् ॥ 32 ॥ स लक्षयोजनोच्छ्रायो, मेखलात्रयभूषितः । ctvaariNshdyojnocccuulo'hNccaitymnndditH||33|| अस्ति पश्चिमतस्तस्य, विदेहेषु महापुरम् । क्षितिप्रतिष्ठितं नाम, क्षितिमण्डलमण्डनम् ॥ 34 ॥ तत्र प्रसन्नचन्द्रोऽभूनिस्तन्द्रो धर्मकर्मसु । देवराजोपमो राजा, राजमानो महर्द्धिभिः ॥ 35 ॥ तत्र चाऽऽसीत् सार्थवाहो, धनो नाम यशोधनः । आस्पदं सम्पदामेकं, सरितामिव सागरः ॥ 36 ॥ आसंस्तस्य महेच्छस्याऽनन्यसाधारणाः श्रियः । परोपकारकफला, रुचो हिमरुचेरिव ॥ 37 ॥ सदा सदाचारनदीप्रवाहैकमहीधरः । सेवनीयो न कस्याऽऽसीत् , स महीतलपावनः? ॥ 38 ॥ तसिन्नौदार्यगाम्भीर्यधैर्यप्रभृतयो गुणाः । आसन् बीजान्यमोघानि, प्रभवाय यशस्तरोः ॥ 39 ॥ कणानामिव रत्नानामुत्करास्तस्य वेश्मनि । गोणीनामिव देवाङ्गवाससामपि राशयः ॥ 40 ॥ *'तश्च स्र सं 1 ॥ नदीभिः । 2 क्षेत्रैः । 3 कुलपर्वतैः । 4 आलस्यरहितः । 5 इन्द्रतुल्यः । 6 स्थानम् । 7 चन्द्रस्य । 8राशयः । सार्थवाहभवः । ॥ 3 ॥ Jain Education Internation For Private & Personal use only .
Page #63
--------------------------------------------------------------------------
________________ अश्वैरर्श्वतरैरुष्ट्रैर्वाहनैरपरैरपि । तस्य वेश्म व्यराजिष्ट, यादोभिरिव सागरः ॥ 41 ॥ धनिनां गुणिनां कीर्तिशालिनां च नृणामसौ । धुर्यत्वं धारयामास, प्रौणोऽङ्गमरुतामिव ॥ 42 ॥ अर्थैस्तस्य महार्थस्य, पर्यपूर्यन्त सेवकाः । महासरोवरस्येव स्यन्दैरभ्यर्णभूमयः ॥ 43 ॥ स गृहीतमहाभाण्ड, उत्साह इव मूर्तिमान् । ईहाञ्चक्रेऽन्यदा गन्तुं, वसन्तपुरपत्तनम् ॥ 44 ॥ सार्थवाहो धनस्तस्मिन्, सकलेऽपि पुरे ततः । डिण्डिमं ताडयित्वोच्चैः, पुरुषानित्यघोषयत् ॥ 45 ॥ असौ धनः सार्थवाहो, वसन्तपुरमेष्यति । ये केऽप्यत्र यियासन्ति, ते चलन्तु सहाऽमुना । / 46 / / भाण्डं दास्यत्यभाण्डायाऽवाहनाय च वाहनम् । सहायं चाऽसहायायाऽशम्बलाय च शम्बैलम् ॥ 47 ॥ दस्युभ्यस्त्रास्यते मार्गे, श्वापदोपद्रवादपि । पालयिष्यत्यसौ मन्दान्, सहगान् बान्धवानिव ॥ 48 ॥ क्षणे स~ कल्यः कल्याणे, कुलस्त्रीकृतमङ्गलः । रथमास्थाय विदधे, प्रस्थानं पत्तनाद् बहिः ॥ 49 ॥ प्रस्थानभेरीभाङ्कारैराकारकनरैरिव । जनाः सर्वेऽपि तत्रेयुर्वसन्तपुरगामिनः ॥ 50 ॥ अत्रान्तरे धर्मघोष, आचार्यः साधुचर्यया । धर्मेण पावयन् पृथ्वीं, सार्थवाहमुपाययौ ॥ 51 ॥ ससम्भ्रममथोत्थाय, धनो दीयं तपस्विषा । सहस्रांशुमिवाऽऽचार्यमवन्दत कृताञ्जलिः । / 52 / / धनेन पृष्टास्त्वाचार्याः समागमनकारणम् । वसन्तपुरमेष्यामस्त्वत्सार्थेनेत्यचीकथन् ॥ 53 ॥ सार्थवाहोऽप्युवाचैवं, धन्योऽद्य भगवन्नहम् । अभिगम्या यदायाता, मत्सार्थेन च यास्यथ ॥ 54 ॥ 1 खचरैः । 2 जलजन्तुभिः । 3 अङ्गमरुतां - अङ्गान्तर्गत सर्ववायूनां मध्ये प्राणो नाम वायुर्यथा धुर्यत्वं धारयामास तथा । 4 क्षुद्रप्रवाहैः । 5 पाथेयम् । *सकल्यकल्या' सं 2 ॥ 6 नीरोगी । 7 आह्नानकारकैः । दीप्तं आ ॥ 8 सूर्यमिव ।
Page #64
--------------------------------------------------------------------------
________________ triSaSTi zalAkA puruSacarite // 3 // Jain Education Internation आचार्याणां कृतेऽमीषामन्नपानाद्यमन्वहम् । सम्पादनीयं युष्माभिः सदानित्यादिशच्च सः ॥ 55 ॥ आचार्या अप्यवोचन्त यतीनामशनादिकम् । अकृतं चाऽकारितं चाऽसङ्कल्प्यं चापि कल्पते । / 56 / / वापीकूपतडागादिगतं वार्यपि वार्यते । अर्शस्त्रोपहतं सार्थनाथ ! जैनेन्द्रशासने ॥ 57 ॥ अत्रान्तरे च केनापि, सार्थवाहस्य ढौकितम् । पक्वचूताञ्चितं स्थालं, भ्रष्टसन्ध्याभ्रसन्निभम् ॥ 58 ॥ प्रमोदमेदुरमना, निजगाद ततो धनः । फलान्यमूनि गृह्णीताऽनुगृह्णीत च मामिति । / 59 / / सूरिरूचे फलादीदृगशस्त्रोपहतं हि नः । न स्प्रष्टुमपि कल्पेत, किं पुनः श्राद्ध ! खादितुम् ? ॥ 60 ॥ ऐसलदहो ! कास्पि, दुष्करवतकारिता । शक्यं दिनमपीदृक्षैर्भवितुं न प्रमादिभिः ॥ 61 ॥ कल्यं वः स्याद् यदन्नादि, तद् दास्यामि प्रसीदत । चलताऽद्येत्युदित्वा तान्, नत्वा च व्यसृजन्मुनीन् ॥ 62 ॥ सार्थवाहस्ततोऽचालीत्, चञ्चलैस्तुरगैर्मयैः । शकटैरुक्षैभिस्तुङ्गैस्तरङ्गैरिव सागरः । / 63 / / अथ प्रचेलुराचार्या, अपि साधुभिरावृताः । मूर्त्ततामाश्रितैर्मूलगुणोत्तरगुणैरिव ॥ 64 ॥ सार्थस्याऽग्रेधनः पृष्ठे, माणिभद्रः सखाऽस्य तु । ईयतुः पार्श्वयोस्त्वश्ववारवाराववारितौ । / 65 / / . श्वेतच्छत्रैः स चक्रे द्यां शरदभ्रमयीमिव । मायूरैरातपत्रैश्च प्रावृडब्दमयीमिव ॥ 66 ॥ करभैः "सैरिभैरुक्षवरैरश्वतरैः खरैः । तस्योहे दुर्वहं भाण्डं, घनवातैरिव क्षितिः ॥ 67 ॥ वेगादलक्ष्यमाणाङ्घ्रिपाता वातमजा इव । ययुः पार्श्वस्थ गोणीभिरुत्पक्षा इव वेसरीः । / 68 / / 1 अप्राकम् । 2 उष्ट्रैः । 3 बलिष्ठवृषभैः । 4 उष्ट्रैः । 5 महिषैः । 6 घनवाताः पृथ्व्याधारभूता vaatvishessaaH। 7 पवनाभिमुखचारिणो मृगविशेषाः । 8 खचराः । प्रथमं पर्व प्रथमः सर्गः ऋषभ चरितम् । पूर्वभवचरिते प्रथमो धनसा र्थवाहभवः । ॥ 3 ॥
Page #65
--------------------------------------------------------------------------
________________ Jain Education Inte यूनामन्तर्निविष्टानां तत्र क्रीडानिबन्धनम् । जङ्गमानीव वेश्मानि शकटानि चकासिरे ॥ 69 ॥ महाकाया महास्कन्धा, महिषास्तोयवाहिनः । महीं प्राप्ता इवाऽम्भोदा, जनानां चिच्छिदुस्तुम् ॥ 70 ॥ तदा तद्भाण्डसम्भारभाराक्रान्ता समन्ततः । शकटश्रेणिचीत्कारै, ररासेव वसुन्धरा ॥ 71 ॥ औक्षणौष्ट्रकेणाऽऽश्वेनोद्धूतः पांशुरानशे । तथा दिवं यथा विष्वक्, सूचीभेद्यं तमोऽभवत् ॥ 72 ॥ उक्ष्णां घण्टाटणत्कारैर्बधिरीकृतदिङ्मुखैः । चमर्यस्तत्रसुर्दूरादुत्कर्णास्तैर्णकैः समम् ॥ 73 ॥ महाभारं वहन्तोऽपि, क्रामन्तोऽपि क्रमेलकाः । वलितग्रीवमग्राणि, भूरुहां लिलिहुर्मुहुः ॥ 74 ॥ * उत्कर्णसरलग्रीवा, दशन्तो दर्शनैर्मिथः । पृष्ठप्रतिष्ठकण्ठालाः प्रष्टा एवाऽभवन् खराः । / 75 / / आरक्षकैः प्रतिदिशं, वेष्टितः शस्त्रपाणिभिः । वज्रपञ्जरमध्यस्थ, इव सार्थोऽवहत् पथि ॥ 76 ॥ महार्थस्यापि सार्थस्य, दूरेऽस्थुस्तस्य दस्यवः । महार्घमौलिरत्नस्य, भुजङ्गमपतेरिव ॥ 77 ॥ निःस्वाऽऽढ्ययोर्निर्विशेषं, योगे क्षेमे च सोद्यमः । धनः सर्वान् सहाऽनैषीद्, यूथेशः कलभौनिव ॥ 78 ॥ आशास्यमानः सकलैलेंऔकैः स्फारितलोचनैः । दिने दिने रविवि, प्रयाणमकरोद् धनः ॥ 79 ॥ सरसां सरितां चाऽऽपस्तनू कुर्वन् निशा इव । उद्दामः समभृत् पान्थभीष्मो ग्रीष्मऋतुस्तदा ॥ 80 ॥ मन्धा इव ववुर्वावोऽत्यन्तदुःसहाः । आतपं तपएण्नस्तेने, विष्वग् वह्निच्छटोपमम् ॥ 81 ॥ * तत्सार्थपथिकास्तस्थुरनुपातं तरुं तरुम् । प्रपां प्रपां प्रवेशं च, पायं पायं पयोऽलुठन् ॥ 82 ॥ तृषां सं 1 ॥ लघुवत्सकैः । 2 उष्ट्राः । 3 निर्धन धनाढ्ययोः । 4 अप्राप्तस्य प्राप्त्युपायो योगः । 5 प्राप्तस्य रक्षणं क्षेमः । सार्थान् सं 1 ॥ 6 लघुगजान् । 7 सूर्यः । .
Page #66
--------------------------------------------------------------------------
________________ प्रथम पर्व प्रथमः मर्गः ऋषभचरितम् । त्रिपष्टि जिह्वामकर्षन् महिषा, निःश्वासप्रेरितामिव । विविशुश्च नदीपङ्केष्ववधीरितकाहराः ॥ 83 ॥ शलाका रथिकानवमत्यापि, प्राजनेषु पतत्स्वपि । उन्मार्गपादपानीयुरुक्षाणश्च क्षणे क्षणे ॥ 84 ॥ शुरुषचरिते तप्तायःसूचीसदृशै, रोचिर्भिश्चण्डरोचिषः । व्यलीयन्त शरीराणि, विष्वग् मदनपिण्डवत् ॥ 85 ॥ तप्तायःफालकरणिं, तरणिनितरां दधौ । पथि क्षिप्तकरीपाग्निवैषम्यं पांशवोऽवहन् । / 86 ॥ ॥ 4 // प्रविश्य मार्गसरितः, परितः सार्थयोषितः । उन्मूल्य नलिनीनालान् , गलनालेषु चिक्षिपुः ॥ 87 ॥ धर्माऽम्भाक्लिन्नवासोभिरशोभन्त भृशं पथि । जलार्दा इव विभ्रत्यः, सार्थपान्थपुरन्ध्रयः ॥ 88 ॥ पलाशतालहिन्तालनलिनीकदलीदलैः । तालवृन्तीकृतैः पान्थाश्चिच्छिदुर्धर्मजं श्रमम् । / 89 ॥ ग्रीष्मस्येव स्थितिच्छेदं, गतिच्छेदं प्रवासिनाम् । विदधानः समागच्छन्मेपचिह्नमृतस्ततः ॥ 9 ॥ यातुधान इवाऽऽकाशे, दधानो धन्व वारिदः । कुर्वन् धाराशरासारं, सार्थेनोत्रासमैक्ष्यत ॥ 91 ॥ अलातमिव तडितं, तडित्वान् भ्रमयन मुहुः । निर्भरं भापयामास, पथिकान् बालकानिव ॥ 92 ॥ अभ्रंलिहैः पयःपूरैः, कूलिनीनां प्रसारिभिः । कूलानि पान्थहृदयानीच सद्यो विदद्रिरे ॥ 93 ॥ सलिलैनींचमुच्चं च, सर्वमुर्त्या समीकृतम् । जडानामुदये हन्त, विवेकः कीदृशो भवेत् ॥ 94 ॥ पयोभिः कण्टकैः पद्धैर्दुर्गमत्वेन वर्त्मनः । योजनानां शतमिव, क्रोशोऽपि समजायत ॥ 95 ॥ अध्वन्यजन आजानुसंलग्ननवकर्दमः । आमुक्तमोचक इव, प्रचचाल शनैः शनैः । / 96 ॥ tirskRtkshaavishessaaH| 2 "परोणी" इति भाषायाम् । 3 सूर्यस्य । 4 sdshm। 5 सूर्य्ः। * प्राविशन् मार्ग saM1,2. खं ॥ पाखिय्ः। 7 राक्स्स्स्ः। 8 प्रज्वलरकाष्ठम् । 9 मेघ्ः। 10 अन इलयारेक्यात् जलानामित्यपि वक्तव्यम् । | पूर्वभवचरिते प्रथमो ध्न्साथैवाह्भ्व्ः। Jain Education Internation For Private & Personal use only
Page #67
--------------------------------------------------------------------------
________________ धर्तुं प्रतिपथं पान्थान् , दुदैवेन प्रसारिताः । प्रवाहच्छमना दीर्घाः, स्वबाहुपरिवा इव ॥ 97 ॥ अमजन्नभितः पङ्कविकटे शकटाः पथि । चिरं कृतविमर्दोत्थरोषाद् अस्ता इवेलेया ॥ 98 ॥ अवरुह्याऽऽकृष्यमाणा, औष्ट्रिकै तरज्जुभिः । पथि क्रमेलकाः पेतुर्धश्यत्पादाः पदे पदे ॥ 99 / / दुर्गत्वं वर्त्मनां प्रेक्ष्य, सार्थवाहस्ततो धनः । तस्यामेव महाटव्यां, दत्त्वा वासानवास्थित ॥ 10 ॥ अतिवाहयितुं वर्षाश्चक्रे तत्रोटजान् जनः । न हि सीदन्ति कुर्वन्तो, देशकालोचितां क्रियाम् ॥ 101 ॥ दर्शिते माणिभद्रेण, निर्जन्तुजगतीतले । उटजोपाश्रयेऽवात्सुः, सूरयोऽपि ससाधवः ॥ 102 ॥ भूयस्त्वात् सार्थलोकस्य, दीर्घत्वात् प्रावृषोऽपि च । अत्रुट्यत् तत्र सर्वेषां, पाथेययवसादिकम् ॥ 103 ॥ ततश्चेतस्ततश्चेलुः, कुचेलास्तापसा इव । खादितुं कन्दमूलादि, क्षुधार्ताः सार्थ्वासिन्ः॥ 104 ॥ ___ अथ तत् सार्थनाथस्य, सार्थदौःस्थ्यमशेषतः । विज्ञप्तं माणिभद्रेण, तन्मित्रेण निशामुखे ॥ 105 ॥ सार्थवाहः सार्थदुःखचिन्तासन्ताननिश्चलः । तस्थौ निवातनिष्कम्प, इव पायोनिधिस्ततः ॥ 106 ॥ तस्य चिन्ताप्रपन्नस्य, निद्राऽभूत क्षणमात्रतः । अतिदुःखाऽतिसौख्ये हि, तस्याः प्रथमकारणम् ॥ 107 ॥ यामिन्याश्चरमे यामे, मन्दुरायामपालकः । ततश्च kshcidpyevmpaatthiidshtthaashyH|| 108 // प्रत्याशं विस्फुरत्कीर्तिः, प्राप्तोऽपि विषमां दशाम् । स्वामी नः पालयत्यात्मप्रतिपन्नमसावहो! ॥ 109 ॥ तदाकर्ण्य धनो दध्यावुपालब्धोऽसि केनचित् । अस्तीह मामके साथै, को नामाऽत्यन्तदुःस्थितः ? ॥ 11 ॥ 1 स्वबाहुरूपार्गला इव । 2 भूम्या । 3 उस्स्त्त्रारूद्ध्ः। * तत्रैव च म सं 1 ॥ / 'श्चक्रुस्तत्रोटजान् जनाः सं 1, खं ॥ 4 समुद्रः । 5 वाजिशालाग्राहरिकः । For Private & Personal use only
Page #68
--------------------------------------------------------------------------
________________ त्रिपष्टिशलाकापुरुषचरिते प्रथमं पर्व प्रथमः सर्गः ऋषभचरितम् । आ ज्ञातं सन्ति मे धर्मघोषाचार्याः सहागताः । अकृताऽकारितप्रासुभिक्षामात्रोपजीविनः ॥ 111 ॥ कन्दमूलफलादीनि, स्पृशन्त्यपि न ये क्वचित् । अधुना दुःस्थिते सार्थे, वर्तन्ते हन्त ! ते कथम् ॥ 112 ॥ मार्गकृत्यमुरीकृत्य, पथि यानहमानयम् । तानद्यैव समस्मार्ष, किमकार्षमचेतनः ? ॥ 113 ॥ वामात्रेणापि नो येषामद्य यावत् कृतौचिती । स्वमुखं दर्शयिष्यामि, तेषामद्य कथं न्वहम् ? ॥ 114 ॥ तथाऽप्यद्यापि तान् दृष्ट्वा, निजांहः क्षालयाम्यहम् । सर्वत्रापि निरीहाणां, कार्य तेषां तु किं मया ॥ 115 ॥ इति चिन्तयतस्तस्योत्सुकस्य मुनिदर्शने । तुर्यो यामस्त्रियामायास्त्रियामेवाऽपराऽभवत् ॥ 116 ॥ विभातायां विभावर्या, शुचिवस्त्रविभूषणः । सूरीणामाश्रयमगात् , सप्रधानजनो धनः ॥ 117 ॥ , पलाशच्छदनच्छन्नं, सच्छिद्रतृणभित्तिकम् । स्थलस्थण्डिलसंस्थानं, तेषां सोऽविशदाश्रयम् ॥ 118 ॥ मानमिव पापाब्धेः, पन्थानमिव निवृतेः । औस्थानमिव धर्मस्य, संस्थानमिव तेजसाम् ॥ 119 ॥ कषायगुल्मनीहारं, हारं कल्याणसम्पदः । सङ्घस्याऽद्वैतमाङल्पं, कल्पद्रु शिवकाविणाम् ॥ 120 ॥ पिण्डीभूतं तप इव, मूर्तिमन्तमिवाऽऽगमम् । तीर्थङ्करमिवाऽद्राक्षीद्, धर्मघोषमुनि ध्न्ः॥121 ॥ [त्रिभिर्विशेषकम् । ] ध्यानाधीनात्मनः कांश्चित्, kaaNshcinmaunaavlmbinH| कायोत्सर्गस्थितान् कांश्चित् ,पठतः kaaNshcidaagmm॥122|| वाचनां ददतः कांश्चित् ,कांश्चिद् भूमिं प्रमार्जतः । वन्दमानान् गुरुन् कांश्चित् , kaaNshciddhrmkthaajussH||123|| पूर्वभवचरिते प्रथमो धनसार्थवाहभवः उचिताचरणम् । 2 स्वपापम् । 3 रात्र्याः । 4 मथनदण्डम् । 5 सभास्थानम् । 6 हिमम् । 7 भूषणरूपम् । Jain Education Internationa l For Private & Personal use only .
Page #69
--------------------------------------------------------------------------
________________ श्रुतमुद्दिशतः काश्चित् , कांश्चित् तदनुजानतः । तत्त्वानि वदतः कांश्चित् , तत्राऽद्राक्षीन्मुनीनपि ॥ 124 ॥ [त्रिभिर्विशेषकम् । ] सोऽवन्दताऽऽचार्यपादान् , साधूनपि यथाक्रमम् । तस्मै ते धर्मलाभं च, ददुः पापप्रणाशनम् ॥ 125 ॥ आचार्यपादपद्मान्ते, राजहंस इवाऽथ सः । निषेद्याऽऽसादितानन्द, इति वक्तुं प्रचक्रमे ॥ 126 ॥ तदाऽऽकारयता युष्मान् , भगवन्नात्मना सह । मुधैव सम्भ्रमोऽदर्शि, शरद्गर्जितवन्मया ॥ 127 ॥ आरभ्य तद्दिनाद् यूयं, न दृष्टा न च वन्दिताः । न चाऽन्नपानवस्त्राद्यैः, कदाचिदपि स्त्कृताः॥128॥ jAgratsa~SuptAvasthena, मया मूढेन किं कृतम् । यद् यूयमवजज्ञिध्वे, ध्वस्तस्ववचसा चिरम् ॥ 129 ॥ भगवन्तः! सहध्वं तत् , प्रमादाचरणं मम । सर्वसहा महान्तो हि, सदा सर्वसहोपमाः ॥ 130 ॥ सूरयोऽप्यचिरेऽस्माकं, त्वया किं किं न सत्कृतम् । दुःश्वापदेभ्यो दस्युभ्यस्त्रायमाणेन वर्त्मनि ॥ 13 ॥ तवैव सार्थिका यच्छन्त्यन्नपानादि चोचितम् । तन्न सीदति नः किञ्चित् , मा विपीद महामते ! ॥132॥d धनोऽप्यूचे गुणानेव, सन्तः पश्यन्ति सर्वतः । ततो मम सदोषस्थाऽप्याराध्यैरेवमुच्यते ॥ 133 ॥ सर्वथा खप्रमादेन, लजितोऽसि प्रसीदत । साधुन् प्रेषयताऽऽहारं, प्रयच्छामीच्छया यथा ॥ 134 ॥ सूरिभाषे योगेन, वर्तमानेन वेत्सिनु । अकृताऽकारिताऽचित्तमन्नाद्युपकरोति नः ॥ 135 ॥ तदेव दास्ये साधूनां, यदेवोपकरिष्यते । इत्युदित्वा च नत्वा च, निजावासं ययौ ध्न्ः॥ 136 ॥ तदनुज्ञाकारिणः । 2 उपविश्य । 3 आमन्त्रणं कुर्वता । 4 जाग्रताऽपि सुषुप्तावस्थागतेन । 5 पृथ्वी तदुपमा । 6 दुष्टहिंत्रताप्राणिभ्यः । 7 चौरेभ्यः । 8 पूज्यैः । 9 अकृतं अकारितं अचित्तं चेति एकवद्भावी द्वन्द्वः । Jain Education Inter For Private & Personal use only
Page #70
--------------------------------------------------------------------------
________________ त्रिषष्टिशलाकापुरुषचरिते प्रथमं पर्व प्रथमः - सर्गः ऋषभचरितम् । अस्थाऽनुपदमेवाऽथ, साधुद्वितयमागमत् । तदहं चाऽन्नपानादि, दैवादासीन्न किञ्चन ॥ 137 ॥ इतस्ततोऽन्वेषयंश्च, सार्थवाहः स्वयं ततः । ईक्षाश्चक्रे घृतं स्त्यानं, निजाशयमिवाऽमलम् ॥ 138 ॥ इदं वः कल्पते किश्चिदिति सार्थपतीरिते । इच्छामीति वदन् साधुः, पैतधमधारयत् ॥ 139 ॥ धन्योऽहं कृतकृत्योऽहं, पुण्योऽहमिति चिन्तयन् । रोमाञ्चितवपुः सपिः, साधवे स स्वयं ददौ ॥ 140 ॥ .आनन्दाश्रुजलैः पुण्यकन्दं कन्दलयन्निव । घृतदानावसानेऽथ, धनोऽवन्दत तौ मुनी ॥ 141 ॥ सर्वकल्याणसंसिद्धौ, सिद्धमत्रसमं ततः । वितीर्य धर्मलाभं तो, जग्मतुर्निजमाश्रयम् ॥ 142 ॥ तदानीं सार्थवाहेन, दानस्साऽस्य प्रभावतः । लेभे मोक्षतरोबीजं, बोधिबीजं सुदुर्लभम् ॥ 143 ॥ * रजन्यां पुनरप्येषां, मुनीनामाश्रयं य्यौ। स प्रविश्याऽनुजानीतेति वदन् प्राणमद् गुरून् ॥ 144 ॥ धर्मघोषसूरयोऽपि, मेघनि?षया गिरा । श्रुतकेवलिदेशीयां, दिदिशुर्देशनामिमाम् ॥ 145 ॥ धर्मो मङ्गलमुत्कृष्टं, धर्मः स्वर्गाऽपवर्गदः । धर्मः संसारकान्तारोल्लङ्घने मार्गदेशकः ॥ 146 ॥ धर्मों मातेव पुष्णाति, धर्मः पाति पितेव च । धर्मः सखेव प्रीणाति, धर्मः स्निह्यति बन्धुवत् ॥ 147 ॥ | धर्मः सङ्क्रमयत्युच्चैर्गुणान् गुरुरिवोज्वलान् । धर्मः प्रकृष्टां स्वामीव, प्रतिष्ठां च प्रयच्छति ॥ 148 ॥ धर्मः शर्ममहाहय, धर्मो वारिसङ्कटे । धर्मो जाड्यच्छिदाधर्मो, धर्मो मर्माविदंहसाम् ॥ 149 ॥ धर्माजन्तुर्भवेद् भूपो, धर्माद् रामोऽर्धचत्र्यपि । धर्माचक्रधरो धर्माद, देवो धर्माच्च वासवः ॥ 15 ॥ 1 पात्रम् । 2 घृतम् । 3 पुण्याङ्कुरम् । 4 श्रुतकेवलिसमानाम् । 5 मार्गदर्शकः । * प्रतिष्ठां सं 1 ॥ 6 शैत्यविच्छेदे धर्मरूपः । 7 बलदेवः । 8 वासुदेवः । 9 च्क्र्व्र्ती। 10 इन्द्र्ः। | पूर्वभवचरिते प्र्थ्मोध्न्सार्थ्वाह्भ्व्ः। Jain Education Inte For Private & Personal use only
Page #71
--------------------------------------------------------------------------
________________ प्रैवेयकाऽनुत्तरेषु, धर्माद् यात्यहमिन्द्रताम् । धर्मादार्हन्त्यमामोति, किं किं धर्मान्न सिध्यति ? ॥ 151 ॥ दुर्गतिप्रपतजन्तुधारणाद् धर्म उच्यते । दान-शील-तपो-भावभेदात् स तु चतुर्विधः ॥ 152 ॥ ___ तत्र तावद् दानधर्मविप्रकारः प्रकीर्तितः । jnyaandaanaa-'bhydaan-ध्र्मोप्ग्र्ह्दान्त्ः॥153 ॥ दानं धर्मानभिजेभ्यो, वाचनादेशनादिना । ज्ञानसाधनदानं च, ज्ञानदानमितीरितम् ॥ 154 ॥ ज्ञानदानेन जानाति, जन्तुः स्वस्य हिताहितम् । वेत्ति जीवादितत्वानि, विरतिं च समश्नुते ॥ 155 ॥ ज्ञानदानादवानोति, केवलज्ञानमुज्ज्वलम् । अनुगृह्याखिलं लोकं, लोकाग्रमधिगच्छति ॥ 156 ॥ ___ भवत्यभयदानं तु, जीवानां वधवर्जनम् । मनो-चाकायैः करण-कारणा-'नुमतैरपि ॥ 157 / / तत्र जीवा द्विधा ज्ञेयाः, स्थावर-त्रसभेदतः । द्वितयेऽपि द्विधा पर्याप्ताऽपर्याप्तविशेषतः ॥ 158 ॥ पर्याप्तयस्तु पडिमाः, पर्याप्तत्वनिबन्धनम् । आहारो वेपुरक्षाणि', प्राणो भाषा मनोऽपि च ॥ 159 ॥ स्युरेकाक्ष-विकलाक्ष-पश्चाक्षाणां शरीरिणाम् । चतस्रः पञ्च षट् वापि, पर्याप्तयो यथाक्रमम् ॥ 160 / / एकाक्षाः स्थावरा भूम्योजोवायुमहीरुहः । तेषां तु पूर्व चत्वारः, स्युः सूक्ष्मा बादरा अपि ॥ 161 ॥ प्रत्येकाः साधारणाश्च, द्विप्रकारा महीरुहः । साधारणा अपि द्वेधा, सूक्ष्म-बादरभेदतः ॥ 162 ॥ वसा द्वि-त्रि-चतुः-पञ्चेन्द्रियत्वेन चतुर्विधाः । तत्र पञ्चेन्द्रिया द्वेधा, संजिनोऽसंज्ञिनोऽपि च । / 163 / / शिक्षोपदेशाऽऽलापान ये, जानते ते तु संज्ञिनः । सम्प्रवृत्तमनःप्राणास्तेभ्योऽन्ये स्युरसंज्ञिनः ॥ 164 ॥ तीर्थङ्करत्वम् । 'दितः सं 2,3॥1'jntustsy सं 2 ॥ 2 मोक्षम् । 3 कृत्कारितानुमोदित्ः। शरीरम् । 3.5 इन्द्रियाणि । 6 विकलाक्षशब्देन द्वीन्द्रियादयो विकलेन्द्रिया प्रायाः। 7 व्न्स्प्तिकायाः। विषधि,2 For Private & Personal use only
Page #72
--------------------------------------------------------------------------
________________ प्रथमं पर्व त्रिषष्टिशलाकापुरुषचरिते प्रथमः सर्गः ऋषभ चरितम् । SUBSCRSSCRICA स्पर्शनं रसनं घ्राणं, चक्षुः श्रोत्रमितीन्द्रियम् । तस्य स्पर्शे रसो गन्धो, रूपं शब्दश्च गोचरः ॥ 165 ॥ द्वीन्द्रियाः कृमयः शङ्खाः, गण्डूपदा जलौकसः । कपर्दकाः शुक्तयश्च, विविधाकृतयो म्ताः॥166॥ यूका मत्कुण-मैर्कोट-लिक्षाद्यास्त्रीन्द्रिया मताः । ptngg-mkssikaa-भृन्ग्ग्-dNshaadyaashcturindriyaaH||167|| तिर्यग्योनिभवाः शेषा, जल-स्थल-खचारिणः । नारका मानवा देवाः, सर्वे पञ्चेन्द्रिया मताः ॥ 168 ॥ तत्पर्यायक्षयाद् दुःखोत्पादात् सङ्क्लेशतस्विधा । वधस्य वर्जनं तेष्वभयदानं तदुच्यते ॥ 169 ॥ ददात्यभयदानं यो, दत्तेऽर्थान् सोखिलानपि । जीविते सति जायेत, यत् पुमर्थचतुष्टयी ॥ 170 ॥ जीवितादपरं प्रेयो, जन्तोआयेत जातुचित् । न राज्यं न च साम्राज्यं, देवराज्यं न चोच्च्कैः॥ 171 ॥ इतोऽशुचिस्थस्य कमेरितः खर्गसदो हरेः । प्राणापहारप्रभवं, द्वयोरपि समं भयम् । / 172 ॥ समग्रजगदिष्टायाऽभयदानाय सर्वथा । सर्वदाऽप्यप्रमत्तः सन् , प्रवर्त्तत ततः सुधीः ॥ 173 ॥ भवेदभयदानेन, जनो जन्मान्तरेषु हि । कान्तो दीर्घायुरारोग्य-रूप-लावण्यशक्तिमान् ॥ 174 ॥ धर्मोपग्रहदानं तु, जायते तत्र पश्चधा । दाय्क्-ग्राह्क्-देय्-काल्-bhaavvishuddhitH|| 175 // तत्र दायकशुद्धं तन्याय्यार्थी ज्ञानवान् सुधीः । निराशंसोऽननुतापी, दायकः प्रददाति यत् ॥ 176 ॥ इदं चित्तमिदं वित्तमिदं पात्रं निरन्तरम् । सञ्जातं यस्य मे सोऽहं, कृतार्थोऽस्मीति दाय्क्ः॥ 177 ॥ सावद्ययोगविरतो, गौरवत्रयवर्जितः । त्रिगुप्तः पञ्चसमितो, राग्द्वेस्स्विनाकृत्ः॥ 178 ॥ निर्ममो नगरवसत्यङ्गोपकरणादिषु । तथाऽष्टादशशीलाङ्गसहस्रधरणोद्धरः ॥ 179 ॥ * देग्मत्कोट-लि सं 2, खं ॥ 1 ध्र्मार्थ्काम्मोक्स्स्रूपा। 2 नीतिसम्पादितार्थः । 3 निरीहः । 4 pshcaattaapvirhitH| पूर्वभवचरिते प्र्थ्मोध्न्सार्थ्वाह्भ्व्ः। ॥ 7 ॥ For Private & Personal use only .
Page #73
--------------------------------------------------------------------------
________________ Jain Education Internationa ratnatrayadharo धीरः, समकाञ्चनलेष्टुकः । शुभध्यानद्वयस्थास्नुर्जिताः कुक्षिशम्बलः ॥ 180 ॥ निरन्तरं यथाशक्ति, नानाविधतपः परः । संयमं सप्तदशधा, धारयन्नविखण्डितम् ॥ 181 ॥ अष्टादशप्रकारं च, ब्रह्मचर्यं समाचरन् । यत्रेदृग् ग्राहको दानं तत् स्याद् ग्राहकशुद्धिमत् ॥ 182 ॥ देयशुद्धं द्विचत्वारिंशदोषरहितं भवेत् । पाना-शन खाद्य-स्वाद्य - वस्त्र संस्तारकादिकम् ॥ 183 ॥ कालशुद्धं तु यत् किञ्चित् काले पात्राय दीयते । भावशुद्धं त्वनाशंसं, श्रद्धया यत् प्रदीयते ॥ 184 ॥ न देहेन विना धर्मो न देहोऽनादिकं विना । धर्मोपग्रहदानं तद्, विदधीत निरन्तरम् ॥ 185 ॥ पात्रेभ्योऽशनपानादिधर्मोपग्रहदानतः । करोति तीर्थाव्युच्छित्तिं प्राप्नोति च परं पदम् । / 186 ॥ शीलं सावद्ययोगानां प्रत्याख्यानं निगद्यते । द्विधा तद्देशविरति सर्वविरतिभेदतः ॥ 187 ॥ देशतो विरतिः पञ्चाणुव्रतानि गुणास्त्रयः । शिक्षाव्रतानि चत्वारि, चेति द्वादशधा मताः ॥ 188 ॥ तत्र स्थूला हिंसा-सत्या - स्तेय ब्रह्माऽपरिग्रहाः । अणुव्रतानि पञ्चेति, कीर्त्तितानि जिनेश्वरैः ॥ 189 ॥ अथ दिग्विरतिर्भोगोपभोगविरतिस्तथा । अनर्थदण्डविरतिश्चैवं गुणत्रतत्रयी ॥ 190 ॥ सामायिकं च देशावकाशिकं पौषधस्तथा । अतिथीनां संविभागः, शिक्षाव्रतचतुष्टयम् ॥ 199 ॥ तदेषा देशविरतिः, शुश्रूषादिगुणस्पृशाम् । यतिधर्मानुरक्तानां, धर्मपथ्यदनार्थिनाम् ॥ / 192 / / za~ma-संवेग-निर्वेदाऽनुकम्पा -'ऽस्तिक्यलक्षणम् । सम्यक्त्वं प्रतिपन्नानां मिथ्यात्वविनिवर्त्तिनाम् ॥ 193 / / 1 जितेन्द्रियः । 2 उदरमात्रपाथेयः । * तस्य ग्रासं ॥ t शुद्धि से 1 ॥ शुद्धिं सं 1 ॥ 3 वाञ्छारहितम् । 4 कुर्यात् । 5 तीर्थस्य अविच्छेदम् । 6 पथ्यदनं शम्बलम् ।
Page #74
--------------------------------------------------------------------------
________________ triSaSTi zalAkA puruSacarite // 8 // Jain Education Inte महात्मनां सानुबन्धक्रोधोदयविवर्जिनाम् । चारित्रमोह्घातेन, जायते गृहमेधिनाम् ॥ 194 ॥ [ त्रिभिर्विशेषकम् । ] स्थूलानामितरेषां च, हिंसादीनां विवर्जनम् । 'सिद्धिसौधैकसरणिः, सा सर्वविरतिर्मता ॥ 195 ॥ प्रकृत्याऽल्पकपायाणां भवसौख्यविरागिणाम् । विनयादिगुणाऽक्तानां सा मुनीनां महात्मनाम् ॥ 196 ॥ यत् तापयति कर्माणि, तत् तपः परिकीर्त्तितम् । तद् बाह्यमनशनादि, प्रायश्चित्तादि चाऽऽन्तरम् ॥ 197 ॥ अनशन मौनोदर्य, वृत्तेः संक्षेपणं तथा । रसत्यागस्तनुक्लेशो, लीनतेति बहिस्तपः । / 198 / / प्रायश्चित्तं वैयावृत्यं, स्वाध्यायो विनयोऽपि च । व्युत्सर्गेऽथ शुभध्यानं, पोढेत्याभ्यन्तरं तपः ॥ 199 ॥ रत्नत्रयधरेष्वेका, भक्तिस्तत्कार्यकर्म च । शुभैकचिन्ता संसारजुगुप्सा भावना भवेत् ॥ 200 ॥ चतुर्धा तदयं धर्मो, निःसीमफलसाधनम् । साधनीयः सावधानैर्भवभ्रमण भीरुभिः ॥ 201 ॥ रस्त मया खामिन्!, धर्मोऽयं शुश्रुवे चिरात् । एतावन्ति दिनान्येष, वञ्चितोऽस्मि स्वकर्मभिः ॥ 202 ॥ वन्दित्त्वा गुरुपादाब्जद्वन्द्वं शेषमुनीनपि । धन्यंमन्यो निजावासं, सार्थवाहस्ततो ययौ ॥ 203 ॥ परमानन्दनिर्मग्नो, धर्मदेशनया तया । धनस्तां क्षपयामास, क्षणदां क्षणमात्रवत् ॥ 204 ॥ सुप्तोत्थितस्य तस्याऽथ प्रातर्मङ्गलपाठकः । पपाठ शङ्खगम्भीरमधुरध्वनिवन्धुरः ॥ 205 ॥ धनान्धकारमलिना, पद्मिनीलक्ष्मितस्करी । व्यवसायहरा नॄणां ययौ प्रावृडिव क्षपा ॥ 206 ॥ तेजोऽभिमुखचण्डांशुर्व्यवसायसुहृन्नृणाम् । शरत्काल इव प्रातःकालोऽयं जृम्भतेऽधुना ॥ 207 ॥ *मोहासं ॥ 1 सिद्धिप्रासादैकसोपानमार्गः । 2 कायोत्सर्गः । 3 रात्रिम् । प्रथमं पर्व प्रथमः सर्गः ऋषभ चरितम् । पूर्वभवचरिते प्रथमो धनसा र्थवाहभवः । ॥ 8 ॥ .
Page #75
--------------------------------------------------------------------------
________________ सरसामापगानां च, प्रापुरापः प्रसन्नताम् । शरदा तत्त्वबोधेन, मनांसीव मनीषिणाम् ॥ 208 ॥ सूर्याशुभिः शुष्कपङ्काः, पन्थानः सुगमा भृशम् । आसन् ग्रन्था इवाऽऽचार्योपदेशाच्छिन्नसंशयाः ॥ 209 ॥ कूलिन्यः कूलयोर्मध्ये, वहन्तीह शनैः शनैः । नेमिसीमन्तयोरन्तः, शकटश्रेणयो यथा ॥ 21 ॥ पक्वश्यामाक-नीवार-चालुङ्क-कुवलादिभिः । अध्वन्यानामिहाऽध्वान, आतिथ्यमिव कुर्वते ॥ 211 ॥ पवनान्दोल्यमानेषुवणध्वानरसौ शरत् । यानाभियोगसमयं, शंसतीवाऽऽभियोगिआम् ॥ 212 ॥ पान्थानां तप्यमानानां, रुचिभिश्चण्डरोचिषः । आतपत्रीभवन्त्येते, क्षणं शारदवारिदाः ॥ 213 ॥ एते सार्थककुमन्तः, ककुदइभिन्दते स्थलीः । सुखयात्राकृते भओं, वैषम्यमवनेरिख ॥ 214 / / गर्जन्तः प्लावयन्तःक्ष्मां, पुरा ददृशिरे हि ये । नेशर्मागवेहास्तेऽत्र, प्रावृषेण्या घना इव ॥ 215 ॥ वल्लीभिः फलनम्राभिः, स्वच्छस्तोयैः पदे पदे । पन्थानोऽयत्नपाथेयाः, पान्थानामिह जज्ञिरे । / 216 ॥ राजहंसा इवोत्साहबहलीकृतचेतसः । गन्तुं देशान्तराण्यत्र, त्वरन्ते व्यवसायिनः ॥ 217 / / __ तच्छृत्वा सार्थवाहोऽपि, प्रयाणसमयोऽमुना । विज्ञप्त इति विज्ञाय, यात्राभेरीमवादयत् ॥ 218 ॥ सार्थोऽपि रोदसीकुक्षिम्भरेभैरीवात् ततः । चचाल गोवृन्दमिव, गोपगोशृङ्गनादतः ॥ 219 ॥ भव्याब्जबोधप्रवणैः, साधुभिः परिवारितः । मरीचिभिः सूर इव, सरिरप्यचलत् ततः ॥ 220 ॥ अग्रतः पार्श्वतः पश्चादारक्षपुरुषैः खयम् । रक्षामासूच्य सार्थस्य, प्रतस्थे सार्थपो ध्न्ः॥ 221 ॥ 1 श्यामाकस्तृणधान्यविशेषः, नीवारो धान्यविशेषः, वालुङ्कः चिर्भटकम्, कुवलं बदरीफलम् , "काकडी बोर" इति लोकभाषायाम् । 2 पान्यानाम् । 3 मागाः । 4 यात्रोत्सुकानाम् । 5 मार्गप्रवाहाः । 6 व्यापारिणः । 7 सूर्यः । 8 र्क्स्स्क्न्रैः। .
Page #76
--------------------------------------------------------------------------
________________ त्रिषष्टिशलाका पुरुषचरिते ॥ 9 ॥ महाटवीं समुत्तीर्णे, सार्थे सार्थपतिं ततः । अनुज्ञाप्याऽऽचार्यवर्या, विहर्तुं ययुरन्यतः ॥ 222 ॥ ततश्च सार्थवाहोऽपि निष्प्रत्यूहं वहन् पथि । पाथोधिमिव नद्योघो, वसन्तपुरमासदत् ॥ 223 ॥ विक्रीणीते स्म भाण्डानि, प्रतिभाण्डानि चाऽऽददे । कालेन कियताऽप्येष धीमन्तो hyaashukaarinnH||224|| परितो भरितस्तस्माद्, वारिधेरिव वारिदः । क्षितिप्रतिष्ठं नगरं, पुनरप्याययौ धनः ॥ 225 ॥ कालेन तत्र पूर्णायुः, कालधर्ममुपागतः । आस्थितैकान्तसुषमेषूत्तरेषु कुरुष्वसौ । / 226 ॥ सीतानद्युत्तरटे, जम्बूवृक्षानुपूर्वतः । उत्पेदे युग्मधर्मेण मुनिदानप्रभावतः ॥ 227 ॥ तत्राऽष्टस्य पर्यन्ते, मर्त्या भोज्याभिलाषिणः । षट्पञ्चाशशतद्वन्द्वसङ्ख्यपृष्ठकैरण्डकाः ॥ 228 ॥ युग्मरूपास्त्रिगव्यूतोच्छ्रयाः पल्यत्रयायुषः । पर्यन्तप्रसवाः स्वल्पकपाया ममतोज्झिताः । / 229 / / अपत्ययुग्ममे कोनपञ्चाशतमहानि तु । पालयित्वा विपद्यन्तेऽथोत्पद्यन्ते सुरेषु ते ॥ 230 ॥ शर्करास्वादुसिकताः, शरज्योत्स्नानिभाम्भसः । तत्रोत्तरेषु कुरुषु, भूम्यो रम्याः स्वभावतः । / 231 ॥ मद्याङ्गप्रमुखास्तत्र दशधा कल्पपादपाः । मनुजानामयत्नेन, सदा यच्छन्ति वाञ्छितम् ॥ 232 ॥ ददते तत्र मद्यङ्गा, मद्यं भृङ्गास्तु भाजनम् । तूर्याङ्गकास्तु तूर्याणि वर्याणि विविधैर्लयैः ॥ 233 ॥ दीपशिखा ज्योतिष्काश्च तन्वन्त्युद्द्योतमद्भुतम् । माल्यं यच्छन्ति चित्राङ्गा, भोज्यं चित्ररसाः पुनः ॥ भूषणानि तु मण्यङ्गा, गेहाकारा गृहाणि तु । सम्पादयन्ति चानना, दिव्यवासांस्यनेकशः ॥ 235 ॥ एते च नियतानर्थान्, यच्छन्त्यनियतानपि । अन्ये च कल्पतरवस्तत्र सर्वेप्सितप्रदाः ॥ 236 ॥ 1 निर्विघ्नम् । * "वृक्षस्य पू A, सं 2 ॥ युग्मरूपेण सं 1, खं ॥ 2 चतुर्थे दिवसे । 3 ष्टष्ठस्थितसूक्ष्म गात्रावयवाः । प्रथमं पर्व प्रथमः सर्गः ऋषभ चरितम् । पूर्वभवचरिते द्वितीयो युग लिकभवः । ॥ 9 ॥ .
Page #77
--------------------------------------------------------------------------
________________ तृतीयो देव्भ्व्ः। दिवीव तत्र कल्पद्रुसम्पन्नसकलेप्सितः । धनजीवो युग्मधर्माऽन्वभूद् वैषयिकं सुखम् ॥ 237 ॥ मिथुनायुः पालयित्वा, धनजीवस्ततश्च सः । प्राग्जन्मदानफलतः, सौधर्मे त्रिदशोऽभवत् । / 238 ॥ च्युत्वा सौधर्मकल्पाच, विदेहेष्वपरेष्वथ । विजये गन्धिलावत्यां, वैताठ्यपृथिवीधरे ॥ 239 ॥ गन्धाराख्ये जनपदे, पुरे गन्धसमृद्धके । राज्ञः शतबलाख्यस्य, vidyaadhrshiromnneH||24|| भार्यायां चन्द्रकान्तायां, पुत्रत्वेनोदपादि सः । नाम्ना महाबल इति, बलेनाऽतिमहाबलः ॥ 241 ॥ रक्ष्यमाणः स आयुक्तैर्लाल्यमानस्तथा तथा । वृद्धिमासादयामास, शाखीव क्रमयोगतः ॥ 242 ॥ कलानिधिरिवाऽशेषकलापूर्णः शनैः शनैः । स बभूव महाभागो, जनानां नयनोत्सवः ॥ 243 ॥ स कन्यां विनयवती, मूर्त्ता तु विनयश्रियम् । समय समयाभिज्ञः, पित्रादेशादुपायत ॥ 244 ॥ निशातमस्त्रं कामस्य, कामिनीजनकार्मणम् । रतिलीलावनं सोऽथ, यौवनं प्रत्यपद्यत ॥ 245 ॥ क्रेमौ समतलौ तस्य, क्रमात् कूर्मवदुन्नतौ । सिंहमध्याधरीकारधुरीणं मध्यमप्यभूत् ॥ 246 ॥ उरःस्थलं चाऽकलयत् , स्वर्णशैलशिलातुलाम् । उडुरौ दधतुः स्कन्धौ, ककुभत्ककुदश्रियम् ॥ 247 ॥ भुजौ भुजङ्गमाधीशभोगशोभां च बैंभ्रतुः । अर्द्धाभ्युदितराकेन्दुलीलामलिङमाददे ॥ 248 ॥ रदैनखैर्मणिनिभैर्वपुषा कनकत्विषा । सकलां कलयामास, मेरुलक्ष्मी स्थिराकृतिः ॥ 249 ॥ ___ अपरेछुः शतबलो, विद्याधरपतिः सुधीः । महासत्त्वस्तत्त्वविज्ञश्चिन्तयामासिवानिदम् ॥ 250 ॥ विधाय सहजाऽशौचमुपस्कारैर्नवं नवम् । गोपनीयमिदं हन्त !, कियत्कालं कलेवरम् ? ॥ 251 ॥ 1 देवः । 2 रक्षकैः । 3 वृक्ष इव । 4 तीक्ष्णम् । 5 चरणौ । * बिभ्रतुः सं 1, आ॥ 6 ललाटम् । 7 संस्कारैः । हजाऽशौचमुपस्कारावरपतिः सुधीः । महाल, मेरुलक्ष्मी स्थिराकानी Jan Education in For Private & Personal use only .
Page #78
--------------------------------------------------------------------------
________________ प्रथमं पर्व त्रिषष्टिशलाकापुरुषचरिते ॥ 10 ॥ प्रथमः सर्गः ऋषभचरितम् सत्कृतोऽनेकशोऽप्येष, सत्क्रियेत यदापि न । तदापि विक्रियां याति, कायः खलु खलोपमः ॥ 252 ॥ अहो ! बहिनिपतितैर्विष्ठा-मूत्र-कफादिभिः । हणीयन्ते प्राणिनोऽमी, कायस्याऽन्तःस्थितैन किम् ॥ 253 ॥ रोगाः समुद्भवन्त्यस्मिन्नत्यन्तातङ्कदायिनः । दन्देशूका इव क्रूरा, जरविटपिकोटरे ॥ 254 ॥ निसर्गाद् गत्वरश्चाऽयं, कायोऽब्द इव शारदः । दृष्टनष्टा च तत्रेयं, यौवनश्रीस्तडिनिभा ॥ 255 ॥ आयुः पताकाचपलं, तरङ्गतरलाः श्रियः । भोगिभोगनिभा भोगाः, सङ्गमाः स्वमसन्निभाः ॥ 256 ॥ काम-क्रोधादिभिस्तापैस्ताप्यमानो दिवानिशम् । आत्मा शरीरान्तःस्थोऽसौ, पच्यते पुटपाकवत् ॥ 257 ॥ विषयेष्वतिदुःखेषु, सुखमानी मनागपि । नाऽहो ! विरज्यति जनोऽशुचिकीट इवाऽशुचौ ॥ 258 ॥ दुरन्तविषयास्वादपराधीनमना जनः । अन्धोऽन्धुमिव पादारस्थितं मृत्युं न पश्यति । / 259 ॥ आपातमात्रमधुरैर्विषयैर्विषसन्निभैः । आत्मा मूञ्छित एवाऽऽस्ते, स्वहिताय न चेतति ॥ 260 ॥ तुल्ये चतुर्णा पउमर्थे, पापयोरर्थकामयोः । आत्मा प्रवर्त्तते हन्त !, न पुनर्धर्ममोक्षयोः ॥ 261 ॥ अस्मिन्नपारे संसारपारावारे शरीरिणाम् । महारत्नमिवाऽनयं, मानुष्यमतिदुर्लभम् ॥ 262 ॥ मानुष्यकेपि सम्प्राप्ते, प्राप्यन्ते पुण्ययोगतः । देवता भगवानर्हन् , गुरवश्च सुसाधवः ॥ 263 ॥ मानुष्यकस्य यद्यस्य, वयं नादबहे फलम् । मुषिताः स्म तदधुना, चौरैर्वसति पत्तने ॥ 264 ॥ तदद्य कवचहरे, कुमारेऽस्मिन् महाबले । राज्यभारं समारोप्य, कुर्महे स्वसमीहितम् ॥ 265 ॥ विमृश्यैवं शतबलः, समाहूय महाबलम् । विनीतं बोधयामास, राज्यग्रहणहेतवे ॥ 266 ॥ 1 सः । * निसर्गग सं : आ॥2 सपं फगातुल्याः । 3 कूपम् । 4 पुरुषार्थत्वे । / संसारे पा सं 2 ॥ 6देग्बलस्तदाह sN॥ | pUrvabhavacarite caturtho mhaablbhvH| Jain Education Inter For Private Person Use Only .
Page #79
--------------------------------------------------------------------------
________________ स राज्यभारमुद्वोढुं, मेने पितृनिदेशतः । भवन्ति हि महात्मानो, गुर्वाज्ञाभङ्गभीरवः ॥ 267 ॥ ततः शतबलः सिंहासनेऽध्यास्य महाबलम् । अभिषिच्य स्वहस्तेन, चक्रे तिलकमङ्गलम् ॥ 268 ॥ स रराज नवो राजा, कुन्दसोदरकान्तिना । चान्दनेन तिलकेनोदयाचल इवेन्दुना ॥ 269 ॥ पैतृकेणाऽऽतपत्रेण, हंसपत्रामलेन सः । शुशुभे शारदाभ्रेण, गिरिराज इवोच्चकैः ॥ 27 ॥ विरेजे प्रेङ्खता चारुचामरद्वितयेन सः । बलाकायुगलेनेव, विमलेन बलाहकः ॥ 271 ॥ तस्याभिषेके गम्भीरतरो मङ्गल्यदुन्दुभिः । दध्यान ध्वनयन्नाशाश्चन्द्रोदय इवोदधिः ॥ 272 ॥ समन्तान्मत्रिसामन्तैः, समेत्य समनम्यत । द्वैतीयीकः शतबल, इव रूपान्तरेण सः ॥ 273 ॥ पुत्र राज्ये निवेश्यैवं, स्वयं शतबलस्ततः । आददे शमसाम्राज्यमाचार्यचरणान्तिके ॥ 274 ॥ सोऽसारान् विषयान् प्रोज्झ्य, सारं रत्नत्रयं दधौ । तथाऽप्यखण्डा तस्यासीत , सर्वत्र स्म्चित्त्ता॥ 275 ॥ मृलादुन्मूलयामास, कपायान् स जितेन्द्रिय्ः। कूलपापूर इव, कूलस्थितमहीरुहान् ॥ 276 / / आत्माराममना वाचंयमो नियतचेष्टितः । अधिसेहे महासत्त्वो, दुःसहान् स परीषहान् ॥ 277 ॥ मैत्र्यादिभिर्भावनाभिः, प्रवृद्धध्यानसन्ततिः । सोऽमन्दानन्दनिमग्नस्तस्थौ मुक्ताविवानिशम् ॥ 278 ॥ ध्यानेन तपसा चाऽऽयुलीलयैवाऽतिवाह्य सः । महात्मा सादयामास, सदनं त्रिदिवौकसाम् ॥ 279 ॥ __ महाबलोऽपि बलिभिः, खेचरैः परिवारितः । आखण्डल इवाऽखण्डशासनः प्रशशास गाम् ॥ 28 ॥ रम्यावारामराजीषु, स रेमे रमणीवृतः । मुदितः पङ्करुहिणीखण्डेष्विव सितच्छदः । / 281 ॥ 1 मेघः । 2 नद्याः पूर इव । 3 इन्द्रः । 4 पृथ्वीम् । 5 हंसः । For Private & Personal use only .
Page #80
--------------------------------------------------------------------------
________________ प्रथमं पर्व त्रिषष्टिशलाकापुरुषचरिते प्रथमः सर्गः ऋषभचरितम् । STAGRAAKASEAN अभृवंस्तत्पुरो नित्यसङ्गीतप्रतिशब्दितैः । सङ्गीतकानुवादिन्य, इव वैताढ्यकन्दराः ॥ 282 ॥ अग्रतः पार्श्वयोः पश्चान्नारीभिः privessttitH। sa चकासामास रसः, शृङ्गार इव मूर्तिमान् ॥ 283 ॥ खच्छन्दं तस्य विषयक्रीडाव्यग्रस्य सर्वदा । समरात्रिन्दिवः कालो, बभूव विषुवन्निभः । / 284 ॥ / अनेकामात्यसामन्तैर्मणिस्तम्भरिवाऽपरैः । परिष्कृतां निजास्थानी, सोधितस्थावथैकदा ॥ 285 ॥ तं नत्वोपाविशन् सर्वे, यथास्थानं सभासदः । ते तदेकाग्रनयना, योगिलीलामधारयन् ॥ 286 ॥ ते स्वयम्बुद्ध-सम्भिन्नमती शतमतिस्तथा । महामतिश्च तत्रासाश्चक्रिरे मत्रिणोऽपि हि ॥ 287 ॥ स्वामिभक्तिसुधासिन्धुर्मनीषारत्नरोहणः । सम्यग्दृष्टिः स्वयम्बुद्ध, इति तत्र व्यचिन्तयत् ॥ 288 ॥ 18 * अस्माकं पश्यतामेष, दुर्वाजिभिरिवेन्द्रियैः । हियते विषयासक्तः, स्वामी धिग्न उपेक्षकान् ॥ 289 ॥ -ईग्विनोदव्यग्रस्य, जन्माऽस्मत्स्वामिनो मुधा । यातीति ताम्यति मनो, मीनः स्तोक इवाम्भसि ॥ 29 ॥ अस्माभिर्मत्रिभिरसौ, न चेदुच्चैःपदं श्रयेत् । तदस्माकं भवेन्नर्ममत्रिणां च किमन्तरम् ? ॥ 291 ॥ . तद्विज्ञपय्य नेतव्योऽस्माभिः स्वामी हिते पथि । नीयन्ते यत्र तत्रैते, यान्ति सारणिवन्नृपाः ॥ 292 ॥ यद्यप्यपवदिष्यन्ते, स्वामिव्य्स्न्जीविन्ः। वाच्यं तथाऽपि नोप्यन्ते, यवा मृगभयेन किम् ? ॥ 293 ॥ विमृश्येति स्वयम्बुद्धो, धौरेयो बुद्धिशालिनाम् । इति विज्ञपयामास, राजानं रचिताञ्जलिः ॥ 294 ॥ आसंसारं सरिनाथः, किं तृप्यति सरिजलैः । saritpa'tipayobhirvA, किमेष वडवानलः? ॥ 295 ॥ * 'पुरे नि सं 1, आ ॥ 1 सङ्गीतस्य अनुकरणं कुर्वन्त्यः । 2 समरात्रिदिनात्मकः कालो विषुवत् । 3 सभाम् । 4 बुद्धिरतस्य रोह्न्नाच्ल्रूप्ः। 5 smudH। 6 smudrH| pUrvabhavacarite caturtho mhaablbhvH| SSROSESSISSA For Private & Personal use only .
Page #81
--------------------------------------------------------------------------
________________ अन्तको जन्तुभिः किं वा?, किमेधोभिक्षुताशनः । सुखैषयिकैरात्मा, किं तथैष कदाचन ॥ 296 ॥ कूलच्छाया दुर्जनाच, विषं च विषयास्तथा । दन्दशूकाश्च जायन्ते, सेव्यमाना विपत्तये ॥ 297 ॥ आसेव्यमानस्तत्कालसुखोऽन्तविरसः स्मरः । कण्डूय्यमाना पामेव, निकामं च प्रवर्द्धते ॥ 298 ॥ कामोऽयं नरकदृतः, कामो व्यसनसागरः । कामो विपल्लताकन्दः, कामः पाप्द्रुसार्न्निः॥ 299 ॥ मदनेन मदेनेव, जनः परवशीकृतः । सदाचारपथभ्रष्टः, पतत्येव भावटे ॥ 30 ॥ अर्थ धर्म च मोक्षं च, वेश्मेव गृहमेधिनः । आसादितप्रवेशोऽयं, खनत्यारिव स्मरः ॥ 301 ॥ दर्शनेन स्पर्शनेनोपभोगेन च निर्भरम् । व्यामोहायैव जायन्ते, विषवल्य इव स्त्रियः ॥ 302 ॥ निकाममेव कामिन्यः, कामलुब्धकवागुराः । हरिणानामिव नृणां, जायन्तेऽनर्थहेतवे ॥ 303 ॥ ये नर्मसुहृदः खादाचामैकसुहृदो हि ते । स्वामिनश्चिन्तयन्त्येते, परलोकहितं न यत् ॥ 304 ॥ स्त्रीकथाभिगीतनृत्तैर्नर्मोक्त्या मोहयन्त्यमी । पिङ्गाः स्वखामिनमहो!, नीचाः खार्थेकतत्पराः ॥ 305 ॥ कुसंसर्गात् कुलीनानां, भवेदभ्युदयः कुतः ? / कदली नन्दति कियद्?, बदरीतरुसन्निधौ ॥ 306 ॥ तत्प्रसीद कुलस्वामिन् !, स्वयं विज्ञोऽसि मा मुह्ः। विहाय व्यसनासक्तिं, मनो धर्मे निधीयताम् ॥ 307 ॥ निश्छायेन द्रुमेणेव, सरसेवाऽपवारिणा । निर्गन्धेनेव पुष्पेण, विदन्तेनेव दन्तिना ॥ 308 ॥ रूपेणेवाऽलवणिम्ना, राज्येनेवाऽपमत्रिणा । अदेवेनेव चैत्येन, रजन्येवेन्दुहीनया ॥ 309 ॥ , यमराजः । 2 का?H । 3 खसः । 4 भवकूपे । 5 मूषकः । 6 खानपानकमित्राणि । 7 विटाः । Jain Education Inter For Private & Personal use only .
Page #82
--------------------------------------------------------------------------
________________ tripaSTi zalAkA puruSacarite // 12 // Jain Education Internal यतिनेवाऽचरित्रेण, सैन्येनेवाऽपशस्त्रिणा । मुखेनेवाऽक्षिहीनेन, निर्धर्मेण नरेण किम् ? ॥ 310 ॥ [ त्रिभिर्विशेषकम् । ] चक्रवर्त्त्यप्यधर्मः सन्, जन्म तल्लभते पुनः । कदन्नमपि सम्प्राप्तं, साम्राज्यं यत्र मन्यते ॥ 311 ॥ महाकुलप्रसूतोऽपि धर्मोपार्जनवर्जितः । भवेद् भवान्तरे वेव, परोच्छिष्टान्न भोजनः ॥ 312 ॥ धर्महीनो द्विजन्माऽपि नित्यं पापानुबन्धकः । बिडाल इव दुर्वृत्तो, म्लेच्छयोनिषु जायते । / 313 / / बिडाल - व्याल - शार्दूल- श्येन - गृधादियोनिषु । भवन्ति भूयिष्ठभवा, भविनो धर्मवर्जिताः ॥ 314 ॥ धर्महीनाः कृमयः स्युरसकृच्छकृदादिषु । कुक्कुटादेर्लभन्ते च चञ्चचरणताडनम् ॥ 315 ॥ जायन्ते धर्मरहिता, नरा नरकभूमिषु । वैरादिव कदर्थ्यन्ते, परमाधार्मिकासुरैः ॥ 316 ॥ अनन्तव्यसनावेगज्वलनान्तरवर्त्तिनः । त्रपुः पिण्डानिव हहा !, घिगधर्मान् शरीरिणः । / 317 ॥ धर्मादामोति शर्माणि, परमादिव बान्धवात् । तरण्डेनेव तरति, धर्मेण विपदापगाः । / 318 ॥ पुंसां शिरोमणीयन्ते धर्मार्जनपरा नराः । आश्रीयन्ते च सम्पद्भिर्लताभिरिव पादपाः । / 319 ॥ आधि-व्याधि-विरोधादि, सर्व बाधानिबन्धनम् । विध्यायत्याशु धर्मेण, जलेनेव हुताशनः ॥ 320 ॥ जन्मान्तरेऽप्यर्पणाय, सर्वकल्याणसम्पदाम् । प्रतिभूर्धर्म एवायमलङ्कमणविक्रमः ॥ 329 ॥ किमन्यदुच्यते स्वामिन्! ?, धर्मेणैव बलीयसा । सौधाग्रमिव निश्रेण्या, लोकाग्रं यान्ति जन्तवः ॥ 322 ॥ विद्याधरनरेन्द्रत्वं धर्मेणैव त्वमासदः । अतोऽप्युत्कृष्टलाभाय, धर्ममेव समाश्रय ॥ 323 ॥ 1 कुत्सितमन्नम् । * यत्र राज्याय मन्यते संता ॥ 2 पौनःपुन्येन विष्ठादिषु । 3 सीसकपिण्डान् । 4 शाम्यति । 5 समर्थपराक्रमः । प्रथमं पर्व प्रथमः सर्गः ऋषभ चरितम् । पूर्वभवचरिते चतुर्थो महा बलभवः । / / 12 / / .
Page #83
--------------------------------------------------------------------------
________________ ____देर्शरात्रिरिवाऽत्यन्तमिथ्यात्वतिमिराकरः । ततो विषोपममतिः, सम्भिन्नमतिरत्रवीत् ॥ 324 ॥ साधु साधु खयम्बुद्ध, स्वामिनो हितकाम्यसि । यदाहार इवोद्गारैर्गिरा भावोऽनुमीयते ॥ 325 ॥ . ऋजोः सदा प्रसन्नस्य, स्वामिनः सुखहेतवे । वदन्त्येवं कुलामात्यास्त्वादृशा एव नाऽपरे ॥ 326 ॥ निसर्गकठिनः कस्त्वामुपाध्यायोऽध्यजीगपत ? / अकाण्डाशनिपाताभ, प्रभौ यदिदमब्रवीः ॥ 327 ॥ वयं भोगार्थिभिः स्वामी, सेव्यते सेवकैरिह । मा भुंक्थास्त्वं तु भोगानित्युच्यते स कथं नु तैः ॥ 32 ॥ त्यक्त्वा यदैहिकान् भोगान् , परलोकाय यत्यते । हित्वा हस्तगतं लेयं, कूर्परालेहनं हि तत् ॥ 329 ॥ परलोकफलो धर्मः, कीर्यते तदसङ्गतम् । परलोकोऽपि नाऽस्त्येवाऽभावतः परलोकिनः ॥ 330 / / पृथ्व्यप्तेजःसमीरेभ्यः, समुद्भवति चेतना । गुडपिष्टोदकादिभ्यो, मदशक्तिरिव स्वयम् ॥ 331 ॥ शरीरान पृथक् कोऽपि, शरीरी हन्त ! विद्यते । परित्यज्य शरीरं यः, परलोकं गमिष्यति ॥ 332 ॥ निःशङ्कमुपभोक्तव्यं, ततो वैषयिकं सुखम् । स्वात्मा न वञ्चनीयोऽयं, स्वार्थभ्रंशो हि मूर्खता ॥ 333 ॥ धर्माधमौ च नाशङ्कयौ, विघ्नहेतू सुखेषु तत् । तावेव नैव विद्यते, यतः खैरविषाणवत् ॥ 334 ॥ स्नपनेनाङ्गरागेण, माल्यवस्त्रविभूषणैः । यदेकः पूज्यते ग्रावा, पुण्यं तेन व्यधायि किम् ? ॥ 335 ॥ अन्यस्य चोपरि ग्राव्ण, आसित्वा मृत्र्यते ज्ञैः। क्रियते च पुरीषादि, पापं तेन व्यधायि किम् ? ॥ 336 ॥ उत्पद्यन्ते विपद्यन्ते, कर्मणा यदि जन्तवः । उत्पद्यन्ते विपद्यन्ते, बुहृदाः केन कर्मणा ? ॥ 337 / / अमावास्यारात्रिः। रिवोत्पन्नमि' आ॥ 2 अनवसरे ब्ज्र्पात्तुल्य्म्। 3 हस्तमध्यभागः "कोणी" इति लोके । गर्दभशूङ्गवत् । 5 पापाणः । त्रिषष्टि, 3 Jan Education International For Private & Personal use only
Page #84
--------------------------------------------------------------------------
________________ त्रिषष्टिशलाकापुरुषचरिते प्रथम पर्व प्रथमः सर्गः ऋषभचरितम् । ॥ 13 ॥ तदस्ति चेतनो यावत् , चेष्टयते तावदिच्छया । चेतनस्य विनष्टस्य, विद्यते न पुनर्भवः ॥ 338 / / य एव म्रियते जन्तुः, स एवोत्पद्यते पुनः । इत्येतदपि वामात्रं, स्र्व्थाऽनुप्प्त्तित्ः॥ 339 ॥ शिरीषकल्पे तत्तल्पे, रूपलावण्यचारुभिः । रमणीभिः समं स्वामी, रमतामविशङ्कितम् ॥ 340 ॥ भोज्यान्यमृतरूपाणि, पेयानि च यथारुचि । खाद्यन्तां स्वामिना खैरं, स वैरी यो निषेधति ॥ 341 ॥ karparAgarukastUrIcandanAdibhirA~citaH / एकसौरभ्यनिष्पन्न, इव तिष्ठ दिवानिशम् ॥ 342 ॥ उद्यानयानजगतीचित्रशालादिशालि यत् । तत्तत् क्षितीश ! प्रेक्षस्ख, चक्षुःप्रीत्यै प्रतिक्षणम् ॥ 343 ॥ वेणुवीणामृदङ्गानुनादिभिर्गीतनिखनैः । दिवानिशं तव स्वामिन्नस्तु कर्णरसायनम् ॥ 344 ॥ यावजीवेत् सुखं जीवेत् , तावद् वैषयिकैः सुखैः । न ताम्येद् धर्मकार्याय, धर्माधर्मफलं व तत् ॥ 345 ॥ ___ स्वयम्बुद्धस्ततोऽवादीनास्तिकैः स्वपरारिभिः । अन्धैरन्धा इवाकृष्य, पात्यन्ते धिगधो जनाः ॥ 346 ॥ खसंवेदनवेद्योऽयमात्माऽस्ति सुखदुःखवित् । निषेधितुं बाधाभावाच्छक्यते न हि केनचित् ॥ 347 ॥ सुखितोऽहं दुःखितोऽहमिति कस्यापि जातुचित । जायते प्रत्ययो नैव, विनाऽऽत्मानमवाधितः ॥ 348 ॥ खशरीरे स्वसंवित्तेरेवमात्मनि साधिते । अस्त्येव परकीयेऽपि, शरीरे सोऽनुमानतः ॥ 349 ॥ निश्चीयते शरीरेऽस्ति, परकीयेऽपि चेतनः । सर्वत्र बुद्धिपूर्वायाः, क्रियाया uplmbhtH॥35॥ / ya eva mriyate जन्तुः, स एवोत्पद्यते पुनः । अस्त्येवं परलोकोऽपि, चेतनस्य न संशयः ॥ 351 ॥ 1 असिद्धितः । 2 शिरीषकुसुमतुल्ये । 3 शव्यायाम् । * भिरर्चितः सं 1, आ॥ 4 सागन्भ्योत्पन्नः । 5 कर्णामृतम् । स्वानुभववेद्यः । 7 vishvaasH। 8 स्वानुभवात् । 9 प्राप्तः । पूर्वभवचरिते चतुर्थो म्हाब्ल्भ्व्ः। ॥ 13 ॥ For Private & Personal use only ,
Page #85
--------------------------------------------------------------------------
________________ यात्येकमेव चैतन्यं, जन्मतोऽन्यत्र जन्मनि । शैशवादिव तारुण्ये, तारुण्यादिव वाईके ॥ 352 ॥ विना हि पूर्वचैतन्यानुवृत्तिं जातमात्रकः । अशिक्षितः कथं बालो, मुखमर्पयति स्तने? ॥ 353 ॥ अचेतनेभ्यो भूतेभ्यश्चेतनो जायते कथम् । कारणस्याऽनुरूपं हि, कार्य जगति दृश्यते ॥ 354 ॥ प्रत्येकं युगपद् वा स्याद् , भूतेभ्यश्चेतनो ननु । आद्यः पक्षो यदि तदा, तावन्तश्चेतना न किम् ॥ 355 ॥ अथ द्वितीयः पक्षः स्यात्, तदा भिन्नखभावकैः । भृतैरेकस्वभावोऽयं, जन्यते चेतनः कथम् ॥ 356 ॥ रूपगन्धरसस्पर्शगुणा तावद् वसुन्धरा । प्रत्यक्षमेतदापोऽपि, रूपस्पर्शरसात्मिकाः ॥ 357 ॥ रूपस्पर्शगुणं तेज, एकस्पर्शगुणो मरुत् । अमीषामेवमावालं, व्यक्ता भिन्नस्वभावता ॥ 358 ॥ तोयादिभ्यो विसदृशां, मुक्तानां जन्मदर्शनात् । भूतेभ्योऽचेतनेभ्योऽपि, चेतनः सम्भवीति चेत् ॥ 359 ॥ तन्न युक्तं यतस्तोयं, मौक्तिकादिषु दृश्यते । एक पौद्गलिक रूपं, वैसदृश्यं ततः कथम् ॥ 360 ॥ किश्च पिष्टोदकादिभ्यो, मदशक्तिरचेतना । अचेतनेभ्यो जातेति, दृष्टान्तश्चेतने कथम् ॥ 361 ॥ न च देहात्मनोरैक्यमिति वाच्यं कदाचन । यद्देहे तदवस्थेऽपि, चेतनो नोपलभ्यते ॥ 362 / / यच्चैकः पूज्यते ग्रावा, मूत्राद्यैर्लिप्यतेऽपरः । तदसत् सुखदुःखादि, कुतस्त्यमपचेतने? ॥ 363 ॥ ततो देहाद् विभिन्नोऽयमात्माऽस्ति परलोकवान् । विद्यते परलोकोऽपि, धर्माधर्मनिबन्धनम् ॥ 364 ॥ अङ्गनालिङ्गनादग्नितापादिव समन्ततः । विलीयते मनुष्याणां, विवेको नवनीतवत् ॥ 365 ॥ निरर्गलं बहुरसांस्तांस्तानाहारपुद्गलान् । भुञ्जानो नैव जानाति, मत्तः पशुरिवोचितम् ॥ 366 ॥ चन्दनागरु कस्तूरी-घनसारादिगन्धतः । आक्रामति नरं सद्यो, दन्दशूक इव स्मरः । / 367 ॥ Jain Education Internatie For Private & Personal use only
Page #86
--------------------------------------------------------------------------
________________ त्रिषष्टि शलाकापुरुषचरिते प्रथम पर्व प्रथमः सर्गः ऋषभचरितम् । ॥ 14 ॥ पुमान् रामादिरूपेषु, विलग्नेनेह चक्षुषा । वृतिलग्नोपसंव्यानाञ्चलेनेव स्खलत्यहो ! ॥ 368 ॥ मुहूर्तसुखदानेन, मोहयन्ती मुहुर्मुहुः । धृतमैत्रीव सङ्गीतिः, कुशलाय न सर्वथा ॥ 369 ॥ तत्पीपस्सैकसुहृदो, धमस्सैकविरोधिनः । नरकस्याकृष्टिपाशान् , विषयान् मुञ्च दूरतः ॥ 37 ॥ यत् प्रेष्य एको भवति, स्वामी भवति चाऽपरः । एकः प्रार्थयते भिक्षामपरश्च प्रयच्छति ॥ 371 ॥ वाहनं च भवत्येकस्तमन्यश्चाधिरोहति । अभयं याचते चैको, द्वितीयस्तु ददाति तत् ॥ 372 ॥ इत्यादि सम्यगेवेह, धर्माधर्मफलं महत् । पश्यन्नपि न मन्येत, यस्तसइ स्वस्ति धीमते ! ॥ 373 ॥ तसद्वागिवाऽधर्मो, हेयो दुःखनिबन्धनम् । स्वामिन् ! सद्वागिवादेयो, धर्मः शमैंककारणम् ॥ 374 ॥ __ऊचे ततः शतमतिर्मात्मा कश्चिदिहाऽपरः । पदार्थविषयज्ञानात् , प्रतिक्षणविभङ्गुरात् ॥ 375 ॥ यद्वस्तुषु स्थिरत्वे धीर्वासना तत्र कारणम् । पूर्वापरक्षणानां तदेकत्वं वास्तवं न तु ॥ 376 ॥ अथोवाच स्वयम्बुद्धो, वस्तु नास्ति निरन्वयम् । अम्भस्तृणादि हि गवां, हन्त ! दुग्धाय कल्पते ॥ 377 ॥ आकाशपुष्पवत् कूर्मरोमवच्च निरन्वयम् । नैव वस्तु भवत्यत्र, तद् वृथा क्षणभङ्गधीः ॥ 378 ॥ वस्तु चेत् क्षणविध्वंसि, सन्तानः क्षणिको न किम् । सन्तानस्य च नित्यत्वे, समस्तं क्षणिकं कुत्ः1॥379॥ सर्वभावेष्वनित्यत्वे, निहितप्रतिमार्गणम् । स्मरणं प्रत्यभिज्ञा च, कथं नामोपपद्यते ? ॥ 38 ॥ जन्मानन्तरनाशित्वे, द्वितीयक्षणसम्भवी । पित्रोन पुत्रः पितरौ, न पुत्रस्येत्यसङ्गतिः ॥ 381 ॥ * तत्पाकस्यै sN॥ f अयं श्लोकः सं 1 पुस्तके न दृश्यते ॥ असज्जनोक्तिवत् पापो, हेयो सं 1 ॥ निःसन्तानम् । 2 न्यासीकृतस्य प्रतियाचनम् । पूर्वभवचरिते चतुर्थो म्हाब्ल्भ्व्ः। ॥ 14 ॥ Jan Education Inter
Page #87
--------------------------------------------------------------------------
________________ विवाहसमयावं, जम्पत्योः kssnnnaashinoH। न जायायाः पतिः पत्युन जायेत्यसमञ्जसम् ॥ 382 ॥ इह कृत्वाऽशुभं कर्म, स नाऽमुत्राऽश्नुते फलम् । भुङ्क्तेऽन्यः किन्तु तदिति, कृतनाशाऽकृतागमौ ॥ 383 ॥ __ तुर्योऽप्युवाच मायाऽसौ, तत्त्वतो नास्ति किञ्चन । दृश्यमानमपि स्वम-मृगतृष्णादिसन्निभम् ॥ 384 ॥ गुरुः शिष्यः पिता पुत्रो, धर्मोऽधर्मो निजः परः । इत्यादि दृश्यते यत् स, व्यवहारो न तात्त्विकम् ॥ 385 / / विहाय जम्बुको मांसं, तीरे मीनाय धावितः । मीनोऽथ प्राविशत् तोये, मांसं गृध्रोहरद् यथा ॥ 386 ॥ तथैहिकसुखं हित्वा, परलोकाय धाविताः । आत्मानमुभयभ्रष्टा, वश्च यन्ते हि ते नराः ॥ 387 ॥ पाखण्डिनामलीकाज्ञां, श्रुत्वा नरकभीरवः । दण्डयन्ति निजं देहमहो! मोहाद् व्रतादिना ॥ 388 ॥ यथा मापातशङ्येकाशिणा नृत्यति लावकः । तथाभिशङ्कय नरकपातं जन्तुस्तपस्यति ॥ 389 ॥ ___ खयम्बुद्धोऽब्रवीद् वस्तु,न सच्चेदर्थकृत् कथम् । माया चेदीदृशी तर्हि, स्वमेभः किं न कार्यकृत् । / 390 ॥ कार्यकारणभावं चेद्, वस्तूनां पारमार्थिकम् । न मन्यसे तदा किं त्वं, विभेषि पततोऽशनेः ? ॥ 391 ॥ एवं सति न त्वं नाऽहं, न वाच्यं न च वाचकः । तदेष्टप्रतिपत्तिः स्याद्, व्यवहारकरी कथम् ॥ 392 ॥ ___ वितण्डापण्डितैरेभिः, स्वयं विषयगृभुभिः । देव ! प्रतार्यसे नित्यं, शुभोर्दकपराङ्मुखैः ॥ 393 ॥ ततो विवेकमालम्ब्य, विषयांस्त्यज दूरतः । धर्ममेवाश्रय स्वामिन्नत्राऽमुत्र च शर्मणे ॥ 394 ॥ __अथ राजाऽब्रवीदेवं, प्रसादसुभगाननः । खयम्बुद्ध ! महाबुद्धे !, साधु साधूक्तवानदः ॥ 395 ॥ युक्तं धर्म उपादेयो, न धर्मद्वेषिणो वयम् । उपादीयेत कालेऽसौ, मत्रास्त्रमिव सङ्गरे ॥ 396 ॥ , असत्याज्ञाम् । 2 पक्षिविशेषः । 3 विषयलोलुपैः । 4 shubhottrkaalvimukhaiH| * वार्जय स्वा सं 1 ॥ 5 yuddhe । For Private & Personal use only
Page #88
--------------------------------------------------------------------------
________________ त्रिषष्टि 4959 प्रथमं पर्व प्रथमः शलाकापुरुषचरिते ॥ 15 ॥ सर्गः ऋषभचरितम् । MUSAMASSASSAMSMSMSMSALAMS चिरादभ्यागतं मित्रमिव को नाम यौवनम् । उपेक्षेत तदुचिता, प्रतिपत्तिमकल्पयन् ? ॥ 397 / / धर्मोपदेशस्तदयं, त्वयाऽनवसरे कृतः । वीणायां वाद्यमानायां, वेदोद्गारो न राजते ॥ 398 ॥ परलोको हि धर्मस्य, फलं सन्दिग्धमेव तत् । तदैहिकसुखास्वादमकाण्डे किं निषेधसि ? ॥ 399 ॥ अथ विज्ञपयामास, स्वयम्बुद्धः कृताञ्जलिः । आवश्यके धर्मफले, मा शतिष्ठाः कदाचन ॥ 40 ॥ किं न सरसि बालत्वे, यदावां नन्दने वने । अपश्याव गतावेकं, कान्तिरूपधरं सुरम् ॥ 401 ॥ सप्रसादो जगादेवं, स देवस्त्वां तदा नृप । अहं ह्यतिबलो नाम, भवतोऽस्मि पिताम्ह्ः॥402॥ क्रूरमित्रादिवोद्विग्नोऽमुष्माद् वैषयिकात् सुखात् । राज्यं तृणमिव त्यक्त्वा, त्रिरत्नीमहमाश्रयम् ॥ 403 ॥ व्रतप्रासादकलसः, संन्यासोऽन्तक्षणे मया । गृहीतस्तत्प्रभावेण, जातोऽहं लान्तकाधिपः ॥ 404 ॥ प्रमंदरेण न स्थेयं, तत् त्वयाऽपीत्युदीर्य च । विद्योतितवियद्विद्युदिव सोऽथ तिरोदधे ॥ 405 ॥ मन्यस्व परलोकं तद्, वचः पैतामहं स्मरन् । प्रत्यक्षेऽपि प्रमाणे किं, प्रमाणान्तरकल्पना? ॥ 406 ॥ राजाऽप्यूचे सारितोऽस्मि, साधु पैतामहं वचः । परलोकमहं मन्ये, धर्माधर्मनिबन्धनम् ॥ 407 ॥ मिथ्यादृग्वाक्पांशुपुञ्जजलदः सोऽथ मत्रिराद् । लब्धावकाशः सानन्दमिति वक्तुं प्रचक्रमे ॥ 408 ॥ तब वंशेऽभवत् पूर्व, कुरुचन्द्रो नरेश्वरः । जाया कुरुमती तस्य, हरिचन्द्रश्च नन्दनः ॥ 409 ॥ नृपतिः स तु कौलोऽभून्महारम्भपरिग्रहः । धुर्योऽनार्येषु कार्येषु, निर्दयश्च कृतान्तवत् ॥ 410 ॥ दुराचारोऽपि रौद्रोऽपि, स राज्यं बुभुजे चिरम् । पूर्वोपार्जितपुण्यानां, फलमप्रतिघं खलु ॥ 411 ॥ 1ज्ञानदर्शनचारित्ररूपाम् । 2 प्रमादिना । 3 prkaashitaakaashH| * हरिश्चन्द्र सं 1,2 ॥ शाक्तः । प्रतिम ख खं,सं 2 ॥ पूर्वभवचरिते चतुर्थो महा. ब्ल्भ्व्ः। Jain Education Internation For Private & Personal use only
Page #89
--------------------------------------------------------------------------
________________ तस्यावसानसमये, जज्ञे धातुविपर्ययः । आसन्ननरकक्लेशवणिकामात्रसन्निभः ॥ 412 ॥ आसीत् कण्टकशय्येव, तूलशय्याऽस्य दुःखदा । निम्बवद् विरसान्यासन् , भोज्यानि सुरसान्यपि ॥ 413 ॥ चन्दनागरुकर्पूरकस्तूर्यः पूर्तयोऽभवन् । शत्रुवत् पुत्रमित्राद्या, दृशोरुद्वेगहेतवः ॥ 414 ॥ कर्णक्लेशाय गीतानि, बभूवुः क्रोष्टुनादवत् । पुण्यच्छेदेऽथवा सर्व, प्रयाति विपरीतताम् ॥ 415 ॥ सुखेतरैस्तं विषयोपचारै रतिदैः क्षणम् । कुरुमतीहरिचन्द्रौ, प्रच्छन्नं प्रत्यजागृताम् ॥ 416 ॥ चुम्ब्यमान इवाङ्गारैः, प्रत्यङ्गं दाहविह्वलः । रौद्रध्यानपरः प्रापदवसानं स भूपतिः ॥ 417 ॥ तस्योर्ध्वदेहिकं कृत्वा, हरिचन्द्रस्तदात्मजः । अशिषद् विधिवद् राज्यं, सदाचारपंथाध्वगः ॥ 418 ॥ सोत्रापि दृष्ट्वाऽयफलं, दृष्ट्वा तन्मरणं पितुः । धर्ममेव पुमर्थेषु, तुष्टावार्क ग्रहेष्विव ॥ 419 ॥ सुबुद्धिं बालसुहृदं, श्रावकं सोऽन्यदाऽऽदिशत् । धर्मविद्भ्योऽन्वहं धर्मः, श्रुत्वा शंस्यस्त्वया मम ॥ 420 ॥ सुबुद्धिर्विदधे नित्यं, तत्तथाऽत्यन्ततत्परः । अनुकूलनिदेशो हि, सतामुत्साहकारणम् ॥ 421 ॥ प्रत्यहं हरिचन्द्रोऽपि, धर्म तत्कथितं भृशम् । श्रद्दधे पापभीतः सन् , रोगभीत इवौषधम् ॥ 422 ॥ अन्यदा बहिरुद्याने, शीलन्धरमहामुनेः । उत्पन्ने केवलज्ञानेऽभीयुर्देवास्तमार्चतुम् ॥ 423 ॥ सुबुद्धिनैवं कथिते, श्रद्धोल्लिखितमानसः, / स राजा तुरगारूढस्तं मुनीन्द्रमुपाययौ ॥ 424 ॥ नमस्कृत्योपविष्टे च, तस्मिन् राज्ञि महामुनिः । विदधे कुमतध्वान्तकौमुदी धर्मदेशनाम् ॥ 425 ॥ , 1 दुर्गन्धमय्यः । * देग्रिश्चन्द्रौ सं 1, 2 ॥ + 'रिश्चन्द्र सं 1, 2 ॥ पथानुगः सं 2 ॥ इरिश्चन्द्रों से 1, 2 ॥ 2 कुमतान्धकारचन्द्रिकाम् । Jain Education Internal .
Page #90
--------------------------------------------------------------------------
________________ त्रिषष्टि शलाकापुरुषचरिते प्रथम पर्व प्रथमः सर्गः ऋषभचरितम् DAMACARDAMUSEUMS* देशनान्ते स भूपालस्तं पप्रच्छ कृताञ्जलिः । स्वामिन् ! मम पिता मृत्वा, कां गतिं प्रत्यपद्यत ? ॥ 426 ॥ उवाच सोऽथ भगवान् , महाराज ! पिता तव । सप्तमं नरकं प्राप, स्थानं नान्यत्र तादृशाम् ॥ 427 ॥ तदाकर्ण्य समुद्भूतसंवेगः स महीपतिः । वन्दित्वा मुनिमुत्थाय, ययौ निजनिकेतने ॥ 428 ॥ . राज्यं सूनोः सोऽपयित्वा, सुबुद्धिमिदमभ्यधात् । प्रव्रजिष्याम्यहं धर्म, मयीवासिन् सदा disheH॥429॥ सोऽप्यूचे प्रव्रजिष्यामि, भवन्तमनु भूपते ! / त्वत्सुते मत्सुतो धर्म, वक्ष्यत्यहमिव त्वयि ॥ 430 ॥ कर्माद्रिभेदकुलिशं, व्रतं तौ राजमत्रिणौ । आददाते सुचिरं च, पालयित्वेयतुः शिवम् ॥ 431 ॥ - युष्मद्वंशेऽपरश्चासीद् , दण्डको नाम पार्थिवः । प्रचण्डशासनो दण्डधरः साक्षादिवारिषु ॥ 432 ॥ बभूव तनयस्तस्य, मणिमालीति विश्रुतः । अंशुमालीव तेजोभिरभिव्याप्तदिगन्तरः ॥ 433 ॥ पुत्रमित्रकलत्रेषु, रत्नस्वर्णधनेषु च । प्राणेभ्योऽप्यत्यभीष्टेषु, मूच्र्छावान् दण्डकोऽभवत् ॥ 434 ॥ आर्तध्यानपरः कालाद् , दण्डकः पाप पञ्चताम् । भाण्डागारे निजे सोऽजगरोज्जायत दुर्गरः ॥ 435 ॥ तत्रागारे प्रविवेश, यो यस्तं तं स जनसे । दारुणात्मा सर्वभक्षी, हुताशन इवोद्य्त्ः॥436॥ अन्यदा ददृशे तेन, मणिमाली गृहं विशन् । प्राग्ज्ञ्म्स्म्र्न्नाचात्म्सूनुरित्युप्ल्क्स्सित्ः॥437॥ प्रशान्तां दर्शयन्मूर्ति, सस्नेहो मूर्तिमानिव । प्राग्जन्मबन्धुनः कोऽपीत्यज्ञायि मणिमालिना ॥ 438 ॥ मुनीनां ज्ञानिनां पार्थाज्ज्ञात्वा तं पितरं निजम् । उपविश्य पुरस्तस्य, जैन धर्म शशंस स्ः॥ 439 ॥ सोऽवबुध्याहतं धर्म, संन्यासं प्रत्यपद्यत । शुभध्यानपरो मृत्वा, देवभूयमियाय च ॥ 440 ॥ 1 सम्प्राप्तवैराग्यः । 2 कर्मरूपपर्वतबिदारणे वज्रम् । 3 त्यागम् । 4 देवत्वम् । | पूर्वभवचरिते चतुर्थो महा ॥ 16 ॥ Jan Education Inter For Private & Personal use only
Page #91
--------------------------------------------------------------------------
________________ पुत्रप्रेम्णा दिवोऽभ्येत्य, सहारं मणिमालिने । दिव्यमुक्तामयमदात् सोऽयमद्यापि ते हृदि ॥ 441 ॥ हरिचन्द्रान्वयेऽभूस्त्वं, सुबुद्धेरन्वये त्वहम् । क्रमागताप्तभावेन, ततो धर्मे प्रवर्त्यसे ॥ 442 ॥ यद्विज्ञतमकाण्डे तु श्रूयतां तत्र कारणम् । यदद्य नन्दनेऽद्राक्षं, चारणश्रमणावहम् ॥ 443 ॥ जगत्प्रकाशजनकौ, महामोहतमच्छिदौ । एकत्र मिलितौ साक्षात् सूर्याचन्द्रमसाविव ॥ 444 ॥ कुर्वन्तौ देशनां तत्र, ज्ञानातिशयशालिनौ । तौ मया समये पृष्टौ प्रमाणं भवदायुषः ॥ 445 ॥ ताभ्यां तु भवतो मासमात्रमायुर्निवेदितम् । अतस्त्वां त्वरयाम्यद्य, धर्मायैव महामते । ॥ 446 / / महावलोस्थाऽभिदधे, स्वयम्बुद्ध ! धियांनिधे ! / त्वमेवैकोऽसि मे बन्धुर्यन्मत्कार्याय ताम्यसि ॥ 447 ॥ आक्रम्यमाणं विषयैर्निद्रालुं मोहनिद्रया । मामजागरयः साधु, शीधि किं साधयाम्यतः ? ॥ 448 ॥ आयुष्यल्पेऽधुना धर्मः, साधनीयः कियान् मया ? / कीदृशं कूपखननं, सद्यो लग्ने प्रदीपैने ॥ 449 ॥ स्वयम्बुद्धोऽयुवाचैवं, मा विपीद दृढीभव । परलोकैकसुहृदं, यतिधर्म समाश्रय ॥ 450 ॥ अप्येकं दिवसं जीवः, परिव्रज्यामुपेयिवान् । अपवर्गमपि प्राप्नोत्येव स्वर्गस्य का कथा ? / / 451 / / आमेत्युदित्वा स्वसुतं स्वे पदे प्रत्यतिष्ठित् । महाबलस्तदाचार्यः, प्रासादे प्रतिमामिव । / 452 / / दीनानाथजनेभ्योऽथ, दयादानमदत्त सः । तथा यथा न कोऽप्यासीद्, याज्जादीनो जनः पुनः ॥ 453 ॥ विचित्रवस्त्रमाणिक्यसुवर्णकुसुमादिभिः । स चक्रेऽष्टाहिकां सर्वचैत्येष्विन्द्र इवाऽपरः । / 454 / / ततश्च क्षमयित्वा स्वजनं परिजनं तथा । दीक्षां मुनीन्द्रपादान्तेऽग्रहीन्मोक्षश्रियः सखीम् । / 455 / / 1 शिक्षय 2 अनौ । दाभिज्ञः सं 1 ॥ चक्रे सर्वचैत्येषु, पूजां शक्र इवापरः आ ॥ .
Page #92
--------------------------------------------------------------------------
________________ प्रथमं पर्व त्रिषष्टिशलाकापुरुषचरिते ॥ 17 ॥ प्रथमः सर्गः ऋषभचरितम् । SSASSAMSALAMAUSAMAUSAMASALAM सर्वसावंद्ययोगानां, विरत्या सममेव सः । चक्रे चतुर्विधाहारप्रत्याख्यानं म्हाम्नाः॥456॥ असौ समाधिपीयूषड्दमन्नो निरन्तरम् । अम्भोजिनीखण्ड इव, न हि मम्लौ मनागपि ॥ 457 ॥ भुञ्जान इव भोज्यानि, पेयान्यपि पिबन्निव । सोऽक्षीणकान्तिरभवन्महासत्त्वशिरोमणिः ॥ 458 ॥ समाहितः स्मरन् पञ्चपरमेष्ठिनमस्क्रियाम् । द्वाविंशतिदिनान् कृत्वाऽनशनं स व्यपद्यत ॥ 459 ॥ ___ स स्वयं सम्भृतैः पुण्यैर्दिव्यैरिव तुरङ्गमैः । ऐशानकल्पं तत्कालमाससाद दुरासदम् । / 460 ॥ विमाने श्रीप्रभेऽथोपपादे शयनसम्पुटे । विद्युत्पुञ्ज इवाऽम्भोदगर्भे समुदपादि स्ः॥ 461 ॥ दिव्याकृतिः सुसंस्थानः, सप्तधातूज्झिताङ्गकः । शिरीषसुकुमाराङ्गः, कान्तिक्रान्तदिगन्तरः ॥ 462 ॥ वज्रकायो महोत्साहः, पुण्यलक्षणलक्षितः । कामरूपोऽवधिज्ञानी, सर्वविज्ञानपारगः ॥ 463 ॥ अणिमादिगुणोपेतो, निर्दोषोऽचिन्त्यवैभवः । ललिताङ्ग इति ख्यातः, स यथार्थाभिधोऽभवत् ॥ 464 ॥ पादयो रत्नकटके, कटिसूत्रं कटीतटे । हस्तयोः कङ्कणद्वन्द्वं, भुजयोरङ्गदद्वयम् ॥ 465 ॥ वक्षःस्थले हारयष्टिः, कण्ठे ग्रैवेयकं तथा । कुण्डले कर्णलतयोः, सकिरीटौ च मूर्धनि ॥ 466 ॥ इत्यादिभूषणग्रामो, दिव्यानि वसनानि च । सर्वाङ्गभूषणं तस्य, यौवनं च सहाऽभवत् ॥ 467 ॥ [त्रिभिर्विशेषकम् ]H ननाद नादयन्नाशाः, प्रतिनादेन दुन्दुभिः । पेठुर्जय जगन्नन्देत्यादि म्न्ग्ग्ल्पात्थ्काः॥468 ॥ 1 सर्वसदोषयोगानाम् । * आत्माराममनाः प्राप, मासान्ते सोऽथ पञ्चताम् आ ॥ 2 ग्रीवाभरणम् । पूर्वभवचरिते । पञ्चमो ल्लितान्ग्ग्देव्भ्व्ः। For Private & Personal use only
Page #93
--------------------------------------------------------------------------
________________ Jain Education Intern गीतवादित्रनिर्घोषबन्दिकोलाहलाकुलम् । तद्विमानं जगर्जेव, नाथागेमभुवा मुदा ॥ 469 ॥ सोऽथ सुप्तोत्थितैव, पश्यन्नेवं व्यतर्कयत् । किमिन्द्रजालं ? किं खमः ?, किं माया ? किमिवेदृशम् 1 ॥470 ॥ किमेतद् गीतनृत्तादि, मामुद्दिश्य प्रवर्तते । अयं लोको विनीतः किं मह्यं नाथाय तिष्ठते 1 / / 471 / / इदं श्रीमदिदं रम्यमिदं सेव्यमिदं प्रियम् । इदमानन्दसदनं, सदः किमिदमासदम् 1 ॥ 472 ॥ स्फूर्जद्वितर्कसम्पर्क, तमकैर्कशया गिरा । इति विज्ञपयामास, प्रतीहारः कृताञ्जलिः ॥ 473 ॥ अद्य नाथ ! वयं धन्याः, सनाथाः स्वामिना त्वया । कुरु प्रसादं नम्रेषु, पीयूषसदृशा दृशा । / 474 ॥ स्वामिन्नैशानकल्पोऽयं, यथासङ्कल्पितप्रदः । अनल्पानश्वरश्रीकः, सदा सुखनिकेतनम् ॥ 475 ॥ अमुष्मन् देवलोके च त्वया पुण्यैरुपार्जितम् । विमानं श्रीप्रभमिदं साध्वलङ्कुरुषेऽधुना ॥ 476 / / त्वत्सभामण्डनममी, तब सामानिकाः सुराः । एकोऽप्यनेक इव यैर्विमानेऽस्मिंस्त्वमीक्ष्यसे ॥ 477 ॥ त्रिशा अमी स्वामिन् !, पुंरोधोमश्रितास्पदम् । त्वदादेशमपेक्षन्ते, यथासमयमादिशेः ॥ 478 ॥ पारिषद्याः सुराश्चैते, नर्मसाचिव्यकारिणः । लीलाविलासगोष्ठीषु, रमयिष्यन्ति ते मनः ॥ 479 ॥ सदा संवैर्मितास्तीक्ष्णपत्रिंशच्छस्त्रधारिणः । स्वामिरक्षामहादक्षा श्रात्मरक्षा अमी तव ॥ 480 ॥ लोकपाला अमी च त्वत्पुररक्षाधिकारिणः । अनीकपतयश्चैते, त्वदनीकधुरन्धराः ॥ 481 ॥ पौरजानपदप्रायाः, प्रकीर्णकसुरा इमे । देव ! त्वदाज्ञानिर्माल्यं, धारयिष्यन्ति मूर्धनि ॥ 482 ॥ दास्ययोग्याचाभियोग्याः, सेवन्ते त्वामितस्त्वमी । सुराः किल्विषिकाञ्चैते, म्लेच्छकर्मकृतस्तव ॥ 483 ॥ 1 स्वामिसमागमजनितया । 2 स्फुरद्विकल्पसम्पर्कम् । 3 कोमलया । 4 पुरोहितमन्त्रित्वस्थानम् । 5 कवचिनः । .
Page #94
--------------------------------------------------------------------------
________________ triSaSTizalAkA puruSacarite // 18 // Jain Education Intern tavai रम्यरमणीरमणीयतराङ्गणाः । मनःप्रसादजननाः, प्रासादा रत्ननिर्मिताः ॥ 484 ॥ अमूर्वाप्यो रत्नमय्यः, सौवर्णकमलाकराः । तवांक्रीडनगाचैते, रत्नकाञ्चनसानवः ॥ 485 ॥ एताः स्वच्छजलाः क्रीडानद्यः सद्यः प्रमोददाः । क्रीडोद्यानानि चैतानि नित्यपुष्पफलानि ते ॥ 486 ॥ सदः सदनमेतत् ते, स्वर्णमाणिक्यनिर्मितम् । आदित्यमण्डलमिव द्युतिद्योतितदिङ्मुखम् ॥ 487 ॥ एताश्च चामरादर्शतालवृन्ताकपाणयः । सर्ववारं वारनार्यस्त्वत्सेवैकमहोत्सवाः ॥ 488 ॥ अयं चतुर्विधातोद्यचतुरः पुरतस्तव । गन्धर्ववर्गः सङ्गीतकृते सजोऽवतिष्ठते । / 489 ॥ दत्तोपयोगस्तत्कालमवधिज्ञानतस्ततः । स दिनं ह्यस्तनमिव, पूर्वजन्मैवमस्मरत् ॥ 490 ॥ विद्याधरपतिः soshaM, स्वयम्बुद्धेन मत्रिणा । धर्ममित्रेण जैनेन्द्र, धर्ममस्मि विबोधितः ॥ 491 ॥ प्रव्रज्यां प्रतिपन्नोऽहं तदैवाऽनशनं व्यधाम् । आसदं तत्फलमिदमहो ! धर्मस्य वैभवम् ॥ 492 ॥ इति स्मृत्वा समुत्थाय, दत्तबाहु: स वेत्रिणा । सिंहासनमलञ्चक्रे, स्फूर्जजयजयध्वनिः । / 493 ॥ ततोऽभिषिषिचे देवैरवीज्यत च चामरैः । अगीयत च गन्धर्वैः, कलैमङ्गलगीतिभिः ॥ 494 ॥ समुत्थाय ततोऽप्येष भक्तिभावितमानसः । गत्वा चैत्येऽर्हत्प्रतिमाः, पूजयामास शाश्वतीः ॥ 495 / / देवैर्ग्रामत्रयोद्गारमधुरे गीतमङ्गले । क्रियमाणे जिनाधीशं, सोऽस्तावीद् विविधैः स्तवैः ॥ 496 ॥ ततोऽसौ वाचयामास, पुस्तकान् ज्ञानदीपकान् । आनर्च माणवस्तम्भस्थितान्यस्थीनि चाऽर्हताम् ॥ 497 ॥ अथ दिव्यातपत्रेण, पार्वर्णेन्दुसनाभिना । भ्राजिष्णुर्धार्यमाणेन, स लीलासदनं ययौ ॥ 498 ॥ 1 क्रीडापर्वताः । 2 सभागृहम् । 3 व्यजनम् । 4 वेश्या: / 5 मधुरमङ्गलगीतैः । 6 पूर्णिमाचन्द्रतुल्येन । प्रथमं पर्व प्रथमः सर्गः ऋषभ चरितम् । पूर्वभवचरिते पञ्चमो ललिताङ्गदेवभवः । / / 18 / /
Page #95
--------------------------------------------------------------------------
________________ नितान्तसुकुमारामिपाणिनेत्राननच्छलात् । लावण्यसिन्धुमध्यस्थारविन्दवनिकामिव ॥ 499 ॥ आनुपूर्येण पृथुलो, वृत्तावूरू च बिभ्रती । न्यासीकृताविव निजी, तूणीरी पुष्पधन्वना ॥ 500 ॥ राजमानां नितम्बेन, विपुलेनाऽच्छवाससा । कलहंसकुलालीढपुलिनेनेव निम्नगाम् ॥ 501 ॥ राजन्तीमुदरेणाऽतिक्षामेण पंविमध्यवत् । पीनोन्नतकुचद्वन्द्वभारप्रोद्वहनादिव ॥ 502 ॥ भान्ती रेखात्रयाङ्कण, कण्ठेन कलनादिना । कम्बुनेव स्मरनृपस्योच्चैर्विजयशंसिना ॥ 503 ॥ अधरीकृतविम्वाभ्यामधराभ्यां चकासतीम् । नासया नेत्रनलिननाललीलाजुषाऽपि च ॥ 504 / / अद्धीकृतपार्वणेन्दुलक्ष्मीसर्वस्वहारिणा । हारिणा चित्तहरणी, स्निग्धगण्डालिकेन च ॥ 505 ॥ कर्णी रतिपतेः क्रीडादोलालीलामलिम्लुचौ । भ्रयुगं च सरधनुर्यष्टिश्रीहारि बिभ्रतीम् ॥ 506 ॥ शोभमानां कबया च, स्निग्धकालकान्तया । वदनाम्भोरुहस्याऽनुसारिण्येवालिमालया ॥ 507 ॥ सर्वाङ्गीणं च विन्यस्तरत्नाभरणसम्पदा । जङ्गमीभावभावल्पलताविभ्रमहारिणीम् ॥ 508 ॥ मनोज्ञमुखपद्माभिरप्सरोभिः सहस्रशः । परितः परिकरितां, सरिद्भिरिख जाह्नवीम् ॥ 509 ॥ देवीं स्वयम्प्रभां नाम , प्रभाभग्नाचिरप्रभाम् । प्रभूतप्रमदस्तत्र, ददर्श श्रीप्रभप्रभुः ॥ 510 ॥ [द्वादशभिः कुलकम् ] कृताभ्युत्थानया दूरात् , स्नेहातिशययुक्तया । तया सहकपर्यङ्के, निस्स्सादाऽम्राग्र्न्नीः॥511॥ एकत्र च निषण्णौ तौ, चकासामासतुर्भृशम् । एकालवालमध्यस्थौ, लताविटपिनाविव ॥ 512 / / 1 इषुधी । 2 वज्रमध्यवत् । 3 मनोहरेण । 4 केशपाशेन । 5 सर्वाङ्गेषु । 6 विद्युतम् । COCOCCRACCIDCOM निषष्टि. 41 For Private & Personal use only dara .
Page #96
--------------------------------------------------------------------------
________________ triSaSTi zalAkA puruSacarite // 19 // Jain Education Internatio परस्परमभूच्चेतस्तयोर्लीनं निरन्तरम् । निगडेनेव रागेण, निविडेन नियन्त्रितम् ॥ 513 ॥ रममाणस्तया सार्द्धमच्छिन्नप्रेमसौरभः । गमयामास भूयांसं, कालमेकां कलामिव ॥ 514 ॥ दलं वृक्षादिव दिवस्ततो ऽच्योष्ट स्वयम्प्रभा । आयुःकर्मणि हि क्षीणे, नेन्द्रोऽपि स्थातुमीश्वरः ॥515 ॥ आक्रान्तः पर्वतेनेव, कुलिशेनेव ताडितः । प्रियाच्यवनदुःखेन, ललिताङ्गोऽथ मूच्छितः ॥ 516 ॥ लब्धसंज्ञः क्षणेनाऽथ, विललाप मुहुर्मुहुः । विमानं श्रीप्रभमपि, प्रतिशब्दैर्विलापयन् ॥ 517 ॥ प्राप नोपवने प्रीतिं न वाप्यामपि निर्ववौ । क्रीडाशैलेऽपि न स्वस्थान्नानन्दन्नन्दनेऽपि सः ॥ 598 ॥ हा प्रिये ! हा प्रिये ! काऽसि, क्वाऽसीति विलपन्नसौ । स्वयम्प्रभामयं विश्वं पश्यन् बभ्राम सर्वतः ॥ 519 ॥ इतश्च स्वामिमरणोत्पन्नवैराग्यवासनः । स्वयम्बुद्धोऽप्यात्तदीक्षः, श्रीसिद्धाचार्यसन्निधौ ॥ 520 / / सुचिरं निरतीचारं, पालयित्वा व्रतं सुधीः । ऐशाने दृढधर्माख्य, इन्द्रसामानिको ऽभवत् ॥ 521 ॥ [ सन्दानितकम् ] स पूर्वभवसम्बन्धाद्, बन्धुवत् प्रेमबन्धुरः । आश्वासयितुमित्यूचे, ललिताङ्गमुदारधीः ॥ 522 ॥ किं मुह्यसि महासत्व !, महिलामात्रहेतवे ? / धीराः प्राणावसानेऽपि न हि यान्तीदृशीं दशाम् । / 523 ॥ ललिताङ्गोऽप्युवाचेति, बन्धो ! किमिदमुच्यते ? / प्राणान्तः सुसहः कान्ताविरहस्तु सुदुःसहः ॥ 524 | | | एकैव ननु संसारे, सारं सारङ्गलोचना । यां विना नूनमीदृश्योऽप्यसाराः सर्वसम्पदः ॥ 525 ॥ तदुःखदुःखितः सोऽपीशानसामानिकः सुरः । दत्त्वोपयोगमवधिज्ञानाज्ज्ञात्वाऽब्रवीदिति ॥ 526 ॥ 1 शृङ्खलया । 2 शान्ति जगाम । * स्वस्थो, नानन्दनन्द सं 1, 2 ॥ प्रथमं पर्व प्रथमः सर्गः ऋषभ चरितम् । पूर्वभवचरिते पञ्चमो ललिताङ्गदेवभवः । ॥ 19 ॥ .
Page #97
--------------------------------------------------------------------------
________________ मा विषीद महाभाग !, भव स्वस्थोऽधुना ननु । मया मृगयमाणेन, प्राप्ताऽस्ति भवतः प्रिया ॥ 527 ॥ पृथिव्यां धातकीखण्डे, प्राग्विदेहेषु विद्यते । नन्दिग्रामे गृहपतिर्नागिलो नाम दुर्ग्त्ः॥528॥ पूरणायोदरस्याऽपि, भ्रमन् प्रेत इवाऽन्वहम् । क्षुधितस्तृषितः शेते, चोत्तिष्ठति च तादृशः ॥ 529 ॥ दारिद्यस्य बुभुक्षेव, तस्याऽस्ति सहचारिणी । नागश्रीरित्यभिधया, मन्दभाग्यशिरोमणिः ॥ 530 ॥ उपर्युपरि कन्यां पद्, कन्यास्तत्राऽस्य जज्ञिरे । पामनस्येव पिटका, अधोऽधः पिटकं तनौ ॥ 531 ॥ प्रकृत्या बहुभक्षिण्यः, कुरूपा विश्वगहिताः । बभूवुस्तास्तयोः पुत्र्यो, ग्रामशूकरयोरिव ॥ 532 ॥ आपनसत्वा पत्न्यासीत् , punarapyasya kaaltH| प्रायेण हि दरिद्राणां, शीघ्रगर्भभृतः स्त्रिय्ः॥533॥ सोऽथैतच्चिन्तयामास, कस्येदं कर्मणः फलम् ? / यदहं मर्त्यलोकेऽपि, प्रामोमि नरकव्यथाम् ॥ 534 ॥ * अमुना जन्मसिद्धेन, दुश्चिकित्सेन भूयसा । उपदेहिकयेव दुर्दारिद्येणाऽसि विद्रुतः ॥ 535 ॥ इतः साक्षादलक्ष्मीभिरिव निर्लक्ष्ममूर्तिभिः । कन्यकाभिः पूर्व्ज्ञ्म्वैरिन्नीभिरिवादित्ः॥ 536 ॥ अधुना यदि भूयोऽपि, दुहिता प्रसविष्यते । तदा देशान्तरं यास्याम्युज्झित्वैतत् कुटुम्बकम् ॥ 537 ॥ एवं चिन्तां प्रपन्नस्य, सुषुवे तस्य गेहिनी । कर्णसूचीप्रवेशाभ, सुताजन्म च सोऽशृणोत् ॥ 538 ॥ ययावूर्ध्वमुखः सोऽथ, कुटुम्बं प्रोज्झ्य नागिलः । पर्यस्य भारं सहसा, बलीवर्द इवाऽधमः ॥ 539 ॥ तस्याः प्रसवजे दुःखे, पतिप्रवसनव्यथा । समजायत तत्कालं, क्षारक्षेप इव क्षते ॥ 540 ॥ नामाऽपि तस्या नागश्रीर्नाकार्षीदतिदुःखिता । निर्नामिकेति नाम्नाऽसौ, ततो लोकैरुदीरिता ॥ 541 ॥ 1 दरिद्री । 2 पामायुक्तस्य । 3 निस्फोटाः । 4 सगर्भा । 5 "उधेइ" इति भाषायाम् । *दुहितभिः सं, 1 ॥ 6 त्यक्त्वा । Jain Education Internal For Private & Personal use only
Page #98
--------------------------------------------------------------------------
________________ प्रथमं पर्व त्रिषष्टिशलाकापुरुषचरिते प्रथमः । सर्गः ॥ 20 ॥ MUCLOSURES ऋषभचरितम् । साऽपालयन्न तां सम्यगवर्द्धिष्ट तथापि सा । जन्तोर्वजाहतस्यापि, मृत्यु 'त्रुत्तितायुस्स्ः॥ 542 ॥ अत्यन्तदुर्भगा मातुरप्युद्वेगविधायिनी । सा कालं गमयत्यन्यगृहे दुष्कर्म कुर्वती ॥ 543 ॥ एकस्मिन्नुत्सवेऽन्येधुराढ्यबालकपाणिषु । ईक्षित्वा मोदकान् सापि, ययाचे मातरं निजाम् ॥ 544 ॥ दन्तैर्दन्तान् घर्षयन्ती, तामम्बाऽपीदमब्रवीत् । याचसे मोदकान् युक्तं, मोदकांदी पिताऽपि ते ॥ 545 ॥ यदि मोदकलिप्सुस्त्वं, रज्जुमादाय गच्छ तत् । शैलमम्बरतिलक, दारुभारकृते ह्ले!॥546 ॥ करीपाग्निसोदरया, दह्यमाना तया गिरा । रुदती रजुमादाय, तं पर्वतमियाय सा ॥ 547 ॥ ___ अरेस्तस्य शिरस्यैकरात्रिकप्रतिमानुषः । केवलज्ञानमुत्पदे, युगन्धरमुनेस्तदा ॥ 548 ॥ तस्याऽथ सन्निहिताभिर्देवताभिः प्रचक्रमे । तत्कालं केवलज्ञानमहिमाख्यो महोत्सवः ॥ 549 ॥ पर्वतासन्ननगरग्रामवासी ततो जनः । अहंपूर्विकया तत्र, तं वन्दितुमुपाययौ ॥ 550 ॥ तत्रै यान्तं जनं दृष्ट्वा, नानाभरणभूषितम् । तस्थौ निर्नामिका चित्रलिखितेवाऽतिविस्मयात् ॥ 551 ॥ सा परम्परया ज्ञात्वा, लोकागमनकारणम् । दारुभारं दुःखभारमिवोत्सृज्याऽचलत् त्त्ः॥552॥ जनेन सह तेनाऽथ, माऽपि निर्नामिका गिरिम् । तमारुरोह तीर्थानि, सर्वसाधारणानि यत् ॥ 553 ॥ कल्पपादपवत् पादौ, मन्यमाना महामुनेः । सा सानन्दमवन्दिष्ट, मतिर्गत्यनुसारिणी ॥ 554 ॥ लोकमाह्लादयन्नब्द, इब गम्भीरया गिरा । मुनिविश्वजनीनोऽथ, विदधे धर्मदेशनाम् । / 555 ॥ आमसूत्रव्यूतखदाधिरोहणसहोदरम् । भवभूमौ निपाताय, नृणां विषयसेवनम् ॥ 556 / / 1 धनिबालककरेषु । 2 मोदकभक्षकः । तत्रायान्तं आ 3 विश्वहितकर्ता । 4 अपक्कसूत्रव्यूतखटाधिरोहणसदृशम् । / पूर्वभवचरिते पञ्चमो ल्लितान्ग्ग्देव्भ्व्ः। PASSRUSSISSAGE // 20 // Jan Education interna For Private & Personal use only
Page #99
--------------------------------------------------------------------------
________________ एकग्रामसभावाससुप्तपान्थजनोपमः । पुत्रमित्रकलत्रादिसङ्गमः सर्वदेहिनाम् ॥ 557 ॥ लक्षेषु चतुरशीतो, योनिषु भ्रमतामिह । अनन्तो दुःखसम्भारः, स्व्क्र्म्प्रिन्नाम्ज्ः॥ 558 / / अथ निर्नामिकाऽवोचद् , भगवन्तं कृतान्य्ज्लिः। तुल्योराज्ञि च रङ्केच, यत् त्वं विज्ञप्यसे ततः ॥ 559 ॥ संसारो दुःखसदनं, भगवद्भिः प्रकीर्तितः । अस्ति किं कश्चिदप्यत्र, म्त्तोऽप्य्धिक्दुःखित्ः॥56॥ भगवानप्युवाचैवं, दुःखं दुःखितमानिनि ! / भवत्याः कीदृशं भद्रे, दुःखितानपरान् शृणु ॥ 561 ॥ खकर्मपरिणामेनोत्पद्यन्ते नरकावनौ । भैदिकाछैदिकाः शीर्षच्छेद्याश्चाऽपि शरीरिणः ॥ 562 ॥ तिलपीडं निपीड्यन्ते, यत्रैस्तत्र हि केचन । दारुदारं च दार्यन्ते, क्रकचैः केपि दारुणैः । / 563 ॥ शूलतूलिकशय्यासु, शाय्यन्ते केऽपि सन्ततम् । असुरैर्वस्त्रवत् केचिदास्फाल्यन्ते शिलातले ॥ 564 ॥ कुट्यन्ते केऽप्ययस्पात्राणीव लोहघनैपनैः । खण्ड्यन्ते शार्कपणिका, इव केचन खण्डशः ॥ 565 ॥ भूयोऽपि मिलिताङ्गास्ते, भूयो भूयस्तथैव हि । तदुःखमनुभाव्यन्ते, क्रन्दन्तः करुणवरम् ॥ 566 ॥ पिपासिताश्च पाय्यन्ते, तप्तत्रपुरसं मुहुः । छायार्थिनो निषाद्यन्ते, चाऽसिपत्रतरोस्तले ॥ 567 ॥ मुहूर्त्तमपि न स्थातुं, लभन्ते वेदनां विना । नरके नारकाः कर्म, स्मार्यमाणाः पुराकृतम् ॥ 568 ॥ वत्से ! नारकपण्डानां, यद् दुःखं तदशेषतः । श्राव्यमाणमपि प्राणभाजां दुःखाय जायते ॥ 569 ॥ किञ्च प्रत्यक्षमीक्ष्यन्ते, जल-स्थल-खचारिणः । प्राणिनो विविधं दुःखमापेदानाः स्वकर्मजम् ॥ 570 / / तत्र वारिचराः स्वैरं, खादन्त्यन्योन्यमुत्सुकाः । धीवरैः परिगृह्यन्ते, गिल्यन्ते च वकादिभिः ॥ 571 ॥ 1 भेद्नीयाः। 2 छेद्नीयाः। 3 लोहपात्राणि । 4 शाकावयवाः । 5 नारकिनाम् । 6 प्रामुवन्तः । SAMACOCALCOMMISCLIC Jain Education Internationa For Private & Personal use only .
Page #100
--------------------------------------------------------------------------
________________ त्रिषष्टि शलाकापुरुषचरिते ॥ 21 ॥ SOCCASSACREASSAUG उत्कील्यन्ते त्वचयद्भिर्भुज्यन्ते च भटित्रवत् । भोक्तुकामैर्विपच्यन्ते, निगाल्यन्ते वसार्थिभिः ॥ 572 ॥ प्रथमं पर्व प्राणिनश्च स्थलचरा, अबला ब्ल्व्त्त्र्ः। मृगाद्याः सिंहप्रमुखइआर्यन्ते माण्स्कामिभिः॥ 573 ॥ प्रथमः मृगयासक्तचित्तैश्च, क्रीडया मांसकाम्यया । नरैस्तत्तदुपायेन, ह्न्य्न्तेऽन्प्राधिन्ः॥ 574 ॥ सर्गः क्षुधा-पिपासा-शीतोष्णा-अतिभारारोपणादिना । कशा-'ङ्कश-प्रतोदेश्च, सहन्ते वेदनाममी ॥ 575 ॥ ऋषभखेचरास्तित्तिरि-शुक-कपोत-चटकादयः । श्येन-शिश्चान-गृध्राद्यैर्गृह्यन्ते मांसगृक्षुभिः ॥ 576 ॥ चरितम् । मांसलुब्धैः शाकुनिकानोपायप्रपञ्चतः । सङ्गय प्रतिहन्यन्ते, नानारूपैविद्द्म्ब्नैः॥ 577 ॥ * जलादिशस्त्रादिभवं, तिरश्चां सर्वतो भयम् । अभग्नप्रसरं स्वस्वकर्मबन्धनिबन्धनम् ॥ 578 ॥ |पूर्वभवचरिते मानुष्यकेपि सम्प्राप्ते, जायन्ते केऽपि जन्मिनः । जन्मान्धवधिरा जन्मपङ्गयो ज्ञ्म्कुस्स्त्थिन्ः॥579॥ 18 पञ्चमो ललिचौरिकापारदारिक्यप्रसक्ताः केपि मान्वाः। नवनवेनिगृह्यन्ते, निग्रहर्नारका इव ॥ 580 ॥ तान्ग्ग्देव्भ्व्ः। विविधव्याधिभिः केऽपि, बाध्यमाना निरन्तरम् । प्रेक्षमाणाः परमुखमुपेक्ष्यन्ते सुतैरपि ॥ 581 ॥ मूल्यक्रीताश्च ताड्यन्ते, केचिदश्वतरा इव । अतिभारेण बाध्यन्तेऽनुभाव्यन्ते तृपादिकम् ॥ 582 ॥ परस्परपराभूतिक्लिष्टानां युसदामपि । स्वस्वामिभाववद्धवानां, दुःखमेव निरन्तरम् ॥ 583 ॥ असिन्नसारे संसारे, निसर्गेणाऽतिदारुणे । अवधिन हि दःखाना, यादसामिव वारिधौ ॥ 584 ॥ संसारे दुःखनिलये, जैनो धर्मः प्रतिक्रिया । मत्राक्षरमिव स्थाने, भूतप्रेतादिसङ्घले ॥ 585 ॥ ॥ 21 // जातु हिंसा न कर्त्तव्या, हिंसया हि शरीरिणः । पोता इवाऽतिभारेण, मञ्जन्ति नरकार्णवे ॥ 586 ॥ जलजन्तूनाम् । 2 प्रतीकारः । 3 प्रवहणानि । Jain Education Internatione For Private & Personal use only .
Page #101
--------------------------------------------------------------------------
________________ असत्यं सर्वथा त्याज्यमसत्यवचनेन यत् । चिरं भ्रमति संसारे, जन्तुस्तृण्येव वात्यया ॥ 587 ॥ अदत्तं नाददीतार्थमदत्तादानतो ytH। कपिकच्छ्रफलस्पर्शादिव जातु सुखं न हि ॥ 588 ॥ अब्रह्म परिहर्त्तव्यमब्रह्मचरणेन हि । धृत्वा गले रङ्क इव, नीयते नरके जनः ॥ 589 ॥ परिग्रहो न कर्त्तव्यः, परिग्रहवशेन यत् । दुःखपङ्के जनो मन्जत्यतिभारेण गौरिख ॥ 59 ॥ पञ्चाऽप्यमृनि हिंसादीन्युत्सृजेद् देशतोऽपि यः । उत्तरोत्तरकल्याणसम्पदा सोऽपि भाजनम् ॥ 591 ॥ ____ अथ साऽऽसादयामास, संवेगमतिशायिनम् । अयोगोल इवाऽभेद्यः, कर्मग्रन्थिरभिद्यत ॥ 592 ॥ महामुनेः पुरः साऽथ, सम्यक् सम्यक्त्वमाददे । प्रतिपेदे जिनोपज्ञं, गृहिधर्म च भावतः ॥ 593 ॥ अहिंसादीनि पश्चापि, तदेवाऽणुव्रतानि सा । परलोकाध्वपाथेयभूतानि प्रत्यपद्यत ॥ 594 ॥ मुनिनाथं प्रणम्याऽथ, गृहीत्वा दारुभारकम् । जगाम कृतकृत्येव, मुदिता सा स्वमालयम् ॥ 595 ॥ ततः प्रभृति सा तेपे, तपो नानाविधं सुधीः । स्वनामेवाऽविस्मरन्ती, युगन्धरमुनेर्गिरम् ॥ 596 ॥ न हि कश्चिदुपायंस्त, दुर्भगां यौवनेऽपि ताम् । कटुतुम्च्याः पक्कमपि, फलमश्नाति कोऽथवा ? ॥ 597 ॥ ततो विशिष्टसंवेगा, तत्राद्रावेयुषः पुनः । युगन्धरमुनेरग्रे, साऽस्त्यात्तानशनाऽधुना ॥ 598 ॥ तद् गच्छ दर्शयाऽस्याः खं, त्वयि रक्ता सती मृता । सा ते पत्नी भवेदन्ते, या मतिः सा गतिः किल ॥ 599 ॥ 3 तच्चके ललिताङ्गोपि, सापि तद्रागिणी सती । मृत्वा खयम्प्रभा नाम, तत्पल्यजनि पूर्ववत् ॥ 600 ॥ प्रणष्टां प्रणयक्रोधादिव प्राप्य प्रियां ततः । स रेमेऽभ्यधिकं तापे, रत्यै छाया हि जायते ॥ 601 ॥ तृणसमूह इव । 2 लोहगोलः । 3 जिनोपदिष्टम् । 4 गृहीतानशना । Jain Education Intern For Private & Personal use only www.iainelibrary.org
Page #102
--------------------------------------------------------------------------
________________ tripaSTi zalAkA puruSacarite / / 22 / / Jain Education Intera रममाणस्तया सार्द्धं, गते काले कियत्यपि । आत्मच्यवन चिह्नानि, ललिताङ्गो व्यलोकयत् ॥ 602 ॥ तस्य रत्नाभरणानि, निस्तेजस्कानि जज्ञिरे । मम्लुच मौलिमाल्यानि, तद्वियोगभयादिव ॥ 603 ॥ मालिन्यं भेजिरे सद्यस्तस्याऽङ्गं वसनानि च । आसन्ने व्यसने लक्ष्म्या, लक्ष्मीनाथोऽपि मुच्यते ॥ 604 ॥ भोगेष्वत्यन्तमासक्तिस्तस्याऽभूद् धर्मबाधया । प्रकृतिव्यत्ययः प्रायो, भवत्यन्ते शरीरिणाम् । / 605 / / जजल्प शोकविरसं, तस्य सर्वः परिच्छदः । भाविकार्यानुसारेण, वागुच्छलति जल्पताम् ॥ 606 ॥ आकालप्रतिपन्नाभ्यां, प्रियाभ्यां च सहैव हि । कृतापराध इव स, श्रीहीभ्यां पर्यमुच्यत ॥ 607 ॥ अदीनोऽपि हि दैन्येन, विनिद्रोऽपि हि निद्रया । स शिश्रिये मृत्युकाले पक्षाभ्यामिव कीटिका ॥608 ॥ हृदयेन समं तस्य, विश्लिष्यत्सन्धिबन्धनाः । महाबलैरप्यकम्प्याः, कल्पवृक्षाचकम्पिरे । / 609 / / तस्याऽरुजोऽप्यभज्यन्त, सर्वाङ्गोपाङ्गसन्धयः । भाविदुर्गतियानोत्थवेदनाशङ्कनादिव ॥ 610 ॥ पदार्थग्रहणे तस्याऽपदुर्दृष्टिरजायत । तथैव स्थितिमन्येपामक्षमेव निरीक्षितुम् । / 611 ॥ गर्भावास निवासोत्थदुःखागमभयादिव । प्रकम्पतरलान्यङ्गान्यस्याऽजायन्त तत्क्षणम् ॥ 612 ॥ क्रीडागिरि-सरिद्वापी-दीर्घिकोपवनेषु सः । रम्येष्वपि रतिं नाप, सैंपाकल इव द्विपः ॥ 613 ॥ ततः स्वयम्प्रभाऽवोचदपराद्धं न किं मया ? / विमनस्कतया देव !, यदेवमुपलक्ष्यसे ॥ 614 ॥ ललिताङ्गोऽप्युवाचैवं नाऽपराद्धं प्रिये ! त्वया । अपराद्धं मया सुभ्रु !, यदल्पं प्राकृतं तपः ॥ 615 ॥ भोगेषु jAgarUkoshaM, धर्मे सुप्त इवाऽनिशम् । पूर्वजन्मन्यभूवं हि, विद्याधरनरेश्वरः ॥ 616 ॥ 1 विष्णुः । 2 परिवारः । सपङ्किल सं 1 ॥ 3 पाकलो गजज्वरः । TEETHE प्रथमं पर्व प्रथमः सर्गः ऋषभ चरितम् । पूर्व भवचरिते पञ्चमो ललिताङ्गदेवभवः । / 22 / /
Page #103
--------------------------------------------------------------------------
________________ -SCARSACCURRENCE मद्भाग्यप्रेरितेनेव, स्वयम्बुद्धेन मन्त्रिणा । धर्म प्रबोधितो जैनमायुःशेषेऽहमाप्तवान् ॥ 617 ॥ इयत्कालं च तद्धर्मप्रभावाच्छीप्रभे प्रभुः । सञ्जातोऽहमतश्श्योप्ये, नाऽलभ्यं लभ्यते क्वचित् ॥ 618 ॥ एवमाभापमाणस्य, तस्याऽऽदिष्टो बिडौजसा । दृढधर्माभिधो देवो, जगादैवमुपेत्य तम् ॥ 619 ॥ जिनेन्द्रप्रतिमापूजा, कर्तुं नन्दीश्वरादिषु । यास्यत्यैशानकल्पेन्द्रस्त्वमप्येहि तदाज्ञया ॥ 620 ॥ अहो! भाग्यवशात् कालोचितं मे स्वामिशासनम् । इति प्रमुदितोऽचालील्ललिताङ्गः सवल्लभः ॥ 621 ॥ गत्वा नन्दीश्वरे सोर्हत्प्रतिमाः शाश्वतीस्ततः । आनर्च विस्मृतासन्नच्यवनः परया मुदा ॥ 622 ॥ ततोऽप्यन्येषु तीर्थेषु, गच्छन् स्वच्छेन चेतसा । सोऽगादभावं क्षीणायुः, क्षीणतैलप्रदीपवत् ॥ 623 ॥ जम्बूद्वीपे ततः पूर्वविदेहेप्पसागरम् । महानद्याश्च सीताभिधानाया उत्तरे तटे ॥ 624 ॥ विजये पुष्कलावत्यां, लोहार्गलमहापुरे । राज्ञः सुवर्णजङ्घस्य, लक्ष्म्यां पल्यां सुतोऽभवत् ॥ 625 ॥ [युग्मम् ॥ ] अथ कन्दलितानन्दावमुष्य दिवसे शुभे । वज्रजङ्ग इति प्रीती, पितरौ नाम चक्रतुः ॥ 626 ॥ स्वयम्प्रभाऽपि दुःखार्ता, कालेन कियताऽप्यथ । धर्मकर्मणि संलीना, व्यच्योष्ट ललिताङ्गवत् ॥ 627 | नगर्या पुण्डरीकिण्यां, विजयेऽत्रैव च्क्रिन्न्ः। वज्रसेनस्य भार्यायां, गुणवत्यां सुताऽभवत् ॥ 628 ॥ सर्वलोकातिशायिन्या, श्रियाऽसौ संयुता ततः । श्रीमतीत्यभिधानेन, पितृभ्यामभ्यधीयत । / 629 ॥ लतेबोद्यानपालीभिर्धात्रीभिर्लालिता सती । मृद्वङ्गी विलसत्पाणिपल्लवा ववृधे क्रमात् ॥ 630 ॥ Jain Education Internatione For Private & Personal use only .
Page #104
--------------------------------------------------------------------------
________________ त्रिषष्टि शलाका पुरुषचरिते ॥ 23 ॥ स्निग्धया पल्लवयन्तीमिव कान्त्या नभस्तलम् । तां यौवनमलञ्चक्रे, रत्नं स्वणर्मिकामिव ॥ 631 ॥ अन्येद्युः सर्वतोभद्रं, नाम प्रासादमुच्चकैः । शैलं सन्ध्याभ्रलेखेव, क्रीडयाऽध्यारुरोह सा । / 632 ॥ ततो मनोरमोद्याने, सुस्थितस्य महामुनेः । उत्पन्ने केवलज्ञाने, ददर्शाऽऽगच्छतः सुरान् ॥ 633 ॥ दृष्टपूर्वं मया वेदमित्यूहीपोहकारिणी । जन्मान्तराणि पूर्वाणि, निशास्वनमिवाऽस्मरत् ॥ 634 ॥ हृदये प्राग्भवज्ञानभारं वोढुमिवाऽक्षमा । क्षमातले क्षणादेव, मूच्छिता निपपात सा । / 635 ॥ चन्दनाद्युपचारेण, सखीभिः कल्पितेन सा । लब्धसंज्ञा समुत्तस्थौ, चित्ते चैवमचिन्तयत् ॥ 636 ॥ पूर्वजन्मपतिमेंस, ललिताङ्गो विश्युतः । क्व सम्प्रत्यवतीर्णोऽस्तीत्यज्ञानं हा ! दुनोति माम् ॥ 637 ॥ तस्मिन् हृदयसङ्क्रान्ते, नाऽन्यो मे हृदयेश्वरः । कर्पूरभाण्डे को नाम, लवणं विनिवेशयेत् ? ॥ 638 ॥ स च प्राणाधिनाथो मे, न चेद् वचनगोचरः । आलप्याडलं तदन्येनेत्याददे मौनमेव सा । / 639 ॥ आधिदैविकदोषाभिशङ्कया तत्सखीजनैः । अकारि मन्त्रतत्रादिरुपचारो यथोचितम् ॥ 640 ॥ सा मुमोच न मूकत्वमुपचारशतैरपि । व्याधेरन्यस्य न ह्यन्यदोषधं जातु शान्तिकृत् ॥ 641 ॥ प्रयोजने परिजनं, स्वं नियोजयति स्म सा । अक्षराणि लिखित्वा भ्रूहस्तादेरथ संज्ञया ॥ 642 ॥ अन्येद्युः श्रीमती क्रीडोद्याने यातवती स्ती। एकान्ते समयं प्राप्य, धात्र्योचे पण्डिताख्यया ॥ 643 ॥ मम प्राणा इवाऽसि त्वं, मातेवाऽस्मि तवाऽप्यहम् । अन्योन्यमावयोस्तेन, नाऽस्त्यविश्वासकारणम् ॥ 644 ॥ मौनमालम्बसे पुत्रि !, हेतुना येन शंस तम् । तदुःखसंविभागं मे, दच्या दुःखं लघूकुरु । / 645 / / * 'तीमङ्गका' सं 1 ॥ 1 तर्कवितर्ककारिणी । 'दैवतदो ता ॥ प्रथमं पर्व प्रथमः सर्गः ऋषभ चरितम् । पूर्वभवचरिते षष्टो वज्रजङ्गभवः । ॥ 23 ॥ .
Page #105
--------------------------------------------------------------------------
________________ दाययुस्तत्र, भृयांसो समविदः केपिल्य पट स्फुटम् । ज्ञात्वा दुःखं यतिष्येऽहं, तत्प्रतीकारकर्मणे । न ह्यज्ञातस्स रोगस्य, चिकित्सा जातु युज्यते ॥ 646 ॥ पण्डितायाः खवृत्तान्तं, साऽपि प्राग्जन्मसम्भवम् । यथावदब्रवीत् प्रायश्चित्तार्थी सद्गुरोरिव ॥ 647 ॥ पटे वृत्तान्तमालेख्य, श्रीमत्यास्तं च प्न्न्द्दिता। उपायपण्डिता मधु, बहिर्दर्शयितुं ययौ ॥ 648 ॥ ___ चक्रिणो बज्रसेनस्य, वर्षग्रन्थिरभृत् तदा । प्रस्तावादाययुस्तत्र, भृयांसो वसुधाधवाः ॥ 649 ॥ पण्डिता राजमार्गेऽथ, तमालेख्यपटं स्फुटम् । विस्तार्य तस्थौ श्रीमत्या, मनोरथमिवाऽलघुम् ॥ 650 ॥ तत्राऽऽगमविदः केपि, स्वर्गनन्दीश्वरादिकम् । आगमाआविसंवादि, लिखितं परितुष्टुवुः ॥ 651 ॥ इतरे तु महाश्राद्धा, धूनयन्तः शिरोधराम् । प्रत्येकं वर्णयामासुर्विम्बानि श्रीमदर्हताम् ॥ 652 ॥ कृणिताक्षमभीक्ष्णं केऽपीक्षमाणाः प्रतिक्षणम् । रेखाशुद्धिं प्रशशंसुः, कलाकौशलशालिनः ॥ 653 ॥ इतरे तु सिति-श्वेत-पीत नीला-'रुणादिकान् । सन्ध्याभ्राभीकृतपटान् , वर्णकानित्यवर्णयन् ॥ 654 ॥ ____ अत्रान्तरे च तनयो, दुर्दर्शनमहीपतेः । यथार्थनामा दुर्दान्त, इति तत्र समाययौ ॥ 655 ॥ स क्षणं तं पट प्रेक्ष्य, प्रेक्षावान् मूर्छया क्षितौ । अलीकयाऽपतदथ, लब्धसंज्ञ इवोत्थितः ॥ 656 ॥ मृच्छायाः कारणं पृष्ट, उत्थितश्च जनेन सः । कथयामास वृत्तान्तं, कृत्वा कपटनाटकम् ॥ 657 ॥ मम प्राग्जन्मचरितं, पटे केनाऽप्यलेख्यत । जातिस्मरणमुत्पेदे, हन्त ! तदर्शनादिह ॥ 658 ॥ ललिताङ्गोऽस्म्यहं देवो, मम देवी खयम्प्रभा । इत्यादि संवदत्येव, यदत्र लिखितं पटे ॥ 659 ॥ ___पप्रच्छ पण्डिता चाऽथ, यद्येवं भद्र! तद्वद । सनिवेशः पटे कोऽयमङ्गुल्या दर्शय ख्य्म्॥660॥ स ऊचे मेरुरेषोऽद्रिः, पूरियं पुण्डरीकिणी । पुनः पृष्टो मुने माऽब्रवीन्नामाऽस्य विस्मृतम् ॥ 661 ॥ citrrcnaa| Jan Education Internati For Private & Personal use only
Page #106
--------------------------------------------------------------------------
________________ त्रिपष्टिशलाकापुरुषचरिते प्रथमं पत्र प्रथमः सर्गः ऋषभचरितम् । ॥ 24 ॥ भूयोऽपि पृष्टः को नाम, नृपोऽयं म्त्रिभिर्वृत्ः॥त्प्स्विनी च का न्वेषेत्याख्यदाख्यां na vedyhm॥662॥ मायावीति च संज्ञातः, सोपहासं तयोदितः । पुत्रेदं संवदत्येव, प्राग्जन्मचरितं तव ॥ 663 ॥ _ ललिताङ्गोऽसि देवस्त्वं त्वत्पत्नी तु खयम्प्रभा |न्न्दिग्रामे कर्मदोषात् ,पङ्गभूताऽस्ति स्म्प्र्ति॥664॥ सञ्जातजातिस्मरणादालिख्य चरितं निजम् । पटो मे धातकीखण्डगताया अर्पितस्तया ॥ 665 ॥ तस्याः पङ्ग्वाः करुणया, त्वं मयाऽसि गवेपितः । तदेहि धातकीखण्डे, त्वां नयामि त्द्न्तिके॥666॥ वराकी त्वद्वियोगे सा, दुःखं जीवति पुत्र्क्!| समाश्वासय तामद्य, प्राग्जन्मप्राणवल्लभाम् । / 667 ॥ एवमुक्त्वा पण्डितायां, तूष्णीकायां स मायिकः । इत्थं वयस्यैः स्वैरेव, सोपहासमभाष्यत ॥ 668 ॥ कलत्ररत्नाधिगमादहो ! पुण्योदयस्तव । अभिगम्या च पोप्या च, सा पङ्गः सर्वथा तव ॥ 669 ॥ ततो वैलक्ष्यदीनास्यः, स दुर्दान्तः कुमारकः । विक्रीयमाणेभ्य इवाऽवशिष्टः क्वचिदप्यगात् ॥ 670 ॥ लोहार्गलपुराद् वज्रजङ्घोऽपि हि तदाऽऽययौ । चरितं चित्रलिखितं, तद् ददर्श मुमूर्छ c॥671॥ व्यजन-जितो नीररुक्षितोऽथ स उत्थितः । जातजातिस्मृतिरभूत , सद्यः स्वर्गादिवागतः ॥ 672 ॥ पटालेख्यमिदं दृष्ट्वा, किं कुमाराऽसि मूच्छितः? / इति पण्डितया पृष्टो, व्ज्र्ज्ञ्ग्घोऽब्र्वीदिद्म्॥673॥ चरित्रं सकलत्रस्य, मम प्राग्भवसम्भवम् । इदं हि लिखितं भद्रे !, तद् दृष्ट्वा मृच्छितोऽस्म्यहम् ॥ 674 ॥ श्रीमानशानकल्पोऽयं, विमानं श्रीप्रभंत्विदम् । एपोऽहं ललिताङ्गाख्यः, प्रिया मेऽसौ स्वयम्प्रभा675 IG इतश्च धातकीखण्डे, नन्दीग्रामस्य मध्यतः । गृहे महादरिद्रस्य, सुता निर्नामिकेत्यसौ ॥ 676 ॥ शैलमम्बरतिलकमध्यारूढास्ति सा त्विह । गृहीतानशनाऽमुष्य, युगन्धरमुनेः पुर्ः॥ 677 / / पूर्वभवचरिते षष्टो ब्न्ज्ञ्व्ः। ॥ 24 ॥ Jain Education Internal For Private & Personal use only
Page #107
--------------------------------------------------------------------------
________________ आत्मसन्दर्शनायाऽस्या, आगतोऽहमिहामि च । मयि रक्ता मृता जज्ञे, नएण्नमेषा स्व्य्म्प्र्भा॥678 ॥ इह नन्दीश्वरे जैनबिम्बार्चनपरोऽस्म्यहम् । गच्छन्नितोऽन्यतीर्थेषु, च्यवमानोऽहमस्म्यहम् ॥ 679 ॥ इह चैकाकिनी दीना, वराकीयं स्वयम्प्रभा । इह च च्यवमानेयं, मन्ये सैव मम प्रिया ॥ 680 ॥ साऽस्तीह मन्ये लिखितं, जातिस्मृत्या तया त्व्द्ः। अन्यानुभूतं न ह्यन्यो, जनो जानाति जातुचित ॥ 681 ॥ आमेति पण्डिताऽप्युक्त्वा, श्रीमत्याः पार्श्वमेत्य च । तत्सर्वमाख्यत् हृदयविशल्यकरणौषधम् ॥ 682 ॥ श्रीमती दयितोदन्तगिरा रोमाञ्चिताऽभवत् । अम्भोदध्वनिना रत्नाकरितेव विदूरभूः ॥ 683 ॥ पितुर्व्यज्ञपयत् तच्च, श्रीमती पण्डितामुखात् । अस्वातव्यं कुलस्त्रीणां, dharmo naisargiko ytH|| 684 // तद्गिरा मुदितः सद्यः, स्तनितेनेव बहिणः । वज्रसेननृपो वज्रजङ्घमाजूहवत् ततः ॥ 685 ॥ कुमारमूचे भूपालोऽस्मत्पुत्री श्रीमतीत्यसौ । भवत्विदानी भवतो, गृहिणी पूर्वजन्मवत् ॥ 686 ॥ / तथेति प्रतिपन्ने च, कुमारेणोदवाहयत् । श्रीमती भूपतिः प्रीतो, हरिणेबोदधिः श्रियम् ॥ 687 ॥ ज्योत्स्त्रीचन्द्राविव युती, तौ सितक्षौमवाससौ । लोहार्गलपुरं राज्ञाऽनुज्ञातौ जग्मतुस्ततः ॥ 688 ॥ योग्यं ज्ञात्वा वज्रजङ्ख, स्वर्णजनोऽथ भूपतिः । राज्ये निवेशयामास, स्वयं दीक्षामुपाददे ॥ 689 / / सूनोः पुष्कलपालस्य, दत्त्वा राज्यश्रियं निजाम् । प्राब्राजीद् वज्रसेनोऽपि, जज्ञे तीर्थकरश्च sH॥690॥ vilasan वज्रजङ्घोऽपि, श्रीमत्या सह कान्तया । उवाह लीलया राज्यमम्भोजमिव कुन्य्ज्र्ः॥ 691 ॥ अप्राप्तयोर्विप्रयोगं, गङ्गासागरयोरिख । तयोर्भुञ्जानयो गान्, सुतः समुदपद्यत ॥ 692 ॥ *पुनरेषा va sA, sN॥ masmyayam tA. दखनिमा र ख्ण्॥ ज्योत्स्नाच संता ॥ त्रिषष्टि. 5 For Private & Personal use only
Page #108
--------------------------------------------------------------------------
________________ प्रथमं पर्व विषष्टिशलाकापुरुषचरिते ॥ 25 ॥ अथ पुष्कलपालस्य, व्यभिद्यन्त महारुषः । समन्तात् सीमसामन्ताः, सर्पभारोपमाजुषः ॥ 693 ॥ तेन तेषां द्विजिह्वानामिव साधनहेतवे । नरेन्द्रो वज्रजोऽथ, समाहूतोऽचलद् बली ॥ 694 ॥ प्रथमः श्रीमत्यपि समं वज्रजङ्घन जगतीभुजा । अचालीदचला भक्तिः, पौलोमीव बिडौजसा ॥ 695 ॥ सर्गः स गच्छन्न मार्गेऽथ, महाशरवणं पुरः । ददर्श दर्शयामिन्यामपि ज्योत्स्नाभ्रमप्रदम् ॥ 696 ॥ ऋषभदृग्विषोऽहिरिहाऽस्तीति, विज्ञप्तः सोऽध्वगैरगात् । पथाऽन्येन नयज्ञा हि, प्रस्तुतार्थेषु त्त्प्राः॥ 697 ॥ 8 चरितम् । आययौ पुण्डरीकिण्यां, पुण्डरीकोपमोऽथ सः । सामन्तमण्डलं सर्व, वशेऽभूत् पुष्कलस्य च ॥ 698 ॥ राजा पुष्कलपालोपि, पुष्कलानि विधेयवित् । विविधानि व्यधादस्य, स्वागतानि गुरोरिव ॥ 699 ॥ | पूर्वभवचरिते श्रीमन्तं श्रीमतीवन्धुमनुज्ञाप्याऽन्यदा तु सः । श्रीमत्या सहितोऽचालीच्छ्रियः पतिरिव श्रिया ॥ 700 ॥ षष्ठो वज्रसोऽथ प्राप्तः शरवणं, निकषा कपणो द्विपाम् । इत्यूचे कुशलैर्यात, मध्येनाऽप्यस्य सम्प्रति ॥ 701 ॥ जभवः । उत्पेदे केवलज्ञानं, द्वयोरत्राऽनगारयोः । तत्र देवागमोझोताद् , दृग्विषो निर्विषोऽभवत् ॥ 702 ॥ नाम्ना सागरसेनश्च, मुनिसेनश्च तो मुनी । राजन्नत्रैव विद्यते, सूर्याचन्द्रमसाविव ॥ 703 ॥ सोदयों तो मुनी ज्ञात्वा, विशेषमुदितो नृपः । उवास तत्रैव वने, वनमालीव वारिधौ ॥ 704 ॥ कुर्वाणो देशनां तत्र, तौ वृत्तौ देवपर्षदा । भक्तिभारादिवाऽऽनम्रः, सभार्यः सोऽभ्यवन्दत ॥ 705 ॥ देशनान्ते च पानानवस्त्रोपकरणादिभिः । तो प्रत्यलाभयद् राजा, चिन्तयामास चेति स्ः॥706॥ ॥ 25 ॥ धन्यावेतौ निष्कपायौ, निर्ममौ निष्परिग्रहौ । सोदर्यभावे सामान्येऽप्यहो! naa'smyhmiidRshH|| 707 // 1 अन्तर्भेदं प्राप्ताः । 2 इन्द्राणी । 3 समीपे । 4 संहारकः । 5 सहोदरौ । 6 विष्णुरिव । * चेतसि सं 1, 2 ॥ Jain Education Internatio
Page #109
--------------------------------------------------------------------------
________________ आत्तव्रतस तातस्य, सत्पथेनाऽनुगामिनौ । एतावेवौरसौ पुत्रौ, पुत्रः क्रीत इवाऽस्म्यहम् ॥ 708 ॥ पूर्वभवचरिते एवं स्थितेऽपि मे किश्चिन्नायुक्तं प्रव्रजामि चेत् । प्रव्रज्या दीपिकेवाऽऽत्तमात्रापि हि tmshchide॥709॥ | सप्तमो युगतदिदानी पुरीं गत्वा, दत्वा राज्यं च सूनवे । हंसस्येव गतिं हंसः, श्रयिष्येऽहं पितुर्गतिम् ॥ 710 ॥ ईडीलिकभवः, अष्टमो देवसंवादिन्या व्रतादानेऽनुस्यूतमनसेव सः । सहितः श्रीमतीदेव्या, प्राप लोहार्गलं पुरम् । / 711 ॥ bhvshc| राज्यलुब्धस्तदा त्वस्य, पुत्रः प्रकृतिमण्डलम् । धनैरभेदयत तैर्हि, किन भेद्यं जलैरिव ? ॥ 712 ॥ प्रातः स्वयं व्रतादानं, राज्यदानं सुतस्य च । चिन्तयन्तौ सुषुपतुर्निशायां श्रीमतीनृपौ ॥ 713 ॥ विषधूपं व्यधात् पुत्रस्तयोस्तु सुखसुप्तयोः । कस्तं निरोद्धमीशः स्याद् , गृहादग्निमिवोत्थितम् ? ॥ 714 ॥ तद्भूपधूमैरधिकैर्जीवाकर्षाङ्कटैरिख । घ्राणप्रविष्टैस्तौ सद्यो, दम्पती मृत्युमापतुः ॥ 715 ॥ , अथोत्तरकुरुष्वेतावुत्पन्नौ युग्मरूपिणी । एकचिन्ताविपन्नानां, गतिरेका हि जायते ॥ 716 ॥ क्षेत्रानुरूपमायुश्च, पूरयित्वा तथा युतौ । तौ विपद्योदपद्येतां, सौधर्मे स्नेहलौ सुरौ ॥ 717 ॥ वज्रजङ्घस्य जीवोऽथ, भोगान् भुक्त्वा निरन्तरम् । आयुःक्षयात् ततोऽच्योष्ट,हिमग्रन्थिरिवाऽऽतपात् 718 जम्बूद्वीपे विदेहेषु, पुरे क्षितिप्रतिष्ठिते । वैद्यस्य सुविधेः पुत्रः, स जीवानन्द इत्यभूत् ॥ 719 ॥ 15 तदेव तस्मिन्नगरे, चत्वारोऽन्येऽपि दारकाः । उदपद्यन्त धर्मस्य, भेदा इव वपुर्जुषः ॥ 720 ॥ अभृत् तत्रैक ईशानचन्द्रस्य पृथिवीपतेः । भार्यायां कनकवत्यां, सूनुर्नाम्ना म्हीध्र्ः॥ 721 ॥ मत्रिणोऽन्यः शुनाशीरनाम्नः पल्यामजायत । लक्ष्म्यां श्रीनन्दन इव, सुबुद्धिर्नाम नन्दनः ॥ 722 ॥ अन्यः सागरदत्तस्य, सार्थवाहपतेरभृत् । भार्यायामभयमत्यां, पूर्णभद्राभिधः सुतः ॥ 723 ॥ Jain Education Int l For Private & Personal use only
Page #110
--------------------------------------------------------------------------
________________ &% प्रथमं पर्व त्रिषष्टिशलाकापुरुषचरिते % प्रथमः सर्गः ॥ 26 ॥ Rssbhcritm| caturthazca samutpede, पन्यां श्रेष्ठिधनस्य तु । शीलमत्यां शीलपुञ्ज, इव नाम्ना गुणाकरः ॥ 724 / / प्रयत्नाद् रक्ष्यमाणास्ते, बालधारैर्दिवानिशम् । समं ववृधिरे सर्वेऽप्यङ्गेऽङ्गावयवा इव ॥ 725 ॥ सहपांशुक्रीडिनस्ते, जगृहुः सममेव हि । कलाकलापं सकलं, मेघाम्भः पादपा इव ॥ 726 ॥ तत्रैव नगरे जीवः, श्रीमत्या अपि सोऽभवत् । सूनुरीश्वरदत्तस्य, श्रेष्ठिनः केशवाभिधः ॥ 727 ॥ समं च मिलितास्तेन, ते पमित्राणि जज्ञिरे । अवियुक्ताः करणान्तःकरणानीव सर्वदा ॥ 728 ॥ विदाञ्चकाराऽऽयुर्वेद, जीवानन्दोपि पैतृकम् । अष्टाङ्गमौषधीश्चाऽपि, रसवीर्यविपाकतः ॥ 729 ॥ ऐरावण इवेभेपु, ग्रहेष्विव दिवाकरः । अभूत् प्राज्ञो निरवद्यविद्यो वैद्येषु सोऽग्रणीः । / 730 ॥ सौदर्या इव सम्भूय, रममाणाः सदैव ते । कदाचित् कस्यचिद् वेश्मन्यन्योऽन्यस्याऽवतस्थिरे ॥ 731 ॥ एकदा वैद्यपुत्रस्य, जीवानन्दस्य मन्दिरे । एतेषां तिष्ठतामेकः, साधुर्भिक्षार्थमाययौ ॥ 732 ॥ पृथ्वीपालस्य राज्ञः स, सूनुर्नाम्ना गुणाकरः । राज्यं मलमिवोत्सृज्य, शमसाम्राज्यमाददे ॥ 733 ॥ सरिदोघ इव ग्रीष्मातपेन तपसा kRshH। कृमिकुष्ठाभिभूतश्च, सोऽकालापथ्यभोजनात् ॥ 734 ॥ सर्वाङ्गीणं कृमिकुष्ठाधिष्ठितोऽपि स भेषजम् । ययाचे न क्वचित् कायानपेक्षा हि मुमुक्षवः । / 735 ॥ गोमत्रिकाविधानेन, गेहाद् गेहं परिभ्रमन् । षष्ठस्य पारणे दृष्टः, स तैर्निजगृहाङ्गणे ॥ 736 ॥ महीधरकुमारेण, स किश्चित् परिहासिना । जीवानन्दो निजगदे, जगदेकभिषक् ततः ॥ 737 ॥ अस्ति व्याधेः परिज्ञानं, ज्ञानमस्त्यौषधस्य च । चिकित्साकोशलं चाऽस्ति, नाऽस्ति वः केवलं कृपा ॥ 738 ॥ * सर्वेऽप्यनगाव saM1 करणानि इन्द्रियाणि, अन्तःकरणं मनः, एतान्यपि पट्सङ्ख्याकानि । 2 गोमूत्रधारावरकरवेन । पूर्वभवचरिते नवमो जीवान्न्द्भ्व्ः। A A % ॥ 26 ॥ % % Jain Education Intema For Private & Personal use only .
Page #111
--------------------------------------------------------------------------
________________ AUSSUROTOURURUSAUSSONS सदा संस्तुतमप्यारीमपि प्रार्थ्क्म्प्य्हो!| वेश्या इव विना द्रव्यं, यूयं नाऽक्ष्णापि पश्यथ ॥ 739 ॥ तथाऽप्येकान्ततो नार्थलुब्धैर्भाव्यं विवेकिभिः । धर्ममप्युररीकृत्य, कृत्यं क्वाऽपि चिकित्सित्म्॥740॥ चिकित्सायां निदाने च, धिक् ते सर्व परिश्रमम् । आयातमीदृशं पात्रं, सरोगं यदुपेक्षसे ॥ 741 ॥ जीवानन्दोऽपि विज्ञानरत्नरत्नाकरोऽब्रवीत् । साधु साधु महाभाग, त्वया विसापितोऽस्म्यहम् ॥ 742 ॥ ब्राह्मणजातिरद्विष्टो, वणिग्जातिरवश्चकः । प्रियजातिरनीआलुः, शरीरी च निरामयः ॥ 743 ॥ विद्वान् धनी गुण्यगर्वः, स्वीजनश्चाऽपचापलः । राजपुत्रः सुचरित्रः, प्रायेण न हि दृश्यते ॥ 744 ॥ [सन्दानितकम् ] चिकित्सनीय एवाऽहो , महामुनिरयं मया । औषधानामसामग्री, किन्तु यात्यन्तरायताम् ॥ 745 ॥ तत्रैकं लक्षपार्क मे, तैलमस्तीह नास्ति तु । गोशीर्षचन्दनं रत्नकम्बलश्चाऽऽनयन्तु तत् ॥ 746 ॥ आनेष्यामो वयमिति, प्रोच्य पश्चापि तत्क्षणम् । ते ययुर्विपणिश्रेणी, स्वस्थानं सोऽप्य्गान्मुनिः॥747॥ स्वकम्बल-गोशीर्षे, मूल्यमादाय यच्छ नः । इत्युक्तस्तैर्वणिग्वृद्धस्ते ददानोऽब्रवीदिदम् ॥ 748 ॥ दीनाराणां लक्षमेकं, प्रत्येकं मूल्य्मेत्योः। गृहीत ब्रूत वस्तुभ्यां, किमाभ्यां वः प्रयोजनम् ? ॥ 749 ॥ तेऽप्यूचुर्मूल्यमादत्स्व, दत्स्व गोशीर्षकम्बलौ । एताभ्यां हि महासाधुचिकित्सा नः प्रयोजनम् ॥ 750 ॥ श्रुत्वा तद्वचनं श्रेष्ठी, विस्मयोत्तानलोचनः । रोमाञ्चसूचितानन्दश्चेतसैवमचिन्तयत् ॥ 751 ॥ क्वैषां यौवनमुन्मादप्रमादमदनोन्मदम् ? / मतिविवेकवसतिर्वयोवृद्धोचिता kva c?॥ 752 ॥ 1 paricitam / 2 vighnastvam / Jan Education Internal For Private & Personal use only
Page #112
--------------------------------------------------------------------------
________________ त्रिषष्टिशलाका प्रथमं पर्व प्रथमः पुरुषचरिते सर्गः ऋषभ ॥ 27 ॥ चरितम् । जराजर्जरकायाणां, मादृशां योग्यमीदृशम् । कुर्वन्त्यमी यत् तदहोऽदम्यारोऽयमुह्यते ॥ 753 ॥ चिन्तयित्वेति सोऽवोचदिमौ गोशीर्षकम्बलौ । गृह्येतामस्तु वो भद्रं, भद्रा ! द्रव्येण चाऽस्तु वः ॥ 754 ॥ अनयोर्वस्तुनोर्मूल्यमादास्ये धर्ममक्षयम् । धर्मभागीकृतः साधु, युष्माभिः सोदरैरिव ॥ 755 ॥ श्रेष्ठिश्रेष्ठोऽपयित्वाऽथ, तेषां गोशीर्षकम्बलौ । भावितात्मा प्रववाज, वव्राज च परं पदम् ॥ 756 ॥ ___आदायौषधसामग्रीमग्रिमास्ते महात्मनाम् । जीवानन्देन सहिताः, प्रययुर्येन तं मुनिम् ॥ 757 ॥ न्यग्रोधपादपस्याऽधस्तत्पादमिव निश्चलम् । कायोत्सर्गेण तिष्ठन्तं, तं नत्वा ते वभाषिरे ॥ 758 ॥ धर्मविघ्नं करिष्यामश्चिकित्साकर्मणाऽद्य व्ः। भगवन्ननुजानीहि, पुण्येनाऽनुगृहाण नः ॥ 759 ॥ मुनिमेवमनुज्ञाप्य, तेऽथ गोमृतकं नवम् । आनिन्युर्विचिकित्सन्ति, न हि जातु चिकित्सकाः ॥ 760 ॥ मुनेः प्रत्यङ्गमभ्यङ्गं, तेन तैलेन ते व्यधुः । उद्यानमिव कुल्याम्भः, शरीरान्तस्तदानशे ॥ 761 ॥ तैलेनाऽत्युष्णवीर्येण, जज्ञे निःसंज्ञको मुनिः । योग्यमुग्रस्य हि व्याधेः, शान्त्यामत्युग्रमौषधम् ॥ 762 ॥ आकुलास्तेन तैलेन, कृमयस्तत्कलेवरात् । तस्थुवहिर्जलेनेव, चामलरात् पिपीलिकाः ॥ 763 ॥ जीवानन्दस्ततो रत्नकम्बलेन समन्ततः । मुनिमाच्छादयामास, शशीव ज्योत्स्नया नभः । / 764 ॥ कृमयोऽथ न्यलीयन्त, शीतत्वाद् रत्नकम्बले । शैवले ग्रीष्ममध्याह्नतप्ताः शफेरिका इव । / 765 ॥ मन्दमन्दोलयन् वैद्यः, कम्बलं गोशवोपरि । कृमीनपातयदहो!, सर्वत्राऽद्रोहिता सताम् ॥ 766 ॥ जन्तुजीवातुभिर्जीवानन्दोऽमृतरसैरिव । मुनिमाश्वासयामास, ततो गोशीर्षचन्दनैः ॥ 767 ॥ 1 वत्सतरैः । * युर्यत्र तं सं 1 ॥ 2 वटवृक्षस्य । 3 सारणिजलम् । 4 वल्मीकात् । 5 मत्स्याः । 6 ज्ञ्तुजीव्न्प्र्दैः। पूर्वभवचरिते नवमो जीवान्न्द्भ्व्ः। ॥ 27 ॥ Jain Education Internatione X For Private & Personal use only
Page #113
--------------------------------------------------------------------------
________________ Jain Education Internationa कृमयस्त्वग्गता एव, ह्यमी निरसरन्निति । तैलाभ्यङ्गं मुनेर्भूयो, जीवानन्दोऽथ निर्ममे ॥ 768 ॥ तेनाभ्यङ्गेन भूयोऽपि, भूयांसो मांसगा अपि । निरीयुः कृमयो वातेनोदानेन रसा इव ॥ 769 ॥ तथैवाच्छादने रत्नकम्वले कृमयोऽलगन् । अलक्तकैंपटे दभोऽतिद्र्यहस्येव जन्तवः ॥ 770 ॥ तस्मिन् गोमृतके भूयस्तान् कृमीन् रत्नकम्बलात् । तथैवाऽपातयदहो !, भिषजो बुद्धिकौशलम् ॥ 771 ॥ गोशीर्षचन्दनरसासारैराप्याययन्मुनिम् । जीवानन्दोऽम्भोद इव, वृष्ट्या ग्रीष्मादितं द्विपम् ॥ 772 ॥ भूयोऽभ्यङ्गेन निरंयुः, कृमयोऽस्थिगता अपि । न वज्रपञ्जरेऽप्यस्ति, स्थानं रुष्टे बलीयसि ॥ 773 ॥ रत्नकम्बललग्नांस्तान्, पुनर्गोमृतके कृमीन् । स चिक्षेपाऽधमं स्थानमधमानां हि युज्यते ॥ 774 ॥ गोशीर्षचन्दनरसैर्विलिलेप मुनिं पुनः । भक्त्या परमया देवमिव सद्यो भिषग्वरः । / 775 / / संरोपणौषधैजीतनवत्वक् कान्तिमान् मुनिः । चकासामास निर्मृष्टकाञ्चनप्रतिमेव सः ॥ 776 ॥ तैर्भक्तिदक्षैः क्षमितः, स क्षमाक्षमणस्ततः । ययौ विहर्तुमन्यत्र, नास्था वाऽपि हि तादृशाम् ॥ 777 ॥ ततोऽवशिष्टगशीर्षचन्दनं रत्नकम्बलम् । तत्र विक्रीय जगृहस्ते स्वर्ण बुद्धिशालिनः ॥ 778 ॥ तेन स्वर्णेन ते चैत्यं, सुवर्णेन स्वकेन च । कारयामासुरुत्तुङ्ग, मेरुशृङ्गमिवाऽऽहृतम् ॥ 779 ॥ जिनाचमर्चयन्तस्ते, गुरूपासनतत्पराः । कर्मवत् क्षपयामासुः कञ्चित् कालं महाशयाः ॥ 780 ॥ ते षडप्येकदा जातसंवेगाः साधुसन्निधौ । धीमन्तो जगृहुदीक्षां मर्त्यजन्मतरोः फलम् ॥ 781 ॥ विजहुः पुरि पुरो, ग्रामे ग्रामाद् वने वनात् । तिष्ठन्तो नियतं कालं, राशौ राशेरिव ग्रहाः ॥ 782 ॥ * कपुटे आ ॥ 1 अतिक्रान्तादिनद्वयस्य । निरीयुः संता ॥ संरोहणीदेग् खं, आ ॥ [ श्रवण संता ॥ .
Page #114
--------------------------------------------------------------------------
________________ त्रिषष्टिशलाका पुरुषचरिते सर्गः ॥ 28 ॥ शाणैरिव तपोभिस्ते, तूर्यषष्ठाष्टमादिभिः । चारित्ररत्नं विदधुर्निर्मलं निर्मलादपि ॥ 783 ॥ प्रथमं पर्व अपीडयन्तो दातारं, प्राणधारणकारणात् । पारणे जगृहुर्भिक्षां, ते मधुव्रतवृत्तयः ॥ 784 ॥ प्रथमः अवलम्बितधैर्यास्ते, क्षुत्पिपासातपादिकान् । परीषहान् सहन्ते स्म, ग्रहारान् सुभटा इव ॥ 785 ॥ सेनाङ्गानीव चत्वारि, मोहराजस्य सर्वतः । चतुरोऽपि कषायांस्ते, जिग्युरस्त्रैः क्षमादिमिः ॥ 786 ॥ ऋषभकृत्वा संलेखनामादौ, द्रव्यतो भावतश्च ते । भेजिरेऽनशनं कर्मशैलनि शनाशनिम् ॥ 787 ॥ चरितम् । समाधिभाजस्ते पञ्चपरमेष्ठिनमस्क्रियाम् । सरन्तस्तत्यजुर्देह, न हि मोहो महात्मनाम् ॥ 788 ॥ षडपि द्वादशे कल्पेऽच्युतनामनि तेऽभवन् । शकसामानिकास्तादृग् , न सामान्यफलं तपः ॥ 789 ॥ दापर्वविचार आयुस्ते पूरयित्वा द्वाविंशतिं सागरोपमान् । ततोऽच्यवन्ताऽच्यवनं, न हि मोक्षं विना क्वचित् ॥ 790 ॥ दशमो देव भवः, जम्बूद्वीपाभिधे द्वीपे, विदेहेषु च पूर्वतः । विजये पुष्कलावत्यां, महाम्भोनिधिसन्निधौ ॥ 791 ॥ एकादशो नगर्या पुण्डरीकिण्यां, वज्रसेनस्य भूपतेः । धारिण्यां जज्ञिरे राज्यां, तेषु पञ्च क्रमात् सुताः ॥ 792 ॥ तत्र वैद्यस्य जीवोऽभृद्, वज्रनाभोभिधानतः । चतुर्दशमहास्वमसूचितः प्रथमः सुतः ॥ 793 ॥ राजपुत्रस्य जीवस्तु, द्वितीयो बाहुसंज्ञया । मत्रिपुत्रस्य जीवोऽपि, सुबाहुरिति नाम्त्ः॥ 794 ॥ नाम्ना पीठमहापीठौ, श्रेष्टिसार्थेशपुत्रयोः । जीवी जीवः केशवस्य, सुयशा राजपुत्रकः ॥ 795 ॥ सुयशाः शिश्रिये वज्रनाभं वाल्यात् प्रभृत्यपि । स्नेहः प्राग्भवसम्बद्धो, ह्यनुबध्नाति बन्धुताम् ॥ 796 ॥ ॥ 28 // तेऽवर्द्धन्त क्रमाद् राजसूनवः सुयशाः स च । नरभावमिवापन्नाः, पडर्षधरपर्वताः ॥ 797 ॥ . वज्रनाम bhvshv। ortant Jain Education inte For Private & Personal use only .
Page #115
--------------------------------------------------------------------------
________________ वाहयन्तो मुहुर्वाहान् , वाह्याल्यां ते महौजसः । विभराश्चक्रिरेऽनेकरूपरेवन्तविभ्रमम् ॥ 798 ॥ कलाभ्यासे कलाचार्योऽभूत् तेषां साक्षिमात्रकः । प्रादुर्भवन्ति महतां, स्वयमेव यतो गुणाः ॥ 799 ॥ शैलानपि शिलातोलं, तेषां तोलयतां भुजैः । अपूर्यत बलक्रीडा, न केनापि मनागपि ॥ 800 ॥ अथ लोकान्तिकैर्देवैरन्तिकीभूय भूपतिः । वज्रसेनो व्यज्ञपीदं, स्वामिस्तीर्थ प्रवर्त्तय । / 801 ॥ ,वज्रसेनस्ततो वज्रनाभं वज्रिसमौजसम् । राज्ये निवेशयामास, स्वमिवाऽपरमृर्तितः ॥ 802 ॥ सांवत्सरिकदानेन, प्रीणयामास मेदिनीम् । अम्भोधर इवाऽम्भोभिर्वज्रसेननृपस्ततः । / 803 ॥ देवासुरनृदेवैश्च, कृतनिष्क्रमणोत्सवः । गत्वोद्यानमलञ्चके, स व्योमेव हिमद्युतिः ॥ 804 ॥ खयम्बुद्धः स भगवांस्तत्र दीक्षामुपाददे । उदपद्यत च ज्ञानं, मनःपर्ययसंज्ञकम् । / 805 ॥ आत्मारामः साम्यधनो, निर्ममो निष्परिग्रहः । प्रावर्त्तत विहा~ क्ष्मां, स नानाभिग्रहः प्रभुः ॥ 806 ॥ __ भ्रातृभ्यो वज्रनाभोपि, प्रत्येक विषयान् ददौ । लोकपालैरिवेन्द्रोऽभात् , स च तैर्नित्य्सेव्कैः॥807॥ क्षत्ताऽभूत् तस्य सुयशा, अरुणस्तरणेरिव । आत्मानुरूपः कर्त्तव्यः, सारथिर्हि महारथैः ॥ 808 ॥ उत्पेदे वज्रसेनस्य, घातिकर्ममलक्षयात् । उयोतो दर्पणस्येव, केवलज्ञानमुज्वलम् । / 809 ॥ तदा च वज्रनाभस्य, प्रविवेश महीपतेः । चक्रमायुधशालायामधरीकृतभास्करम् ॥ 810 ॥ त्रयोदश च रत्नानि, तस्याऽऽसन्नपराण्यपि । सम्पद्धि पुण्यमानेनाऽम्भोमानेनेव पमिनी ॥ 811 ॥ नवापि निधयस्तस्याऽभवन् सेवाविधायिनः । आकृष्टाः प्रबलैः पुण्यैर्गन्धैरिव म्धुव्र्ताः॥ 812 ॥ 1 सूर्यपुत्रः । 2 चन्द्रः । 3 देशान् । 4 सारथिः । Jain Education Internation For Private & Personal use only
Page #116
--------------------------------------------------------------------------
________________ त्रिषष्टि शलाका 'पुरुषचरिते // 29 // सोऽशेषं साधयामास, विजयं पुष्कलावतीम् / चक्रे च चक्रवर्त्तित्वाभिषेकोऽस्याऽखिलैर्नृपैः / / 813 // भुञ्जानस्याऽप्यस्य भोगान्, धर्मे धीरधिकाधिकम् / वयसो वर्द्धमानस्य, स्पर्द्धयेव व्यवर्द्धत / / 814 // क्रमादस्य प्रभवन्त्या, भववैराग्यसम्पदा / वंहिष्ठा धर्मधीरासीद्, वल्लीवास्स्वालवारिणा / / 815 / / एकदा विहरंस्तत्र, वज्रसेनजिनेश्वरः / परमानन्दजननः, साक्षान्मोक्ष इवाऽऽययौ / / 816 / / स्वामी समवसरणे, ततश्चैत्यतरोस्तले / कर्णामृतप्रपां धर्मदेशनामुपचक्रमे / / 817 // सबन्धुर्वज्रनाभोऽपि, जगद्बन्धोर्जिनप्रभोः / राजहंस इवाऽऽभ्यागादुपपादाम्बुजं मुदा // / 818 / / स त्रिः प्रदक्षिणीकृत्य, प्रणम्य च जगत्पतिम् । अनुजन्मेव शक्रस्य, पृष्ठतः समुपाविशत् / / 819 // स बोधिमुक्ताजननीं भव्यमानसशुक्तिषु / देशनां खातिवृष्टयामां शुश्राव श्रावकाग्रणीः / / 820 / / गिरं भगवतः शृण्वन् मृगो गीतिमिवोन्मनाः / हर्षाद् विचिन्तयामास स एवं भूमिवासवः ॥821॥ असावपारः संसारः, सरस्वानिव दुस्तरः / तस्याऽपि तारकस्तातो, दिष्ट्याऽसौ विष्टपाधिपः / / 822 / / अन्धकार इवाऽत्यन्तं, मोहोऽन्धङ्करणो नृणाम् / तस्याऽयमभितो भेत्ता, भगवान् भानुमानिव / / 823 / / चिरकालभवश्चाऽयं, महाव्याधिरिवोल्वणः / अचिकित्स्यः कर्मराशिस्तातस्तस्य चिकित्सकः // 824 // यद्वा किमन्यत् सर्वेषां दुःखानामेष नाशनः / सुखानामेकजननः, करुणामृतसागरः / / 825 / / खामिन्येवंविधेऽप्यस्मिन्नहो ! मोहप्रमद्वरैः / अस्माभिरात्मनैवाऽऽत्मा, वञ्चितोऽसौ कियच्चिरम् // 826 ॥ चक्रवर्त्ती ततो धर्मचक्रवर्त्तिनमानतः / इति विज्ञपयामास, भक्तिगद्गदया गिरा / / 827 // 1 आलवालः / 2 स्वाति नक्षत्रवृष्टितुल्याम् / 3 समुद्रः / प्रथमं पर्व प्रथमः सर्गः ऋषभ चरितम् / पूर्वभवचरिते एकादशी वज्रनाभ भवः / // 29 // .
Page #117
--------------------------------------------------------------------------
________________ -SSIOSAX C LUSAROGRAM अर्थप्रसाधनपरैर्नीतिशास्त्रश्चिरं मम । मतिः कदर्थिता नाथ !, क्षेत्रभूः कुशिकैरिव ॥ 828 ॥ तथा विषयलोलेन, नित्यं नेपथ्यकर्मभिः । अयमात्मा नटेनेव, चिरं विनटितो मया ॥ 829 ॥ इदं हि मम साम्राज्यमर्थकामनिवन्धनम् । चिन्त्यते यस्तु धर्मोत्र, स सात् पापानुब्न्ध्क्ः॥ 830 ॥ तातस्य पुत्रो भृत्वाऽपि, भवाम्भोधौ भ्रमामि चेत् । तत् कः पुरुषकारः स्यादन्यसाधारणस्य मे ? ॥ 831 ॥ अपालयमिदं राज्यं, युष्मद्दत्तमहं यथा । तथा संयमसाम्राज्यं, पालयिष्यामि देहि मे ॥ 832 ॥ कृत्वा च पुत्रसाद् राज्यं, निजान्वयनभोरवि । व्रतं भगवतः पार्श्वे, प्रपेदे चक्रवर्त्यथ ॥ 833 ॥ बाहादयोऽपि जगृहुस्तत्सोदर्यास्तदा व्रतम् । पित्रा ज्येष्ठेन चोपात्तं, तद्धि तेषां क्रमागतम् ॥ 834 ॥ सुयशाः सारथिः सोऽपि, पादान्ते धर्मसारथेः । अनुस्वामि प्रवत्राज, भृत्याः स्वाम्यनुगामिनः ॥ 835 ॥ श्रुतसागरपारीणो, वज्रनाभोऽभवत् क्रमात् । प्रत्यक्षा द्वादशाङ्गीव, जङ्गमैकाङ्गतां गता ॥ 836 ॥ एकादशाझ्याः पारीणा, जाता बाह्वादयोऽपि ते । क्षयोपशमवैचिच्याचित्रा हि shrutsmpdH॥ 837 // तीर्थकृत्पादसेवायास्तपसो दुश्चरस्य च । असन्तुष्टाः सदाऽभूवंस्ते सन्तोषधना अपि ॥ 838 ॥ ते नित्यं तीर्थकद्वाणीपीयूपरसपायिनः । अपि मासोपवासादितपसा नैव च्क्ल्मुः॥ 839 ॥ भगवान् वज्रसेनोऽपि, शुक्लध्यानं श्रितोऽन्तिमम् । निर्वाणं प्राप गीर्वाणप्रपञ्चितमहोत्सवम् ॥ 840 ॥ . सनाभिरिव धर्मस्य, वृतो व्रतसनाभिभिः । मुनिभिर्वज्रनाभोऽपि, विजहार वसुन्धराम् ॥ 841 ॥ स्वामिना वज्रनाभेन, बाहाद्याः स च सारथिः । सनाथा जज्ञिरे पञ्चेन्द्रियाणीवाऽन्तरात्मना ॥ 842 ॥ .1 दभैः । * दुष्करस्य सं 1 ॥ + सेनाभि सं 1 ॥ 1 सहोदरः । 2 व्रतसहितैः । Jain Education in For Private & Personal use only
Page #118
--------------------------------------------------------------------------
________________ प्रथमं पर्व त्रिषष्टिशलाकापुरुषचरिते प्रथमः सर्गः ॥ 30 ॥ ऋषभचरितम् । तेषां योगप्रभावेण, सर्वाः खेलादिल्ब्ध्य्ः। औषध्य इव शैलानामाविरासन् शशित्विषा ॥ 843 ॥ तेषां श्लेष्मलवेनापि, संश्लिष्टं कुष्ठिनो वपुः । कोटिवेधरसेनेव, ताम्रराशिः सुवर्ण्यभूत् ॥ 844 ॥ कर्णनेत्रादिभूरङ्गभूश्च तेषामभून्मलः । कस्तूरिकापरिमलो, रोगनः सर्वरोगिणाम् ॥ 845 ॥ तेषां वपुःपरिस्पर्शमात्रादपि शरीरिणः । सरुजो नीरुजोऽभूवन् , सुधाम्भःस्नपनादिव ॥ 846 ॥ तदङ्गसङ्गादम्भोदमुक्तं नद्यादिवाह्यपि । सर्वरोगान् पयोहार्षीत् , तमांसीवाशुमन्महः ॥ 847 ॥ विषादिदोपाः प्राणश्यस्तदङ्गस्पर्शिवायुना । ग्न्ध्सिन्धुर्दानाम्भोग्न्धेनेवाऽन्य्सिन्धुराः॥ 848 ॥ विषसम्पृक्तमन्नादि, तेषां पात्रे मुखेऽपि वा । सम्प्रविष्टं सुधाकुण्ड, इव निर्विषतामगात् ॥ 849 ॥ वचनश्रवणात तेषां, विषं मन्त्राक्षरादिव । बाधा महाविषव्याधिबाधितस्याऽप्यपासरत् ॥ 850 ॥ नखाः केशा रदाश्चान्यदपि तेषां शरीरजम् । भेजे भेषजतां सर्व, मुक्तात्वं शुक्तिवारिवत् । / 851 ॥ आसन्नणीयसीं मूर्ति, तथा ते कर्तृमीश्वराः । यथा सञ्चरितुमलं, सूचीरन्ध्रेऽपि तन्तुवत् ॥ 852 ॥ वपुर्महत्तरीकर्तुं, शक्तिस्तेषां बभूव सा । यया सुमेरुशैलोपि, जानुदनो व्यधीयत ॥ 853 ॥ तेषां वपुर्लघीयस्त्वसामर्थ्य तदजायत । समुल्ललचे तद् येन, मारुतस्यापि लाघवम् ॥ 854 ॥ वपुर्गरिमशक्तिश्च, वज्रादप्यतिशायिनी । साऽभूत् तेषां न या सह्या, शक्राद्यैत्रिदशैरपि ॥ 855 ॥ प्राप्तिशक्तिरभूत तेषां, भूस्थानां स्पर्शनं यया । अङ्गुल्यग्रेण मेर्वग्रग्रहादेवृक्षपत्रवत् । / 856 ॥ साऽभूत् प्राकाम्यशक्तिश्च, भुवीवाऽप्सु यया गतिः । निमज्जनोन्मजने च, पानीय इव भुव्यपि ॥ 857 ॥ आसीत् तेषां तदैश्वर्य, प्रभवन्ति स येन ते । चक्रभृत्रिदशाधीशऋद्धिमाधातुमात्मनः ॥ 858 ॥ | पूर्वभवचरिते एकादशो ब्ज्र्नाभ्भ्व्ः। ॥ 30 ॥ Jain Education Internal For Private & Personal use only .
Page #119
--------------------------------------------------------------------------
________________ तेषां वशित्वसामर्थ्य, तदपूर्वमजायत । भेजिरे वशितां येन, स्वतत्राः क्रूरजन्तवः ॥ 859 ॥ तेषामप्रतिघातित्वशक्तिः साऽभूद् यया खलु । अद्रिमध्येऽपि निःसङ्गं, गमनं रन्ध्रमध्यवत् । / 860 ॥ तदन्त नसामर्थ्यमभूत् तेषामनाहतम् । नभस्वतामिवाऽदृश्यरूपता येन सर्वतः ॥ 861 ॥ प्रावीण्यं कामरूपित्वे, तत् तेषामुल्ललास च । अलं पूरयितुं लोकं, नानारूपैर्यथा निजैः ॥ 862 ॥ तेषामाविरभद् बीजबुद्धिता सातिशायिनी । एकार्थवीजतोऽनेकार्थबीजानां प्ररोहिणी ॥ 863 ॥ ते कोष्ठबुद्धयोऽभूवन , कोष्ठप्रक्षिप्तधान्यवत् । विना स्मरणमर्थानां, प्राक् श्रुतानां तथास्थितेः ॥ 864 ॥ आद्यादन्त्यान्मध्यमाद् वा, श्रुतादेकपदादपि । सर्वार्थग्रन्थबोधात् तेऽभूवन पदानुसारिणः ॥ 865 ॥ एकं वस्तु समुद्धृत्याऽन्तर्मुहूर्ताच्छूतोदधेः । अवगाहनसामर्थ्यात् , ते मनोबलिनोऽभवन् ॥ 866 ॥ अन्तर्मुहूर्त्तमात्रेण, मातृकामावलीलया । गुणयन्तः श्रुतं सर्वमासन् वाग्बलिनश्च ते ॥ 867 ॥ प्रपद्यमानाः प्रतिमां, चिरकालमपि स्थिराम् । श्रमक्लमाभ्यां रहितास्ते कायवलिनोऽभवन् ॥ 868 ॥ अभूवन्नमृतक्षीरमध्वाज्यास्रविणश्च ते । पात्रस्थस्य कदन्नस्याऽप्यमृतादिरसागमात् ॥ 869 ॥ दुःखादितेष्वमृतादिपरिणामाद् गिरां च ते । अमृतक्षीरमध्वाज्यास्रविणः साधु जज्ञिरे ॥ 870 ॥ अन्नस्य पात्रपतितस्याऽल्पस्याऽप्यतिदानतः । अक्षयेणाऽक्षीणमहानसर्द्धयश्च तेऽभवन् ॥ 871 ॥ तीर्थकृत्पर्षदीवाऽल्पदेशेऽपि प्राणिनां सुखम् । असङ्ख्यानां स्थितेरासंस्ते चाऽक्स्सीन्न्म्हाल्याः॥872 ॥ एकेनाऽपीन्द्रियेणाऽन्येन्द्रियार्थस्योपलम्भनात् । ते बभूवुश्च स्म्भिन्न्स्रोतोल्ब्धिम्ह्र्द्ध्य्ः॥ 873 ॥ जकाचारणलब्धिश्च, तेषामजनि सा यया । रुचकद्वीपमेकेनोत्पातेन प्राप्तमीश्वराः ॥ 874 ॥ त्रिषधि.6 For Private & Personal use only
Page #120
--------------------------------------------------------------------------
________________ triSaSTi zalAkA puruSacarite // 31 // Jain Education Internation valanto रुचकद्वी पादेकेनोत्पतनेन ते । नन्दीश्वरेऽलमायातुं द्वितीयेन यतो गताः ॥ 875 ॥ ते चोर्द्धगत्यामेकेन, समुत्पतनकर्मणा । उद्यानं पाण्डकं गन्तुमलं मेरुशिरः स्थितम् ॥ 876 ॥ ततस्ते वलिता एकेनोत्पातेन तु नन्दनम् । अलं गन्तुं द्वितीयेन, प्रथमोत्पातभूमिकाम् ॥ 877 ॥ ते विद्याचारणर्थ्याऽऽघुमेकेनोत्पातकर्मणा । मानुषोत्तरमन्येन, द्वीपं नन्दीश्वरं क्षमाः ॥ 878 ॥ एकोत्पातात् ततश्रातुं, पूर्वोत्पातमहीतलम् । तिर्यग्यानक्रमेणोर्द्धमप्यलं ते गतागते । / 879 ॥ आसीदाशीविषर्द्धिश्च निग्रहाऽनुग्रहक्षमा । तेषामन्या अप्यभूवन्, बहुलं बहुलब्धयः ॥ 880 ॥ लब्धीनामुपयोगं ते, जगृहुर्न कदाचन । मुमुक्षवो निराकाङ्क्षा, वस्तुषूपस्थितेष्वपि ॥ 881 ॥ इतश्व तीर्थकुन्नामगोत्रकर्मार्जितं दृढम् । स्वामिना वज्रनाभेन, विंशत्या स्थानकैरिति ॥ 882 ॥ तत्रैकमर्हतामर्हत्प्रतिमानां च पूजया । अवर्णवादव्याषेघैः सद्भूतार्थस्तवैरपि ॥ 883 ॥ सिद्धानां सिद्धिस्थानेषु, प्रतिजागरणोत्सवैः । यथावस्थितसिद्धत्वकीर्त्तनाच्च द्वितीयकम् ॥ 884 ॥ बालक - ग्लान- शैक्षादियतीनां यस्त्वनुग्रहः । प्रवचनस्य वात्सल्यं, स्थानकं तत् तृतीयकम् ॥ 885 ॥ आहारौषधवस्त्रादिदानादञ्जलियोजनात् । गुरूणामतिवात्सल्यकरणं तु तुरीयकम् ॥ 886 ॥ विंशत्यब्दपर्यायाणां षष्टिवर्षायुषां तथा । समवायभृतां भक्तिः, स्थविराणां तु पञ्चमम् ॥ 887 ॥ अर्थव्यपेक्षया स्वस्माद्, बहुश्रुतभृतां सदा । अन्नवस्त्रादिदानेन, षष्ठं वात्सल्यनिर्मितिः ॥ 888 ॥ सुविकृष्टतपःकर्मनिर्माणानां तपखिनाम् । भक्तिविश्रामणादानैर्वात्सल्यमिति सप्तमम् ॥ 889 ॥ द्वादशाङ्गे श्रुते प्रश्नवाचनादिभिरन्वहम् । सूत्राऽर्थोभयगो ज्ञानोपयोगो यस्तदष्टमम् । / 890 ॥ प्रथमं पच प्रथमः सगः ऋषभ चरितम् । पूर्वभवचरिते एकादशो वज्रनाभभवः । ॥ 31 ॥ .
Page #121
--------------------------------------------------------------------------
________________ tortortort शङ्कादिदोषरहितं, स्थैर्यादिगुणभूषितम् । शमादिलक्षणं सम्यग्दर्शनं नवमं पुन्ः॥891 ॥ ज्ञानदर्शनचारित्रोपचारैश्च च्तुर्विध्ः। कर्मणां विनयनतो, विनयो दशमं पुन्ः॥ 892 ॥ इच्छामिथ्याकरणादियोगेष्वावश्यकेष्वलम् । अतीचारपरीहारो, यत्नादेकादशं तु तत् ॥ 893 ॥ अहिंसादिसमित्यादिमलोत्तरगुणेषु या । प्रवृत्तिनिरतीचारा, स्थानकं द्वादशं तु तत् ॥ 894 ॥ शुभध्यानस्य करणं,क्षणे क्षणे लवे लवे । प्रमादपरिहारेण, स्थानमेतत् त्रयोदशम् । / 895 ॥ अनाबाधेन मनसो, वपुषश्च निरन्तरम् । यथाशक्ति तपःकर्म, स्थानमेतच्चतुर्दशम् ॥ 896 ॥ अन्नादीनां संविभागो, यथाशक्ति तपस्विषु । मनोवाकायशुद्ध्या यः, स्थानं पञ्चदशं हि तत् ॥ 897 ॥ आचार्यादीनां दशानां, भक्तपानाऽऽसनादिभिः । वैयावृत्यस्य करणं, स्थानकं षोडशं तु तत् ॥ 898 ॥ चतुर्विधस्य सङ्घस्य, सर्वापायनिषेधनात् । मनःसमाधिजननं, स्थानं सप्तदशं हि तत् ॥ 899 ॥ सूत्रस्यार्थस्योभयस्याऽप्यपूर्वस्य प्रयत्नतः । अन्वहं यदुपादानं, स्थानमष्टादशं तु तत् ॥ 900 ॥ श्रद्धानेनोद्भासनेनाऽवर्णवादच्छिदादिना । श्रुतज्ञानस्य भक्तिस्तत् , स्थानमेकोनविंशकम् ॥ 901 ॥ विद्यानिमित्तकवितावादधर्मकथादिभिः । प्रभावना शासनस्य, तद् विंशतितमं पुनः ॥ 902 ॥ अप्येकं तीर्थकृनामकर्मणो बन्धकारणम् । मध्यादेभ्यः स भगवान् , सर्वैरपि बबन्ध तत् ॥ 903 ॥ बाहुनाऽपि च साधूनां, वैयावृत्यं वितन्वता । चक्रवर्तिभोगफलं, क्र्मोपार्जित्मात्म्न्ः॥904॥ विश्रामणां महर्षीणां, कुर्वाणेन तपोजुषाम् । सुबाहुना बाहुबलं, लोकोत्तरमुपार्जितम् ॥ 905 ॥ अहो! धन्याविमौ वैयावृत्य-विश्रामणाकरौ । इति बाहु-सुबाहू to, vajranAbhastadA'stavIt // 906 // DSCASSESAMACRORESANG ort Jain Education Inter For Private & Personal use only
Page #122
--------------------------------------------------------------------------
________________ त्रिषष्टि शलाकार पुरुषचरिते तौ तु पीठ-महापीठौ, पर्यचिन्तयतामिति । उपकारकरो यो हि, स एवेह प्रशस्यते ॥ 907 ॥ आगमाध्ययनध्यानरतावनुपकारिणौ । को नौ प्रशंसत्वथवा, कार्यकाको जनः ॥ 908 ॥ ताभ्यामनालोचयद्भयामितीर्थ्याकृतदुष्कृतम् । मायामिथ्यात्वयुक्ताभ्यां, कर्म स्त्रीत्वफलं कृतम् ॥ 909 ॥ ते षडप्यनतीचारां, खड्गधारासहोदराम् । प्रव्रज्यां पालयामासुः, पूर्वलक्षांश्चतुर्दश ॥ 910 ॥ संलेखनाद्वयपुरःसरमेकधीरास्ते पादपोपगमनानशनं प्रपद्य । सर्वार्थसिद्धिमधिगम्य दिवं त्रयस्त्रिंशाब्ध्यायुषः सुरवराः षडपि ह्यभूवन् ॥ 911 ॥ SSES प्रथमं पर्व प्रथमः 1.सर्गः ऋषभचरितम् । ॥ 32 ॥ इत्याचार्यश्रीहेचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये प्रथमे पर्वणि धनादिद्वादशभववर्णनो नाम प्रथमः srgH॥1॥ pUrvabhavacarite dvAdazo devabhavaH, prthmsrgsmaaptishc| SESESEARCH // 32 // For Private & Personal use only .
Page #123
--------------------------------------------------------------------------
________________ dvitIyaH srgH| - itazca जम्बूद्वीपस्य, विदेहेष्वपरेषु पूः । नाम्नाऽपराजितेत्यस्ति, द्विषद्भिरपराजिता ॥ 1 ॥ तस्यां वसुमतीनाथो, विक्रमाक्रान्तविष्टपः । ईशानचन्द्र इत्यासीदीशानेन्द्र इव श्रिया ॥ 2 ॥ तत्र श्रेष्ठी श्रिया श्रेष्ठः, प्रष्ठो धर्मैकशालिनाम् । नाम्ना चन्दनदासोऽभूजगदानन्दचन्दनः ॥ 3 ॥ जगतो नयनानन्दनिदानं तस्य नन्दनः । नाम्ना सागरचन्द्रोऽभूत् , सागरस्येव च्न्द्र्माः॥4॥ ऋजुशीलः सदैवाऽसौ, धर्मकर्मा विवेकवान् । नगरस्याऽखिलस्यापि, बभूव मुखमण्डनम् ॥ 5 ॥ सोऽन्यदेशानचन्द्रस्य, राज्ञो दर्शनहेतवे । सेवोपनतसामन्ताकुलं राजकुलं ययौ ॥ 6 ॥ स तदाऽऽसनताम्बूलदानादिप्रतिपत्तितः । महास्नेहेन ददृशे, पित्रेव पृथिवीभुजा ॥ 7 ॥ ___ अत्रान्तरे पराभूतशङ्खध्वनितया गिरा । राजद्वारे कश्चिदेत्याऽपाठीन्मङ्गलपाठकः ॥ 8 ॥ . उद्यतोद्यानपालीव, त्वदुद्यानेऽद्य भूपते ! / सज्जीकृतानेकपुष्पा, वसन्तश्रीविजृम्भते ॥ 9 ॥ विकासिकुसुमामोदसुरभीकृतदिग्मुखम् । सम्भावय तदुद्यानं, महेन्द्र इव नन्दनम् ॥ 10 ॥ राजाऽप्याऽऽज्ञापयद् द्वाःस्थं, यत् प्रातरखिलैर्जनैः । गन्तव्यमस्मदुद्यानमेवमाघोप्यतां पुरे ॥ 11 ॥ त्वयाऽप्येतव्यमुद्यानमिति श्रेष्ठिसुतं नृपः । स्वयमादिशदेवं हि, प्रसन्नस्वामिलक्षणम् ॥ 12 ॥ ततो राज्ञा विसृष्टोऽसौ, हृष्टः खावसथं ययौ । मित्रायाऽशोकदत्ताय, तां नृपाज्ञा जगाद च ॥ 13 ॥ द्वितीयेऽह्नि ययौ राजाऽप्युद्यानं सपरिच्छदः । पौरलोकोऽप्यगात् तत्र, प्रजा राजानुयायिनी ॥ 14 ॥ 1 अग्रणीः । 2 स्वावासम् । 3 सपरिवारः । For Private & Personal use only w ww.jainelibrary.org
Page #124
--------------------------------------------------------------------------
________________ त्रिषष्टि शलाकापुरुषचरिते प्रथमं पर्व द्वितीयः सर्गः ऋषभ(चरितम् । ॥ 33 ॥ वसन्त इव मलयानिलेन श्रेष्टिनरपि । सुहृदाऽशोकदत्तेन, सहोद्यानं जगाम स्ः॥15॥ -पुष्पावचयसन्दर्भगीतनृत्यादिभिस्ततः । प्रवृत्तः क्रीडितुं लोकः, स्थितः कामस्य शासने ॥ 16 ॥ स्थाने स्थाने कृतास्थानाः, पौराः क्रीडाविधायिनः । आवासितस्मरनृपस्कन्धावारधुरां द्धुः॥17॥ पदे पदे सम्प्रवृत्तगीतातोद्यमहाध्वनौ । जयायाऽन्येन्द्रियार्थानामिवाऽभ्यधिकमुत्थिते ॥ 18 ॥ प्रत्यासन्नादथैकस्मादकस्मात् तरुगह्वरात । त्रायध्वं त्रायध्वमिति, त्रस्तस्त्रीध्वनिरुत्थितः ॥ 19 ॥ तया समाकृष्ट इव, गिरा कर्णप्रविष्टया । किमेतदिति सम्भ्रान्तः, सागरः समधावत ॥ 20 ॥ श्रेष्ठिनः पूर्णभद्रस्य, कन्यकां प्रियदर्शनाम् । स बन्दिमिळूतां तत्राऽपश्यदेणी वृक्केरिख ॥ 21 ॥ एकस्य बन्दिनो हस्तमामोट्याऽथाऽऽददे क्षुरीम् । श्रेष्ठिसूनुर्विषभृतो, ग्रीवां भक्त्वा मणीमिव ॥ 22 ॥ तस्येति विक्रमं दृष्ट्वा, बन्दिनस्ते विदुद्रुवुः । व्याघ्रा अपि पलायन्ते, ज्वलज्ज्वलनदर्शनात् ॥ 23 ॥ इति सागरचन्द्रेण, बन्दिभ्यः प्रियदर्शना । एधोहारिभ्यो माकेन्दलतेव परिमोचिता ॥ 24 ॥ परोपकारव्यसनी, क एष पुरुषाग्रणीः । आगादिह समाकृष्टो, दिष्ट्या म्द्भाग्य्स्म्प्दा?॥25॥ स्मररूपाधरीका, भर्त्ता भाव्ययमेव मे । चिन्तयन्तीति खं धाम, जगाम प्रियदर्शना ॥ 26 ॥ अनुस्यूतामिव वहन् , हृदये प्रियदर्शनाम् । अशोकदत्तसहितः, श्रेष्ठिपुत्रोऽभ्यगाद् गृहम् ॥ 27 ॥ अथ चन्दनदासेन, स प्र्म्प्र्याखिल्ः। अवावुध्यत वृत्तान्तः, केन छायेत तादृशम् ॥ 28 ॥ स दध्याविति युक्तोऽस्य, रागोऽधिप्रियदर्शनम् । अजयं पङ्कजिन्या हि, राजहंसख युज्यते ॥ 29 ॥ / हरिणीम् । 2 वनश्वानैः । 3 सर्पस्य । 4 काष्ठहारिभ्यः । 5 आम्रलतेव । 6 सङ्गतिः । |कुल्क्रान्नाम्त्प्त्तिः। ॥ 33 ॥ For Private & Personal use only HT w w.jainelibrary.org.
Page #125
--------------------------------------------------------------------------
________________ इयमुद्भटताऽकारि, यत् तदा तन्न साम्प्रतम् । कार्य सपौरुषेणापि, वणिजा न हि पौरुषम् ॥ 30 ॥ सङ्गः किञ्च ऋजोरस्याऽशोकदत्तेन मायिना । न साधुर्जातु बदरीद्रुणेव कदलीतरोः ॥ 31 ॥ विचिन्त्येति चिरं श्रेष्ठी, स समाहूय सागरम् । भद्राद्विपं निषादीव, साम्नाऽऽरभत शासितुम् ॥ 32 ॥ सर्वशास्त्रानुसारेण, व्यवहारेण च स्वयम् । वत्स! सम्यगभिज्ञोऽसि, तथापि ज्ञाप्यसे मया ॥ 33 ॥ वयं हि वणिजस्तात!, कलाकौशलजीविनः । अनुद्भटाऽऽचारवेषाः, सन्तो गामहे न हि ॥ 34 ॥ भवितव्यं यौवनेपि, भवद्भिर्गुढविक्रमैः । वणिजो लोकसामान्येऽप्यर्थे साशङ्कवृत्तयः ॥ 35 ॥ सम्पदो विषयक्रीडा, दानं च च्छन्नमेव नः । अलं भवति शोभायै, शरीरमिव योषिताम् ॥ 36 ॥ आत्मजातेरनुचितं, क्रियमाणं न शोभते । चरणे करमस्येव, बद्धं कनकनूपुरम् ॥ 37 ॥ ततो निजक्रमौचित्यव्यवहारपरायणैः । दातव्यः प्रहरो वत्स !, गुणानां सम्पदामिव ॥ 38 ॥ त्याज्योऽसतां च संसर्गो, निसर्गानृजुचेतसाम् । सोऽलेकविषवत् कालेनाऽपि यात्येव विक्रियाम् ॥ 39 ॥ अयं चाऽशोकदत्तस्त्वां, मित्रं चित्रं तनूमिव । अवाप्तप्रसरो वत्स!, सर्वथा दृषयिष्यति ॥ 40 ॥ मनस्यन्यद् वचस्यन्यत्, क्रियायामन्यदेव हि । गणिकाया इवाऽमुष्याऽत्यन्तमायाजुषः सदा ॥ 41 ॥ आदरादुपदिश्यैवं, श्रेष्टिश्रेष्ठे स्थिते सति । इति सागरचन्द्रोऽपि, चिन्तयामास चेतसि ॥ 42 ॥ कन्याबन्दिव्यतिकरस्तातेन सकलोपि स्ः। विज्ञात इति मन्येऽहमुपदेशदिशाऽनया ॥ 43 ॥ असावशोकदत्तश्च, तातस्याऽभान्न snggtH। मन्दभाग्यतया पुंसां, गुरवः syurniidRshaaH॥44|| 1 सरलस्य । 2 महामात्रः । 3 मृदुवचनेन । 4 उष्ट्रस्य । 5 हडक्कयितश्वविषवत् । 6 श्वेतकुष्ठम् । Jain Education Intern For Private & Personal use only
Page #126
--------------------------------------------------------------------------
________________ प्रथमं पर्व द्वितीय त्रिषष्टिशलाकापुरुषचरिते ॥ 34 ॥ सर्गः ऋषभचरितम् । | कुल्क्रान्नामुत्प्त्तिः। CAMERCAMERAMSAROSARMA भवत्वेवं तथाऽपीति, विमृश्य मनसि क्षणम् । ऊचे सागरचन्द्रोऽपि, ग्रंश्रयाश्रितया गिरा । / 45 ॥ यंदादिशति तातस्तत् , कर्तव्यं सूनुरस्मि ते । कृतं तेन कृतेनापि, गुर्वाज्ञा यत्र लक्ष्यते ॥ 46 ॥ किन्तु दैवादकाण्डेऽपि, कृत्यं तदुपतिष्ठते । नाऽऽलोचकालहरणं, सहते यन्मनागपि ॥ 47 ॥ आलोचं कुर्वतोऽत्येति, कालः कार्यस्य कस्यचित् । पर्ववेलेव ब्रिह्मस्य, पादशौचं वितन्वतः ॥ 48 ॥ ईदृशेऽप्यागते काले, प्राप्तेऽपि प्राणसंशये । तदेवाऽहं करिष्यामि, तव लज्जाकरं न यत् ॥ 49 ॥ तातेनाऽशोकदत्तस्य, यच्च तादृगुदीरितम् । तद्दोषेण न दोष्यस्मि, न गुणी तद्गुणेन वा ॥ 50 ॥ यन्ममाऽशोकदत्तेन, मैत्री तत्रेति कारणम् । सहवासः सहपांशुक्रीडनं दर्शनं मुहुः॥51॥ समा जातिः समा विद्या, समं शीलं समं वयः । परोक्षेऽप्युपकारित्वं, सुखदुःखविभागिता ॥ 52 ॥ अभिश्च कैतवमहं, न पश्यामि मनागपि । मृपा तातस्य कोऽप्याख्यत् , खलाः सर्वकषाः खलु ॥ 53 ॥ अस्तु वा तादृशो मायाव्येष मे किं करिष्यति ? / एकत्र विनिवेशेऽपि, काचः काचो मणिर्मणिः ॥ 54 ॥ इत्युक्तः सूनुना श्रेष्ठी, तमूचे बुद्धिमानसि । तथापि ह्यवधातव्यं, दुर्लक्षा हि पराशयाः ॥ 55 ॥ सोऽथ स्वमूनो वज्ञस्तदर्थं प्रियदर्शनाम् । शीलादिभिर्गुणैः पूर्णा, पूर्णभद्रादयाचत ॥ 56 ॥ असावुपकृतिक्रीती, त्वत्सुतेन सुता मम । अग्रेऽपीति वदन पूर्णभद्रोऽमन्यत तद्वचः ॥ 57 ॥ ततः सागरचन्द्रस्य, प्रियदर्शनया सह । विवाहोऽकारि पितृभिः, शुभे लग्ने शुभे दिने । / 58 ॥ vinyaashrityaa| * अयं श्लोकः सं 1 पुस्तके न दृश्यते ॥ 2 विचारकालप्रतीक्षणम् । 3 गच्छति । 4 दीर्घसूत्रिणः । / 5 स्र्व्क्स्सोभ्कार्काः। 6 upkaarkiitaa| // 34 // Jan Education inte For Prate & Personal use only .
Page #127
--------------------------------------------------------------------------
________________ विचिन्तिताया दुन्दुभ्याः, पतनेनेव तो ततः । मनीषितविवाहेन, मुमुदाते वधूवरौ ॥ 59 ॥ समानमानसतया, तयोरेकात्मनोरिव । परस्परमवर्द्धिष्ट, प्रीतिः सारसयोरिख । 60 ॥ रेजे सागरचन्द्रेण, सा चन्द्रेणेव चन्द्रिका । सहोदयवती सौम्यदर्शना प्रियदर्शना ॥ 61 ॥ तयोः शीलभृतो रूपवतोराजवशालिनोः । अनुरूपोऽभवद् योगश्चिराद् घटयतो विधेः॥62॥ अविस्रम्भो न जात्वासीदन्योऽन्यप्रत्ययात् त्योः। विपरीतं न शङ्कन्ते, कदापि srlaashyaaH॥63 // अथ सागरचन्द्रस्य, बहिर्गतवतो गृहे । अशोकदत्तोऽभ्यायासीदचे च प्रियदर्शनाम ॥ 64 ॥ श्रेष्ठिनो धनदत्तस्य, वध्वा मन्त्रयते रहः । नित्यं सागरचन्द्रो यत् , तत्र किं स्यात् प्रयोजनम् ? ॥ 65 ॥ निसर्गऋज्वी साऽप्यूचे, जानात्येतत् सुहृत् तव । द्वितीयं हृदयं तस्य, त्वं वा जानासि सर्वदा ॥ 66 ॥ रहःसूत्रितकार्याणि, महतां व्यवसायिनाम् । को जानात्यथ जानाति, स कथं कथयेद् गृहे ? ॥ 67 ॥ उवाचाऽशोकदत्तोऽपि, त्वत्पतेर्यत तया सह । मन्त्रे प्रयोजनं वेभि, तत् परं कथ्यते कथम् ॥ 68 ॥ प्रियदर्शनया किं तदित्युक्तः सोऽब्रवीदिति । त्वया प्रयोजनं यन्मे, सुभ्रुः तस्यापि तत् त्या॥69॥ तद्भावाविज्ञया ऋज्वा, प्रियदर्शनया पुनः । मया प्रयोजनं ते किमित्युक्तः सोऽवदत् पुनः ॥ 7 ॥ पुंसो रसान्तरविदः, कस्य न स्यात् सचेतसः । त्वया प्रयोजनं सुभ्र, तमेकं त्वत्प्रियं विना ॥ 71 ॥ आकर्ण्य कर्णसूच्याभ, दुरीहासचि त्द्व्च्ः। सकोपाधोमुखीभूय, सा साक्षेपमभाषत ॥ 72 ॥ रे निर्मर्याद ! पुस्खेट, त्वयैतचिन्तितं कथम् । चिन्तितं वा कथं तूक्तं ?, धिक साह्स्म्चेत्स्ः॥73॥ 1 मनोऽभीष्टविवाहेन । 2 अविश्वासः । 3 स्वभावसरला । 4 कर्णसूचीसदृशम् । 5 हे पुरुषाधम । For Private & Personal use only .
Page #128
--------------------------------------------------------------------------
________________ प्रथमं पर्व त्रिषष्टिशलाकापुरुषचरिते द्वितीयः सर्गः ॥ 35 ॥ ऋषभचरितम् । किञ्च सम्भावयसि रे!, महात्मानं पतिं मम । आत्मानुरूपमेवैवं, धिक त्वां मित्रमिषाद् द्विषम् ॥ 74 ॥ गच्छ मा तिष्ठ रे पाप!, पापं त्वदर्शनादपि । इत्याक्रुष्टस्तया शीघ्रं, स दस्युरिव निर्ययौ ॥ 75 ॥ स गोहत्याकार इवाऽन्धकारमलिनाननः । विमनस्कः समागच्छन् , सागरेण व्यलोक्यत ॥ 76 ॥ हे मित्र! हेतुना केन, त्वमुद्विग्न इवेक्ष्यसे । इति सागरचन्द्रेण, सोअच्छि स्वच्छचेतसा ॥ 77 ॥ ततः स मायाकूटाद्रिर्दीघ निःश्वासमुद्वमन् । विकूणिताधरः किश्चिद् , दुष्टः कष्टादिवाऽवदत् ॥ 78 ॥ जाड्यहेतुमिव हिमक्ष्माभृदभ्यर्णवासिनाम् । संसारे वसतां भ्रातः!, पृच्छस्युद्धेगकारणम् 1 ॥ 79 ॥ न यच्छादयितुं नापि, प्रकाशयितुमिश्यते । तदस्थानत्रणमिव, किमपीहोपतिष्ठते ॥ 8 ॥ इत्युदित्वा स्थिते मायादर्शितासविलोचने । अशोकदत्ते सोऽमायश्चिन्तयामासिवानिति ॥ 81 ॥ अहो! असारः संसारः, पुंसां यत्रेदृशामपि । सन्देहपदमीक्षमकस्मादुपजायते ॥ 82 ॥ अस्य धैर्यादवदतोऽप्यन्तरुद्वेग उच्चकैः । हुताश इव धूमेन, बलाद् बाष्पेण सूच्यते ॥ 83 ॥ चिन्तयित्वेति सुचिरं, सद्यस्तदुःखदुःखितः । भूयः सागरचन्द्रस्तमित्युवाच सगद्गदम् ॥ 84 ॥ अप्रकाश्यं न चेद् बन्धो!, तच्छंसोद्वेगकारणम् । दत्त्वा दुःखविभाग मे, स्तोकदुःखो भवाऽधुना ॥ 85 ॥ अशोकदत्तोऽपीत्यूचे, मम प्राणसमे त्वयि । अन्यदप्यप्रकाश्यं न, वृत्तान्तोऽयं विशेषतः ॥ 86 ॥ इदं वयस्यो जानाति, सदापि यदिहाऽङ्गना । अनर्थानां प्रसूर्दशिर्वरी तमसामिव । / 87 ॥ सागरोऽपि जगादेवमाम किं नाम सम्प्रति । सङ्कटे न्यपतः कस्या, अप्युरग्या इव स्त्रियाः ॥ 88 ॥ * सागरे व सं प्य सदुद्वेग उदेग् सं 1 ॥ 1 अमावास्यारात्रिः । 2 माम इति अङ्गीकारे । कुल्क्रान्नामुत्प्त्तिः। For Private &Personal use only .
Page #129
--------------------------------------------------------------------------
________________ प्रत्यूचेऽशोकदत्तोऽपि, नाटयन् कृत्रिमा त्रपाम् । असमञ्जसम्रचे मां, चिरं हि प्रियदर्शना ॥ 89 ॥ लजित्वा स्वयमप्येषा, कदापि स्थास्यतीत्यहो ! / मया सलजं सावज्ञं, सेयत्कालमुपेक्षिता ॥ 9 ॥ दिने दिने प्र्म्साव्स्तीत्वोचितोक्तिभिः। मां वदन्ती न विरमत्यहो! स्त्रीणामसहाः ॥ 91 ॥ अद्य त्वावसथे युष्मदन्वेषणकृते गतः । बन्धो ! निरुद्धोऽसि तया, राक्षस्येव छलज्ञया ॥ 92 ॥ तन्तुबन्धादिव करी, कथश्चिदपि तद्ग्रहात् । आत्मानं मोचयित्वाऽहमिहाऽगममतिद्रुतम् ॥ 93 ॥ . ततश्चाचिन्तयमहं, जीवन्तं मां न मोक्ष्यति । असाविति तदात्मानमद्य व्यापादयामि किम् ? ॥ 94 ॥ यद्वा न मर्नुमुचितं, मन्मित्रस्य यदीदृशम् । कथयिष्यत्यन्यथाऽसौ, मत्परोक्षे तु तत्तथा ॥ 95 ॥ अथवा कथयाम्येतत्, सर्व स्वसुहृदः स्वयम् । यथाऽस्यां कृतविश्वासो, नाऽपायमुपयात्यसौ ॥ 96 ॥ नादोऽपि युक्तं यन्नास्या, मयाऽपूरि म्नोर्थ्ः। दो शील्यकथनेनाऽथ, क्षते क्षारं क्षिपामि किम ? ॥ 17 ॥ एवं विचिन्तयन्नत्र, त्वया दृष्टोऽस्मि सम्प्रति । उद्वेगकारणं चेदं, मम जानीहि बान्धव ! ॥ 98 ॥ ___ इत्याकर्ण्य वचः पीतंहालाहल इव क्षणम् । निःस्पन्दः सागरोऽथाऽभून्निवात इव सागरः ॥ 99 ॥ सागरो व्याजहारैवं, युज्यते योषितामिदम् । क्षारत्वमूपरमहीनिपानपयसामिव ॥ 100 ॥ आसादय विषादं मा, व्यवसाये शुभे भव । स्थातव्यं स्वास्थ्यमास्थाय, स्मरणीयं न त्द्व्च्ः॥101॥ यादृशी तादृशी वापि, साऽस्तु किं वस्तुतस्तया? / माभृन्मनोमलिनिमा, केवलं भ्रात्राव्योः॥102॥ तेनैवमृजुना सोऽनुनीतः प्रमुमुदेऽधमः । सत्कारयन्ति ह्यात्मानं, कृत्वाऽप्यागांसि मायिन्ः॥ 103 ॥ , अयुक्तम् । 2 पीतविषः । 3 मनोमालिन्यम् । Jain Education Inter ? For Private & Personal use only
Page #130
--------------------------------------------------------------------------
________________ त्रिषष्टिशलाकापुरुषचरिते प्रथमं पर्व द्वितीयः सर्गः ऋषभचरितम् । कुल्क्रान्नामुत्प्त्तिः। ततः प्रभृति निःस्नेहः, सागरः प्रियदर्शनाम् । सोद्वेगं धारयामास, रोगग्रस्तामिवाऽङ्गुलीम् । / 104 ॥ किन्तु तां वर्त्तयामासोपरोधात् प्राग्वदेव सः । वन्ध्याऽप्युन्मूल्यते नैव, लता या लालिता स्वयम् ॥ 105 ॥ मत्कृतो माऽनयोर्भेदोऽभूदिति प्रियदर्शना । नाऽशोकदत्तवृत्तान्तं, तं प्रियाय न्यवेदयत ॥ 106 ॥ कारागाराय संसारं, मन्यमानोऽथ साग्र्ः। ऋद्धिं कृतार्थयामास, दीनादिषु नियोग्त्ः॥107॥ कालेन पूरयित्वाऽऽयुः, सागरः प्रियदर्शना । अशोकदत्तश्च ययुः, कालधर्म त्रयोऽपि ते ॥ 108 ॥ ___ जम्बूद्वीपस्य भरतक्षेत्रदक्षिणखण्डके । गङ्गासिन्ध्वन्तरस्याऽन्तर्भागे मध्येऽवसर्पिणि । / 109 ॥ तृतीयारे पल्याष्टमांशशेषे युग्मरूपतः । ततः समुदपद्येतां, सागरप्रियदर्शने ॥ 110 ॥ [युग्मम् ] भारतेषु च वर्षेषु, पञ्चखैरवतेष्विव । द्वादशारं कालचक्रं, हेतुः काल्व्य्व्स्थितेः॥111॥ कालो द्विविधोऽवसर्पिण्युत्सर्पिणीविभेदतः । अराः षडवसर्पिण्यां, एकान्त्सुस्स्माद्य्ः॥ 112 ॥ तत्रैकान्तः सुषमारश्चतस्रः कोटिकोटयः । सागराणां सुषमा तु, तिस्रस्तत्कोटिकोटयः ॥ 113 / / सुषमदुःषमा ते द्वे, दुःषमसुषमा पुनः । सैका सहस्रैर्वाणां, द्विचत्वारिंशतोनिता ॥ 114 ॥ एकविंशतिरब्दानां, सहस्राणि तु दु:षमा । एकान्तदुःषमाऽपि स्यात् , तावद्वर्षप्रमाणिका ॥ 115 ॥ अरका अवसर्पिण्यां, य एते समुदीरिताः । उत्सर्पिण्यां त एव स्युः, प्रतिलोमक्रमेण तु ॥ 116 ॥ तदेवमवसर्पिण्यामुत्सर्पिण्यां च मीलिताः । सागरोपमकोटीनां, कोटयः खलु विंशतिः ॥ 117 ॥ तत्राऽरे प्रथमे माः, पल्यत्रितयजीविनः । गव्यूतत्रितयोच्छ्रायाश्चतुर्थदिनभोजिनः ॥ 118 ॥ चतुरस्रसुसंस्थानाः, सर्वलक्षणलक्षिताः । वज्रऋषभनाराचसंहननाः सदासुखाः ॥ 119 ॥ Jain Education Internati For Private & Personal use only
Page #131
--------------------------------------------------------------------------
________________ क्ल्प्वृक्स्साः। अपक्रोधा गतमाना, निर्माया लोभवर्जिताः । सर्ववारं स्वभावेनाऽप्यधर्मपरिहारिणः ॥ 120 ॥ प्रायच्छंस्तत्र तेषां तु, वाञ्छितानि दिवानिशम् । मद्याङ्गाद्याः कल्पवृक्षा, दशोत्तरकुरुष्विव ॥ 121 ॥ स्वादुमद्यानि मद्याङ्गा, ददुः सद्योऽपि याचिताः। भाजनादीनि भृङ्गाश्च, तद्भाण्डागारिका इव ॥ 122 ॥ तेनुस्ताङ्गास्तूर्याणि, तूर्यत्रयकराणि तु । उयोतमसमं दीपशिखा ज्योतिषिका अपि ॥ 123 ॥ विचित्राणि तु चित्राङ्गा, माल्यानि समढौकयन् । मंदा इव चित्ररसा, भोज्यानि विविधानि तु ॥ 124 ॥ यथेच्छमर्पयामासुर्मण्यङ्गा भूषणानि तु । गेहाकाराः सुगेहानि, गन्धर्वपुरवत् क्षणात ॥ 125 ॥ अभमेच्छमनग्नास्तु, वासांसि समपादयन् । एते प्रत्येकमन्यानप्यर्थान् ददुरनेकशः ॥ 126 ॥ तदा च भूमयस्तत्र, स्वादवः शर्करा इव । सदा माधुर्यधुर्याणि, धुन्यादिषु पयांस्यपि ॥ 127 ॥ अतिक्रामत्यरे तत्र, वायुःसंहननादिकम् । कल्पद्रुमप्रभावाश्च, न्यूनं न्यूनं शनैः शनैः ॥ 128 ॥ द्वितीये त्वरके माः, पल्यद्वितयजीविनः । गव्यूतद्वितयोच्छ्रायास्तृतीयदिनभोजिनः ॥ 129 ॥ किश्चिन्यूनप्रभावाच, तत्र कल्पमहीरुहः । किश्चिन्माधुर्यतो हीना, आपो भूशर्करा अपि ॥ 130 ॥ असिन्नप्यरके कालात , पूर्वारक इवाऽखिलम् । न्यूनन्यूनतरं स्थौल्यं, स्तम्बेरमकरे यथा ॥ 131 ॥ ___ अरके तु तृतीयस्मिन्नेकपल्यायुषो न्राः। एकगव्यूतकोच्छ्राया, द्वितीयदिनभोजिनः ॥ 132 ॥ अस्मिन्नप्यरके प्राग्वत , कामति न्यूनमेव हि । वपुरायुमाधुर्य, कल्पद्रुमहिमाऽपि च ॥ 133 ॥ पूर्वप्रभावरहिते, चतुर्थे त्वरके नराः । पूर्वकोट्यायुषः पञ्चधनुःशतसमुच्छ्याः ॥ 134 ॥ 1 सर्वदा । 2 रसवतीकारकाः । 3 नद्यादिषु । 4 हस्तिशुण्डायाम् । त्रिषष्टि. 7 For Private & Personal use only
Page #132
--------------------------------------------------------------------------
________________ प्रथमं पर्व त्रिषष्टिशलाकापुरुषचरिते द्वितीयः सर्गः ऋषभचरितम् । ॥ 37 ॥ पञ्चमे तु वर्षशतायुषः सप्तकरोच्छ्याः । षष्ठे पुनः षोडशाब्दायुषो हस्तसमुच्छ्रयाः ॥ 135 ॥ एकान्तदुःखप्रचिता, उत्सर्पिण्यामपीदृशाः । पश्चानुपूर्व्या विज्ञेया, अरेषु किल षट्स्वपि ॥ 136 ॥ तृतीयारान्तजातत्वाद्, दैये नवधनुःशतौ । पल्यदशमांशायुष्कावभूतां तौ तु युग्मिनौ ॥ 137 ॥ वज्रऋषभनाराचसन्धिबन्धं वपुस्तयोः । समेन चतुरस्रेण, संस्थानेन परिष्कृतम् ॥ 138 ॥ युग्मधर्मी स शुशुभे, जात्यजाम्बूनदद्युतिः । प्रियङ्गवर्णया पन्या, सुमेरुरिख मेध्यया ॥ 139 ॥ तत्रैवाऽशोकदत्तोऽपि, प्राग्जन्मकृतमायया । श्वेतवर्णश्चतुर्दन्तः, सुरदन्तीव दन्त्यभूत् ॥ 140 ॥ भ्राम्यतेतस्ततः खैरमन्येद्युस्तेन दन्तिना । स युग्मधर्मी पुरतः, प्राग्जन्मसुहृदैक्ष्यत ॥ 141 ॥ तद्दर्शनामृतासारस्फारीभूततनोस्ततः । बीजस्येवाऽङ्कुरस्तस्य, स्नेहः समुदपद्यत ॥ 142 ॥ हस्तिना तेन हस्तेनाऽऽदायाऽऽलिङ्गय यथासुखम् । अनिच्छन्नपि स स्कन्धप्रदेशमधिरोपितः ॥ 143 ॥ अन्योऽन्यदर्शनाभ्यासाद् , द्वयोरपि तयोस्ततः । जज्ञे परुत्कृतस्येव, स्मरणं पूर्वजन्मनः ॥ 144 ॥ चतुर्दन्तद्विपस्कन्धारूढं ददृशुरिन्द्रवत् । तमन्ये विस्मयोत्तानलोचना युग्मरूपिणः ॥ 145 ॥ शङ्खकुन्देन्दुविमलं, गजमारूढ इत्यसौ । ततः प्रोच्यत मिथुनैर्नाम्ना विम्ल्वाह्न्ः॥146॥ जातिस्मृत्या स नीतिज्ञो, विमलद्विपवाहनः । प्रकृत्या रूपवांश्चेति, जज्ञे सर्वजनाधिकः ॥ 147 ॥ कालेन गच्छता तत्र, प्रभावः कल्पभूरुहाम् । मन्दीबभूव चारित्रभ्रष्टानां यतिनामिव ॥ 148 ॥ मद्याङ्गा विरसं मद्यमदुः स्तोकं विलम्बितम् । दुर्दैवेन परावृत्त्य समानीता इवाऽपरे ॥ 149 ॥ 1 सुवर्णकान्तिः । 2 मेघमालया । कुल्क्रान्नामुत्प्त्तिः। SISUSTASIASSOCESSORS For Private & Personal use only .
Page #133
--------------------------------------------------------------------------
________________ दीयतां मा दीयतां वेत्यामर्शविवशा इव । सविलम्ब भाजनानि, भृङ्गा अप्यर्थिता द्दुः॥15॥ आतोद्यादि न ताक्षं, ताङ्गा अप्यसूत्रयन् । तिरस्कारसमाकृष्टा, गन्धर्वा इव विस्स्त्त्य्ः॥151 ॥ अर्थ्यमाना अपि मुहुर्दीपज्योतिष्कभृरुहः । नोझोतं तादृशं तेनुर्दिवा दीपशिखा इव ॥ 152 ॥ चित्राङ्गा अपि माल्यादि, द्रुतमिच्छानुसारतः । न हि विश्राणयामासुभृत्या दुर्विनया इव ॥ 153 ॥ भोज्यं चतुर्विधं चित्ररसं चित्ररसा अपि । प्राग्वन्नादुः क्षीयमाणदानेच्छा इव सैत्रिणः ॥ 154 ॥ भूषणाद्यर्पयामासुर्न मण्यङ्गास्तथाविधम् । सम्पत्स्यते कथं भूय, इति चिन्ताकुला इव ॥ 155 ॥ गेहाकारास्तु गेहानि, मन्दं मन्दं वितेनिरे । सत्काव्यानीव कवयो, मन्दव्युत्पत्तिशक्तयः ॥ 156 ॥ अनग्ना अपि वस्त्राणि, स्खलितस्खलितं ददुः । क्रूरग्रहावग्रहिणो, वारि वारिधरा इव ॥ 157 ॥ तादृक्कालानुभावेन, मिथुनानामजायत । ममत्वं कल्पवृक्षेषु, स्वदेहावयवेष्विव ॥ 158 ॥ अन्येन स्वीकृतं कल्पवृक्षमन्यो यदाऽऽश्रयत् । महान् परिभवो ह्यासीत, तदा स्वीकृतपूर्विणः ॥ 159 ॥ तथापराभवं सोढुमसहास्ते परस्परम् । आत्माधिकं स्वामितया, चक्रुर्विमलवाहनम् ॥ 160 ॥ जातिस्मृत्या स नीतिज्ञो, युग्मिनां कल्पपादपान् । ददौ विभज्य स्थविरो, द्रविणं गोत्रिणामिव । / 161 ॥ यो यस्तत्याज मर्यादां, परकल्पद्रुमेच्छया । आविश्वकार हाकारनीति तद्दण्डनाय sH॥162॥ hA त्वया दुष्कृतमिति, तस्य दण्डेन युग्मिनः । वार्द्धिवेलाजलानीव, मर्यादां नातिचक्रमुः ॥ 163 ॥ तेन हाकारदण्डेन, युग्मान्येवममंसत । वरं दण्डादिभिर्घातो, न हाकार्तिर्स्कृतिः॥ 164 ॥ 1 अरचयन् । 2 ददुः । 3 दानशालाकारिणः । 4 शनिरविभौमादय अवृष्टिकारकाः । Jain Education Internat .
Page #134
--------------------------------------------------------------------------
________________ त्रिषष्टि शलाकापुरुषचरिते ॥ 38 ॥ प्रथमं पर्व द्वितीयः सर्गः ऋषभचरितम् । कुल्क्रान्नामुत्प्त्तिः। तस्याऽऽयुरवशेषे तु, वर्षार्द्धप्रमिते सति । भार्यायां चन्द्रयशसि, मिथुनं समजायत ॥ 165 ॥ तौ स्त्रीपुंसावसंख्येयपूर्वायुष्की सुसंस्थिती । आद्यसंहननौ श्यामावष्टधन्वशतोच्छ्यौ ॥ 166 ॥ चक्षुष्मांश्चन्द्रकान्ता च, पितृभ्यां कल्पिताऽभिधी । ववृधाते सहोद्भूतौ, लताविटपिनाविव ॥ 167 ॥ प्रपाल्य युग्मं पण्मासान् , जरारोगौ विना मृतः । सुपर्णककुमारेषत्पेदे विमलवाहनः ॥ 168 ॥ तदेव च चन्द्रयशा, मृत्वा नागेष्वजायत । अस्तमीयुषि पीयूषकरे तिष्ठेन्न चन्द्रिका ॥ 169 ॥ आत्मीयं पालयित्वाऽऽयुस्तत्र स्तम्बेरमोऽपि सः । प्राप नागकुमारत्वं, कालमाहात्म्यमीदृशम् ॥ 17 ॥ हाकारदण्डनीत्यैव, चक्षुष्मानथ युग्मिनाम् । मर्यादां वर्तयामास, यथा विमलवाहनः ॥ 17 ॥ प्राप्ते च चरमे काले, च्क्स्सुस्स्म्च्च्न्द्र्कान्त्योः। यशस्वी च सुरूपा च, जज्ञाते युग्मरूपिणौ ॥ 172 ॥ तत्संहननसंस्थानवौ~ न्यूनायुषौ मनाक् । कलयामासतुवृद्धिं, वयोबुद्धी इब क्रमात् ॥ 173 ॥ सदा युग्मचरौ कान्ती, सप्तधन्वशतोच्छ्यौ । बिभराञ्चक्रतुद्वौ तौ, तोरणस्तम्भविभ्रमम् ॥ 174 ॥ कालेन पञ्चतां प्राप्य, चक्षुष्मानुदपद्यत । सुपर्णेष्वथ नागेषु, चन्द्रकान्ताऽपि तत्क्षणम् ॥ 175 ॥ ततो यशस्वी पिठ्वन्मिथुनान्यखिलान्यपि । सलील पालयामास, गोपाल इव गाश्चिरम् । / 176 ॥ अथोल्लचितुमारेभे, हाकारो मिथुनैः क्रमात् । स्फुरदन्तर्मदावस्थैरङ्कुशो वारणैरिव ॥ 177 ॥ चक्के माकारदण्डं च, यशखी तानि शासितुम् । रोगे ह्येकौषधासाध्ये, देयमेवौषधान्तरम् ॥ 178 ॥ आगखल्पे नीतिमाद्यां, द्वितीयां मध्यमे पुनः । महीयसि द्वे अपि ते, स प्रायुत महामतिः ॥ 179 ॥ 1 च्न्द्र्। * सार्धसप्त खंता, aa॥ ॥ 38 ॥ Jain Education Interna l For Private & Personal use only
Page #135
--------------------------------------------------------------------------
________________ UCAUSANSLUSSESSMSSAGAR यशखिनः सुरूपायाश्चाऽसम्पूर्णायुषोर्मनाक् । स्त्रीपुंसौ समजायेतां, सह धीविनयाविव ॥ 18 ॥ ताभ्यां चन्द्रोज्वलः पुत्रोऽभिचन्द्र इति कीर्तितः । प्रियङ्गुप्रतिरूपा तु, प्रतिरूपेति पुत्र्यपि ॥ 181 ॥ 12 पितृतोऽल्पायुपौ सार्द्धषदकार्मुकशतोच्छ्यौ । शम्यश्वत्थाविव युती, क्रमाद् वृद्धिमुपेयतुः ॥ 182 ॥ सदैव शुशुभाते तौ, यथा मिलितवारिणौ । मन्दाकिनी-यमुनयोः, प्रवाहाविव पावनौ ॥ 183 ॥ पूर्णायुष्को यशखी चाऽब्धिकुमारेष्वजायत । सुरूपाऽप्यभवन्नागकुमारेषु तदैव तु ॥ 184 ॥ पितेव चाभिचन्द्रोणपि,सर्वान् युग्ल्ध्र्मिन्न्ः। स्थित्या तयैव नीतिभ्यां,taabhyaamevaashissccirm||185|| ततो बहुलभूतेष्टाशर्वर्येव निशाकरः । प्रान्तकाले मिथुनकं, सुषुवे प्रतिरूपया ॥ 186 ॥ सूनोः प्रसेनजिदिति, पितृभ्यां नाम निर्ममे । चक्षुष्कान्तेति पुत्र्याच, कान्तेयं चक्षुषामिति ॥ 187 ॥ न्यूनायुषी पितृभ्यां च, तमालश्यामलत्विषो । सहितौ ववृधाते तो, मुद्दुत्साहाविव क्रमात् ॥ 188 ॥ पद्कार्मुकशतोत्सेधं, धारयन्तावुभावपि । विषुवद् वासरनिशे, इवाऽभूतां समप्रमौ ॥ 189 ॥ मृत्वाभिचन्द्रोऽप्युदधिकुमारेदपद्यत । प्रतिरूपा पुनर्नागकुमारेषु तदैव हि ॥ 19 ॥ बभूव युग्मिनां नाथस्तथैवाऽथ प्रसेनजित् । प्रायो महात्मनां पुत्राः, स्युर्महात्मान एव हि ॥ 191 ॥ हाकारनीति माकारनीतिं च व्यत्यलङ्घयन् । तदा युग्मानि कामार्ता, हीमोंदे इव क्रमात् ॥ 192 ॥ अनाचारमहाभूतत्रासमत्राक्षरोपमाम् । धिक्कारनीतिमपरामकृताऽथ प्रसेनजित् ॥ 193 ॥ नीतिभिस्तिसृभिस्ताभिः, स प्रयोगविचक्षणः । शशास सकलं लोकं, यतैत्रिभिरिव द्विपम् ॥ 194 ॥ * श्रीवि सं 1 शमीपिप्पलवृक्षौ । 2 कृष्णचतुर्दशीराव्येव । 3 ह्स्सोत्साहौ। समप्रभौ सं 1 mA । Jan Education International For Private & Personal use only .
Page #136
--------------------------------------------------------------------------
________________ प्रथमं पर्व त्रिषष्टिशलाका पुरुषचरिते द्वितीयः सर्गः ऋषभचरितम् । ॥ 39 ॥ ततश्च पश्चिमे काले, किञ्चिदनायुषी खतः । चक्षुष्कान्तापि सुषुवे, स्त्रीपुंसौ युग्मरूपिणौ ॥ 195 ॥ तो तु पञ्चाशदधिकपञ्चधन्वशतोच्छ्यौ । सहैव प्रापतुवृद्धि, वृक्षच्छाये इव क्रमात् ॥ 196 ॥ मरुदेव इति मनुः, श्रीकान्तेति च नन्दना । तौ युग्मधर्मिणौ लोके, नाम्ना ख्यातिमुपेय्तुः॥197॥g प्रियङ्गुवर्णया पत्न्या, मरुदेवः सुवर्णरुक् । शुशुभे नन्दनतरुश्रेण्येव कनकाचलः ॥ 198 ॥ ततो द्वीपकुमारेषु, जज्ञे मृत्वा प्रसेनजित् । चक्षुष्कान्ता पुनर्नागकुमारेषु तदैव हि ॥ 199 ॥ . नीतिक्रमेण तेनैव, सर्वान् युगलधर्मिणः । मरुदेवस्ततो देवान् , देवराज इवाऽन्वशात ॥ 20 ॥ श्रीकान्तायाः प्रान्तकालेज्जायेतां युग्मधर्मिणौ । नाभिश्च मरुदेवा च, स्त्रीपुंसावभिधानतः ॥ 201 ॥ पञ्चविंशत्यभ्यधिकपश्चधन्वशतोच्छ्यौ । सहैव प्रापतुर्वृद्धिं, तो क्षमासंयमाविव ॥ 202 ॥ मरुदेवा प्रियङ्गश्री भिर्जाम्बूनदद्युतिः । पित्रोः सावर्ण्यतोऽभातां, तत्प्रतिच्छन्दकाविव ॥ 203 ॥ सङ्ख्यातपूर्वप्रमितं, तयोरायुर्महात्मनोः । श्रीकान्तामरुदेवाभ्यां, मनागूनमभूत किल । / 204 ॥ विपद्य मरुदेवोऽथ, प्राप द्वीपकुमारताम् । श्रीकान्ताऽपि हि तत्कालमेव नागकुमारताम् ॥ 205 ॥ सप्तमोऽभूत् कुलकरो, नाभिस्तदनु युग्मिनाम् । तिसृभिनीतिभिस्तांश्च, यथावत् प्रशशास सः ॥ 206 ॥ तदा तृतीयारशेषे, पूर्वलक्षेषु सङ्ख्यया । चतुरशीतो सनवाशीतिपक्षेषु सखिह ॥ 207 ॥ आषाढमासस्य पक्षे, प्रवृत्ते धवलेतरे । चतुर्थ्यामुत्तराषाढानक्षत्रस्थे निशाकरे ॥ 208 ॥ प्रपाल्याऽऽयुस्त्रयस्त्रिंशत्सागरोपमसम्मितम् । जीवः श्रीवज्रनाभस्य, च्युत्वा स्र्वार्थ्सिद्धित्ः॥209 ॥ 1 इन्द्रः । 2 त्त्प्र्तिबिम्ब्भूतौ। कुलकराणामुत्पत्तिः, मरुदेवायाः कुक्षौ प्रभोरवतरणं c। ॥ 39 ॥ Jan Education Internationell For Private & Personal use only
Page #137
--------------------------------------------------------------------------
________________ mrudevaayaacturdshmhaasvmdrshnm| श्रीनाभिपल्या उदरे, मरुदेव्या अवातरत् । मानसात् सरसो हंस, इव मन्दाकिनीतटे ॥ 21 ॥ तदा स्वामिन्यवतीणे, त्रैलोक्येऽपि शरीरिणाम् । दुःखच्छेदात् क्षणं सौख्यमुझ्योतश्च महानभृत् ॥ 211 ॥ तत्राऽवतरयामिन्यां, वासागारे प्रसुप्तया । मरुदेव्या ददृशिरे, महास्वमाश्चतुर्दश ॥ 212 ॥ आदौ वृषः सितः पीनस्कन्धो दीर्घर्जुवालधिः । सवर्णकिङ्किणीमालः, शरन्मेघ इवोत्तडित् ॥ 213 ॥ दन्तिराजश्चतुर्दन्तः, श्वेतवर्णः क्र्मोन्न्त्ः। क्षरन्मदनदीरम्यः, कैलास इव जङ्गमः ॥ 214 ॥ पिङ्गाक्षो दीर्घरसनः, केसरी लोलकेसरः । पताकामिव शूरेषु, तन्वन्नुत्पुच्छनच्छलात् । / 215 ॥ देवी च पद्मनिलया, पद्मसदृग्विलोचना । दिकुञ्जरकरोत्क्षिप्तपूर्णकुम्भोपशोभिता ॥ 216 ॥ नानाविधामरतरुप्रसूनपरिगुम्फितम् । दाम प्रलम्बधन्वेव, ऋजुरोहितधन्वनः ॥ 217 ॥ निजाननप्रतिच्छन्दमिवाऽऽनन्दनिबन्धनम् । कान्तिपूरद्योतिताशामण्डलं चन्द्रमण्डलम् ॥ 218 ॥ निशायामपि तत्कालं, वासरभ्रमकारकः । सर्वान्धकारच्छिदुरः, स्फुर्द्युतिर्ह्प्तिः॥219 ॥ 'किङ्किणीमालभारिण्या, प्रचलन्त्या पताकया । करीव कर्णतालेन, राजमानो म्हाण्ध्व्ज्ः॥220॥ अम्भ कुम्भः शातकौम्भः, सेराम्भोजार्चिताननः । अम्भोधिमथनोद्गच्छत्सुधाकुम्भसहोदरः ॥ 221 ॥ स्तोतुं तमाद्यमर्हन्तं, पद्मभृङ्गनिनादिभिः । अनेकवदनीभूत, इव पीकरो महान् ॥ 222 ॥ भुव्यास्तीर्णशरन्मेघमालालीलामलिम्लुचैः । उद्वीचिनिचयैश्चेतोऽभिरामः क्स्सीर्नीर्धिः॥223॥ यत्रोषितोऽभृद् भगवान् , देवत्वे तदिवाऽऽगतम् । इहापि पूर्वस्नेहेन, विमानममितद्युति ॥ 224 ॥ 1 ल्म्ब्स्र्ल्पुच्छ्ः। *णकिङ्कणीमा खंता, सं 2 ॥ 2 आरूद्ध्ध्न्व्न्ः। 3 सूर्यः । / किङ्कणी सं 2 ॥ AUXHAUSES OSASAUGAUS ROG Jain Education Internator For Private & Personal use only .
Page #138
--------------------------------------------------------------------------
________________ त्रिषष्टि । प्रथम पर्व द्वितीया शलाकापुरुषचरिते सर्गः ॥ 40 ॥ ऋषभचरितम् । SANSHORS कुतोऽप्येकत्र मिलितस्तारकाणामिवोत्करः । रत्नपुञ्जो महान् व्योम्नि, पुञ्जीभृतामलद्युतिः ॥ 225 ॥ तेजस्विनां पदार्थानां, त्रैलोक्योदरवर्त्तिनाम् । सम्पिण्डितं तेज इव, निर्धूमोऽग्निर्मुखेऽविशत् ॥ 226 ॥ निशाविरामसमये, स्वामिनी मरुदेव्यपि । स्वमान्ते सयमानास्था, पमिनीव व्यबुध्यत ॥ 227 ॥ असम्मान्तीं मुदमिवोद्गिरन्ती कोमलाक्षरैः । स्वमानकथयद् देवी, तांस्तथैवाऽऽशु नाभये ॥ 228 ॥ उत्तमस्ते कुलकरस्तनयो भवितेत्यथ । स्वार्जवस्याऽनुसारेण, नाभिः स्वमान् व्यचारयत् । / 229 ॥ स्वामिनः कुलकृन्मात्रसम्भावनमसाम्प्रतम् । इति कोपादिवेन्द्राणामकम्पन्ताऽऽसनान्यथ ॥ 230 ॥ किमित्यकस्मादस्माकमासनानां प्रकम्पनम् ? / इति दत्त्वोपयोगं तद्, विदाञ्चक्रुर्बिडौजसः ॥ 231 ॥ तत्कालं भगवन्मातुः, स्वमार्थमभिशंसितुम् । सुहृदः कृतसङ्केता, इवेन्द्रास्तुल्यमाययुः ॥ 232 ॥ ततस्ते विनयान्मूर्भि, घटिताञ्जलिकुमलाः । स्वप्नार्थ स्फुटयामासुः, सूत्रं वृत्तिकृतो यथा ॥ 233 ॥ भावी खामिनि ! पुत्रस्ते, स्वमे वृषभदर्शनात् । मोहपङ्कममधर्मस्यन्दनोद्धरणक्षमः ॥ 234 ॥ हस्तिदर्शनतो देवि !, तव सूनुर्भविष्यति । गरीयसामपि गुरुमहास्थामैकधाम च ॥ 235 ॥ भावी पुरुषसिंहस्ते, तनयः सिंहदर्शनात् । धीरः सर्वत्र निर्भीकः, शूरोऽस्खलितविक्रमः ॥ 236 ॥ यच्च श्रीर्ददृशे तत्र, तनयः पुरुषोत्तमः । देवि ! त्रैलोक्यसाम्राज्यलक्ष्मीनाथो भविष्यति ॥ 237 ॥ स्वमे खग्दर्शनात् पुण्यदर्शने! स्यात् तवाऽऽत्मजः । सर्वस्य जगतः स्रग्वच्छिरसोद्वाह्यशासनः ॥ 238 ॥ जगन्मातस्त्वया यच्च, स्वप्ने पूर्णेन्दुर्रक्ष्यत । तन्नेत्रानन्दनः कान्तो, नन्दनस्ते भविष्यति ॥ 239 ॥ ईक्षाञ्चके रविर्यच्च, तत्सूनुस्ते भविष्यति । मोहान्धकारविध्वंसाजगदुद्योतकारकः ॥ 24 ॥ 6 इन्दैश्चतुर्दश महास्वमफल kthnm। ॥ 40 ॥ Jain Education Internat For Priate & Personal use only
Page #139
--------------------------------------------------------------------------
________________ आलुलोके त्वया खने, यच्च देवि! म्हाध्व्ज्ः। महावंशप्रतिष्ठः स्यात, तत् ते धर्मध्वजोङ्गजः ॥ 241 ॥ यच्च स्वमे पूर्णकुम्भो, भवत्याऽऽलोकि देवि! तत् । सूनुः समग्रातिशयपूर्णपात्रं भविष्यति ॥ 242 ॥ यच्च पदसरो दृष्टं, तत् स्वामिनि! तवाऽऽत्मजः । तापं संसारकान्तारपतितानां हरिष्यति ॥ 243 ॥ सरित्पतिर्यदालोकि, भवत्या तनयस्तव । अधृष्यवाभिगम्यश्च, तदवश्यं भविष्यति ॥ 244 ॥ विमानं देवि! यद् दृष्टं, भवत्या भुवनाद्भुतम् । वैमानिकैरपि सुरैस्तत् ते सेविष्यते सुत्ः॥ 245 ॥ रत्नपुखः स्फुरत्कान्तिरीक्षामासे च यत् त्वया । तत्सर्वगुणरत्नानामाकरः स्यात् तवाऽऽत्मजः ॥ 246 ॥ यज्वलज्ज्वलनो दृष्टो, वक्रमध्ये विशंस्त्वया । अन्यतेजस्विनां तेजस्तदपास्यति से सुतः ॥ 247 ॥ चतुर्दशभिरप्येतैः, स्वमैः स्वामिनि ! सूच्यते । चतुर्दशरज्जुदने, लोके खामी तवाऽऽत्मजः ॥ 248 ॥ इति स्वमार्थमाख्याय, मरुदेवीं प्रणम्य च । क्षणानि निजस्थानान्यगमनमरेश्वराः ॥ 249 ॥ स्वामिन्यपीन्द्रैः स्वमार्थव्याख्यानसुधयोक्षिता । वसुधेवाऽम्बुदैरद्भिः, संसिक्ता समुदश्वसत् ॥ 250 ॥ सा तेनाऽशोभि गर्भेण, मेघमालेव भानुना । शुक्तिर्मुक्ताफलेनेव, सिंहेनेवाद्रिकन्दरा ॥ 251 ॥ प्रियकुश्यामवर्णाऽपि, मरुदेवा निसर्गतः । शरदा मेघमालेव, गर्भेण प्राप पाण्डुताम् ॥ 252 ॥ तस्या अभूतां वक्षोजौ, विशेषात् पीवरोमतौ । स्तन्यपो नौ जगत्स्वामी, भावीतीव प्रमोदप्तः ॥ 253 ॥ तस्या विशेषतोऽभूतां, सविकाशे विलोचने । भगवद्वदनं द्रष्टुं, दूरमुत्कण्ठिते इव ॥ 254 ॥ नितम्बभित्तिः खामिन्या, वैपुल्यं विपुलापि हि । भेजे वर्षात्यये निम्नगायाः पुलिनभृरिव ॥ 255 ॥ * yahevi ! jvalano hadeg sN|| चतुर्दशरजुप्रमाणे । + 'जस्थानान्यगमन् सर्वेऽपि सुरेश्वराः सं ॥ For Private & Personal use only
Page #140
--------------------------------------------------------------------------
________________ प्रथमं पर्व त्रिषष्टिशलाकापुरुषचरिते द्वितीयः सर्गः ॥ 41 ॥ Rssbhcritm| ऋषभप्रभो मन्दा सहजभावेनाऽप्यस्था मन्दतराऽभवत् । गतिर्मतङ्गजस्येव, मदावस्थामुपेयुषः ॥ 256 ॥ तस्यास्तदानीं ववृधे, लावण्यश्रीविशेषतः । प्रज्ञेवोषसि विदुषो, ग्रीष्मे वेलेव वारिधेः॥ 257 ॥ त्रैलोक्यैकमहासारं, सा गर्भ धारयत्यपि । नाखिद्यत प्रभावोऽयमहतां गर्भवासिनाम् ॥ 258 ॥ उदरे मरुदेवायाः, शनकैः शनकैस्ततः । निगूढं ववृधे गर्भः, कन्दोऽन्तरवनेरिव ॥ 259 ॥ स्वामिन्यभृत् तत्प्रभावाद्, विशेषाद् विश्ववत्सला । शीतमप्यम्बु शीतं स्यात्, क्षिप्तया हिममृत्स्नया ॥ 26 ॥ गर्भावतीर्णभगवत्प्रभावान्नाभिरप्यभृत् । पितृतोऽप्यधिकं मान्यः, सर्वेषां युग्मधर्मिणाम् । / 261 ॥ तत्प्रभावाद् विशिष्टानुभावाः कल्पद्रवोऽभवन् । शरत्कालवशादिन्दुकरा स्युरधिकश्रियः । / 262 ॥ तत्प्रभावाच्छान्ततिर्यग्नृवैरा भूरभूच्च सा । सर्वतोऽपि हि शाम्यन्ति, सन्तापाः प्रावृडागमात् ॥ 263 ॥ ततो नवसु मासेषु, दिनेष्वर्द्धाष्टमेषु च । गतेषु चैत्रबहुलाष्टम्याम निशाक्षणे ॥ 264 ॥ उच्चस्थेषु ग्रहेष्विन्दावुत्तराषाढया युते । सुखेन सुषुवे देवी, पुत्रं युगलधर्मिणम् ॥ 265 ॥ दिशः प्रसादमासेदुस्तदानीं सम्मदादिव । लोकः क्रीडापरो जज्ञे, धुवासीव महामुदा ॥ 266 ॥ जरायुरक्तप्रभृतिकलङ्कपरिवर्जितः । उपपादशय्योद्भूत, इव देवो रराज सः ॥ 267 ॥ तदा कृतजगन्नेत्रचमत्कारोऽन्धकारभित् । बभूव विधुदुयोत, इवोझोतो जगत्रये ॥ 268 ॥ किङ्करानाहतोऽप्युच्चैर्मेघगम्भीरनिस्वनः । स्वयं द्यौरिव हर्षेण, ननाद दिवि दुन्दुभिः॥269 ॥ अप्राप्तपूर्विणां सौख्यं, नारकाणामपि क्षणम् । समजायत तिर्यग-नृ-सुराणां किं पुनस्तदा ? ॥ 27 ॥ 2 मृत्तिक्या|2 चैत्रकृष्णाष्टम्याम् । * उत्तराषाढया युक्ते, चन्द्रे चन्द्रमिवेन्द्रदिक् सं 2, A ॥ 3 deva iva / jnm| 05 OSHOROSAROKASSACREAK // 41 // For Private & Personal use only
Page #141
--------------------------------------------------------------------------
________________ उपभूमि प्रसर्पद्भिर्मन्दं मन्दं समीरणैः । रजोऽपनिन्ये मेदिन्याः , परिचर्याकरैरिव ॥ 271 ॥ चेलक्षेपं च गन्धाम्बु, ववृषे स्तनयिबुभिः । सिक्तबीजवदुच्छासमाससाद च मेदिनी ॥ 272 ॥ अथाऽधोलोकवासिन्यः, सद्यः प्रचलितासनाः । दिकमार्यः समाजग्मुरष्टौ तत्सूतिवेश्मनि ॥ 273 ॥ भोगरा भोगवती, सुभोगा भोग्मालिनी|तोय्धारा विचित्राच,पुष्पमाला त्व्निन्दिता॥ तत्राऽऽदिमं तीर्थकरं, तीर्थकृन्मातरं च ताम् । तास्त्रिः प्रदक्षिणीकृत्य, वन्दित्वा चैवमृचिरे ॥ 275 ॥ नमस्तुभ्यं जगन्मातर्जगद्दीपप्रदायिके! / अष्टौ वयमधोलोकवासिन्यो दिक्कुमारिकाः ॥ 276 ॥ अवधिज्ञानतो ज्ञात्वा, तीर्थकृजन्म पावनम् । तन्महिम्नः करणार्थ, त्त्प्र्भावादिहाऽऽग्ताः॥ 277 ॥ तन्न भेतव्यमित्युक्त्वा, 'देशे पूर्वोत्तरे स्थिताः । चक्रुः स्तम्भसहस्राङ्क, प्रामुखं सूतिकागृहम् ॥ 278 ॥ ताच संवर्त्तवातेन, परितः सूतिकागृहम् । आयोजनमपाहार्युः, शर्कराकण्टकादिकम् । / 279 ॥ संवर्त्तवातं संहृत्य, भगवन्तं प्रणम्य च । तदासन्ननिषण्णास्तास्तं गायन्त्योऽवतस्थिरे ॥ 28 ॥ तथैवाऽऽसनकम्पेन, ज्ञात्वा मेरुगिरिस्थिताः । ऊर्द्धलोकनिवासिन्योऽप्यष्टेयुर्दिकुमारिकाः ॥ 281 ॥ मेघङ्करा मेघवती, सुमेघा मेघ्मालिनी। सुवत्सा वत्समित्रा च, वारिषेणा बलाहिका ॥ 282 ॥ जिनं जिनजननीं च, नत्वा नुत्वा तथैव ताः । नर्भस्यवनभस्यभ्रपटलं द्राग् विचक्रिरे ॥ 283 ॥ ताभिः सुगन्धितोयेनाऽऽयोजनं वेश्मपार्श्वतः । समन्ततो रजोऽशामि, कौमुद्येव तमस्ततिः ॥ 284 ॥ मेधैः। * अथ मेरुरुचकाधोलोकस्थाश्चलि खंता ॥ सुबत्सा वत्समित्रा च, पु. खंता, आ॥ देशे|'थोत्तरपश्चिमे खंता ॥ तोयधारा विचित्रा च वारि खंता, आ ॥ 2 भाद्रपदमासवत् । SIL For Private & Personal use only .
Page #142
--------------------------------------------------------------------------
________________ त्रिषष्टि प्रथमं पर्व शलाकापुरुषचरिते । द्वितीयः सर्गः ऋषभचरितम् । ॥ 42 ॥ वसुन्धरां वितन्वानां, नानालेख्यमयीमिव । जानुदनीं पञ्चवर्णैः, पुष्पवृष्टिं वितेनिरे ॥ 285 ॥ तथैव तीर्थनाथस्य, गायन्त्यो निर्मलान् गुणान् । हर्षप्रकर्षशालिन्यः, स्थाने तस्थुर्यथोचिते ॥ 286 ॥ दिकुमार्योऽष्ट पौरस्त्यरुचकाद्रिस्थिता अपि । विमानैर्मनसा साई, स्प्र्द्ध्मानैरिवाऽऽय्युः॥ 287 ॥ ताश्च नन्दोत्तरानन्दे, आनन्दानन्दिवर्द्धने । विजया वैजयन्ती च, जयन्ती चाऽपराजिता ॥ खामिनं मरुदेवां च, नत्वाऽऽख्याय च पूर्ववत् । गायन्त्यो मङ्गलान्यस्थुस्ताः प्राग्दर्पणपाणयः ॥ 289 ॥ अपाच्यरुचकाद्रिस्थास्तावन्त्यो दिक्कुमारिकाः । तत्राऽऽययुः प्रमोदेन, प्रतोदेनेव नोदिताः ॥ 29 ॥ समाहारा सुप्रदत्ता, सुप्रबुद्धा यशोधरा । लक्ष्मीवती शेषवती, चित्रगुप्ता वसुन्धरा ॥ 291 ॥ जिननाथं तदम्बां च, नत्वा प्राग्वनिगद्य च । भृङ्गारपाणयस्तस्थुर्गायन्त्यो दक्षिणेन ताः ॥ 292 ॥ प्रत्यग्रुचकशैलस्था, अप्यष्टौ दिक्कुमारिकाः। आययुस्त्वरयाऽन्योऽन्यमिव भक्त्या जिगीषवः ॥ 293 ॥ इलादेवी मुरादेवी, पृथिवी पद्मवत्यपि । एकनासा नवमिका, भद्रा सीतेति नामतः ॥ 294 ॥ नत्वा जिनं जिनाम्बां च, विज्ञपय्य च पूर्ववत् । तस्थुर्व्यजनहस्तास्ता, गायन्त्यः पश्चिमेन तु ॥ 295 ॥ उदग्रुचकतोऽप्येयुर्दिकुमार्योऽष्ट वेगतः । वातैरिव रथीभूतैरमरैराभियोगिकैः ॥ 296 ॥ अलम्बुसा मिश्रकेशी, पुण्डरीका च वारुन्नी। हासा सर्वप्रभा चैव, श्री हीरित्य्भिधान्त्ः॥297॥ नत्वा जिनं तदम्बां च, कृत्यं चाऽऽख्याय पूर्ववत् । गायन्त्य उत्तरेणाऽस्थुस्तास्तु चामरपाणयः ॥ 298 ॥ एयुर्विदिग्भचकाद्रेश्चतस्रो दिक्कुमारिकाः। चित्रा चित्रकनका सतेरा सौत्रामणी तथा ॥ 299 ॥ 1 जानुप्रमाणाम् । * "युः प्रयत्नेन, प्रमोदेनैव चालिताः सं 1 ॥ दिक्कुमारीविहित RssbhjinjnmotsvH| // 42 // Jain Education Internation For Private & Personal use only .
Page #143
--------------------------------------------------------------------------
________________ दिक्कुमारीविहित ऋषभजिनजन्मोरसवः । HOMEMOISSESSIOSANSAR नत्वा जिनं जिनाम्बां च, विज्ञपय्य तथैव हि । गायन्त्योऽस्थुर्दीपहस्ता, ईशानादिविदिक्षु ताः॥30॥ रुचकद्वीपतोऽप्येयुश्चतस्रो दिकुमारिकाः । रूपा रूपाशिका चाऽपि, सुरूपा रूपकावती ॥ 301 ॥ चतुरङ्गलवर्ज ता, नाभिनालं जगत्पतेः । न्यकृन्तन् विदरं चख्नुस्तं च तत्र निचिक्षिपुः ॥ 302 ॥ विदरं पूरयामासुर्वत्रै रनैश्च मङ्गु ताः । दूर्वया पीठिकाबन्धं, तस्योपरि च चक्रिरे । / 303 ॥ जिनजन्मगृहात पूर्वदक्षिणोत्तरदिक्षु च । विचक्रुस्त्रीणि कदलीगृहाणि श्रीगृहाणि ताः ॥ 304 ॥ प्रत्येकमेषां मध्ये च, ताः सिंहासनभूषितम् । विचक्रिरे चतुःशालं, विशालं स्वविमानवत् । / 305 ॥ ता दक्षिणचतुःशाले, जिनं न्यस्य कराञ्जलौ । निन्युस्तन्मातरं चाऽऽप्सचेटीवद् दत्तबाहवः ॥ 306 ॥ सिंहासने निवेश्योभावभ्यानक्षुः सुगन्धिना । ता लक्षपाकतैलेन, जरत्संवाहिका इव । / 307 ॥ अमन्दामोदनिःस्यन्दप्रमोदितदिशा भृशम् । उभावुद्वर्त्तयामासुर्दिव्येनोद्वर्त्तनेन ताः ॥ 308 ॥ नीत्वा ताः प्राक्चतुःशाले, न्यस्य सिंहासने च तौ । नपयामासुरम्भोभिः, ख्म्नोभिरिवाऽम्लैः॥309॥ गन्धकाषायवासोभिस्तदङ्गान्यमृजन्नथ । गोशीर्षचन्दनरसैश्चर्चयामासुराशु ताः ॥ 31 ॥ ताभ्यामामोचयामासुर्देवदूष्ये च वाससी । विद्युद्योतसध्यञ्चि, ताश्चित्राभरणानि च ॥ 311 ॥ अथोत्तरचतुःशाले, नीत्वा सिंहासनोपरि । न्यषादयन् भगवन्तं, भगवन्मातरं च ताः ॥ 312 ॥ गोशीर्षचन्दनैधांसि, द्राक् क्षुद्रहिमवगिरेः । ताः समानाययामासुरमरैराभियोगिकैः ॥ 313 ॥ उत्पाद्याऽरणिदारुभ्यां, वह्निमह्नाय तास्ततः । होमं वितेनुर्गाशीर्षचन्दनैरेधसात्कृतैः ॥ 314 ॥ * विवरं सं 1, खं ॥ + विवरं सं 1, खं ॥ / विद्युत्प्रकाशसमानानि । निषष्टि, 8 Jain Education Internatione For Private & Personal use only www.iainelibrary.org
Page #144
--------------------------------------------------------------------------
________________ त्रिषष्टि प्रथमं पर्व शलाकापुरुषचरिते द्वितीय: सर्गः ऋषभ। चरितम् । ॥ 43 ॥ रक्षापोट्टलिका वह्निभसना तेन ता व्यधुः । तयोर्महामहिम्नोरप्यासा भक्तिक्रमः स हि ॥ 315 ॥ पर्वतायुभवेत्युच्चैरुक्त्वा कर्णान्तिके विभोः । ताः समास्फालयामासुर्मिथः पाषाणगोलकौ ॥ 316 ॥ मतिकाभवने तस्मिन् , मरुदेवां विभुं च ताः । शय्यागतौ विधायाऽस्थुर्गायन्त्यो मङ्गलान्यथ ॥ 317 ॥ तदा शाश्वतघण्टानां, स्वर्गेषु युगपद् ध्वनिः । बभूव लग्नवेलायामातोद्यानामिवोच्चकैः ॥ 318 ॥ वासवानामासनानि, शैलमूलाचलान्यपि । चकम्पिरे तदानीं च, हृदयानि च सम्भ्रमात् ॥ 319 ॥ ततश्च सौधर्मपतिः, कोपाटोपारुणेक्षणः । ललाटपट्टघटितभ्रकुटीविकटाननः ॥ 320 ॥ अधरं स्फोरयन्नन्तः, क्रोधवः शिखामिव । उच्छ्रसन्नङ्गिणैकेन, स्थिरीकर्तुमिवाऽऽसनम् ॥ 321 ॥ कस्योत्क्षिप्तं कृतान्तेन, पत्रमद्येति विब्रुवन् । आदित्सते स्म दम्भोलिं, स्वशौण्डीर्यानलानिलम् ॥ 322 ॥ [त्रिभिर्विशेषकम् ] एवं पुरन्दरं प्रेक्ष्य, क्रुद्धकेसरिसोदरम् । मृत्तो मान इवाऽनीकपतिर्नत्वा व्यजिज्ञपत् ॥ 323 ॥ किमावेशः स्वयं स्वामिन् !, पदातौ मयि सत्यपि । समादिश जगन्नाथ!, कं मनामि तव द्विषम् ॥ 324 ॥ ततो मनःसमाधानमाधाय विबुधाधिपः । प्रयुज्याऽवधिमज्ञासीजन्माऽऽदिमजिनप्रभोः ॥ 325 ॥ मुदा विगलितक्रोधसंवेगस्तत्क्षणादभृत् । शान्तदावानलो वृष्ट्या, सानुमानिव वासवः ॥ 326 ॥ धिग् मया चिन्तितमिदं, मिथ्यादुष्कृतमस्तु मे । इति ब्रुवाणो गीर्वाणाग्रणीः सिंहासनं जहौ ॥ 327 ॥ गत्वा पदानि सप्ताऽष्टान्युत्तमाङ्गे निधाय च । द्वितीयरत्नमुकुटश्रीविश्राणकमञ्जलिम् ॥ 328 ॥ 1 vajram / 2 indram / saudhrmendraagmnm| Jain Education Internation For Private & Personal use only .
Page #145
--------------------------------------------------------------------------
________________ Jain Education Inte जानूत्तमाङ्गकमलसंस्पृष्टपृथिवीतलः । नत्वा रोमाञ्चितोऽर्हन्तमिति स्तोतुं प्रचक्रमे । / 329 ॥ तुभ्यं नमस्तीर्थनाथ !, सनाथीकृतविष्टप ! | कृपारससरिनाथ !, नाथ ! श्रीनाभिनन्दन ! ॥ 330 ॥ मत्यादिभिस्त्रिभिर्ज्ञानैः सहोत्थैर्नाथ ! शोभसे । नन्दनादिभिरुद्यानैरिव मेरुमहीधरः ॥ 331 ॥ देवेदं भारतं वर्ष, दिवोऽप्यद्याऽतिरिच्यते । त्रैलोक्यमौलिरत्लेन, यदलङ्कियते त्वया ॥ 332 ॥ असौ त्वजन्मकल्याणमहोत्सवपवित्रितः । आसंसारं जगन्नाथ !, वन्द्यस्त्वमिव वासरः ॥ 333 ॥ नारकाणामपि सुखं, जज्ञे त्वज्जन्मपर्वणा । अर्हतामुदयः केषां न स्यात् सन्तापहारकः ? / / 334 ॥ जम्बूद्वीपस्य भरतक्षेत्रे नष्टो निधानवत् । त्वदाज्ञावीजकेनाऽतः परं धर्मः प्रकाशताम् ॥ 335 ॥ त्वत्पादौ प्राप्य संसारं, तरिष्यन्ति न केऽधुना ? / अयोऽपि यानपात्रस्थं, पारं प्राप्नोति वारिधेः ॥336 ॥ कल्पवृक्ष इवाऽवृक्षे, नदीस्रोतो मराविव । भगवन्नवतीर्णोऽसि, लोकपुण्येन भारते ॥ 337 ॥ भगवन्तमिति स्तुत्वा, प्रथमस्वर्गनायकः । पदात्यनीकाधिपतिं नैगमेषिणमादिशत् ॥ 338 ॥ जम्बूद्वीपस्थ भरतदक्षिणार्द्धस्य मध्यमे । भूमिभागे कुलभृतो, नाभेः पत्न्याः श्रियांनिंधेः ॥ 339 ॥ नन्दनो मरुदेवाया, जज्ञे प्रथमतीर्थकृत् । आहूयन्तां सुराः सर्वे, तज्जन्मस्त्रात्रहेतवे ॥ 340 ॥ ततश्च योजनपरिमण्डलामद्भुतखनाम् । स त्रिरुल्लालयन् घण्टां सुघोषाख्यामवादयत् ॥ 341 ॥ सर्वापरविमानानां नेदुर्घण्टाः सुघोषया । समं मुखरगायन्या, गायन्य इव पक्षगाः ॥ 342 ॥ घण्टानां निखनस्तासां दिङ्मुखोत्थैः प्रतिखनैः । सूनुभिः स्वप्रतिच्छन्दैः सतां कुलमिवाऽवृधत् ॥ 343 ॥ * द्वीपीयभदेग् खंता, द्वीपस्य भदेग् सं 1, आ ॥ + निधिः खंता, आ ॥ 1 अग्रसरगायक्या ।
Page #146
--------------------------------------------------------------------------
________________ त्रिषष्टि शलाकापुरुषचरिते प्रथमं पर्व द्वितीयः सर्गः ऋषभचरितम् । ॥ 44 ॥ सौध्र्मेन्द्राग्म्न्म्। GRUSALUSAREEKASGER द्वात्रिंशति विमानानां, लक्षेषु स समुच्छलन् । तालुनीवाऽनुरणनरूपः शब्दो व्यजृम्भत ॥ 344 ॥ देवाः प्रमत्तव्यासक्तास्तेन शब्देन मूर्च्छता । किमेतदिति सम्भ्रान्ताश्चक्रिरे सावधानताम् ॥ 345 ॥ उद्दिश्य तानवहितान् , सेनानीः सोऽथ वज्रिणः । वचसा मेघनिर्घोषगम्भीरेणाऽभ्यधादिति ॥ 346 ॥ भो भो देवाः ! समस्तान् वः, सदेव्यादिपरिच्छदान् । इत्यादिशत्यनुल्लयशासनः पाकशासनः ॥ 347 ॥ जम्बूद्वीपस्थभरतदक्षिणार्द्धस्य मध्यतः । नामे कुले कुलकृतो, जज्ञे प्रथमतीर्थकृत् ॥ 348 ॥ तत्र तजन्मकल्याणमहोत्सवविधित्सया । गन्तुं त्वरध्वमस्मद्वत् , कृत्यं नाऽतः परं परम् ॥ 349 ॥ प्रत्यहन्तं रागतः केऽप्यभिवातमिवैणकाः । केपि शक्राज्ञयाऽऽकृष्टा, अयस्कान्तेन लोहवत् ॥ 350 ॥ दारैरुल्लासिताः केपि, यादांसीव नदीरयैः । केचित् सुहृद्भिराकृष्टा, गन्धा गन्धवहैरिव ॥ 351 ॥ एयुर्विमानै रुचिरैर्वाहनैरपरैरपि । द्यामन्यामिव कुर्वाणा, गीर्वाणाः शक्रसन्निधौ ॥ 352 ॥ . [त्रिभिर्विशेषकम् ] आदिशत् पालकं नाम, वासवोऽप्याभियोगिकम् । असम्भाव्यप्रतिमानं, विमानं क्रियतामिति ॥ 353 / / तत्कालं पालकोऽपीशनिदेशपरिपालकः । रत्नस्तम्भसहस्रांशुपूरपल्लविताम्बरम् ॥ 354 ॥ गवाक्षरक्षिमदिव, दीपोष्मदिव ध्वजैः । वेदीभिर्दन्तुरमिव, कुम्भैः पुलकभागिव ॥ 355 ॥ पञ्चयोजनशत्युच्चं, विस्तारे लक्षयोजनम् । इच्छानुमानगमनं, विमानं पालकं व्यधात् ॥ 356 ॥ [त्रिभिर्विशेषकम् ] . * मूञ्छिताः सं 1, 2, आ॥ : सावधानान् । 2 लोहचुम्बकेन । 3 जलजन्तयः । ॥ 44 ॥ Jain Education Internal For Private & Personal use only .
Page #147
--------------------------------------------------------------------------
________________ COMRANSLASSAGE आसंस्तस्य विमानस्य, तिस्रः सोपानपतयः । गिरेहिमवतो नद्य, इव कान्तितरङ्गिताः ॥ 357 ॥ तासां पुरस्ताद् विविधवर्णरत्नमयानि च । तोरणानि त्रिधाभूतशक्रधन्वश्रियं दधुः ॥ 358 ॥ चन्द्रबिम्बवदादर्शवदालिङ्गिमृदङ्गवत् । दीपमल्लीवदस्यान्तः, समवृत्ता रराज भूः ॥ 359 ॥ न्यस्तरत्नशिलारश्मिपटलैर्विरलेतरैः । भित्तिचित्रोपरितिरस्करणीरिव सा न्यधात ॥ 360 ॥ अभूत् तन्मध्यतः प्रेक्षामण्डपो रत्ननिर्मितः । अप्सरोनिर्विशेषाभिः, पाञ्चालीभिर्विभूषितः ॥ 361 ॥ मण्डपस्य च तस्यान्तश्चारुमाणिक्यनिर्मिता । बभूव पीठिकोन्निद्रपङ्कजस्येव कर्णिका ॥ 362 ॥ चकासामास विष्कम्भायामयोरष्टयोजना । सा चतुर्योजना पिण्डे, शय्येव मघवेश्रियः ॥ 363 ॥ / रेजे तस्या उपर्येकं, रत्नसिंहासनं महत् । अशेषज्योतिषां सारं, पिण्डयित्वेव निर्मितम् ॥ 364 ॥ तस्योपरिष्टाद् विजयदृष्यं दृष्येतरथ्यभात् । विचित्ररत्नखचितं, निचिताम्बरमंशुभिः ॥ 365 ॥ तस्य मध्ये कर्ण इवेभस्य वज्राङ्कुशोऽशुभत् । लीलादोलानिभं लक्ष्म्या, मुक्तादाम च कुम्भिकम् ॥ 366 ॥ तदीयामिभिर्मुक्तादामभिश्चार्धकुम्भिकैः । पार्श्वगैर्दाम रेजे तद् , गङ्गा नद्यन्तररिव ॥ 367 ॥ तत्संस्पर्शसुखलोभादिव स्खलितगामिभिः । मन्दं मन्दमदोल्यन्त, तानि प्राच्यादिवायुभिः ॥ 368 ॥ तदन्तः सञ्चरन् वायुश्चक्रे श्रुतिसुखं स्वरम् । चाटुकार इवेन्द्रस्य, गायन्निव यशोऽमलम् ॥ 369 / / तत्सिंहासनमाश्रित्य, वायव्योत्तरयोर्दिशोः । दिशि चोत्तरपूर्वस्यां, सामानिकदिवौकसाम् । / 370 ॥ चतुरशीतिसहस्रसङ्ख्यानामभवन् क्रमात् । भद्रासनानि तावन्ति, घुश्रीणां मुकुटा इव । / 371 ॥ 1 मल्लिकाजातिविशेषः । 2 जवनिकाः । 3 पुत्तलिकाभिः । 4 देय विस्तारयोः । 5 इन्द्रश्रियः । For Private & Personal use only
Page #148
--------------------------------------------------------------------------
________________ triSaSTi zalAkA puruSacarite // 45 // Jain Education Internatio अष्टानामग्रदेवीनां प्राच्यामष्टासनानि तु । सदृशाकारधारीणि, सोदराणीव जज्ञिरे ॥ 372 ॥ दिशि दक्षिणपूर्वस्यामभ्यन्तरसभासदाम् । भद्रासनसहस्राणि द्वादशाऽऽसन् दिवौकसाम् ॥ 373 ॥ आसनानि दक्षिणस्यामासन् मध्यसभासदाम् । चतुर्दशानां दिविषत्सहस्राणां क्रमेण तु ॥ 374 ॥ दक्षिणपश्चिमायां तु देवानां बाह्यपर्षदः । षोडशानां सहस्राणामासीदासनधोरणी । / 375 / / दिशि प्रतीच्यां सप्तानामनीकपतिनाकिनाम् । सप्तासनान्येकविम्बपतितानीव रेजिरे ॥ 376 ॥ चतुरशीतिः सहस्राण्यासनान्यात्मरक्षिणाम् । भानीव मेरुं परितः, शक्रं प्रतिदिशं बभ्रुः ॥ 377 ॥ परिपूर्णं विमानं तद्, विरचय्याऽऽभियोगिकाः । देवा विज्ञपयामासुः, स्वामिने त्रिदिवौकसाम् ॥ 378 ॥ पुरन्दरोऽपि तत्कालं विचक्रे रूपमुत्तरम् । नैसर्गिकी हि भवति, घुसदां कामरूपिता ॥ 379 ॥ महिषीभिः सहाऽष्टाभिर्दिक्श्रीभिरिव वासवः । गन्धर्वनाट्यानीकाभ्यां दर्श्यमानकुतूहलः ॥ 380 ॥ ततः प्रदक्षिणीकुर्वन्, पूर्वसोपानवर्त्मना । आरुरोह विमानं तन्निजं मानमिवोन्नतम् ॥ 381 ॥ सहस्राक्षः सहस्राङ्ग, इव माणिक्यभित्तिषु । सङ्कान्तमूर्तिरध्यास्त, प्राङ्मुखः स्वं तदासनम् ॥ 382 ॥ शक्ररूपान्तराणीव, शक्रसामानिकास्तथा । आरुह्योदीच्यसोपानैर्यथाऽऽसनमुपाविशन् ॥ 383 ॥ प्रविश्याऽपाच्यसोपानपङ्क्याऽन्येऽपि दिवौकसः । स्ववासनेषु न्यपदन्, स्वाम्यग्रे नाऽऽसेनात्ययः ॥ 384 ॥ सिंहासननिषण्णस्य, पौलोमी भर्तुरग्रतः । दर्पणप्रभृतीन्यष्टमङ्गलान्यष्ट रेजिरे ॥ 385 ॥ शुशुभे शशभृत्पाण्डु, पुण्डरीकं विडौजसः । हंसाविवोपसर्पन्तौ, धूयमानौ च चामरौ ॥ 386 ॥ 1 आसनपरावृत्तिः । 2 श्वेतच्छत्रम् । प्रथमं पर्व द्वितीयः सर्गः ऋषभ चरितम् । सौधर्मेन्द्रा गमनम् । ॥ 45 ॥ .
Page #149
--------------------------------------------------------------------------
________________ सहस्रयोजनोत्सेधो, विमानाग्रे हरिध्वजः । अशोभत पताकाभिर्निरैरिव पर्वतः ॥ 387 ॥ ततः परिवृतो देवैः, शक्रः सामानिकादिभिः । कोटिसङ्ख्यैरराजिष्ट, स्रोतोभिरिव सागरः ॥ 388 ॥ विमानैरन्यदेवानां, विमानं तच्च वेष्टितम् । रुरुचे परिधिचैत्यैर्मूलचैत्यमिवोच्चकैः ॥ 389 ॥ अन्योऽन्यं चारुमाणिक्यमित्तिषु प्रतिविम्बितैः । विमानर्गभिंतानीव, विमानानि चकाशिरे ॥ 39 ॥ मागधानां जयजयध्वानैर्दुन्दुभिनिखनैः । गन्धर्वानीकनाट्यानीकातोयध्वनितैरपि ॥ 391 ॥ दिशुखप्रतिफलितद्या दारयदिवाभितः । सौधर्ममध्यतोऽचालीत् , तद् विमानं हेरीच्छया ॥ 392 ॥ सौधर्मोत्तरतस्तिर्यग्मार्गेण च तदुत्तरत् । अलक्षि जम्बूद्वीपस्य, पिधानायेव भाजनम् ॥ 393 ॥ * हस्तियायिनितो याहि, न मे सिंहः सहिष्यते । सादिनपसर क्रुद्धः, कासरो वाहनं मम ॥ 394 ॥ मृगवाहन! माऽम्यागा, नन्वहं दीपिवाहनः । सर्पध्वज! व्रजेतस्त्वं, पश्य मे गरुडं ध्वजे ॥ 395 ॥ किं पतस्यन्तरे मे त्वं, गतिविघ्नकरः पुरः । विमानं घट्टयसि भोः, स्वविमानेन किं मम ॥ 396 ॥ किं पश्चात्पतितोऽस्सेहि, शीघ्रं याति सुराधिपः । मा कुप्य घर्षणेनाऽद्य, सम्मर्दः खलु पर्वणि ॥ 397 ॥ सौधर्मकल्पदेवानां, देवेन्द्रभुपसर्पताम् । एवमौत्सुक्यजन्माऽभृन्मिथः कोलाहलो महान् ॥ 398 ॥ [पञ्चभिः कुलकम् ] महाध्वजपटं रेजे, तद् विमानं नभस्तलात् । अम्भोधिमध्यशिखराद्, यानपात्रमिवोत्तरत् ॥ 399 ॥ नक्षत्रचक्रमध्येन, मध्येद्रुममिव द्विपः । मतीकुर्वदिव दिवं, मेघमण्डलपङ्किलम् ॥ 40 ॥ भिर्म्न्न्द्द्ल्स्थित्चैत्यैः। 2 इन्द्रे कछया । * देग्ण प्राचलत्तरम् सं 1 ॥ 3 हे अश्वारोह ! / Jain Education Internal For Private & Personal use only www.iainelibrary.org
Page #150
--------------------------------------------------------------------------
________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 46 ॥ गमनम् । ROSASALAUNCASESCASSES द्वीपाम्भोधीनसङ्ख्यातान् , वेगेनोल्लङ्घथ वायुवत् । अधिनन्दीश्वरद्वीपं, तद् विमानं समापतत् ॥ 401 ॥ 18 ॥ प्रथमं पर्व तत्र दक्षिणपूर्वस्मिन् , गत्वा रतिकराचले । सञ्चिक्षेप विमानं तदिन्द्रो ग्रन्थं सुधीरिव ॥ 402 ॥ द्वितीयः समुल्लचं समुल्लई, ततोऽर्वाग् द्वीपसागरान् । ततोऽपि सङ्क्षिपस्तच्च, विमानं krmyogtH॥403॥ Paa सर्गः जम्बूदीपाऽभिधे द्वीपे, भरतार्द्ध तु दक्षिणे । आदितीर्थकृतो जन्मभवनं प्राप वासवः ॥ 404 ॥ ऋषभ. अथ तेन विमानेन, स्वामिनः सूतिकागृहम् । स प्रदक्षिणयामास, सुमेरुमिव भास्करः ॥ 405 ॥ चरितम् । उदनाच्यां तु ककुभि, स पूर्वककुभः प्रभुः । अस्थापयत् तद् विमानं, निधानं धामकोणवत् ॥ 406 ॥ ततो विमानादुत्तीर्य, मानादिव महामुनिः । प्रसन्नमानसः शक्रो, जगाम स्वामिसन्निधौ ॥ 407 ॥ सौधर्मेन्द्राप्रभुमालोकमात्रेऽपि, प्रणनामाऽमराग्रणीः । उपायनं हि प्रथम, प्रणामः स्वामिदर्शने ॥ 408 ॥ ... ततः प्रदक्षिणीकृत्य, भगवन्तं समातरम् । प्रणनाम पुनः शक्रो, भक्तौ न पुनरुक्तता ॥ 409 ॥ . मूर्ध्नि बद्धाञ्जलि भिषिक्तस्त्रिदिवौकसाम् । भक्तिमान् स्वामिनीमेवं, मरुदेवामवोचत ॥ 410 ॥ कुक्षौ रत्नधरे ! देवि !, जगद्दीपप्रदायिक ! / नमस्तुभ्यं जगन्मातस्त्वं धन्या पुण्यवत्यसि ॥ 411 ॥ त्वमेवाऽमोघजन्माऽसि, त्वमेवोत्तमलक्षणा । पुत्रिणीषु त्वमेवाऽसि, पवित्रा भुवनत्रये ॥ 412 ॥ धर्मोद्धरणधौरेयश्छन्नमोक्षाध्वदर्शकः । प्रथमस्तीर्थनाथोऽयं, भगवान् सुषुवे यया ॥ 413 ॥ अहं सौधर्मदेवेन्द्रो, देवि! त्वत्तनुजन्मनः । अर्हतो जन्ममहिमोत्सवं कर्तुमिहाऽऽगमम् ॥ 414 ॥ / ॥ 46 // भवत्या नैव भेतव्यमित्युदीर्य दिवस्पतिः । अवस्वापनिका देव्यां, मरुदेव्यां विनिर्ममे ॥ 415 ॥ अयं श्लोकः आ पुस्तके न दृश्यते । / एतदाख्यां निद्राम् । Jan Education internation For Private & Personal use only .
Page #151
--------------------------------------------------------------------------
________________ नाभिसूनोः प्रतिच्छन्दं, विदधे मघवा ततः । देव्याः श्रीमरुदेवायाः, पार्श्वे तं च न्यवेशयत् ॥ 416 ॥ स चक्रे पञ्चधाऽऽत्मानं, पञ्चशत्रास्ततोऽभवन् । तस्यार्हा स्वामिनो भक्तिर्नैकाङ्गैः कर्तुमीश्यते ॥417॥ एकः सङ्कन्दनस्तत्र, पुरोभूय प्रणम्य च । भगवन्ननुजानीहिईत्युदित्वा श्रयाश्रितम् ॥ 418 ॥ गोशीर्षचन्दनात्ताभ्यां पाणिभ्यां भुवनेश्वरम् । मूर्त्तिस्थमित्र कल्याणं, कल्याणीभक्तिराददे । / 419 ॥ 'जगत्तापापनोदैकातपत्रस्य जगत्पतेः । आतपत्रं दधौ मूर्द्धन्येकः शक्रस्तु पृष्ठगः ॥ 420 ॥ स्वामिनः पार्श्वयोरन्यौ, बाहुदण्डाविव स्थितौ । विभराञ्चक्रतुश्चारुचामरे चाऽमरेश्वरौ । / 421 ॥ दम्भोलिदण्डं विभ्राणो, बल्गन् द्वास्थाग्रणीरिव । अग्रेसरः शुनासीरो, बभूवाऽन्यो जगत्पतेः । / 422 ॥ वृताः सुरैर्जयजयेत्येकरावीकृताम्बरैः । उत्पेतुरम्बरेणेन्द्रा, अम्बरामलचेतसः ॥ 423 ॥ उत्कण्ठितानां देवानां निपेतुर्भगवत्तनौ । सुधासरस्यां तृषिताध्वगानामिव दृष्टयः ॥ 424 ॥ प्रभोस्तदद्भुतं रूपं द्रष्टुं प्रष्ठा दिवौकसः । पृष्ठवत्तनि नेत्राणि, कामयामासुरात्मनः । / 425 ॥ अतृप्ताः स्वामिनं द्रष्टुममराः पारिपार्श्विकाः । नाशकन्नन्यतो नेतुं, नयने स्तम्भिते इव ॥ 426 ॥ अनुगास्तु सुरा द्रष्टुं प्रभुमग्रे यियासवः । पर्यस्यन्तो न हि निजं, मित्रस्वाम्याद्यजीगणन् ॥ 427 ॥ हृदयान्तरिवाऽर्हन्तं, हृदयद्वारि धारयन् । दिवौकसामधिपतिः प्राप मेरुमहीधरम् ॥ 428 ॥ तत्रान्तः पाण्डवनं, चूलिकां दक्षिणेन तु । अतिपाण्डुकम्बलायां, शिलायाममलत्विषि । / 429 / / सिंहासनेऽत्नात्रा, निजाङ्कस्थापितप्रभुः । सहर्षं न्यसदत् पूर्वाभिमुखः पूर्वदिक्पतिः ॥ 430 / / 1 विनयसहितम् । 2 इन्द्रः । * पावकाः खंता ॥ 3 एतदाख्यायां शिलायान् । पञ्चरूपेण प्रभोरी नयनम् । .
Page #152
--------------------------------------------------------------------------
________________ triSaSTizalAkA puruSacarita // 47 // Jain Education Internationa अत्रान्तरे महाघोषाघण्टानादप्रबोधितैः । अष्टाविंशतिविमानलक्षवास्यमरैर्वृतः ॥ 431 ॥ ऐशानकल्पाधिपतिः शूलभृद् वृषवाहनः । पुष्पकाभियोग्यकृते, विमाने पुष्पके स्थितः ॥ 432 ॥ दक्षिणेनैशान कल्पमुत्तीर्णस्तिर्यगध्वना । अधिनन्दीश्वरमुदक्पूर्वे रतिकराचले ॥ 433 ॥ विमानमुपसंहृत्य, सौधर्मेन्द्र इव द्रुतम् । आगात् सुमेरुशिरसि, भक्त्या भगवदन्तिकम् ॥ 434 ॥ विमानद्वादशलक्षीवासिभित्रिदशैर्वृतः । सनत्कुमारः सुमनोविमानस्थः स चाऽऽययौ । / 435 ॥ विमानलक्षाष्टक जैर्महेन्द्रोऽप्यन्वितः सुरैः । श्रीवत्सेन विमानेन, मनसेवाऽऽययौ द्रुतम् ॥ 436 ॥ चतुर्विमानलक्षस्यैर्वृतो ब्रह्माऽपि नाकिमिः । नन्द्यावर्तविमानेन, स्वामिनोऽभ्यर्णमाययौ ॥ 437 ॥ आगाद् विमानपञ्चाशत्सहस्रीवासिभिः सुरैः । कामगवविमानेन, लान्तकोऽपि जिनान्तिकम् ॥ 438 ॥ चत्वारिंशत्सहस्राणां विमानानां सुरैर्वृतः । प्रीतिगमविमानेन, शुक्रोऽगान्मेरुमूर्द्धनि ॥ 439 ॥ संहस्रारः सह सुरैः, षड्डिमानसहस्रजैः । मनोरमविमानेनाऽऽययावुपजिनेश्वरम् ॥ 440 ॥ विमलेन विमानेनाऽनंत-प्राणतवासवः । चतुर्विमानशतजैः सुरैः सह समाययौ ॥ 441 ॥ आरणाच्युतराजोऽपि विमानत्रिशतीसुरैः । तत्राऽऽगात् सर्वतोभद्र विमानेनाऽतिरंहसा ॥ 442 ॥ रत्नप्रभाया मेदिन्या, बाहल्यान्तर्निवासिनाम् । भवनव्यन्तरेन्द्राणामासनान्यचलंस्तदा ॥ 443 ॥ पुर्यां चमरचश्चायां सुधर्मायां च पर्षदि । सिंहासने च चमरे, निषण्ण मरासुरः ॥ 444 ॥ जिनजन्मावर्ज्ञात्वा, लोकज्ञप्यै द्रुमेण च । पच्यनीकाधिपेनौघस्वरां घण्टामवादयत् ॥445 ॥ प्रथमं पर्व द्वितीयः सर्गः ऋषभ चरितम् । चतुःषष्टिरिन्द्राः ॥ ॥ 47 ॥
Page #153
--------------------------------------------------------------------------
________________ चतुःषष्ट्या सहस्रः स, सामानिकदिवौकसाम् । यस्त्रिंशिवायस्त्रिंशैश्चतुर्भिर्लोकपालकैः ॥ 446 ॥ पञ्चभिश्चाग्र्यदेवीभिः, पर्षद्भिस्तिसृभिस्तथा । सप्तभिश्च महानीकैस्तदधीशैश्च सप्तभिः ॥ 447 ॥ प्रतिदिशं चतुःषष्ट्या, सहस्रैरात्मरक्षिणाम् । वृतोऽपरैरप्यसुरकुमारैः परमद्धिभिः ॥ 448 ॥ पश्चयोजनशत्युचं, महाध्वजविभूषितम् । पञ्चाशतं सहस्राणि, योजनानि तु विस्तृतम् ॥ 449 ॥ विमानमाभियोग्येन, सद्यो देवेन निर्मितम् । अधिरुह्याऽचलत् खामिजन्मोत्सवविधित्सया ॥ 450 ॥ समिप्य शक्रवन्मार्गे, विमानं चमरासुरः । जगाम मेरुशिखरं, स्वाम्यागमपवित्रितम् ॥ 451 ॥ बलिश्च बलिचञ्चाया, नगर्या असुरेश्वरः । घण्टां घोषयता तारं, प्राग् महोघखराभिधाम् ॥ 452 ॥ महाद्रुमेण सेनान्या, सामानिकदिवाकसाम् । षष्ट्या सहस्रराहूतैरारक्षैश्च चतुर्गुणैः ॥ 453 ॥ त्रायस्त्रिंशादिभिश्चापि, वृतश्चमरवत् सुरैः । जगामामन्दमानन्दमन्दिरं मन्दराचलम् ॥ 454 ॥ [त्रिभिर्विशेषकम् ] नागेन्द्रो धरणो मेघखराघण्टाप्रताडनात् । पत्तिसेनाधिपतिना, भद्रसेनेन बोधितैः॥455॥ पदसामानिकसहस्यात्मरक्षस्तच्चतुर्गुणैः । षभिश्च पट्टदेवीभिवृतोऽन्यैरपि प्न्न्गैः॥ 456 ॥ योजनानां सहस्राणि, पञ्चविंशानि विस्तृतम् । सार्द्धद्वियोजनशतीतुङ्गेन्द्रध्वजभूषितम् ॥ 457 ॥ विमानरत्नमारुह्य, भगवद्दर्शनोत्सुकः । मन्दराचलमूर्द्धानमाससाद क्षणादपि ॥ 458 ॥ [चतुर्भिः कलापकम् ] *त्रयास्त्रंशत्राय A, त्रयस्त्रिंशैः पारिषद्यैश्चतुदेग् सं 11 देग्न्याहूतैः सामानिकैः सुरैः आ॥ हौस्तेभ्योऽङ्गरक्षकैश्च सं 1 aa॥ Jain Education Inter I T For Private & Personal use only
Page #154
--------------------------------------------------------------------------
________________ D त्रिषष्टिशलाकापुरुषचरिते SC- ॥ 48 ॥ SONURSERECRURCESS भूतानन्दोऽपि नागेन्द्रो, घण्टा मेघस्वरां नता । पत्त्यनीकेशदक्षेणाहूतैः सामानिकादिभिः ॥ 459 ॥ प्रथमं पर्व वृतो विमानमारुह्याभियोगिकसुरोद्भवम् । जगाम त्रिजगन्नाथसनाथं मन्दराचलम् ॥ 460 [युग्मम् ] द्वितीयः इन्द्रौ विद्युत्कुमाराणां, हरिहरिसहस्तथा । सुपर्णानां वेणुदेवो, वेणुदारी च वासवौ ॥ 461 ॥ ला सर्गः indraavgnikumaaraannaamgnishikhaagnimaannvii| समीरणकुमाराणां, वेलम्बाख्यभञ्जनौ ॥ 462 ॥ ऋपभस्तनितानां सुघोषश्च, महाघोषश्च नायकौ । तथोदधिकुमाराणां, जैलकान्तजलप्रभो ॥ 463 ॥ चरितम् । पूर्णो विशिष्टश्च द्वीपकुमाराणां पुरन्दरौ । तथैव दिकुमाराणाममितामितवाहनौ ॥ 464 ॥ ___ व्यन्तरेषु कालमहाकालौ पिशाचवासवौ । सुरूपः प्रतिरूपच, तथा भूतपुरन्दरौ ॥ 465 ॥ 10 चतुःषष्टियक्षराजौ पूर्णभद्रो, माणिभद्रश्च नामतः । इन्द्रौ भीममहाभीमनामानौ रक्षसां पुनः ॥ 466 ॥ रिन्द्राः। किन्नरः किम्पुरुषश्च, किन्नराणामधीश्वरी । तथा सत्पुरुषमहापुरुषो किम्पुरुषपौ ॥ 467 ॥ अतिकायमहाकायौ, महोरगपुरन्दरी । गीतरतिईतयंशा, गन्धर्वाणां तु वासवी ॥ 468 ॥ तथैवाऽप्रज्ञप्तिपञ्चप्रज्ञयादीनां पोडश । व्यन्तराष्टनिकायानां, वज्रिणः समुपाययुः ॥ 469 ॥ तत्राऽप्रज्ञप्तीनामिन्द्रौ, सन्निहितः सैमान्क्ः। धाता विधाता च पञ्चप्रज्ञप्तीनां त्वधीश्वरौ ॥ 470 ॥ ऋषिवादितकानां तु, ऋषिश्च ऋषिपालकः । तथा भूतवादितानामीश्वरोऽथ mheshvrH॥47॥ ऋन्दितानां पुनरिन्द्रौ, संवत्सकविशालको । महाक्रन्दितकानां तु, हासहासरती हरी ॥ 472 ॥ ॥ 48 // कुष्माण्डानां पुनः श्वेतमहाश्वेतपुरन्दरौ । पत्रकपर्वकपती, पावकानां तु वासवौ ॥ 473 ॥ ज्योतिष्काणामसङ्ख्यातो, चन्द्रादित्यावुपेयतुः । इतीन्द्राणां चतुःषष्टिराययौ मेरुमूर्द्धनि ॥ 474 ॥ Jain Education Internet For Private & Personal use only
Page #155
--------------------------------------------------------------------------
________________ आदिक्षदच्यतेन्द्रोऽथ, त्रिदशानाभियोगिकान् । जिनजन्माभिषेकोपकरणान्यानयन्त्विति ॥ 475 ॥ अथ किश्चिदपक्रम्योत्तरपूर्वदिशि क्षणात् । ते वैक्रियसमुद्धातेनाकृष्योत्तमपुद्गलान् ॥ 476 ॥ सौवर्णान् राजतान् रत्नमयान् काञ्चनराजतान् । स्वर्णरत्नमयान् स्वर्णरूप्यरत्नमयानपि ॥ 477 ॥ रूप्यरत्नमयान् भौमान् , कलशान् pU~jitAnanAn । रम्यान् प्रत्येकमष्टाग्रसहस्रं ते विचक्रिरे ॥ 478 ॥ . [त्रिभिर्विशेषकम् ] भृङ्गारान् दर्पणान् रत्नकरण्डान् सुप्रतिष्ठकान् । स्थालानि पात्रिकाचाऽपि, पुष्पचङ्गेरिका अपि ॥ 479 ॥ प्रत्येकं कुम्भसङ्ख्यातांस्तद्वत्स्वर्णादिवस्तुजान् । तत्कालं ढोकयामासुरग्रे निष्पादितानिव ॥ 480 ॥ [सन्दानितकम् ] कलशांस्तानुपादाय, ते देवा आभियोगिकाः । क्षीरोदधावाददिरे, वारि वारिधरा इव ॥ 481 ॥ तत्रागृहन् पुण्डरीकोत्पलकोकनदानि ते । तदम्भसामभिज्ञानमिव दर्शयितुं ह्रेः॥482 ॥ उदधौ पुष्करोदेऽपि, जगृहुः पुष्कराणि ते । निपान इव पानीयहारिकाः kumbhpaannyH॥483|| भरतैरवतादीनां, तीर्थेषु मागधादिषु । तेऽम्भो मृत्स्नां च जगृहुः, कर्तुं कुम्भानिवाधिकान् ॥ 484 ॥ . गङ्गादिकानां च महानदीनामुदकानि ते । समुपाददिरे खैरं, शौल्किका इव वर्णिकाम् ॥ 485 ॥ ते क्षुद्रहिमवत्येत्यागृह्णन् न्यासीकृतानिव । सिद्धार्थपुष्पतुवरगन्धान सर्वोपधीरपि ॥ 486 ॥ तत्र पद्माभिधहदादम्भांस्यम्भोरुहाणि च । विमलानि सुगन्धीनि, जगृहुः पावनानि ते ॥ 487 ॥ * योजनान आ ॥ 1 कमलभेदाः । 2 जलाशये । 3 ज्ल्ग्राहिन्न्य्ः। भरतैरावता A, सं 2 ॥ त्रिषष्टि, 9 Jan Education International For Private & Personal use only
Page #156
--------------------------------------------------------------------------
________________ त्रिषष्टिशलाका पुरुषचरिते ॥ 49 ॥ प्रथमं पर्व द्वितीयः सर्गः ऋषभचरितम् । तेऽन्यवर्षधरेभ्योऽम्बुपद्माद्याददिरे तथा । प्रस्पर्धिन इवाऽन्योन्यमेकस्मिन् कर्मणीरिताः ॥ 488 ॥ अगृह्णन्नखिलक्षेत्रवैतादयविजयेष्वपि । अम्भोऽम्भोजादिकं तत्राऽतृप्ताः स्वामिप्रसादवत् ॥ 489 ॥ वक्षारकगिरिभ्योऽपि, ते पवित्रं सुगन्धि च । तत् तदाददिरे वस्तु, तदर्थमिव सञ्चितम् ॥ 490 ॥ देवोत्तरकुरुभ्योऽपि, पूरयामासुरम्भसा । स्वमिव श्रेयसा तेऽथ, कलसानलसेतैराः ॥ 491 ॥ भद्रशाले नन्दने च, सौमनसेऽथ पाण्डके । जगृहुः सर्व तुवरगोशीर्षचन्दनादि ते ॥ 492 ॥ गन्धकारा इवैकत्र, गन्धद्रव्यं जलानि च । मेलयित्वा समाजग्मुर्मङ्गु ते मेरुमूर्द्धनि ॥ 493 ॥ सामानिकानां दशभिः, सहस्रेस्तचतुर्गुणैः । आत्मरक्षखायस्त्रिंशैत्रयस्त्रिंशन्मितैस्तथा ॥ 494 ॥ तिसृभिः परिषद्भिश्च, चतुर्भिर्लोकपालकैः । सप्तभिश्च महानीकैरनीकेशैश्च स्प्त्भिः॥495॥ आरणाच्युतकल्पेन्द्रः, सर्वतः प्रिवारित्ः। भगवन्तं स्नपयितुं, ततः शुचिरुपास्थित ॥ 496 ॥ [त्रिभिर्विशेषकम् ] ततः कृतोत्तरासङ्गो, निःसङ्गाभक्तिरच्युतः । उनिद्रपारिजातादिपुष्पाञ्जलिमुपाददे । / 497 ॥ अस्तोकधूपधूमेन, धृपायित्वा सुगन्धिना । मुमोच त्रिजगद्भर्तुः, पुरस्तं कुसुमाञ्जलिम् ॥ 498 ॥ देवैरानिन्यिरे गन्धाम्भस्कुम्भाः स्रग्भिरर्चिताः । सयमाना इव स्वामिसान्निध्योद्भूतया मुदा ॥ 499 ॥ चकासामासुरास्यस्यैस्ते प.सुखरालिभिः । अधीयाना इव स्वामिनावमङ्गलमादिमम् ॥ 500 ॥ अलक्ष्यन्त च ते कुम्भाः, स्वामित्रपनहेतवे । पातालतः समायाताः, पातालकलशा इव ॥ 501 ॥ 1 जलकमलादिकम् । 2 आलस्यरहिताः । acyutendravinirmita RssbhjinkhaanolsvH| // 49 // Jain Education Internation For Private & Personal use only .
Page #157
--------------------------------------------------------------------------
________________ अचदियामासु किन काराः । मन्थायस्तमहालनिस्रोतःकल्लोल अच्युतेन्द्र उपादत्त, समं सामानिकादिभिः । कुम्भान् सहस्रमष्टाग्रं, फलानीव स्व्स्म्प्द्ः॥502 ॥ ते तेषां रेजुरुत्क्षिप्तभुजदण्डाग्रवर्तिनः । udstonnaalnlinkoshlkssmiividdmbinH|| 503 // अच्युतेन्द्रः स्त्रपयितुमथाऽऽरेमे जगत्पतिम् । आत्मीयमिव मूर्द्धानं, कलसं नमयन् मनाक् ॥ 504 ॥ अथोच्चैर्वादयामासु किनः केचिदानकान् । गुहाप्रतिरवैरुच्चैर्वाचालितसुराचलान् ॥ 505 ॥ दुन्दुभीस्ताडयामासुरपरे भक्तितत्पराः । मन्थायस्तमहाम्भोधिध्वानश्रीतस्करध्वनीन् ॥ 506 ॥ उत्तालाः कांस्यतालानि, केचिदास्फालयन् मिथः । पर्याकुलधानिस्रोतःकल्लोलाननिला इव ॥ 507 ॥ अवादयन् केऽपि तारं, भेरीरुन्मुखशालिनीः । ऊर्ध्वलोके जिनेन्द्राज्ञां, सर्वतस्तन्वतीरिख ॥ 508 ॥ अपूरयन् महानादबहलाः केपि काहलाः । नाईला इव गोशृङ्गाण्यद्रिशृङ्गस्थिताः सुराः॥509॥ दुष्टशिष्यानिवोद्घोषहेतवे मुरजान् मुहुः । पाणिभिस्ताडयामासुः, kecana tridivauksH|| 510 // असङ्ख्यातागतार्केन्दुमण्डलश्रीविडम्बिनीः । स्वर्णरूप्यमयीर्देवा, झल्लरीः केऽप्यवादयन् ॥ 511 ॥ गण्डैः पीयूषगण्डूषगर्भेखि समुन्नतैः । तारमापूरयामासुः, शङ्खान् kepi divauksH॥512|| इत्थं विचित्रातोयेषु, वाद्यमानेषु नाकिभिः । अवादकमिवाऽऽतोय, द्यौरासीत् प्रतिशब्दितैः ॥ 513 ॥ जय नन्द जगन्नाथ , सिद्धिगामिन् ! कृपार्णव ! | धर्मप्रवर्तकेत्यादि, चारणश्रमणा जगुः ॥ 514 ॥ विचित्रैर्बुवकैः श्लोकैरुत्साहैः स्कन्धकैरपि । गलितैर्वस्तुवदनैर्गद्यैरपि मनोहरैः ॥ 515 ॥ स्तुतिं पठित्वा मधुरां, कुम्भान् भुवनभर्तरि । शनैः प्रलोठयामासाऽच्युतेन्द्रः खामरैः समम् ॥ 516 ॥ 1दकाविशेषान् । 2 किराताः । 3 वादकजनरहितम् । Jain Education in For Private & Personal use only
Page #158
--------------------------------------------------------------------------
________________ त्रिषष्टि शलाकापुरुषचरिते ॥ 50 ॥ तेऽम्भस्कुम्भाः शुशुभिरे, लुठन्तः खामिमूर्द्धनि । सुमेरुशैलशिखरे, वर्षन्त इव वारिदाः ॥ 517 ॥ 17 प्रथमं पर्व अमरैर्नाम्यमानास्ते, मूर्द्धन्युभयतः प्रभुम् । सद्यः सङ्घटयामासुर्माणिक्योत्तंसविभ्रमम् ॥ 518 ॥ द्वितीय कुम्भेभ्यः पूजितायेभ्यस्ताः पतन्त्यश्चकाशिरे । वारिधारा गिरिदरीमुखेभ्य इव निर्झ्राः॥519 ॥ सगे: , उच्छलन्त्यो मौलिदेशाद् , विष्वद्रीच्यो जलच्छटाः । स्वामिनो धर्मकन्दस्य, प्ररोहा इव रेजिरे ॥ 520 ॥ ऋषभपरिवेषेण विस्तीर्ण, मूर्ध्नि श्वेतातपत्रवत् । ललाटपट्टे प्रसरच्चान्दनीव लेलाटिका ॥ 521 ॥ critm| कर्णयोः प्रान्तविश्रान्तनयनोपान्तकान्तिवत् । कपोलपाल्योः कर्पूरपत्रवल्लिवितानवत् ॥ 522 ॥ मनोज्ञयोरधरयोः, स्मितद्युतिकलापवत् । कण्ठकन्दलदेशे तूद्दाममौक्तिकदामवत् ॥ 523 ॥ अच्युतेन्द्र स्कन्धदेशोपरिष्टाच, गोशीर्षस्थासकोपमम् । बाहुहृत्पृष्ठभागेषु, विशाल इव चोलकः ॥ 524 ॥ विनिर्मित कटिजान्वन्तराले चोत्तरीयमिव विस्तृतम् । पतद् भगवति श्रेजे, क्षीरोदाधुदकं तदा ॥ 525 ॥ ऋषभजिन[पञ्चभिः कुलकम् ] खात्रोत्स्व्ः। स्वामिस्नात्रजलं तच्च, भूमावपतदेव हि । श्रद्धया जगृहे कैश्चिन्मेघाम्भश्चातकैरिव ॥ 526 ॥ क नाम प्राप्स्यतेऽस्माभिर्भूयोऽद इति मूर्द्धनि । तत्पयः केचिदमरा, न्यधुर्मरुनरा इव ॥ 527 ॥ पयसा सिषिचे तेन, साभिलाषैश्च कैश्चन । भूयो भूयो वपुर्देवैग्रीष्मात्तैरिव कुञ्जरैः ॥ 528 ॥ ॥ 50 // रयेण प्रसरन्मेरुगिरिप्रस्थेषु तत् पयः । अकल्पयन्निर्झरिणीसहस्राणि स्म्न्त्त्ः॥ 529 ॥ तत् पाण्डके सौमनसे, नन्दने भद्रशालके । उद्याने प्रसृतातुल्यकुल्यालीलामशिश्रियत् ॥ 530 ॥ * प्रभोः A, सं 2 ॥ योजनास्येभ्यस्ताः आ॥ 1 ललाटालङ्कारः । For Private & Personal use only Jain Education Intels (6
Page #159
--------------------------------------------------------------------------
________________ हरेः पयतः कुम्भा, भवन्तोऽधोमुखा बभुः । स्नात्रस्तोकीभवद्वारिसम्पदा लजिता इव ॥ 531 ॥ तानेव विभराञ्चक्रुः, कुम्भान् कुम्भान्तराम्बुभिः । आभियोगिकगीर्वाणाः, कुर्वाणाः svaamishaasnm॥532|| वृन्दारकाणां हस्तेषु, हस्तेभ्यः सञ्चरिष्णवः । बभ्राजिरे ते कलशाः, श्रीमतां बालका इव ॥ 533 ॥ ढोक्यमानाभितो नाभिसूनुं कलशधोरणी । आरोप्यमाणस्वर्णाब्जमालालीलायितं दधौ ॥ 534 ॥ पुनः पालोठयन् कुम्भानमराः स्वामिमूर्द्धनि । पयःशब्दायितमुखानर्हत्स्तुतिपरानिव ॥ 535 ॥ खामिस्नात्रे हरे रिक्तरिक्तान् कुम्भानपूरयन् । अमराश्चक्रिणो यक्षा, निधानकलशानिव ॥ 536 ॥ रिक्तरिक्ता भृतभृता, रेजिरे सञ्चरिष्णवः । भूयो भूयः कलशास्तेऽरघट्टपटिका इव ॥ 537 ॥ एवमच्युतनाथेन, यथेष्टं कुम्भकोटिभिः । स्वामिनो विदधे स्नात्रं, चित्रमात्मा पवित्रितः ॥ 538 ॥ दिव्यया गन्धकाषाय्याऽऽरणाच्युतविभुर्विभोः । अङ्गमुन्मार्जयामास, स्वयं मार्जितमान्यथ ॥ 539 / / सा रेजे गन्धकाषायी, स्पृशन्ती स्वामिनो वपुः । प्रातःसन्ध्याभ्रलेखेव, मण्डलं चण्डरोचिषः ॥ 54 ॥ सुवर्णसारसर्वस्वं, सुवर्णाद्रेरिवैकतः । आहृतं शुशुभे तादृगुन्मृष्टं भ्ग्व्द्व्पुः॥ 541 ॥ ___अथाऽऽभियोग्या गोशीर्षचन्दनद्रवकर्दमम् । पात्रिकाभिर्विचित्राभिरच्युतायोपनिन्यिरे ॥ 542 ॥ विलेपयितुमारेमे, प्रभु तेन पुरन्दरः । सुमेरुशैलकटकं, ज्योत्स्नयेव निशाकरः ॥ 543 ॥ अभितः खामिनं केचिदुत्तरासङ्गधारिणः । उद्दामधूपदहनपाणयोऽस्थुरथाऽमराः ॥ 544 ॥ केपि तत्राक्षिपन् धूपं, स्निग्धया धूमलेखया । मेरोनीलमयीं चूला, रचयन्त इवाऽपराम् ॥ 545 ॥ केपि श्वेतातपत्राणि, धारयामासुरुच्चकैः । कुमुदिव कुर्वाणा, अन्तरिक्षमहासरः ॥ 546 ॥ Jan Education International For Private & Personal use only
Page #160
--------------------------------------------------------------------------
________________ प्रथमं पर्व त्रिषष्टिशलाकापुरुपचरिते सर्गः ॥ 51 ॥ +USA केचिदन्दोलयामासुश्चामराण्यमरोत्तमाः । आह्वयन्त इवाऽऽत्मीयान् , स्वामिदर्शनहेतवे ॥ 547 ॥ केचिद् बद्धपरिकरा, विभ्राणाः स्वस्वमायुधम् । परितः स्वामिनं तस्थुरात्मरक्षा इवाऽमराः ॥ 548 ॥ द्वितीयः सुराः केचिन्मणिवर्णतालवृन्तान्यचीचलन् । उद्यद्विद्युल्लतालीलां, दर्शयन्तो नभस्तले । / 549 ॥ विचित्रदिव्यसुमनोवृष्टिं त्रिदिववासिनः । हर्षोत्कर्षजुषोऽकार्प, रङ्गाचार्या इवाऽपरे ॥ 550 ॥ ऋषभनितान्तसुरभिं गन्धद्रव्यक्षोदं चतुर्दिशम् । अवर्षन्नपरे चूर्णमुच्चाटनमिवांहसाम् ॥ 551 ॥ " चरितम् । खामिनाधिष्ठितस्याऽद्रेमरोर्ब्रद्धिमिवाऽधिकाम् । चिकीर्षवः केऽपि सुराः, स्वर्णवृष्टिं वितेनिरे ॥ 552 ॥ 3 खामिपादप्रणामावतरत्ताराविडम्बिनीम् । केचिदुच्चै रत्नवृष्टिं, त्रिविष्टपसदो व्यधुः ॥ 553 ॥ | अच्युतेन्द्रगन्धर्वानीकमधरीकुर्वन्तो मधुरखरैः । ग्रामरागैर्नवनवैः, केचन खामिनं जगुः ॥ 554 ॥ विनिर्मित ततान्यथाऽवनद्धानि, धनानि शुपिराणि च । वादयामासुरातोद्यान्यन्ये भक्तिईनेकधा ॥ 555 ॥ ऋषभजिन-- निनर्तयिषव इव, स्वर्णशैलशिरांस्यपि । पादपातैः कम्पयन्तो, ननृतुः केऽपि नाकिनः ॥ 556 ॥ खात्रोत्स्व्ः। नाट्यं प्रवर्त्तयामासुर्विचित्राभिनयोज्वलम् । त्रिदशाः सह जायाभिर्जायाजीवा इवाऽपरे ॥ 557 ॥ गरुन्मन्त इवोत्पेतुरमराः केचिदम्बरे । निपेतुः क्रीडया केचित् , ताम्रचूडा इवाऽवनौ ॥ 558 ॥ ववल्गुल्गु केऽप्यङ्ककारा इव दिवौकसः । केपि सिंहा इवाऽऽनन्दात् , सिंहनादं वितेनिरे ॥ 559 ॥ उच्चकैश्चक्रिरे केचित् , कुञ्जरा इव बृंहितम् । सहर्षा हेषितं केचित्, तेनिरे तुरगा इव ॥ 560 ॥ ॥ 51 // स्पन्दना इव केचिच्च, व्यधुर्घणघणारवम् । विदूषका इवाऽन्येषां, चक्रुः शब्दचतुष्टयीम् ॥ 561 ॥ त्राचार्याः। 2 कुछुटाः । 3 मछाः । For Private & Personal use only
Page #161
--------------------------------------------------------------------------
________________ Jain Education Inte कूर्दमानाः केऽपि मेरुशिखराण्यदिर्दरैः । अकम्पयन् भृशं शाखिशाखाः शाखामृगा इव ॥ 562 ॥ उद्भटं ताडयामासुञ्चपेटाभिर्महीतलम् । रणप्रतिज्ञाकरणोद्यता वीरा इवाऽपरे । / 563 ॥ कोलाहलं विदधिरे, केचिजितपणा इव । स्कन्धातोद्यवदुत्फुल्लौ, गल्लौ केचिदवादयन् ॥ 564 ॥ विकृतीभूय विवत्, केस्पि लोकानहासयन् । केऽप्यग्रे पार्श्वयोः पश्चाद्, ववल्गुः कन्दुका इव ॥ 565 ॥ * केचिच्च मण्डलीभूय, रासावलयगायिनः । चक्रुर्नृत्तं मनोहारि, हल्लीसकमिव स्त्रियः । / 566 ॥ केऽप्यज्वलन् ज्वलनवदतपन् केऽपि सूर्यवत् । जगर्जुर्मेघवत् केऽपि, केस्पि विद्युद्युतन् ॥ 567 ॥ केचिदोदनसम्पूर्णा छात्रा इव विचक्रिरे । तादृक् स्वाम्याप्तिजानन्दः, शक्यते केन गोपितुम् ॥ 568 ॥ बहुप्रकारमानन्दविकारं धारयत्स्वपि । देवेष्वच्युतदेवेन्द्रश्चक्रे भर्तुर्विलेपनम् । / 569 ॥ पारिजातादिभिः पुष्पैर्विकसद्भिः स्वभक्तिवत् । ततोऽच्युतपतिः पूजां चक्रे जिनपतेः खयम् ॥ 570 ॥ अपसृत्य ततः किञ्चित्, स्वामिनं भक्तिवामनः । प्रणनाम ववन्दे च सोऽन्तेवासीव वासवः । / 571 ॥ एवं द्वाषष्टिरन्येऽपि शक्राश्चक्रुर्जगत्पतेः । स्नात्राङ्गरागौ पूजां चाऽनुज्येष्ठं सोदरा इव । / 572 ॥ विकृत्य पञ्चधाऽऽत्मानमथ सौधर्मराजवत् । उत्सङ्गे त्रिजगन्नाथं, जग्राहैशानवासवः । / 573 ॥ .तत्रैको धाद् विभोर्मूर्ध्नि, छत्रं कर्पूरपाण्डुरम् । मुक्तावचूलैः प्रेङ्खद्भिर्दिशां लास्यमिवोद्दिशत् ॥ 574 ॥ वीजयामासतुवाऽन्यौ, चामराभ्यां जिनेश्वरम् । विक्षिप्तकरणेनोचैर्नृत्यद्भ्यामिव सम्मदात् । / 575 / / * शूलमुल्लालयन् पाणावपरः पुरतोऽभवत् । स्वामिनो दृष्टिपातैः खं, पूतीकर्तुमना इव ॥ 576 ॥ अथ सौधर्मकल्पेन्द्रो जगद्भर्तुश्चतुर्दिशम् । चत्वारि स्फाटिकोङ्गवृषरूपाणि निर्ममे ॥ 577 / / .
Page #162
--------------------------------------------------------------------------
________________ त्रिषष्टिशलाकापुरुषचरिते प्रथम पर्व द्वितीयः सर्गः ऋषभचरितम् । ॥ 52 ॥ उत्तुङ्गशृङ्गरुचिरा, वृषभास्ते चकाशिरे । दिशां चतसृणां चान्द्रकान्ताः क्रीडाचला इव ॥ 578 ॥ तेषां स्फोटितपातालनालेभ्य इव सन्तताः । शृङ्गेभ्योऽष्टभ्य उत्पेतुर्वारिधारा नभस्तले ॥ 579 ॥ मूले भिन्नास्तोयधाराधोरण्यस्ता निरन्तराः । अन्ते मिलन्त्यः खे चक्रुर्नदीसङ्गमविभ्रमम् ॥ 580 ॥ सकौतुकं वीक्ष्यमाणाः, सुरासुरवधूजनैः । ताः पेतुर्ज्ग्ताण्प्त्याव्पाण्प्त्याविवाऽऽप्गाः॥581॥ शृङ्गेभ्यो जलयत्रेभ्य, इव निर्यद्भिरम्बुभिः । शक्रेण स्नपयाश्चक्रे, भगवानादितीर्थकृत् ॥ 582 ॥ दूरमुच्छलता तेन, स्वामित्रपनवारिणा । आसन् भक्त्या मनांसीव, वासांस्थाआणि नाकिनाम् ॥ 583 ॥ चतुरोऽपि महोक्षास्तानुपसंहृतवानथ । प्राचीनबर्हिः सहसेन्द्रजालमिव जालिकः ॥ 584 ॥ नपयित्वाऽतिविच्छददेइवं देवप्रभुः प्रभोः । रत्नादर्शमिवाऽमार्जदङ्ग देवाङ्गवाससा ॥ 585 ॥ अथ रत्नमये पट्टे, निर्मलै रूप्यतन्दुलैः । अखण्डैरालिखन् लेखाः, स्वामिनोऽग्रेऽष्टमङ्गलीम् ॥ 586 ॥ निजेनेवाऽनुरागेणाऽङ्गरागेण गरीयसा । अङ्गं विलेपयामास, वासवस्त्रिजगद्गुरोः ॥ 587 ॥ खामिनः स्मेरवकेन्दुकौमुदीभ्रमकारिभिः । विशदैर्दिव्यवासोभिः, पूजां व्यधित देवराट् ॥ 588 ॥ विश्वमूर्द्धन्यताचिह्न, मृर्द्धनि त्रिज्ग्त्प्तेः। वज्रमाणिक्यमुकुटं, स्थापयामास वज्रभृत् ॥ 589 ॥ न्यधत्त मघवा भर्तुः, कर्णयोः स्वर्णकुण्डले । व्योम्नः पूर्वापरदिशोः, सायं शशिरवी इव ॥ 590 / / लक्ष्म्या विभ्रमदोलेव, दिव्यमुक्तालता तता । न्यक्षेपि पुरुहूतेन, स्वामिनः कण्ठकन्दले ॥ 591 ॥ सोऽङ्गदे निदधे बाहुदण्डयोस्त्रिजगत्पतेः । सुवर्णवलये भद्रकलभस्येव दन्तयोः ॥ 592 ॥ 1 समुद्रे । 2 इन्द्र्ः। 3 देवाः । saudharmendra vihita RssbhjinmaatrotsvH| // 52 // Jan Education Interna For Private & Personal use only .
Page #163
--------------------------------------------------------------------------
________________ वृत्त मौक्तिकमणिकङ्कणे मणिबन्धयोः । स न्यधत्त प्रभोः शाखिशाखान्तस्तबकोपमे । / 593 ॥ स स्वर्णकटिसूत्रं च, कटिदेशे न्यधाद् विभोः । वर्षधरनितम्वस्थ स्वर्णकूलाविलासभृत् ॥ 594 ॥ * माणिक्यपादकटके, स न्यवीविशदीशितुः । अथोर्लने देवदैत्यतेजसी इव सर्वतः । / 595 / / - अलङ्काराय यानीन्द्रो, भूषणानि न्यवीविशत् । अलङ्कृतानि तान्येव, प्रत्युताङ्गैर्जगद्गुरोः ॥ 596 ॥ उन्निद्रपारिजातादिदामभिः परमेश्वरम् । भक्तिवासितचैतस्कः, पूजयामास वासवः ॥ 597 / / कृतकृत्य इवाऽथाऽपसृत्य किञ्चित् पुरन्दरः । पुरोभूय जगद्भर्तुरारात्रिकमुपाददे । / 598 ॥ ज्वलद्दीपत्विषा तेन, चकासामास कौशिकः । भास्वदोषधिचक्रेण शृङ्गेणेव महागिरिः । / 599 / / श्रद्धालुभिः सुखरैः, प्रकीर्णकुसुमोत्करम् । भर्तुरुत्तारयामास, तत्रिस्त्रिदशपुङ्गवः । / 600 ॥ शक्रः शक्रस्तवेनाऽथ !, वन्दित्वा परमेश्वरम् । रोमाञ्चितवपुर्भक्त्या, स्तोतुमित्युपचक्रमे । / 601 ॥ नमस्तुभ्यं जगन्नाथ !, त्रैलोक्याम्भोजभास्कर ! / संसारमरुकल्पद्रो !, विश्वोद्धरणबान्धव ! / / 602 / / वन्दनीयो मुहूर्तोऽयं, यत्र ते धर्मजन्मनः । अपुनर्जन्मनो जन्म, दुःखच्छिद् विश्वजन्मिनाम् । / 603 ॥ युष्मज्जन्माभिषेकाम्भःपूरैराप्लाविताऽधुना । अयत्नक्षालितमला, सत्या रत्नप्रभा प्रभो ! ॥ 604 ॥ मनुष्याः खलु ते धन्या, ये त्वां द्रक्ष्यन्त्यहर्निशम् । यथासमयमेव त्वां द्रष्टारः कीदृशा वयम् 1 ॥605 / / भरतक्षेत्रजन्तूनां मोक्षमार्गोऽखिलः खिलः । त्वया नूतनपान्थेन, नाथ ! प्रकटयिष्यते ॥ 606 ॥ * साऽस्तु तावत् तव सुधासधीची धर्मदेशना । त्वद्दर्शनमपि श्रेयो, विश्राणयति जन्मिनाम् ॥ 607 ॥ 1 इन्द्रः । 2 अप्रहृतः केनाऽप्यनाक्रान्तः । 3 ददाति ।
Page #164
--------------------------------------------------------------------------
________________ प्रथमं पर्व त्रिषष्टिशलाकापुरुषचरित । द्वितीय सर्गः Rssbhcritm। ॥ 53 // na कश्चिदुपमापात्रं, भवतो भवतारक ! / ब्रूमस्त्वत्तुल्यमेव त्वां, यदि का तर्हि ते स्तुतिः ? ॥ 608 ॥ नासि वक्तुमलं नाथ, सद्भूतानपि ते गुणान् । खयम्भूरमणाम्भोघेर्मातुमम्भांसि कः क्षमः ॥ 609 ॥ इति स्तुत्वा जगन्नाथं, प्रमोदामोदिमानसः । विचके पश्चधाऽऽत्मानं, पूर्ववत् पूर्वदिक्पतिः ॥ 610 ॥ ईशानोत्सङ्गतः शक्रः, एकस्तत्राऽप्रेमद्वरः । रहस्यमिव जग्राह, हृदयेन जगत्पतिम् ॥ 611 ॥ अपरे पूर्ववत् खानि, स्वानि कर्माणि चक्रिरे । विनियुक्ता इव खामिसेवाविज्ञा बिडौजसः ॥ 612 ॥ वृतो निजामरैः सर्पन्नम्बरेणाऽमराग्रणीः । जगाम धाम तद् देव्याऽलङ्कृतं मरुदेवया ॥ 613 ॥ - तीर्थकृत्प्रतिरूपं तदुपसंहृत्य वासवः । तथैव स्थापयामास, स्वामिनं मातुरन्तिके ॥ 614 ॥ तामवखापनी निद्रां, पग्रिन्या इव भास्करः । स्वामिन्या मरुदेवाया, व्यपनिन्ये दिवस्पतिः ॥ 615 ॥ कूलिनीकूललुलितहंसमालाविलासभृत् । एकं दुकूलयुगलमुच्छी सोऽमुचत् प्रभोः ॥ 616 ॥ तत्रैव स न्यधाद् रत्नकुण्डलद्वयमीशितुः । बालत्वेऽपि समुद्भूतभामण्डलविकल्पदम् ॥ 617 ॥ एकं श्रीदामगण्डं च, स्वर्णप्राकारनिर्मितम् । विचित्ररत्नहारार्धहाराढ्यं हेमभासुरम् ॥ 618 ॥ उपरि स्वामिनो दृष्टिविनोदाय पुरन्दरः । विताने स्थापयामास, नभसीव नभोमणिम् ॥ 619 ॥ [सन्दानितकम् ] : अथ स श्रीदमादिक्षत् , प्रत्येकमपि सम्प्रति । हिरण्यवर्णरत्नानां, कोटीआत्रिंशतं द्रुतम् ॥ 620 ॥ नन्दासन-भद्रासनान्यथ द्वात्रिंशतं पृथक् । अन्यच्च वस्त्रनेपथ्यप्रभृत्यतिमनोहरम् ॥ 621 ॥ 1साव्धान्ः। saudharmendravihita RssbhjinkhaatrotsvH| // 53 // For Private & Personal use only | .
Page #165
--------------------------------------------------------------------------
________________ Jain Education Interna सांसारिकसुखोत्पादि, महार्घं वस्तु सर्वतः । खामिनो भवनेऽमुष्मिन्निधेद्यप इवाऽम्बुदः । / 622 / / [ त्रिभिर्विशेषकम् ] कुबेरः कारयामास, तत् सद्यो जृम्भकामरैः । आज्ञा ह्याज्ञाप्रचण्डानां वचसा सह सिध्यति । / 623 ॥ अथाभियोगिकान् देवानादिदेशेति वासवः । उच्चैर्देवनिकायेषु चतुर्ष्वघुष्यतामिदम् । / 624 ॥ अर्हतोऽर्हजनन्याश्च, योऽशुभं चिन्तयिष्यति । तस्याऽकैमञ्जरीवत्, सप्तधा मेत्स्यते शिरः ॥ 625 ॥ भवनपतिव्यन्तरज्योतिर्वैमानिकेषु तत् । ते समुज्जुघुषुः शिष्या, वाचमुचैर्गुरोरिव ॥ 626 ॥ शक्रुः सङ्क्रमयामास, नानाहाररसामृतम् । स्वाम्यङ्गुष्ठेऽमृतानाडीचक्रे भानुरिवाऽम्मर्यम् । / 627 / / अर्हन्तोऽस्तन्यपा यस्मात्, किन्तु क्षुदुदये सति । प्रक्षिपन्ति मुखेऽङ्गुष्ठं, स्वमेव रसवर्षिणम् ॥ 628 ॥ धात्रीकर्माणि सर्वाणि, निर्मापयितुमीशितुः । धात्रीरप्सरसः पञ्चाऽऽदिदेश ग्रुपतिः ॥ 629 ॥ तदा च बहवो देवा, जिनस्त्रात्रादनन्तरम् । सुमेरुशिखरादेव, द्वीपं नन्दीश्वरं ययुः ॥ 630 ॥ श्रीनाभिसूनुसदनात्, सौधर्मेन्द्रोऽपि च द्रुत्म्। ययौ नन्दीश्वरद्वीपं निवासं स्वर्गवासिनाम् ॥ 631 ॥ तत्र शुक्रः क्षुद्रमेरुप्रमाणे पूर्वदिस्थिते । नामतो देवरमणेऽञ्जनाद्राबवतीर्णवान् । / 632 / / तत्र चैत्ये चतुद्वारे, विचित्रमणिपीठिके । चैत्यद्रुमेन्द्रध्वजाङ्के, प्राविशद् द्युसदांपतिः । / 623 ॥ ऋषभप्रभृतीरर्हृत्प्रतिमास्तत्र शाश्वतीः । यथावत् पूजयामास, सोऽष्टाहृयारम्भपूर्वकम् । / 624 / / तस्य चाऽद्रेश्चतुर्दिक्स्थमहावापीविवर्त्तिषु । स्फाटिकेषु दधिमुखपर्वतेषु चतुर्ष्वपि । / 635 ॥ 1 अर्जकवृक्षस्य मञ्जरीवत् । 2 प्रभूता Apo yatra tad ammayam /
Page #166
--------------------------------------------------------------------------
________________ प्रथमं पर्व त्रिषष्टिशलाकापुरुषचरिते ॥ 54 ॥ SAUSASSASS द्वितीय सर्गः ऋषभचरितम् । चैत्येष्वर्हत्प्रतिमानां, शाश्वतीनां यथाविधि । चत्वारः शक्रदिक्पालाश्चक्रुरष्टाह्निकोत्सवम् ॥ 636 ॥ ईशानेन्द्रोऽप्यवातारीदुत्तराशाप्रतिष्ठिते । रमणीयाह्वये नित्यरमणीयेऽञ्जनाचले ॥ 637 ॥ तत्र चैत्ये तावतीनां, शाश्वतीनां तथैव सः । प्रतिमानामाहतीनां, चकाराऽष्टाह्निकोत्सवम् ॥ 638 ॥ तस्यापि लोकपालास्तद्वापीदधिमुखाद्रिषु । शाश्वताहत्प्रतिमानां, तद्वद् विदधुरुत्सवम् ॥ 639 ॥ चमरेन्द्रोऽप्युत्ततार, दक्षिणाशाव्यवस्थिते । नित्योहयोताभिधे रत्ननित्योझोतेऽञ्जनाचले ॥ 640 ॥ भक्त्या महत्या तत्राऽयमपि चैत्ये यथाविधि । शाश्वतीनां प्रतिमानां, विदधेऽष्टाह्निकोत्सवम् ॥ 641 ॥ तद्वाप्यन्तर्दधिमुखाचलेष्वचलचेतसः । चक्रुर्जिनप्रतिमानां, तद्दिक्पाला महोत्सवम् ॥ 642 ॥ अवातरद् बलीन्द्रोऽपि, पश्चिमाशानिवासिनि । स्वयम्प्रभाभिधेऽम्भोदप्रभाचौरेऽञ्जनाचले ॥ 643 ॥ शाश्वतीनामृषभादिप्रतिमानामसावपि । उत्सवं विदधे तद्वद्, दिविषदृष्टिपावनम् ॥ 644 ॥ तत्पुष्करिणीकान्तःस्थेपृच्चैदेधिमुखाद्रिपु । चक्रुस्तस्यापि दिक्पालाः, शाश्वतप्रतिमोत्सवम् ॥ 645 ॥ इति नन्दीश्वरे चैत्यमहिमानं विधाय ते । पथा यथागतेनैव, खं खं स्थानं ययुः सुराः ॥ 646 ॥ ___ स्वामिनी मरुदेवापि, सम्प्रबुद्धाऽथ नाभये । नैशं स्वममिवाऽमर्त्यसम्पातं तमचीकथत् ॥ 647 ॥ ऊरुप्रदेशे ऋषभो, लाञ्छनं यजगत्पतेः । ऋषभः प्रथमं यच्च, स्वमे मात्रा निरीक्स्सित्ः॥ 648 ॥ तत् तस्य ऋषभ इति, नामोत्सवपुरःसरम् । तौ मातापितरौ हृष्टी, विदधाते शुभे दिने ॥ 649 ॥ तदा च युग्मजातायाः, कन्याया अपि पावनम् । सुमङ्गलेति पितरौ, यथार्थ नाम चक्रतुः ॥ 650 ॥ शक्रसमिता स्वामी, निजाङ्गुष्ठे सुधामथ । पिबति स यथाकालं, कुल्याजलमिवाऽशिपः ॥ 651 ॥ देवानां नन्दीश्वरे गमन, ऋषभ इति प्रभोर्नामकरणं c। ॥ 54 ॥ Jan Education International
Page #167
--------------------------------------------------------------------------
________________ RssbhprbhovNshsthaapnaa| BARSANSAR भगवान् शुशुभे बालः, पितुरुत्सङ्गमाश्रितः । अङ्के शिखरिणः सिंहकिशोर इव भासुरः ॥ 652 ॥ शक्रादिष्टाश्च धान्यस्ताः, पश्चापि परमेश्वरम् । महामुनि समितय, इवाऽमुश्चन् न जातुचित् ॥ 653 ॥ - खामिनो जन्मनः किश्चिदूने संवत्सरे सति । सौधर्मवासवो वंशस्थापनार्थमुपाययौ ॥ 654 ॥ भृत्येन रिक्तहस्तेन, न कार्य स्वामिदर्शनम् । इति बुद्ध्येव महतीमिक्षुयष्टिं स आददे ॥ 655 ॥ सेक्षुयष्टिः सुनासीरः, शरत्काल इवाऽङ्गवान् । नाभ्युत्सङ्गनिषण्णस्य, जगाम स्वामिनोऽग्रतः ॥ 656 ॥ ज्ञात्वा च शक्रसङ्कल्पमवधिज्ञानतो विभुः । तामिक्षुयष्टिमादातुं, करीव करमक्षिपत् ॥ 657 ॥ प्रणम्य शिरसा शक्रः, स्वामिने भाववित् ततः । अर्पयामास तामिक्षुलतिकामुपदामिव ॥ 658 ॥ यदिक्षुराददे भर्चेक्ष्वाकुरित्याख्यया ततः । स्वामिवंशं प्रतिष्ठाप्य, दिवस्पतिरगाद् दिवम् ॥ 659 ॥ देहो युगादिनाथस्य, खेदामयमलोज्झितः । सुगन्धिः सुन्दराकारस्तपनीयारविन्दवत् ॥ 660 ॥ गोक्षीरधाराधवले, अविस्र मांसशोणिते । आहार्नीहार्विधिलोच्नानाम्गोच्र्ः ॥ 661 ॥ . उत्फुल्लकुमुदामोदसोदरं श्वाससौरभम् । चत्वारोऽतिशया एते, बभूवुर्जन्मना सह ॥ 662 ॥ वज्रऋषभनाराचं, दधत् संहननं प्रभुः । मन्दं चचाल पादाभ्यां, भूमिभ्रंशभयादिव ॥ 663 ॥ प्रभुईभाषे बालोऽपि, गम्भीरमधुरध्वनिः । नृणां लोकोत्तराणां हि, बाल्यं वपुरपेक्षया ॥ 664 ॥ संस्थानं स्वामिनस्तुल्यचतुरस्रमशोभत । श्रियां रिरंसमानानां, क्रीडावेदीव काञ्चनी ॥ 665 ॥ . सवयोभूय सम्भूयाऽऽयातैः सुरकुमारकैः । अरस्त वृषभस्वामी, तेषां चित्तानुवृत्तये ॥ 666 ॥ धूलीधूसरसर्वाङ्गो, विभ्राणो घर्घरस्रजम् । कलभोऽन्तर्मदावस्थ, इव क्रीडन् बभौ विभुः॥667 ॥ त्रिषष्टि, 10 For Private & Personal use only
Page #168
--------------------------------------------------------------------------
________________ त्रिषष्टि शलाका पुरुषचरिते । / 55 / / जग्राह पाणिना स्वामी, यत् किञ्चिल्लीलयाऽपि हि । महर्द्धिकोऽपि त्रिदशो, न तदाच्छेत्तुमीश्वरः ॥668॥ बलं परीक्षितुमधादङ्गुलीमपि यः प्रभोः । स श्वासपवनेनाऽपि ययौ दूरेण रेणुवत् ॥ 669 ॥ स्वामिनं रमयामासुः, केचित् सुरकुमारकाः । विचित्रैः कन्दुकैर्भूमौ लुठन्तः कन्दुका इव ॥ 670 ॥ चाटूनि जीव जीवेति, नन्द नन्देत्यनेकशः । केऽपि राजशुकीभूय, चाटुकारा इवाऽवदन् ॥ 671 / / स्वामिनो रमणायैके, केकीभूय दिवौकसः । केकाप्रधानाः पुरतो, ननृतुः षड्जगायिनः ॥ 672 ॥ हंसीभूयाऽपरे चेरुः पार्श्वे गान्धारराविणः । प्रभोः सलीलहस्ताब्जग्रहणस्पर्शतृष्णया । / 673 ॥ भूयाऽग्रतः केस्पि, मध्यमाराविणोऽरसन् । स्वामिनः प्रीतिमदृष्टिपातामृतपिपासिताः ॥ 674 ॥ Paste पुंस्कोकिलीभूय, पञ्चमस्वरमुञ्जगुः । स्थित्वोपस्वामितरुषु तन्मनः प्रीतिहेतवे ॥ 675 ॥ आययुस्तुरगीभूय, धैवतध्वनिहेषिणः । स्वामियानतयाऽऽत्मानं, पिपावयिषवोऽपरे । / 676 ॥ असर्ः कलभीभूय, निषादस्वरराविणः । स्पृशन्तोऽधोमुखीभूय, करेण चरणौ प्रभोः । / 677 ॥ हेर् वृषभीभूय, ऋषभस्वरबन्धुराः । ताडयन्तस्तटीः शृङ्गैर्दृग्विनोदं व्यधुर्विभोः ॥ 678 ॥ महिषीभूय केऽप्यस्थुरञ्जनाचलसन्निभाः । युध्यमाना मिथो युद्धक्रीडां भर्त्तुरदर्शयन् ॥ 679 ॥ केऽपि भर्तुर्विनोदायाऽऽस्फालयन्तो भुजान् मुहुः । मल्लीभूयाऽक्षवाटान्तराह्वासेत परस्परम् । / 680 ॥ एवं विनोदैर्विविधैर्वृन्दारककुमारकैः । उपास्यमानः सततं, परमात्मेव योगिभिः ॥ 681 ॥ ताभिर्धात्रीभिरुद्यानपालीभिरिव पादपः । अप्रमत्तं लाल्यमानः क्रमेण ववृधे प्रभुः ॥ 682 ॥ [सन्दानितकम् ] * णो बभुः सं 1, खं ॥ 1 मल्लयुद्धभूमिषु । 2 आहूतवन्तः । प्रथमं पर्व द्वितीयः सर्गः ऋषभ चरितम् । ऋषभस्य देवैः सह क्रीडनम् । ॥ 55 ॥
Page #169
--------------------------------------------------------------------------
________________ अङ्गुष्ठपानावस्थायाः, परस्ताद् वयसि स्थिताः । गृहवासेऽपरेऽर्हन्तः, सिद्धमन्नं हि भुञ्जते ॥ 683 ॥ ऋषभस्य यौवनं देवानीतोत्तरकुरुफलानि बुभुजे सदा । क्षीरोदवारि च पपौ, भ्ग्वान्नाभिन्न्द्न्ः॥ 684 ॥ देहशोभा बाल्यं कल्यमिवोल्लङ्थ, madhyandinamivAya'mA / विभुर्विभक्तावयवं, द्वितीयं शिश्रिये व्य्ः॥685॥ष्न्नानि च । यौवनेऽपि मृद रक्तौ, कमलोदरसोदरौ । उष्णावकम्प्रावखेदौ, पादौ समतलौ प्र्भोः॥ 686 ॥ नतार्तिच्छेदनायेव, प्रपेदे चक्रमीशितुः । सदास्थितश्रीकरणोरिव daamaangkushdhvjaaH|| 687 // .. खामिनः पादयोर्लक्ष्मीलीलासदनयोरिव । शङ्खकुम्भौ तले पाणी, स्वस्तिकश्च विरेजिरे ॥ 688 ॥ मांसलो वर्तुलस्तुङ्गो, भुजङ्गमफणोपमः । अङ्गुष्ठः स्वामिनो वत्स, इव shriivtslaanychitH|| 689 // prbhonirvaatnisskmpsnigdhdiipshikhopmaaH| नीरन्ध्रा ऋजवोऽङ्गल्यो, दलानीव प्दाब्ज्योः॥ 690 ॥ नन्द्यावर्ता जगद्भर्तुः, पादाङ्गुलितलेष्वभान् । यदिम्बानि क्षितौ धर्मप्रतिष्ठाहेतुतां य्युः॥ 691 ॥ यवाः पर्वस्वङ्गुलीनामधो वापीभिरावभुः । उता इव जगल्लक्ष्मीविवाहाय जगत्प्रभोः ॥ 692 ॥ कन्दः पादाम्बुजस्येव, पार्णिवृत्तायतः पृथुः । अङ्गुष्ठाङ्गुलिफणिनां, फणामणिनिभा नखाः ॥ 693 ॥ हेमारविन्दमुकुलकर्णिकागोलकश्रियम् । गूढौ गुल्फो वितेनाते, नितान्तं स्वामिपादयोः 694 ॥ प्रभोः पादावुपर्यानुपूर्व्या कूर्मवदुबतौ । अप्रकाशशिरौ स्निग्धच्छवी लोमविवर्जितौ ॥ 695 ॥ अन्तर्मनास्थिपिशितपुष्कले क्रमवर्तुले । एणीजङ्घाविडम्बिन्यौ, जङ्घ गौयौं ज्ग्त्प्तेः॥ 696 ॥ जानुनी स्वामिनोऽधातां, वर्तुले मांसपूरिते । तूलपूर्णपिधानान्तःक्षिप्तदर्पणरूपताम् ॥ 697 ॥ ऊरू च मृदुलौ स्निग्धावानुपूर्येण पीवरौ । बिभराञ्चक्रतुः प्रौढकदलीस्तम्भविभ्रमम् ॥ 698 ॥ नस्पेव, पाणिवृत्तावभुः । उता इव जन क्षितौ धर्मप्रतिष्ठा Jain Education Intern For Private & Personal use only
Page #170
--------------------------------------------------------------------------
________________ त्रिषष्टिशलाका । प्रथमं पर्व द्वितीयः पुरुषचरिते सर्गः ॥ 56 ॥ ऋषभचरितम् । | ऋषभस्य यौवनं खामिनः कुञ्जरस्येव, मुष्की गूढौ समस्थिती । अतिगूढं च पुंश्चिदं, कुलीनस्येव वाजिनः ॥ 699 ॥ तच्चाऽसिरमनिम्नोचमहखादीर्घमश्लथम् । सरलं मृदु निर्लोम, वर्तुलं सुरभीन्द्रियम् ॥ 700 ॥ शीतप्रदक्षिणावर्त्तशब्दयुक्तकधारकम् । अबीभत्सावर्त्ताकारकोशस्थं पिञ्जरं तथा ॥ 701 ॥ आयता मांसला स्थूला, विशाला कठिना कटिः । मध्यभागस्तनुत्वेन, कुलिशोदरसोदरः ॥ 702 ॥ नाभिर्वभार गम्भीरा, सरिदावर्त्तविभ्रमम् । कुक्षी स्निग्धौ मांसवन्तौ, कोमलौ सरलौ समौ ॥ 703 ॥ अधाद् वक्षःस्थलं स्वर्णशिलापृथुलमुन्नतम् । श्रीवत्सरत्नपीठाई, श्रीलीलावेदिकाश्रियम् ॥ 704 ॥ . दृढपीनोन्नती स्कन्धौ, ककुमत्ककुदोपमौ । अल्परोमोन्नते कक्षे, गन्धस्खेदमलोज्झिते ॥ 705 ॥ पीनौ पाणिफणाच्छत्रौ, भुजावाजानुलम्बिनौ । चञ्चलाया नियमने, नागपाशाविव श्रियः ॥ 706 ॥ नवाम्रपल्लवाताम्रतलौ निष्कर्मकर्कशौ । अखेदनावपच्छिद्रावुष्णौ पाणी जगत्पतेः ॥ 707 ॥ दण्डचक्रधनुर्मत्स्यश्रीवत्सकुलिशाङ्कुशैः । ध्वजाब्जचामरच्छत्रशकुम्भाब्धिमन्दरैः ॥ 708 ॥ मकरर्षभसिंहाश्वरथस्वस्तिकदिग्गजैः । प्रासादतोरणद्वीपैः, पाणी पादाविवाङ्कितौ ॥ 709 ॥ [युग्मम् ]] अङ्गुष्ठोऽङ्गुलयः शोणाः, सरलाः शोणपाणिजाः । प्ररोहा इव कल्पद्रोः, प्रान्त्मान्निक्य्पुस्स्पिताः॥710 ॥ यवाः स्पष्टमशोभन्त, स्वामिनोऽङ्गुष्ठपर्वसु । यशोवरतुरङ्गस्य, पुष्टिवैशिष्ट्यहेतवः ॥ 711 ॥ अङ्गुलीमृर्द्धसु विभोः, सर्वसम्पत्तिशंसिनः । दधुः प्रदक्षिणावर्ता, दक्षिणावर्त्तशङ्खताम् ॥ 712 ॥ . कृच्छ्रादुद्धरणीयानि, जगन्ति त्रीण्यपीत्यभान् । सङ्ख्यालेखा इव तिस्रो, लेखा मूले कराब्जयोः ॥ 713 ॥ वर्तुलोऽनतिदीर्घश्च, लेखात्रयपवित्रितः । गम्भीरध्वनिराधत्त, कण्ठः कम्बुविडम्बनाम् ॥ 714 ॥ SSROSSESSAGARANA | देहशोभा ला लक्षणानि c। ॥ 56 ॥ Jain Education Interna For Private & Personal use only
Page #171
--------------------------------------------------------------------------
________________ F] विमलं वर्तुलं कान्तितरङ्गि वदनं विभोः । पीयूषदीधितिरिवाऽपरो लाञ्छनवर्जितः ॥ 715 ॥ मसृणौ मांसलौ स्निग्धौ, कपोलफलको प्रभोः । दर्पणाविव सौवौ~, वाग्लक्ष्म्योः सहवासयोः ॥ 716 ॥ अन्तरावर्तसुभगौ, कौ~ स्कन्धावलम्बिनौ । प्रभोर्मुखप्रभासिन्धुतीरस्थे शुक्तिके इव ॥ 717 ॥ ओष्ठौ बिम्बोपमौ दन्ता, द्वात्रिंशत् कुन्दसोदराः । क्रमस्फारा क्रमोत्तुङ्गवंशा नासा महेशितुः ॥ 718 ॥ अहखदीर्घ चिबुकं, मांसलं वर्तुलं मृदु । मेचकं बहलं स्निग्धं, कोमलं श्मश्रु तायिनः ॥ 719 ॥ प्रत्यग्रकल्पविटपिप्रवालारुणकोमला । प्रभोर्जिह्वाऽनतिस्थूला, द्वादशाङ्गागमार्थसूः ॥ 720 ॥ अन्तरा कृष्णधवले, प्रान्तरक्ते विलोचने । नीलस्फटिकशोणाश्ममणिन्यासमये इव ॥ 721 ॥ . ते च कर्णान्तविश्रान्ते, कजलश्यामपक्ष्मणी । विकस्वरे तामरसे, निलीनालिकुले इव ॥ 722 ॥ बिभराश्चक्रतुर्भर्तुः, श्यामले कुटिले भ्रुवौ । दृष्टिपुष्करिणीतीरसमुद्भिन्नलताश्रियम् ॥ 723 ॥ विशालं मांसलं वृत्तं, कठिनं मसृणं समम् । भालस्थलं जगद्भर्खरष्टमीसोमसोदरम् ॥ 724 ॥ भुवनखामिनो मौलिरानुपूर्व्या समुन्नतः । दधावधोमुखीभूतच्छत्रसब्रह्मचारिताम् ॥ 725 ॥ मौलिच्छत्रे महेशस्य, जगदीशत्वशंसिनि । वृत्तमुत्तुङ्गमुष्णीषं, शिश्रिये कलसश्रियम् ॥ 726 ॥ केशाश्चकाशिरे मूर्ध्नि, प्रभोर्धमरमेचकाः । कुञ्चिताः कोमलाः स्निग्धाः, कालिन्या इव वीचयः ॥ 727 ॥ गोरोचनागर्भगौरी, स्निग्धखच्छा त्वगाबभौ । वर्णद्रवविलिप्तेव, तनौ त्रिजगदीशितुः ॥ 728 ॥ मृदुनि भ्रमरश्यामान्यद्वितीयोद्गमानि च । बिसतन्तुतनीयांसि, लोमानि स्वामिनस्तनौ । / 729 / / इत्यसाधारणैर्नानालक्षणेर्लक्षितः प्रभुः । रत्नै रत्नाकर इव, सेव्यः कस्येव नाऽभवत् ? ॥ 730 ॥ Jan Education International
Page #172
--------------------------------------------------------------------------
________________ प्रथमं पर्व त्रिषष्टिशलाकापुरुषचरिते ॥ 57 ॥ द्वितीयः सर्गः ऋषभ चरितम् । लायन्यायेन मिथुन्दार्क्मिवोत्पाव्भावा। सुनन्दाया उत्प्त्तिः। दत्तहस्तो महेन्द्रेण, यक्षरुत्क्षिप्तचामरः । धरणेन्द्रकृतद्वास्थ्यो, धृतच्छत्रः प्रचेतसा ॥ 731 ॥ विष्वक परिवृतो देवैर्जीव जीवेति वादिभिः। अनुत्सित्तो जगत्स्वामी, विजहार यथासुखम् ॥ 732 ॥ [युग्मम] देवानीतासनासीनो, बलीन्द्राकाहितक्रमः । चमरेन्द्राङ्कपर्यविन्यस्तोत्तरविग्रहः ॥ 733 ॥ अप्सरोभिरुभयतो, हस्तशाटकपाणिभिः । उपास्यमानोऽनासक्तः, सङ्गीतं दीव्यमैक्षत ॥ 734 ॥ [युग्मम् ] अन्येयुः क्रीडया क्रीडद्, बाल्भावानुरूप्या। मिथो मिथुन किश्चित् , तले तालतरोरगात् ॥ 735 ॥ तदैव दैवदुर्योगात , तन्मध्यान्नरमूर्द्धनि । तडिद्दण्ड इवैरण्डेऽपतत् तालफलं महत् ॥ 736 ॥ प्रहतः काकतालीयन्यायेन स तु मूर्द्धनि । विपन्नो दारकस्तत्र, प्रथमेनाऽपमृत्युना ॥ 737 ॥ ययौ सोऽल्पकषायत्वाद्, दिवं मिथुनदारकः । तूलमप्यल्पभारत्वादाकाशमनुधावति ॥ 738 ॥ पुरा हि मृतमिथुनशरीराणि महाखगाः । नीडकाष्ठमिवोत्पाट्य, सद्यश्चिक्षिपुरम्बुधौ ॥ 739 ॥ भ्रंशात तस्याऽनुभावस्य, तदानीं तत्कलेवरम् । तस्थौ तथैवाऽवसर्पत्प्रभावा ह्यवसर्पिणी ॥ 740 ॥ बालिकाऽस्य द्वितीयाऽथ, निसर्गान्मौग्ध्यशालिनी । सा विक्रीतावशिष्टेव, तस्थौ तरलितेक्षणा ॥ 741 ॥ आदाय तां तजनकमिथुनं पर्यवर्द्धयत् । नामधेयं पुनस्तस्याः, सुनन्देति विनिर्ममे ॥ 742 ॥ दिनैः कतिपयैस्तस्या, विपन्नौ पितरावपि । जातापत्यानि युग्मानि, जीवन्ति कियदेव हि ॥ 743 ॥ किर्त्तव्यजडा सापि, बालिका लोललोचना । यूथभ्रष्टा कुरङ्गीव, बभ्रामैकाकिनी वने ॥ 744 ॥ सरलाङ्गुलिपत्राभ्यां, सा पदाभ्यां पदे पदे । विकखराणि पद्यानि, रोपयन्तीव भुव्यपि ॥ 745 ॥ निर्ग्ः। 2 उत्त्र्काय्ः। 3 म्हाप्क्स्सिन्न्ः। 4 हीयमानप्रभावा । ॥ 57 ॥ For Private & Personal use only .
Page #173
--------------------------------------------------------------------------
________________ जो काश्चनतूणीराविव कामस्य विभ्रती । आनुपूर्व्यपृथ वृत्तावरू करिकरोपमौ ॥ 746 ॥ ऋषभप्रभोः कन्दर्पयूतकृत्स्वर्णशाराफलकविभ्रमम् । विभ्राणेन नितम्बेन, मांसलेन गरीयसा ॥ 747 ॥ दापान्निग्र्ह्न्न्म्। मुष्टिग्राह्येण मध्येनाऽऽकर्षेणेव म्नोभुव्ः। तस्यैवाऽऽक्रीडवाप्येव, नाभिदेशेन शोभिता ॥ 748 ॥ रूपास्तत्रिजगत्स्त्रैणजयरेखात्रयीमिव । वलीतरङ्गत्रितयीमुदरेण च बिभ्रती ॥ 749 ॥ धारयन्ती रतिप्रीत्योः, क्रीडाशैलाविव स्तनौ । तयोरेव स्वर्णदोलायष्टी इव च दोलते ॥ 750 ॥ कण्ठेन च त्रिरेखेण, कम्युविभ्रमहारिणा । अधरेण पराभूतपक्वविम्बफलत्विषा । / 751 ॥ दन्तैरधरशुक्त्यन्तःस्थितैर्मुक्ताकणैरिव । नासया नेत्रनलिननालेनेवाऽतिहारिणी ॥ 752 ॥ गण्डौ भालस्पर्द्धयेवाद्धेन्दुलक्ष्मीमलिम्लुचौ । दधती कुन्तलांश्वाऽऽस्यपद्मलग्नानलीनिव ॥ 753 / / सर्वाङ्गसुभगा पुण्यलावण्यामृतकूलिनी । वनान्तर्वनदेवीव, सञ्चरन्ती व्यराजत ॥754॥dishbhiH कुलकम् ]] ततश्चैकाकिनी मुग्धां, मिथुनान्यवलोक्य ताम् । किङ्कर्त्तव्यविमूढानि, श्रीनाभेरुपनिन्यिरे ॥ 755 ॥ एषा ऋषभनाथस्य, धर्मपत्नी भवत्विति । प्रतिजग्राह तां नाभिर्नेत्रकैरवकौमुदीम् ॥ 756 ॥ __ अत्रान्तरेऽवधिज्ञानप्रयोगेण पुरन्दरः । भर्तुर्विवाहसमयं, ज्ञात्वा तत्र समाययौ । 757 ॥ प्रणम्य चरणौ पत्युः, पत्तिमात्र इवाऽग्रतः । स्थित्वा दिवस्पतिर्बद्धाञ्जलिरेवं व्यजिज्ञपत् ॥ 758 ॥ अज्ञो ज्ञाननिधिं नाथं, यो मत्रणधिया पुमान् । प्रविवर्तयिषेत् कार्येषूपहासास्पदं हि स्ः॥759 ॥ स्वामिनाऽतिप्रसादेन, सदा भृत्या हि वीक्षिताः । स्वच्छन्दमपि जल्पन्ति, कदाचिदपि किञ्चन ॥ 760 ॥ विदित्वा स्वाम्यभिप्रायं, ये पाहुस्ते हि सेवकाः । अज्ञात्वा यद् ब्रुवे तत्राऽप्रसाईनाथ ! मा कृथाः ॥ 761 ॥ Jain Education Internal For Private & Personal use only .
Page #174
--------------------------------------------------------------------------
________________ त्रिषष्टिशलाकापुरुषचरिते प्रथमं पर्व द्वितीय सर्गः ऋषभचरितम् । ऋषभप्रभोः पाणिग्रहणम् । मन्ये स्वामी वीतरागो, गर्भवासात् प्रभृत्यपि । चतुर्थपुरुषार्थाय, सजोऽन्यार्थानपेक्षया ॥ 762 ॥ तथापि नाथ ! लोकानां, व्यवहारपथोऽपि हि । त्वयैव मोक्षवर्मेव, सम्यक् प्रकटयिष्यते ॥ 763 ॥ तल्लोकव्यवहाराय, पाणिग्रहमहोत्सवम् । विधीयमानं भवतेच्छामि नाथ ! प्रसीद मे ॥ 764 ॥ सुमङ्गलासुनन्दे च, देव्यौ भुवनभूषणे । स्वानुरूपे रूपवत्यौ, स्वामिन्नुद्वोढुमर्हसि ॥ 765 ॥ खाम्यप्यवधिनाऽज्ञासीत् , कर्म भोगफलं दृढम् । त्र्यशीतिं पूर्वलक्षाणां, यावद् भोक्तव्यमस्ति न्ः॥766॥ अवश्यभोक्तव्यमिदं, कर्मेत्याधूनयन् शिरः । तस्थावधोमुखः स्वामी, तदा सायं सरोजवत् ॥ 767 ॥ __अथ भर्तुरभिप्रायमुपलक्ष्य पुरन्दरः । विवाहकारम्भाय, सद्यो देवानजूहवत् ॥ 768 ॥ .. अथाभियोगिका देवाः, पाकशासनशासनात् । मण्डपं रचयामासुः, सुधर्माया इवाऽनुजम् ॥ 769 ॥ स्वर्णमाणिक्यरजतस्तम्भास्तत्र चकाशिरे । मेरुरोहणवैताढ्यचूलिका इव रोपिताः ॥ 770 ॥ शातकुम्भमयास्तत्र, कुम्भाः प्रद्योतकारिणः । चक्रिणः काकणीरत्नमण्डलानीव रेजिरे ॥ 771 ॥ सुवर्णवेदिकास्तत्र, बभुरुद्यद्भिरंशुभिः । पर्यस्यन्त्य इवाऽदित्यं, तेजोऽन्यदसहिष्णवः ॥ 772 ॥ प्रविशन्तो मणिशिलाभित्तिषु प्रतिविम्बिताः । के के न प्राप्नुवंस्तत्र, परिवारपरिक्रियाम् ॥ 773 ॥ रतस्तम्भव्यवष्टब्धाः, snggiitshraantnkiiH| विडम्बयन्त्यस्तत्रोच्चैः, शालभज्यो बभासिरे ॥ 774 ॥ तोरणानि प्रतिदिशं, सन्तानतरुपल्लवैः । तत्राऽभूवन् धनूंषीव, सन्जितानि मनोभुवा ॥ 775 ॥ स्फाटिकद्वारशाखासु, बभुलाश्मतोरणाः । shrdbhraavliimdhysthitkiiraalisnnibhaaH|| 776 // . मोक्षाय । * त्रिषष्टिं पूर्व आ ॥ 2 पुत्तलिकाः । ॥ 58 ॥ Jain Education Inte l For Private & Personal use only
Page #175
--------------------------------------------------------------------------
________________ क्वचित् स्फटिकबद्धोवीनिरन्तरमरीचिभिः । सोऽतनोन्मण्डपः क्रीडापीयूषसरसीभ्रमम् ॥ 777 ॥ पद्मरागशिलाशोचिनिचयैः प्रसृतैः क्वचित् । सोऽदिशद् दिव्यविस्तारिकौसुम्भांशुकसंशयम् ॥ 778 ॥ क्वचिन्नीलशिलारश्मिप्ररोहः सोऽतिहारिभिः। पुनरुक्तोप्तमङ्गल्ययवाङ्कर इवाऽऽबभौ । / 779 ॥ क्वचिन्मरकतक्षोणिरश्मिदण्डैरखण्डितैः । आओपनीतमङ्गल्यवंशशङ्का दिदेश स्ः॥ 780 ॥ श्वेतदिव्यांशुकोल्लोचच्छलेन गगनस्थया । गङ्गयेवाऽऽश्रितः सोऽभूत्, तत्कौतुकदिदृक्षया ॥ 781 ॥ उल्लोचं परितस्तं च, लम्बिता मौक्तिकस्रजः । अष्टानां ककुभां हर्षहसितानीव रेजिरे ॥ 782 ॥ चतस्रो रत्नकलसश्रेणयोऽभ्रंलिहायकाः । पर्यष्ठाप्यन्त देवीभिर्निधानानि रतेरिव ॥ 783 ॥ आर्द्राः शुशुभिरे वंशाः, कुम्भावष्टम्भदायिनः । विश्वावष्टम्भदस्वामिवंशवृद्धेर्नु सूचकाः ॥ 784 ॥ आरभख स्रजो रम्भे !, दूर्वामुर्वशि! सज्जय । घृताचि! घृतदध्यादि, वराघोय समाहर ॥ 785 ॥ मञ्जुघोषे ! मञ्जुघोषयाऽऽलीर्धवलमङ्गलान् । त्वं सुगन्धे! सुगन्धीनि, वस्तूनि प्रगुणीकुरु ॥ 786 ॥ खस्तिकानुत्तमान् द्वारदेशे देहि तिलोत्तमे ! / मेने ! सम्मानयाऽऽयातानुचितालापभङ्गिभिः ॥ 787 / / सुकेशि! केशाभरणं, वधूवरकृते धर । सहजन्ये! जन्ययात्रानृणां स्थान प्रदर्शय ॥ 788 ॥ चित्रलेखे ! लिखाऽऽलेख्यं, विचित्रं मातृवेश्मनि । प्रगुणीकुरु तूर्ण त्वं, पूर्णपात्राणि पूर्णिनि! ॥ 789 ॥ पुण्डरीके ! पुण्डरीकैः, पूर्णकुम्भान् विभूषय । त्वं स्थापय यथास्थानमम्लोचे! वरमश्चिकाम् ॥ 790 ॥ आपादय हंसपादि !, त्वं व्धूव्र्पादुकाः। त्वं पुञ्जिकास्थले ! वेदिस्थली लिम्पाऽऽशु गोमयैः ॥ 791 ॥ रामे! किं रमसेऽन्यत्र!, हेमे ! किं हेम वीक्षसे । ऋतुस्थले !प्रमत्तेव, किमसि त्वं विसंस्थुला ॥ 792 ॥ Jain Education Internatione For Private & Personal use only
Page #176
--------------------------------------------------------------------------
________________ त्रिषष्टिशलाकापुरुषचरिते प्रथमं पर्व द्वितीयः सर्गः ऋषभचरितम् । किंचिन्तयसि मारीचि!?,सुमुख्यसि किमुन्मुखी किमर्वागनासि गान्धर्वि!?,दिव्ये दीव्यसि किं मुधा? आसन्नं वर्तते लग्नं, ननु सर्वात्मना ततः । खे खे त्वरध्वं कर्त्तव्ये, विवाहोचितकर्मणि ॥ 794 ॥ मिथ इत्यादिशन्तीनां, नामग्रार्ह मुहुमुहुः । सरसोऽप्सरसां जज्ञे, तुमुलस्तत्र सम्भ्रमात् ॥ 795 ॥ [एकादशभिः कुलकम् ]] सुमङ्गलां सुनन्दां च, मङ्गलस्नानहेतवे । ततश्चाऽप्सरसः काश्चिदासयामासुरासने ॥ 796 ॥ तयोरुद्गीयमाने च, धवले मङ्गले कले । व्यधुः सर्वाङ्गमभ्यङ्ग, तैलेनाऽथ सुगन्धिना ॥ 797 ॥ पतदुद्वर्तनीपुञ्जपवित्रितमहीतलम् । पिष्टातकैः सूक्ष्मपिष्टैश्चक्रुश्चोद्वर्त्तनं त्योः॥ 798 ॥ पादयोर्जानुनोः पाण्योरंसयोरलिके तयोः । सुधाकुण्डान्नवेवाऽङ्गलीनास्तास्तिलकान् व्यधुः ॥ 799 ॥ कौसुम्भसूत्रैस्तकुस्थैरङ्गं सव्यापसव्ययोः । ताः पस्पृशुः समचतुरस्रतामिव वीक्षितुम् ॥ 800 ॥ एवं ते वरवर्णिन्यौ, वर्णके ताभिरहिते । प्रयत्नाद् वारयन्तीभिर्धात्रीभिरिव चापलात् ॥ 801 ॥ तदैवोद्वर्णकमपि, वर्णकस्येव सोदरम् । व्यधुस्तेनैव विधिना, तयोस्ताः प्रमदोन्मदाः ॥ 802 ॥ निवेश्य चाऽऽसनेऽन्यस्मिन् , स्वर्णकुम्भोदकैरथ । स्वपयन्ति स्म तास्ते खकुलयोरिव देवते ॥ 803 ॥ विदधुर्गन्धकाषाय्या, तयोरङ्गप्रमार्जनम् । केशांश्च वेष्टयामासुर्वाससा मसृणेन ताः॥ 804 ॥ तास्ते क्षौमाणि संव्याय्याऽऽसयित्वा चाऽऽसनान्तरे । केशेभ्योऽश्चोतयन् वारि, मुक्तावृष्टिभ्रमं दिशत् 805 ईषदाआनधूपायन् , दिव्यधृपेन कुन्तलान् । स्निग्धधूमलतापुष्टश्रीविशेषांस्तयोश्च ताः॥ 806 ॥ स्थापिते । 2 परिधाप्य । ऋषभप्रभोः paannigrhnnm। ॥ 59 // Jan Education International
Page #177
--------------------------------------------------------------------------
________________ पद्मखण्डपतद्वालारुणरोचिर्विडम्बिना । अमण्डयंस्तयोः पादानलक्तकरसेन ताः॥807॥ अङ्गनारत्नयोरङ्गमङ्गरागेण चारुणा । काञ्चनं गैरिकेणेव, विलिम्पन्ति स्म तास्तयोः ॥ 808 ॥ ग्रीवाभुजाग्रवक्षोजगण्डदेशेषु तास्तयोः । प्रशस्तीरिव कामस्स, लिलिखुः प्त्र्व्ल्ल्रीः॥809॥ अलिके तिलकं चारु, चक्रुस्ताश्चान्दनं त्योः। रतिदेव्यवताराय, प्रत्यग्रमिव मण्डलम् ॥ 810 ॥ तयोः प्रसाधयामासुर्नयनान्यञ्जनेन ताः । नीलोत्पलवनापातिभृङ्गसब्रह्मचारिणा ॥ 811 ॥ तयोर्बबन्धुधम्मिल्लमुन्मीलन्माल्यदाम ताः । पुष्पायुधेनेव कृतमायुधागारमात्मनः ॥ 812 ॥ पारिणेत्राणि वस्त्राणि, ताभ्यां ताः पर्यधापयन् । लम्बमानदशाश्रेणिन्यकृतेन्दुकराण्यथ ॥ 813 ॥ तयोरधिशिरो न्यासन् , विचित्रमणिभासुरौ । ताः किरीटौ पुष्पदन्तौ, पूर्वापरदिशोरिव ॥ 814 ॥ तत्कर्णयोर्मणिमयावतंसौ ता न्यवीविशन् । रत्नाकुरितमेरूव/गर्वसर्वखतस्करौ ॥ 815 ॥ ताः समारोपयामासुर्दिव्ये मौक्तिककुण्डले । तत्कर्णलतयोर्नव्यपुष्पगुच्छविडम्बिनी । / 816 ॥ निष्कं ताश्चित्रमाणिक्यदीप्तिदन्तुरिताम्बरम् । सजिनेन्द्रधनुर्लक्ष्मीहरं कण्ठे न्यधुस्तयोः ॥ 817 ॥ हारमारोपयामासुरधिस्तनतटं तयोः । आतन्वानं स्थलारोहदवरोहनदीभ्रमम् ॥ 818 ॥ भुजयोर्योजयामासुः, केयूरे रत्नमण्डिते । पुष्पबाणधनुर्बद्धवीरपट्टोपमे तयोः ॥ 819 ॥ आमुक्तौ च तयोर्मुक्ताकङ्कणी पाणिमूलयोः । आवालाविव पानीयशालिनौ लतयोस्तले ॥ 820 ॥ अक्कणत्किङ्किणीश्रेणिं, श्रोणी व्यश्राणयंस्तयोः । मणिकाञ्ची रतेर्देव्या, इव मङ्गलपाठिकाम् ॥ 821 ॥ 1 ल्लात्ते। 2 न्वीन्म्। 3 च्न्द्र्सूर्यो। 4 कण्ठाभरणम् । Jain Education in For Private & Personal use only .
Page #178
--------------------------------------------------------------------------
________________ त्रिषष्टि शलाकापुरुषचरिते ॥ 6 ॥ प्रथमं पर्व द्वितीय सर्गः ऋषभचरितम् । ऋषभप्रभोः पाणिग्रहणम् तयोरारोपयामासुः, पादयो रत्ननपुरौ । झणझणिति कुर्वाणौ, स्तुवन्ताविव तद्गुणान् ॥ 822 ॥ सज्जयित्वैवमुत्पाट्य, देव्यौ देवीजनेन ते । नीत्वा मातृगृहस्साऽन्तरासिते काञ्चनासने ॥ 823 ॥ विवाहसजीभवनायोपेत्य नमुचिद्विषा । विज्ञप्यमानो निर्बन्धात्, prbhurvRssbhlaanychnH||824 // दर्शनीया स्थितिऔके, भोक्तव्यं भोग्यकर्म च । अस्ति मे चिन्तयित्वैवमन्वमन्यत तद्वचः ॥ 825 ॥ [युग्मम् ] अथ स्वामी महेन्द्रेण, स्त्रपयित्वा विलिप्य च । यथाविधि विधिज्ञेन, भूषितो भूषणादिना ॥ 826 ॥ वेत्रिणेव महेन्द्रेण, शोध्यमानायवर्त्मकः । उत्तार्यमाणलवणः, पार्श्वयोरप्सरोजनैः ॥ 827 ॥ इन्द्राणीभिर्गीयमानश्रेयोधवलमङ्गलः । सामानिकादिदेवीभिः, क्रियमाणावतारणः ॥ 828 ॥ गन्धौधैर्वाद्यमानातोद्यः सद्योभुवा मुदा । स्वामी दिव्येन यानेन, मण्डपद्वारमाययौ ॥ 829 ॥ खामी स्वयं विधिज्ञोऽथ, यानादुत्तीर्य तत्र तु । अधिवेलेव मर्यादालताभूमाववास्थित ॥ 830 ॥ तत्र त्रिदशनाथेन, दत्तबाहुर्बभौ विभुः । महीरुहमवष्टम्भ्य, स्तम्बरम इव स्थितः ॥ 831 ॥ तटत्रटिति कुर्वाणलवणानलगर्भितम् । सरावसम्पुटं द्वारि, मुमुचुमण्डपस्त्रियः ॥ 832 ॥ रूप्यस्थालं च दूर्वादिमङ्गल्यद्रव्यलाञ्छितम् । काऽप्यग्रे धारयामास, राकेव मृगलाञ्छनम् ॥ 833 ॥ * पञ्चशाखेन वैशाखं, प्रत्यक्षमिव मङ्गलम् । उत्क्षिप्यार्घाय काऽप्यग्रे, कौसुम्भवसनाऽभवत् ॥ 834 ॥ देह्यर्घमर्षदेऽआय, क्षणं म्रक्षणमुत्क्षिप । स्थालादुद्धेहि च दधि, पीयूषमुदधेरिव ॥ 835 ॥ सुन्दरे! नन्दनाऽऽनीतचन्दनद्रवमुन्नय । आहृतां भद्रशालोआ , दूर्वा समृदमुद्धर ॥ 836 ॥ Jain Education Internati For Private & Personal use only PF
Page #179
--------------------------------------------------------------------------
________________ त्रिषष्टि. 11 मिलल्लोकेक्षणश्रेणिजातजङ्गमतोरणः । तोरणद्वारि नन्वेष, जगत्रयवरो वरः ॥ 837 ॥ ऊर्ध्वस्तिष्ठत्युत्तरीयाच्छादिताशेषविग्रहः । गङ्गातरङ्गान्तरितराजहंसयुवोपमः ॥ 838 ॥ वातेनोद्वान्ति पुष्पाणि, चन्दनं च विशुष्यति । तद्वारि सुन्दरि ! चिरं, वरं मा घर मा धर । / 839 / / देवस्त्रीभिर्गीयमानेषूच्चकैर्धवलेष्विति । अर्घ त्रिजगदुर्ध्याय, ददावथ वराय सा ॥ 840 ॥ [ षभिःकुलकम् ] - प्रारब्धधवलेवोच्चैः, क्वणद्भिर्भुजकङ्कणैः । मैथा चुचुम्ब बिम्बोष्ठी, त्रिर्भालं त्रिजगत्पत्तेः । / 841 / / सरावसम्पुटं साग्निं, हिमकर्परलीलया । पदा सपादुकेनाऽथ वामेनाऽदलयद् विभुः ॥ 842 ॥ ततस्तयाऽर्घदायिन्या, कण्ठे कौसुम्भवाससा । प्रक्षिप्तेनाऽऽकृष्यमाणो, ययौ मातृगृहं प्रभुः ॥ 843 ॥ कन्देन मदनस्येव, मदनेनोपशोभितम् । वधूवरस्य हस्तेषु, हस्तसूत्रमबध्यत ॥ 844 ॥ अग्रतो मातृदेवीनामथोच्चैः काञ्चनासने । आसाञ्चक्रे प्रभुर्मेरुशिलायामिव केसरी । / 845 ॥ शम्यश्वत्थत्वचौ पिष्ट्वा, हस्तालेपं ततः स्त्रियः । निदधुः कन्ययोः पाणौ, स्मरद्रोरिव दोहदम् ॥ / 846 ॥ शुभलग्नोदये तूर्णमविर्हस्तस्ततः प्रभुः । हस्तालेपयुतौ हस्तौ हस्ताभ्यामग्रहीत् तयोः ॥ 847 ॥ हस्तसम्पुटमध्यस्थहस्तालेपान्तरूर्मिकाम् । चिक्षेप तत्र सुत्रामा, पल्वले शालिबीजवत् । / 848 / / ताभ्यामुभाभ्यामुभयहस्तात्ताभ्यां बभौ विभुः । शाखाद्वितयलग्नाभ्यां, लताभ्यामिव पादपः । / 849 ॥ वधूवरदृशोऽन्योऽन्यं, तारामेलकपर्वणि । सरित्पतिसरित्तोयानीवाऽभिमुखमापतन् । / 850 / / 1] सन्धानेन । 2 अव्याकुलः । 3 इन्द्रः । - .
Page #180
--------------------------------------------------------------------------
________________ त्रिपष्टिशलाकापुरुषचरिते प्रथमं पर्व |-द्वितीयः सर्गः ॥ 61 ॥ ऋषभचरितम् । ऋस्स्भ्प्र्भोविवाहोत्स्व्ः। दृष्टिदृष्ट्या तदानीं च, निर्वातजलनिश्चला । मनसेव मनस्तेषां, परस्परमयुज्यत ॥ 851 ॥ कनीनिकासु तेऽन्योऽन्यं, रेजिरे प्रतिबिम्बिताः । प्रविशन्त इवाऽन्योऽन्यं, हृदयेष्वनुरागतः ॥ 852 ॥ ___ इतश्चाऽनुचरीभृय, सुराः सामानिकादयः । पार्थेष्वस्थुः प्रभोमेरोरिख विद्युत्प्रभादयः ॥ 853 / / वधूट्योः पारिपार्विक्यश्चतुरा नर्मकर्मणि । एवं कौतुकधवलान्, गातुमारेभिरे स्त्रिय्ः॥ 854 ॥ ज्वरीवाब्धि शोषयितुं, मोदकान् परिखादितुम् । श्रद्धालुरनुवरको, मनसा केन नन्वसौ ? ॥ 855 ॥ मण्डकेभ्योऽखण्डदृष्टिः, कान्दुकस्येव कुकुरः । स्पृहयालुरनुवरो, मनसा केन नन्वसौ ? ॥ 856 ॥ आजन्मादृष्टपूर्वी किं, वटकान् रोरवालवत् ? / श्रद्धत्तेऽत्तुमनुवरो, मनसा केन नन्वसौ ? / / 857 ॥ तोयानां चातक इव, धनानामिव याचकः । पूगानां श्राद्धोऽनुवरो, मनसा केन नन्वसौ ? ॥ 858 ॥ ताम्बूलवल्लीपत्राणां, तृणानामिव तर्णकः । श्रद्धालुरद्याऽनुवरो, मनसा केन नन्वसौ ? ॥ 859 ॥ हैयङ्गवीनपिण्डस्य, बिडाल इव लम्पटः । श्राद्धचूर्णस्याऽनुवरो, मनसा केन नन्वसौ ? ॥ 860 ॥ विलेपनस्य केदारकर्दमस्येव कासरः । श्रद्धां दधात्यनुवरो, मनसा केन नन्वसौ ? ॥ 861 ॥ निर्माल्यानामिवोन्मत्तो, माल्यानां लोललोचनः । श्रद्धानुबन्ध्यनुवरो, मनसा केन नन्वसौ ? ॥ 862 ॥ एवं कौतुकधवलान्, कौतुकोत्कर्णिताननाः । आकर्णयन्तोऽस्थुलेखा, आलेख्यलिखिता इव । / 863 ॥ लोकेषु व्यवहारोऽयं, दर्शनीय इति प्र्भुः। विवाद इव मध्यस्थस्तदुपेक्षितवांस्तदा ॥ 864 ॥ नावोरिवाञ्चलौ देव्योरञ्चलाभ्यां ज्ग्त्प्तेः। महाप्रवहणस्येव, बबन्ध बेलसूदनः ॥ 865 ॥ . . हास्यकर्मणि । 2 अनुवरको लोके "अणवर" इति प्र्सिद्ध्ः। रकबालकवत् । " देवाः। 5 indrH। KAROGRAMOROSAROLORCHOCOLON // 61 // For Private & Personal use only
Page #181
--------------------------------------------------------------------------
________________ SAMSUSCRISRUSSELLEGALORSECRE कट्यां स्वामिनमारोह्याऽऽभियोगिक इवाऽमरः । अमराधिपतिर्भक्त्याऽचलद् वेदिगृहं प्रति ॥ 866 ॥ इन्द्राणीभ्यां द्रुतं देव्यावप्यारोह्य कटीतटे । अवियोजितहस्ताग्रं, चालिते स्वामिना समम् ॥ 867 ॥ शिरोरत्नस्त्रिजगतस्ते तैः सह वधूवरैः । पूर्वद्वारेण विविशुमध्येवेदिनिकेतनम् ॥ 868 ॥ त्रायस्त्रिंशसुरस्तत्र, वह्निमहाय कोऽप्यथ । आविश्चक्रे वेदिकुण्डे, पृथ्वीमध्यादिवोत्थितम् ॥ 869 ॥ समिदाधानतो धूमलेखा व्यानशिरे दिवम् । कर्णावतंसतां यान्त्यश्चिरं खेचरयोषिताम् ॥ 870 ॥ तमनिं परितोऽभ्राम्यत्, स्वामी स्त्रीगीतमङ्गलः । सुमङ्गलासुनन्दाभ्यां, यावत् पूर्णाष्टमङ्गली ॥ 871 ॥ 18 सहैव पाणिमोक्षेण, तेषामञ्चलमोक्षणम् । गीयमानाभिराशीभिः, कारयामास वासवः ॥ 872 ॥ संकलत्रोऽथ मघवा, ह्स्ताभिन्य्लील्या। ननर्त रङ्गाचार्यन्ति, स्वाम्युत्सवभवा मुदः ॥ 873 ॥ तमन्वनृत्यन् मुदिता, अपरेऽपि दिवौकसः । मरुता नर्त्तितं वृक्षमन्वाश्रितलता इव । / 874 ॥ कैश्चिजयजयारावकारिभिश्चारणैरिव । कैश्चिद् विचित्रचारीकं, नृत्यद्भिर्भरतैरिव ॥ 875 ॥ गन्धर्वैरिव गायद्भिरपरैर्जातिबन्धुरम् । वादयद्भिर्मुखान्यन्यैरातोद्यानीव सुस्फुटम् ॥ 876 ॥ सम्भ्रमेण प्लवमानैः, प्लवगैरिव कैश्चन । हासयद्भिर्जनं सर्वमन्यैर्वैहासिकैरिव । / 877 ॥ अपसारयद्भिर्लोकं, प्रतीहारैरिवाऽपरैः । हर्षोन्मत्तैः सुरैरेवं, दर्यमानस्वभक्तिकः ॥ 878 ॥ सुमङ्गलासुनन्दाभ्यां, भूषितोभयपार्श्वकः । दिव्ययानाधिरूढोऽथ, स्वस्थानमगमद् विभुः ॥ 879 ॥ [पञ्चभिः कुलकम् ] * सपत्नीकोऽथ आ॥ रिक्षाचार्यवत् सं. राचार्यवदाचरन्ति । Jain Education Interna ICS For Private & Personal use only
Page #182
--------------------------------------------------------------------------
________________ त्रिषष्टि शलाकापुरुषचरिते प्रथमं पर्व द्वितीयः सर्गः ऋषभ ॥ 62 ॥ चरितम् । | भ्र्तादिपुत्रान्नामुत्प्त्तिः। एवं निवर्तितोद्वाहः, प्रभुं नत्वा स्वमाश्रयम् । ययौ समाप्तसङ्गीतो, रङ्गाचार्य इवाद्रिभित ॥ 880 ॥ ततः प्रभृति सोद्वाहस्थितिः स्वामिप्रदर्शिता । प्रावर्त्तत पराय, महतां हि प्रवृत्तयः ॥ 881 ॥ भोगान् वाम्यप्यनासक्तः, पत्नीभ्यां बुभुजे चिरम् । सद्भेदनीयमपि हि, न कर्म क्षीयतेऽन्यथा ॥ 882 ॥ विवाहाऽनन्तरं ताभ्यां, समं विलसतः प्रभोः । गतेषु किश्चिदूनेषु, पूर्वलक्षेषु पदस्वथ ॥ 883 ॥ बाहजीवपीठजीवी, च्युत्वा सर्वार्थसिद्धतः । कुक्षौ सुमङ्गलादेव्या, युग्मत्वेनाऽवतेस्तुः ॥ 884 ॥ तौ सुबाहुमहापीठजीवौ स्र्वार्थ्सिद्ध्त्ः। च्युत्वा कुक्षौ सुनन्दायास्तद्वदेवाऽवतेरतुः ॥ 885 ॥ चतुर्दश महास्वप्नान्, गर्भमाहात्म्यशंसिनः । तदैव मरुदेवीव, देव्यपश्यत् सुमङ्गला ॥ 886 ॥ स्वामिनी स्वामिने स्वमान् , कथयामास तानथ । चक्रभृत् ते सुतो भावीत्याख्यत् प्रभुरपि स्फुटम् ॥ 887 ॥ सूर्यसन्ध्ये इव प्राची, द्युतिद्योतितदिअखे । अपत्ये भरतब्राहयौ, सुपुवेऽथ सुमङ्गला ॥ 888 ॥ अजीजनद् बाहुबलि-सुन्दयौं सुन्दराकृती । सुनन्दा स्वामिनी प्रावृडिव वारिदविद्युतौ । / 889 ॥ देवी सुमङ्गलैकोनपश्चाशतमथ क्रमात् । असूत सुतयुग्मानि, रत्नानीव विदूरभूः ॥ 890 ॥ अवर्धन्त क्रमेणाऽमी, रममाणा इतस्ततः । महौजसो महोत्साहा, विन्ध्याद्रौ कलभा इव ॥ 891 ॥ शुशुभे वृषभवामी, समन्तात् परिवारितः । तैरपत्यैर्महाशाखी, शाखाभिरिव भूरिभिः ॥ 892 ॥ तदा च कालदोषेण, प्रभावः कल्पभूरुहाम् । अहीयत प्रदीपानामिव तेजो दिवामुखे ॥ 893 ॥ प्रादुरासन् कषायाश्च, मिथुनानां क्रुदादयः । लाक्षाकणा इवाऽश्वत्थपादपानां शनैः शनैः ॥ 894 ॥ अथ हाकारमाकारधिक्काराख्यं नयत्रयम् । यतत्रयमिव व्याला, मिथुनान्यत्यलयन् ॥ 895 ॥ / / 62 // Jain Education Intek
Page #183
--------------------------------------------------------------------------
________________ RECORECASSSSSASSACROSECRESCRENCE सम्भूय ऋषभनाथं, मिथुनान्युपतस्थिरे । तच्चाऽसमञ्जसं सर्व, जायमानं व्यजिज्ञपन् ॥ 896 ॥ ज्ञानत्रयधरो जातिसरः स्वामीत्यवोचत । मर्यादोल्लविनां लोके, राजा भवति शासिता ॥ 897 ॥ आसयित्वाऽऽसनेऽत्युच्चेऽभिषिक्तः प्रथमं हि स्ः। चतुरङ्गचलोपेतः, स्यादखण्डितशासनः ॥ 898 ॥ तेऽप्यूचुर्भव राजा नस्त्वमेव किमुपेक्षसे । ईक्ष्यते नाऽपरः कोऽपि, मध्येऽस्माकं य iidRshH॥ 899 ॥ अभ्यर्थयध्वमभ्येत्य, नाभिं कुलकरोत्तमम् । स वो दास्यति राजानमित्यभाषत नाभिभूः ॥ 900 ॥ राजानं याचितस्तैस्तु, नाभिः कुलकराग्रणीः । भवताभृषभो राजा, भवत्विति जगाद तान् ॥ 901 ॥ अथो मिथुनधर्माणो, मुदिताः समुपेत्य ते । अस्माकं नाभिना राजाऽर्पितोऽसीत्यचिरे प्रभुम् ॥ 902 ॥ ततः वाम्यभिषेकार्थ, तेऽयुनीराय युग्मिनः । सिंहासनं चाऽकम्पिष्ट, त्रिविष्टपपतेस्तदा ॥ 903 ॥ विज्ञायाऽवधिना राज्याभिषेकसमयं प्रभोः । तत्राऽऽजगाम सुत्रामा, गेहाद् गेहमिव क्षणात् ॥ 904 ॥ सौधर्मकल्पाऽधिपतिः, क्लस्वा काञ्चनवेदिकाम् । अतिपाण्डुकम्बलावत्, तत्र सिंहासनं न्यधात् ॥ 905 ॥ राज्याभिषेकमृषभस्वामिनः पूर्वदिक्पतिः । देवानीतैस्तीर्थतोयैः, सौवस्तिक इव व्यधात् ॥ 906 ॥ स्वामिना वासयाञ्चके, दिव्यवासांसि वासवः । चारुचन्द्रातपमयानीव नैर्मल्यसम्पदा ॥ 907 ॥ प्रभोर्जगत्किरीटस्य, किरीटादीनि वृत्रहा । रत्नालङ्करणान्यङ्गे, यथास्थानं न्यवेशयत् ॥ 908 ॥ आजग्मुर्युग्मिनोऽप्यम्भो, गृहीत्वाऽम्भोजिनीदलैः । उदर्घा इव तस्थुस्ते, पश्यन्तो भूषितं प्रभुम् ॥ 909 ॥ दिव्यनेपथ्यवस्वालङ्कृतस्य शिरसि प्र्भोः। न युज्यते क्षेप्नुमिति, तेऽक्षिपन् पादयोः पयः ॥ 910 ॥ -1 इन्द्रस्य । 2 पुरोहित्ः। * मूर्तच संता ॥ 3 इन्द्र्ः। OCAUCAUSEUMSAMROSALASS युज्यते क्षेमामा sa tasthutteta nyavezayata Jan Education International For Private & Personal use only
Page #184
--------------------------------------------------------------------------
________________ त्रिषष्टिशलाकापुरुषचरिते प्रथमं पर्व द्वितीयः सर्गः ऋषभ4 चरितम् । विनीतानगरीनिर्माणम् विनीताः साध्वमी तेन, विनीताख्यां प्रभोः पुरीम् । निर्मातुं श्रीदमादिश्य, मघवा त्रिदिवं ययौ ॥ 11 ॥ द्वादशयोजनायामां, नवयोजनविस्तृताम् । अयोध्येत्यपराभिख्यां,विनीतां सोऽकरोत् पुरीम् ॥ 912 ॥ तां च निर्माय निर्मायः, पूरयामास यक्षराट् । अक्षय्य वस्त्रनेपथ्यधनधान्यैर्निरन्तरम् ॥ 913 ॥ बजेन्द्रनीलवैडूर्यहर्यकिर्मीररश्मिभिः । भित्ति विनाऽपि खे तत्र, चित्रकर्म विरच्यते ॥ 914 ॥ तत्रोच्चैः काञ्चनैहम्मेरुशैलशिरांस्यभि । पत्रालम्बनलीलेव, ध्वजव्याजाद् वितन्यते ॥ 915 ॥ तद्वरे दीप्तमाणिक्यकपिशीर्षपरम्पराः । अयत्नादर्शतां यान्ति, चिरं खेचरयोषिताम् ॥ 916 ॥ तस्यां गृहाङ्गणभुवि, स्वस्तिकन्यस्तमौक्तिकैः । खैरं कर्करकक्रीडां, कुरुते बालिकाजनः ॥ 917 ॥ तत्रोद्यानोचवृक्षाग्रस्खल्यमानान्यहर्निशम् । खेचरीणां विमानानि, क्षणं यान्ति कुलायताम् ॥ 918 ॥ तत्र दृष्ट्वाऽट्टहर्येषु, रत्नराशीन् समुच्छ्रितान् । तदवकरकूटोऽयं, taya'te रोहणाचलः ॥ 919 ॥ जलकेलिरतस्त्रीणां, त्रुटितेहारमौक्तिकैः । ताम्रपर्णीश्रियं तत्र, दधते गृहदीर्घिकाः ॥ 920 ॥ तत्रेभ्याः सन्ति ते येषां, कस्याऽप्येकतमस्य सः । व्यवहा~ गतो मन्ये, वणिक्पुत्रो धनाधिपः ॥ 921 ॥ नक्तमिन्दुपद्भित्तिमन्दिरस्यन्दिवारिभिः । प्रशान्तपांसवो रथ्याः, क्रियन्ते तत्र सर्वतः ॥ 922 ॥ वापीकूपसरोलक्षैः, सुधासोदरवारिभिः । नागलोकं नवसुधाकुण्डं परिबभूव सा ॥ 923 ॥ गतायां जन्मतः पूर्वलक्षाणां विंशतौ तदा । तस्यां नगर्या राजाऽभूत, प्रभुः पालयितुं प्रजाः ॥ 924 ॥ OMkAra इव मत्राणां, नृपाणां प्रथमो नृप्ः। अपत्यानि निजानीव, पालयामास स प्र्जाः॥925॥ , निस्स्क्प्त्त्ः। *दीप्रमा सं 1, 2 ॥ तदावकरकू A, सं 2 ॥ ॥ 63 ॥ For Private & Personal use only
Page #185
--------------------------------------------------------------------------
________________ IGL Jain Education Internationa असाधुशासने साधुपालने कृतकर्मणः । प्रत्यङ्गानि स्वकानीव, मन्त्रिणो विदधे विभुः ॥ 926 ॥ चौर्यादिरक्षणे दक्षानारक्षानप्यसूत्रयत् । सुत्रामेव लोकपालान्, राजा वृषभलाञ्छनः ॥ 927 ॥ अनीकस्याङ्गमुत्कृष्टमुत्तमाङ्गं तनोरिव । राज्यस्थित्यै राजहस्ती, हस्तिनः स समग्रहीत् ॥ 928 ॥ आदित्यतुरगस्पर्द्धयेवात्युद्धुरकन्धरान् । बन्धुरान् धारयामास, तुरगान् वृषभध्वजः ॥ 929 ॥ सुश्लिष्टकाष्टघटितान्, स्यन्दनान् नाभिनन्दनः । विमानानीव भूस्थानि, सूत्रयामास च खयम् ॥ 930 ॥ सुपरीक्षितसत्त्वानां पत्तीनां च परिग्रहम् । नाभिसूनुस्तदा चक्रे, चक्रवर्तिभवे यथा । 931 ॥ नव्यसाम्राज्यसौधस्य, स्तम्भानिव बलीयसः । अनीकाधिपतींस्तत्र स्थापयामास नाभिभूः ॥ 932 ॥ गो-बलीवर्द - करभ - सैरिभा -'श्वतरादिकम् । आददे तदुपयोगविदुरो हि जगत्पतिः ॥ 933 ॥ कल्पद्रुषु समुच्छन्नेष्वनपत्यान्वयेष्विव । कन्दमूलफलादीनि तदा बुभुजिरे जनाः ॥ 934 ॥ शालि - गोधूम-चणक- मुद्गाद्या ओषधीरपि । तृणवत् स्वयमुत्पन्नास्ते चखादुरपाकिमाः ॥ 935 ॥ * तस्मिन्नजीर्यत्याहारे, तैर्विज्ञप्तोऽवदद् विभुः । मृदित्वा त्वचयित्वा च, हस्तैस्ताः खादताऽधुना ॥ 936 ॥ उपदेशं जगद्भर्तुस्तेषां पालयतामपि । काठिन्यादोषधीनां तु, नाऽऽहारो जीर्यति स्म सः ॥ 937 ॥ तैर्विज्ञप्तः पुनः स्वामीत्यूचे सङ्घष्य पाणिभिः । तास्तिमित्वा जलैः पत्रपुटे धृत्वा च खादत ॥ 938 ॥ ते तथा चक्रिरे तत्राऽप्यजीर्णाहारवेदनाम् । तैर्विज्ञप्तो जगन्नाथः, पुनरप्येवमादिशत् ॥ 939 ॥ पूर्वोक्तविधिनाधायौषधीर्मुष्टौ निधाय च । आतपे कक्षयोः क्षित्वा, भक्षयन्तु ततः सुखम् ॥ 940 ॥ तत्राऽप्यजीर्णाहारेण, विधुरेषु जनेष्वथ । तरुखण्डे मिथः शाखाघर्षणादग्निरुत्थितः । / 941 / / *4*** अहत्पत्तिः ।
Page #186
--------------------------------------------------------------------------
________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 64 ॥ SAEX ऋषभचरितम् । तृणकाष्ठादि स प्रोक्न् , दीपरत्नभ्रमेण तु । धावित्वाऽऽदातुमारेभे, प्रसारितकरैर्जनैः ॥ 942 ॥ प्रथमं पर्व तेनाऽग्निना दह्यमाना, भीताः प्रभुमुपेत्य ते । नूतनं भूतमुद्भूतं, किञ्चिदप्येवमृचिरे ॥ 943 ॥ | द्वितीयः खाम्यप्यूचे स्निग्धरूक्षकालादेषोऽग्निरुत्थितः । नैकान्तरूक्षे नैकान्तस्निग्धे काले भवत्यसौ ॥ 944 ॥ सर्गः स्थित्वाऽस्य पार्श्वतो वढेः, पर्यन्तस्थं तृणादिकम् । अपसारयताऽशेष, पश्चाद् गृह्णीत तं ननु ॥ 945 ॥ ततः पूर्वोक्तविधिना, साधयित्वौषधीरिमाः । ज्वलनेऽस्मिन् परिक्षिप्य, परिपच्य च खादत ॥ 946 ॥ ते तथा चक्रिरे मुग्धा, दग्धाश्चौषधयोऽग्निना । आगत्य कथयामासुरिति च स्वामिने पुनः ॥ 947 ॥ वामिन् ! न किञ्चिदस्मभ्यं, ददात्येष बुभुक्षितः । कुक्षिम्भरिरिवेकोत्ति, क्षिप्ताः सर्वत ओषधीः ॥ 948 ॥ का ऋपभप्रभुतदानीं सिन्धुरस्कन्धाधिरूढः प्रभुरप्यभूत् । तैः समानाययामास, मृत्तिकापिण्डमाकम् ॥ 949 ॥ प्रदर्शितानि कुम्भिकुम्भे मृदं न्यस्य, प्रवितन्य च पाणिना । पात्रं चक्रे तदाकारं, शिल्पानां प्रथमं प्रभुः ॥ 950 ॥ / स्वामीत्यूचे कुरुतैवं, भाजनान्यपराण्यपि । तान्यग्नौ न्यस्य पचतौषधीस्तदनु खादत ॥ 951 ॥ | ततश्च चक्रिरे ते तु, तथैव खामिशासनम् । तदादि जज्ञिरे कुम्भकाराः प्रथमकारवः ॥ 952 ॥ चक्रे वर्द्धक्ययस्कारं, गृहाद्यर्थ जगत्पतिः । विश्वस्य सुखसृष्ट्यै हि, महापुरुषसृष्टयः ॥ 953 ॥ गृहादिचित्रकृतये, कृती चित्रकृतोऽपि सः । सूत्रयामास लोकानां, क्रीडावैचित्र्यहेतुना । / 954 ॥ कुविन्दान् कल्पयामास, लोकसंव्यानहेतवे । सर्वकल्पद्रुमस्थाने, ह्येकः कल्पद्रुमः प्रभुः ॥ 955 ॥ ॥ 64 // रोम्णां नखानां वृद्ध्या च, वाध्यमाने भृशं जने । जगदेकपिता स्वामी, नापितानप्यसूत्रयत् ॥ 956 ॥ * प्लोषन् संता ॥ + लोकानां गृहहेतोश्च, प्रभुळधित वर्द्धकीन् आ॥ 1 तन्तुवायकान् । ERCASS Jain Education Intel 11 For Private & Personal use only
Page #187
--------------------------------------------------------------------------
________________ पुत्र-पुत्रीभ्यः कला-लिप्यादिप्रदर्शनम् । तानि पञ्चापि शिल्पानि, प्रत्येकं विशिभेदतः । शतधा प्रासरल्लोके, स्रोतांसि सरितामिव ॥ 957 ॥ तृणहारकाष्ठहारकृषिवाणिज्यकान्यपि । कर्माण्यासूत्रयामास, लोकानां जीविकाकृते ॥ 958 ॥ स्वामी सामदानभेददण्डोपायचतुष्टयम् । जगद्व्यवस्थानगरीचतुष्पथमकल्पयत् ॥ 959 ॥ द्वासप्ततिकलाकाण्डं, भरतं सोऽध्यजीगपत् । ब्रह्म ज्येष्ठाय पुत्राय, ब्रूयादिति नयादिव ॥ 960 ॥ भरतोऽपि स्वसोदस्तिनयानितरानपि । सम्यगध्यापयत् पात्रे, विद्या हि शतशाखिका ॥ 961 ॥ नाभेयो बाहुबलिनं, भिद्यमानान्यनेकशः । लक्षणानि च हस्त्यश्वस्त्रीपुंसानामजिज्ञपत् ॥ 962 ॥ अष्टादश लिपीआया, अपसव्येन पाणिना । दर्शयामास सव्येन, सुन्दर्या गणितं पुन्ः॥963 ॥ मानोन्मानाऽवमानानि, प्रतिमानानि वस्तुषु । पोतान् प्रोतांश्च मण्यादीन् , प्रभुः प्रावर्तयत् तदा ॥ 964 ॥ राजाध्यक्षकुलगृहसाक्षिभिः समजायत । व्यवहारस्तदादिष्टो, विवादिप्रतिवादिनाम् ॥ 965 ॥ नागाधर्चा धनुर्वेदश्चिकित्सोपासने रणः । अर्थशास्त्रं बन्धघातवधगोष्टयस्ततोऽभवन् । 966 ॥ असौ माता पिता भ्राता, भार्या पुत्रो गृहं धनम् । ममेत्यादि च ममताऽभूजनानां तदादिका ॥ 967 ॥ , दृष्ट्वा स्वामिनमुद्वाहे, प्रसाधितमलङ्कृतम् । प्रासाधयदलञ्चक्रे, लोकोऽपि खं ततः परम् ॥ 968 ॥ तदा दृष्ट्वा प्रभुकृतं, पाणिग्रहणमादिमम् । लोकोऽपि कुरुतेऽद्यापि, ध्रुवो ह्यध्वा महत्कृतः ॥ 969 ॥ दत्तकन्योपयमनं, प्रभूद्वाहात् प्रभृत्यभूत् । चूडोपनयनक्ष्वेडापृच्छा अपि ततोऽभवन् ॥ 970 ॥ एतच्च सर्व सावद्यमपि लोकानुकम्पया । स्वामी प्रवर्त्तयामास, जानन् कर्त्तव्यमात्मनः ॥ 971 ॥ * विशमे सं 1, 2, आ ॥ 1 परमतत्त्वम् । 2 दक्षिणेन । जन्मानप्रमाणानि सं 1 ॥ 3 गजादिपूजा । 4 स्थिरः । Jan Education Internation .
Page #188
--------------------------------------------------------------------------
________________ प्रथमं पर्व द्वितीयः त्रिषष्टिशलाकापुरुषचरिते ॥ 65 ॥ सर्गः Rssbhcritm। ऋषभप्रभो राज्य्व्य्व्स्था। तदाम्नायात् कलादीदमद्यापि भुवि वर्तते । अर्वाचीनैर्बुद्धिमद्भिर्निबद्धं shaastrruuptH॥972 // स्वामिनः शिक्षया दक्षो, लोकोऽभूदखिलोऽपि सः । अन्तरेणोपदेष्टारं, पशवन्ति नरा अपि ॥ 973 ॥ तदोग्र-भोग-राजन्य-क्षत्रभेदश्चतुर्विधान् । जनानासूत्रयद् विश्वस्थितिनाटकसूत्रभृत् ॥ 974 ॥ आरक्षपुरुषा उग्रा, उग्रदण्डाधिकारिणः । भोगा मत्र्यादयो भर्तुत्रायस्त्रिंशा हरेरिख । / 975 ॥ राजन्या जज्ञिरे ते ये, समानवयसः प्रभोः । अवशेषास्तु पुरुषा, बभूवुः क्षत्रिया इति ॥ 976 ॥ विरचय्य नवामेवं, व्यवहारव्यवस्थितिम् । नवोढामिव बुभुजे, नवां राज्यश्रियं विभुः॥977॥ यथाऽपराधं दण्ड्येषु, दण्डं प्रायुत नाभिभूः । व्याधितेषु यथा व्याधिचिकित्सक इवाऽगदम् ॥ 978 ॥ दण्डभीतस्तदालोकश्चक्रे चौर्यादिकं न हि । एकैव दण्डनीतिर्हि, सर्वान्यायाहिजाङ्गुली ॥ 979 ॥ क्षेत्रोद्यानगृहादीनां, मर्यादां कोऽपि कस्यचित् । नाऽत्यकामत् प्रभोराज्ञामिव लोकः sushikssitH॥980|| कालेऽवर्षजलधरः, सस्यनिष्पत्तिहेतवे । न्यायधर्म जगद्भर्तुर्गर्जाव्याजात् स्तुवन्निव ॥ 981 ॥ सस्यक्षेत्ररिक्षुवाटैर्गोकुलैश्चाऽऽकुलास्तदा । रेजुर्जनपदाः स्वा, स्वाम्यगाभिधायिनः ॥ 982 ॥ हेयादेयविवेकज्ञीकृतैर्लोकैर्व्यधाद् विभुः । प्रायेण भरतक्षेत्रं, विदेहक्षेत्रसन्निभम् ॥ 983 ॥ राज्याभिषेकात् प्रभृति, पृथिवीं परिपालयन् । त्रिषष्टिं पूर्वलक्षाणि, नाभिभूरत्यवाहयत् ॥ 984 ॥ प्रभुः स्मरकृतावासे, मधुमासे समेयुषि । अगादन्येधुरुद्याने, प्रिवारानुरोध्त्ः॥985 ॥ पुष्पवासगृहे तत्र, पुष्पाभरणभूषितः । आसाञ्चके जगत्स्वामी, पुष्पमास इवाऽङ्गवान् ॥ 986 ॥ 1 पशुवदाचरन्ति । 2 सर्पोचाटनी मन्त्रविद्या । For Private & Personal use only
Page #189
--------------------------------------------------------------------------
________________ ऋषभप्रभुणा व्स्न्तोत्स्व्निरीक्स्स्न्न्म्। गुञ्जद्भिः फुल्लमाकन्दमकरन्दोन्मदालिभिः । मधुलक्ष्मीर्बभूवेव, स्वागतिकी जगत्प्रभोः ॥ 987 ॥ पूर्वरङ्ग इवाऽऽरब्धे, पञ्चमोच्चारिभिः पिकैः । अदर्शयल्लतालास्यं, मलयानिललासकः ॥ 988 ॥ कामुकेभ्य इवाऽऽश्लेषपादघातमुखासवान् । ददुः कुरबकाऽशोकबकुलेभ्यो मृगेक्षणाः ॥ 989 ॥ तिलकः प्रबलामोदप्रमोदितमधुव्रतः । अशोभयद् युवभालस्थलीमिव बनस्थलीम् ॥ 990 ॥ पुष्पस्तवकभारेण ननाम लवलीलता । पीनोरसिजभारेण, भूयसेव कृशोदरी ॥ 991 ॥ सहकारलतां मन्दमन्दं मुग्धां वधूमिव । विदग्धः कामुक इव, सखजे मलयानिलः ॥ 992 ॥ जम्बूकदम्बमाकन्दचम्पकाशोकयष्टिभिः । प्रवासिनो हन्तुमलं, याष्टीक इव मन्मथः ॥ 993 ॥ प्रत्यग्रपाटलापुष्पसम्पर्कसुरभीकृतः । वारिवत् कस्य न ददौ, मुदं मलयमारुतः ॥ 994 ॥ अन्तःसारो मधुरसैर्मधूको मधुभाण्डवत् । मधुपैरुपसर्पद्भिश्चक्रे कलकलाकुलः ॥ 995 ॥ गोलिकाधनुरभ्यासं, कर्तुं कुसुमधन्वना । गोलिकाः सन्जिता मन्ये, कदम्बकुसुमच्छलात् ॥ 996 ॥ इष्टापूर्तप्रियेणेव, वसन्तेन प्रकल्पिता । वासन्ती भृङ्गपान्थानां, मकरन्दरसप्रपा ॥ 997 ॥ सिन्दुवारेण दुर्वारकुसुमामोदसम्पदा । चक्रे घ्राणविषेणेव, महामोहः प्रवासिनाम् ॥ 998 ॥ वसन्तोद्यानपालेन, चम्पकेषु नियोजिताः । आरक्षा इव निःशङ्क, भ्रमन्ति स म्धुव्र्ताः॥ 999 ॥ उत्तमानुत्तमानामप्यवनीरुहवीरुधाम् । श्रियं मधुर्दिदेश स्त्रीपुंसानामिव यौवनम् ॥ 1000 ॥ तत्राऽवचेतुं कुसुमान्यारभन्त मृगीदृशः । महातिथेर्वसन्तस्य, दातुमर्षमिवोत्सुकाः ॥ 1001 ॥ असाखायुधभृतासु, स्मरस्याऽन्यैः किमायुधैः । इति बुद्ध्येव कामिन्यः, कुसुमान्यवचिच्यिरे ॥ 1002 ॥ ASSACROSAROKAR Jain Education Internat For Private & Personal use only .
Page #190
--------------------------------------------------------------------------
________________ triSaSTi zalAkA puruSacarite // 66 // Jain Education Internatio * उच्चितेषु च पुष्पेषु, तद्वियोगरुजार्दिता । अरोदीदिव वासन्ती, मञ्जुगुञ्जन्मधुत्रता । / 1003 ॥ मल्ली मुच्चित्य गच्छन्ती, काचित् तल्लनवाससा । तस्थौ निषिध्यमानेव, तया माऽन्यत्र गा इति ॥ 1004 ॥ * चम्पकं चिन्वती काचिदलियूनोत्पतिष्णुना । दश्यते स्माऽधरदले, क्रुधेवाऽऽश्रयभङ्गतः । / 1005 / / उच्चैरुच्चैः सुमनसः, काचिदुत्क्षिप्तदोर्लता । जहार मनसा सार्द्धं, यूनां दोर्मूलदर्शिनाम् ॥ 1006 / / प्रत्यग्रपुष्पस्तवकसनाथीकृतपाणयः । रेजुः पुष्पावचायिन्यो, जङ्गमा इव वलयः ॥ 1007 ॥ प्रतिशाखं विलग्नाभिः, पुष्पोच्चयकुतूहलात् । रेजिरे शाखिनः स्त्रीभिः सञ्जातस्त्रीफला इव ॥ 1008 ॥ मल्लिकाकोरकैः कोऽपि, कामिन्याः स्वयमुच्चितैः । सर्वाङ्गाभरणं चक्रे, मुक्तादामविडम्बकम् । / 1009 / / प्रियायाः कोऽपि धम्मिल्लं, विकचैर्निजपाणिना । कुसुमैः पूरयामास, कुसुमेपोरिवेषुधिम् ॥ 1010 ॥ पञ्चवर्णैः स्रजं कश्चिद्, ग्रथित्वा कुसुमैः स्वयम् । विडम्बितेन्द्रधनुषं दत्त्वा कान्तामतोषयत् ॥ 1011 ॥ सलीलं प्रियया कोस्पि, प्रक्षिप्तं पुष्पकन्दुकम् । प्रतीच्छति स्म पाणिभ्यां प्रसादमिव किङ्करः ॥1012 | दोलान्दोलनसञ्जातयातायाता मृगीदृशः । जघ्नुः पादैः पादपाग्रान्, सापराधान् पतीनिव ॥ 1013 ॥ दोलारूढा नवोढा, पृच्छन्तीनां धवाभिधाम् । काऽप्यालीनां लताघातान्, सेहे हीमुद्रितानना ॥ 1014 ॥ * कातराक्ष्या समं कश्चिदारूढः सम्मुखीनया । गाढमन्दोलयद् दोलां, तद्गाढालिङ्गनेच्छया । / 1095 ॥ प्रतिशाखं लम्बमानदोलान्दोलनलीलया । रेजुरुद्यानवृक्षेषु, युवानः प्लवगा इव ॥ 1016 ॥ एवं खेलायमानेषु तत्र पौरजनेष्वथ । दध्यौ स्वामी किमीदृक्षा, क्रीडाऽन्यत्राऽपि कुत्रचित् 1 ॥ 1017 | जज्ञेऽथाऽवधिना स्वामी, स्वःसुखं चोत्तरोत्तरम् । अनुत्तरस्वर्गसुखं, भुक्तपूर्वं स्वयं च यत् ॥ 1098 ॥ प्रथमं पर्व द्वितीयः सर्गः ऋषभ चरितम् । ऋषभप्रभुणा वसन्तोत्सवनिरीक्षणम् । ॥ 66 ॥ .
Page #191
--------------------------------------------------------------------------
________________ ऋषभप्रभोवैराग्यम् । भयोऽप्यचिन्तयदिदं, विगलन्मोहबन्धनः । धिगेष विषयाक्रान्तो, वेत्ति नाऽऽत्महितं जनः ॥ 1019 ॥ अहो! संसारकूपेऽस्मिन् , जीवाः कुर्वन्ति कर्मभिः । अरघट्टघटीन्यायेनैहिरेयाहिराक्रियाम् ॥ 1020 ॥ धिग धिग् मोहान्धमनसां, जन्मिनां जन्म गच्छति । सर्वथापि मुधैवेदं, सुप्तानामिव शर्वरी ॥ 1021 ॥ एते रागद्वेषमोहा, उद्यन्तमपि देहिनाम् । मूलाद् धर्म निकृन्तन्ति, मूषिका इव पादपम् ॥ 1022 ॥ अहो ! विवर्ध्यते मुग्धैः, क्रोधो न्यग्रोधवृक्षवत् । अपि वर्द्धयितारं खं, यो भक्षयति मूलतः ॥ 1023 ॥ न किञ्चिन्मानवा मानाधिरूढा गणयन्त्यमी । मर्यादालचिनो हस्त्यारूढा हस्तिपका इव ॥ 1024 ॥ कपिकच्छवीजकोशीमिव मायां दुराशयाः । उपतापकरी नित्यं, न त्यजन्ति शरीरिणः ॥ 1025 ॥ दुग्धं तुषोदकेनेवाऽञ्जनेनेव सितांशुकम् । निर्मलोऽपि गुणग्रामो, लोभेनैकेन दृष्यते ॥ 1026 ॥ कषाया भवकारायां, चत्वारो यामिका इव । यावजाग्रति पार्श्वस्थास्तावन्मोक्षः कुतो नृणाम् ? ॥ 1027 ॥ अङ्गनालिङ्गनव्यग्रा, भूतात्ता इव देहिनः । समन्ततः क्षीयमाणमप्यात्मानं न जानते ॥ 1028 ॥ तत्तत्प्रकारैराहारैरात्मनोन्माद आत्मनः । उत्पाद्यतेऽनर्थकृते, सिंहारोग्यमिवौषधैः ॥ 1029 ॥ सुगन्धीदं सुगन्धीदं, किं श्रयामीति लम्पटः ? / मूढो भ्रमरवद् भ्राम्यन्न जातु लभते रतिम् ॥ 1030 ॥ आपातरमणीयेधिग, रमणीप्रायवस्तुभिः । प्रतारयति लोकः स्वं, बालं क्रीडनकैरिव ॥ 1031 ॥ वेणुवीणादिनादेषु, दत्तकर्णो निरन्तरम् । स्वार्थाद् भ्रश्यति निद्रालुरिव शास्त्रानुचिन्तनात् ॥ 1032 ॥ युगपद् विषयैरेभिर्वातपित्तकफैरिव । लुप्यते प्रबलीभृतेश्चैतन्यं धिक शरीरिणाम् ॥ 1033 ॥ एवं संसारवैराग्यचिन्तासन्ततितन्तुभिः । निःस्यूतमानसो यावद् , बभूव परमेश्वरः ॥ 1034 ॥ त्रिषष्टि, 12 For Private & Personal use only
Page #192
--------------------------------------------------------------------------
________________ त्रिपष्टिशलाका प्रथम पर्व द्वितीयः पुरुषचरिते सर्गः ॥ 67 ॥ तावत् सारखतादित्यवहयो वरुणा अपि । गर्दतोयास्तुषिताश्चाऽव्याबाधा मरुतस्तथा ॥ पाषा मरुतस्तथा ॥ रिष्टाश्चेति नवभेदा, ब्रह्मलोकान्तवासिनः । देवा लोकान्तिकाः पादान्तिकमेत्य जगत्प्रभोः ॥ 1036 ॥ मूर्ध्नि न्यस्तैरालिभिः, पद्मकोशसहोदरैः । आसूत्रितापरोत्तंसा, इवैवं ते व्यजिज्ञपन् ॥ 1037 ॥ [चतुर्मिः कलापकम् ] शकचूडामणिविभाम्भोमग्नचरणाम्बुज! / भरतक्षेत्रनिर्नष्टमोक्षमार्गप्रदीपक ! ॥ 1038 / / लोकव्यवस्था प्रथमा, यथा नाथ ! प्रवर्तिता । प्रवर्त्तय तथा धर्मतीर्थ कृत्यं निजं सर ॥ 1039 ॥ एवं देवास्ते प्रभुं विज्ञपय्य, खं खं स्थानं ब्रह्मलोके दिवीयुः । प्रव्रज्येच्छुः स्वाम्यपि खं निशान्तं, सद्योऽयासीन्नन्दनोद्यानमध्यात् । / 1040 ॥ ऋषभचरितम् । SEISUSESSUAARISTUS | लोकान्तिक। देवैर्धर्मप्रवतनाय विज्ञपनम् । इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये प्रथमे पर्वणि भगवजन्म-व्यवहार-राज्यस्थितिप्रकाशनो नाम द्वितीयः सर्गः ॥ 2 ॥ For Private & Personal use only
Page #193
--------------------------------------------------------------------------
________________ ऋषभप्रभुणा भरतस्य राज्य्दान्म्। तृतीयः srgH। आजूहवदथ स्वामी, सामन्तादीन् समन्ततः । भरतं बाहुबल्यादींस्तनयानितरानपि ॥ 1 ॥ प्रभुर्वभाषे भरतं, राज्यमादत्स्व वत्स ! नः । वयं संयमसाम्राज्यमुपादास्यामहेऽधुना ॥ 2 ॥ खामिनो वचसा तेन, स्थित्वा kssnnmdhomukhH। प्राञ्जलिर्भरतो नत्वा, जगादेवं सगद्गदम् ॥ 3 ॥ त्वत्पादपद्मपीठाग्रे, लुठतो मे यथा सुखम् । रत्नसिंहासने स्वामिन्नासीनस्य तथा नहि ॥ 4 ॥ त्वदने धावतः पयां, यथा मम सुखं विभो ! / सलीलसिन्धुरस्कन्धाधिरूढस्य तथा नहि ॥ 5 ॥ त्वत्पादपङ्कजच्छायानिलीनस्य यथा सुखम् । जायते मे सितच्छत्रच्छायाच्छन्नस्य नो तथा ॥ 6 ॥ त्वया विरहितः स्यां चेत् , तत् किं साम्राज्यसम्पदा । त्वत्सेवासुखदुग्धाब्धे, राज्यसौख्यं हि विन्दुवत् ॥ 7 ॥ खाम्यपीत्यवदद् राज्यममाभिस्तावदुज्झितम् । पृथ्व्यां च पार्थिवाभावे, मात्स्यो न्यायः प्रवर्तते ॥ 8 ॥ ॥ पृथिवीं तदिमां वत्स!, यथावत् परिपालय । आदेशकारकोऽसि त्वमादेशोऽप्ययमेव नः ॥ 9 ॥ सिद्धादेशं प्रभोरेवं, स लचितुमनीश्वरः । आमेत्यभाषत गुरुष्वेषैव विनयस्थितिः ॥ 10 ॥ प्रणम्य स्वामिनं मूर्धा, विनीतो भरतस्ततः । सिंहासनमलञ्चक्रे, पित्र्यं वंशमिवोन्नतम् ॥ 11 ॥ खाम्यादेशादथाऽऽमात्यसामन्तानीकपादिभिः । प्रभोरिव सुरैश्चक्रेऽभिषेको भैरतस्य तु ॥ 12 ॥ तदा च शुशुभे छत्रं, पार्वणेन्दुसहोदरम् । स्वामिनः शासनमिवाऽखण्डं भरतमूर्द्धनि ॥ 13 ॥ 1 यथा गुरुल घुमत्स्यान् मत्स्याः भक्षयन्ति तद्वद् राजानं विना लोका अपि एवं कुर्वन्ति । * भरतेशितुः सं 1, 2 खं ॥ Jain Education Interati For Private & Personal use only .
Page #194
--------------------------------------------------------------------------
________________ त्रिपष्टि शलाकापुरुषचरिते ॥ 68 ॥ प्रथमं पर्व द्वितीयः सर्गः Rssbhcritm। तत्पार्श्वयोश्चकाशाते, आपतन्तौ च चामरौ । भरतार्द्धद्वयादेष्यच्छ्यिओर्दूताविवाऽऽगतौ ॥ 14 ॥ चकासामास वासोभिर्मुक्तालङ्करणैरपि । गुणैरिव khertyntvishdairvRssbhaatmjH||15|| शशीव स नवो राजा, महामहिमभाजनम् । नमश्चक्रे राजचक्रेणाऽऽत्मकल्याणकाम्यया ॥ 16 ॥ अथो ददौ बाहबलिप्रभृतिभ्यो यथोचितम् । अन्येभ्योऽपि च पुत्रेभ्यो, विभज्य विषयान् विभुः॥17॥1 __ततश्च सांवत्सरिकं, दानमारभत प्रभुः । कल्पद्रुम इव खेच्छाप्रार्थनानुगुणं नृणाम् ॥ 18 ॥ यो येनार्थी स तद् गृहात्वेवमाधोषणां विभुः । चतुष्पथप्रतोल्यादिस्थानेषूच्चैरकारयत् ॥ 19 ॥ चिरभ्रष्टानि नष्टानि, प्रक्षीणखामिकानि च । अतिप्रनष्टसेतूनि, गिरिकुञ्जगतानि च ॥ 20 ॥ श्मशानस्थानगूढानि, गुप्तानि च गृहान्तरे । रजतस्वर्णरत्नादिधनान्याहृत्य सर्वतः ॥ 21 ॥ वासवादिष्टधनदप्रेरिता जृम्भका सुराः । ददतोऽपूरयन् भर्तुः, पयांसीव पयोमुचः ॥ 22 ॥ [त्रिभिर्विशेषकम् एक कोटी हिरण्यस्य, लक्षाण्यष्टौ च नाभिभूः। दिने दिने ददौ सूरोदयादाभोजनक्षणम् ॥ 23 ॥ वत्सरेण हिरण्यस्य, ददौ कोटीशतत्रयम् । अष्टाशीतिं च कोटीना, लक्षाशीतिं च नाभिभूः॥24॥ जातसंसारवैराग्या, दीक्षया स्वामिनो जनाः । शेषामात्रमदोऽगृह्णनिच्छादानेऽपि नाधिकम् ॥ 25 ॥ ___ अथ वार्षिकदानान्ते, वासवश्चलितासनः । भक्त्याऽन्य इव भरतो, भगवन्तमुपास्थित ॥ 26 ॥ समं सुरखरैरम्भस्कुम्भहस्तैर्जगत्पतेः । दीक्षोत्सवाभिषेकं स, चक्रे राज्याभिषेकवत् ॥ 27 ॥ . मड-पनीतं तदधिकारिणेव बलारिणा । दिव्यालङ्कारवस्त्रादि, पर्यधत्त जगद्विभुः ॥ 28 ॥ ऋषभप्रभोवार्षिक daanm। G ॥ 68 // Jain Education Internation For Private & Personal use only .
Page #195
--------------------------------------------------------------------------
________________ RssbhprbhordiikssaamhotsvH| अनुत्तरविमानानां, विमानमिव किञ्चन । सुदर्शनाख्यां शिविकां, पत्ये हरिरसूत्रयत् ॥ 29 ॥ दत्तहस्तो महेन्द्रेण, शिविकामारुरोह ताम् । प्रभुः प्रथमसोपानमिव lokaagrveshmnH॥30|| आदौ रोमाश्चितैर्मत्यैरमत्यैस्तदनन्तरम् । उद्दधे शिविका मूर्तपुण्यभार इवाऽऽत्मनः ॥ 31 ॥ वर्यमङ्गलतूर्याणि, ताडितानि सुरासुरैः । अपूरयन् दिशो नादैः, पुष्करावर्त्तका इव ॥ 32 ॥ चकाशे चामरद्वन्द्वं, पार्श्वतस्त्रिजगत्पतेः । नैर्मल्यमिव मूर्तिस्थं, परलोकेहलोकयोः ॥ 33 ॥ प्रीणितश्रवणो नृणामुच्चैर्जयजयारवः । चक्रे पत्युर्वन्दिवृन्दैवि वृन्दारकवजैः ॥ 34 ॥ नाथोऽपि शिविकारूढः, पथि गच्छन्नराजत । सुरोत्तमविमानस्थशाश्वतप्रतिमोपमः ॥ 35 ॥ भगवन्तं तथाऽऽयान्तं, दृष्ट्वा सर्वेऽपि नागराः । सम्भ्रमादन्वधावन्त, पितरं बालका इव ॥ 36 ॥ दूरतः खामिनं द्रष्टुं, जीमूतमिव केकिनः । उच्चपादपशाखासु, केचिदारुरुहुनराः ॥ 37 ॥ केचिच्च स्वामिनं द्रष्टुमारूढा मार्गवेश्मसु । चन्द्रातपमिव प्रौर्3ह, सूर्यातपमजीगणन् ॥ 38 ॥ अश्वानारुरुहुः केपि, कालक्षेपासहिष्णवः । त्वरितं स्वयमेवाऽश्वा, इव पुप्तुविरे पथि ॥ 39 ॥ अन्तः प्रविश्य लोकानां, केपि वारामिवाऽऽत्य्ः। अग्रे प्रादुर्भवन्ति स्म, स्वामिनो दर्शनेच्छया ॥ 40 ॥ अभि त्रिभुवनाधीशं, धावन्त्यः काश्चिदङ्गनाः । वेगात् त्रुटितहारेण, लाजाञ्जलिमिवाऽमुचन् ॥ 41 ॥ / आगच्छतो जगदत्तुरग्रे तस्थुर्दिदृक्षया । कटिस्थवाला आरूढवानरा इव वीरुधः ॥ 42 ॥ भुजावुभयतः सख्योः , काश्चिदालम्ब्य सत्वरम् । कृत्वा पक्षानिवाऽऽगच्छन्, कुचकुम्भमरालसाः ॥ 43 ॥ गतिभङ्गकरान् भारान्, स्वान् नितम्बान् मृगीदृशः । निनिन्दुः काश्चन स्वामिप्रेक्षणक्षणकामया ॥ 44 ॥ 1 आतिः जल निवासी पक्षी । For Private & Personal use only
Page #196
--------------------------------------------------------------------------
________________ प्रथमं पर्व त्रिपष्टिशलाका द्वितीयः पुरुषचरिते सर्गः ऋषभचरितम् । ऋषभप्रभो शुभकौसुम्भवसना, वर्क्सवेश्मकुलाङ्गनाः । पूर्णपात्रान् दधुः काश्चित्, सेन्दुसन्ध्यासहोदराः ॥ 45 ॥ काश्चिदप्यश्चलान् पाणिपझैश्चपललोचनाः । चामराणीव चलयामासुरालोकने प्र्भोः॥46॥ काश्चिदप्यभि नामेयं, नार्यो लाजान् निचिक्षिपुः । आत्मनः पुण्यबीजानि, वपन्त्य इव निर्भरम् ॥ 47 ॥ चिरं जीव चिरं नन्देत्याद्याशीर्वचनानि च । काश्चिजगुर्निजकुलसुवासिन्य इवोच्चकैः ॥ 48 ॥ निश्चलाक्ष्यश्चलाक्ष्योऽपि, मडगा मन्दगा अपि । प्रभुं पश्यन्त्योऽनुयान्त्यश्चाऽभूवन पुर्योस्सित्ः॥49॥ नभस्यथ समापेतुरपि देवाश्चतुर्विधाः । महाविमानैः कुर्वाणा, एकच्छायं महीतलम् ॥ 50 ॥ मदाम्भोवर्षिभिः केचित्, कुञ्जरैर्निजरोत्तमाः । आपतन्तो विदधिरे, दिवं मेघमयीमिव ॥ 51 ॥ अपारगगनाम्भोधेस्तरण्डैस्तुरगोत्तमैः । कशानौदण्डसहिता, आपतन् पतिमीक्षितुम् ॥ 52 ॥ मूर्तिमद्भिः पवमानैरिवाऽतिशयिरंहसा । स्पन्दनैर्युसदः केचिदासदन्नाभिनन्दनम् ॥ 53 ॥ अन्योऽन्यं वाहनक्रीडाप्रतिज्ञातपणा इव । प्रतीक्षाञ्चक्रिरे मित्रमपि न त्रिदिवौकसः ॥ 54 ॥ खाम्यसौ स्वाम्यसावेवं, कथयन्तो मिथः सुराः । वाहनानि स्थिरीचक्रुः, प्राप्तग्रामा इवाऽध्वगाः ॥ 55 ॥ विमानहम्यः करिभिस्तुरगैः स्पन्दनैरपि । नभस्यभूद् द्वितीयेव, विनीता नगरी तदा ॥ 56 ॥ परिवत्रे जगन्नाथः, प्रकृष्टसुरमानुषैः । मानुषोत्तरशिखरीवाऽहस्करनिशाकरैः ॥ 57 ॥ पार्श्वयोर्भरतबाहुबलिभ्यामुपसेवितः । रोधोभ्यामिव पाथोधिबभासे वृस्स्भ्ध्व्ज्ः॥ 58 ॥ अष्टानवत्या तनयैर्विनीतैरितरैरपि । अन्वगामि जगत्स्वामी, यथनाथ इव द्विपैः ॥ 59 ॥ , माता पत्न्यौ च पुन्यौ च, स्त्रियोऽन्या अपि saashrvH। सावश्यायकणाः पाइन्य इव प्रभुमन्वगुः ॥ 6 ॥ diikssaamhorsvH| // 69 // For Private & Personal use only al .
Page #197
--------------------------------------------------------------------------
________________ SANCTUALLOCALENDAROGRECRUS विमानमिव सर्वार्थसिद्धं प्राक्तनजन्मनि । नाम्ना सिद्धार्थमुद्यानमाससाद ज्ग्त्प्तिः॥61॥ तसाच्च शिविकारत्नात्, संसारादिव निर्ममः । समुत्ततार नाभेयस्तत्राऽशोकतरोस्तले ॥ 62 ॥ तानि वस्त्राणि माल्यानि, भूषणानि च नाभिभूः । उज्झाञ्चकार सपदि, कपायानिव सर्वतः ॥ 63 ॥ कोमलं धवलं सूक्ष्म, व्युतं चन्द्रकरैरिव । देवदूष्यं देवराजः, स्कन्धदेशे न्यधाद् विभोः ॥ 64 ॥ तदा च चैत्रबहुलाष्टम्यां चन्द्रमसि श्रिते । नक्षत्रमुत्तराषाढामहो भागेऽथ पश्चिमे ॥ 65 ॥ भवजयजयारावकोलाहलमिषाद् भृशम् । उद्गिरद्भिर्मुदमिव, वीक्ष्यमाणो नरामरैः ॥ 66 ॥ उच्चखान चतसृभिर्मुष्टिभिः शिरसः कचान् । चतसृभ्यो दिग्भ्यः शेषामिव दातुमनाः प्रभुः ॥ 67 ॥ 1 [विभिर्विशेषकम् ] प्रतीच्छति स सौधर्माधिपतिः कुन्तलान् प्र्भोः। वस्त्राञ्चले वर्णान्तरतन्तुमण्डनकारिणः ॥ 68 ॥ मुष्टिना पञ्चमेनाऽथ, शेषान् केशान् जगत्पतिः । समुच्चिखनिषन्नेवं, ययाचे namu~cidviSA ॥ 69 // नाथ ! त्वदंसयोः स्वर्णरुचोर्मरकतोपमा । वातानीता विभात्येषा, तदास्तां केशवल्लरी ॥ 70 ॥ तथैव धारयामास, तामीशः केशवल्लरीम् । याज्जामेकान्तभक्तानां, स्वामिनः खण्डयन्ति न ॥ 71 ॥ सौधर्मेशः क्षीरसिन्धौ, केशान् क्षिप्त्वाऽभ्युपेत्य च । रङ्गाचार्य इवारक्षत्, तुमुलं मुष्टिसंज्ञया ॥ 72 ॥ कृतषष्ठतपःकर्मा, कृतसिद्धनमस्कृतिः । देवासुरमनुष्याणां, समक्षमथ नाभिभूः॥ 73 ॥ सावद्ययोगं सकलं, प्रत्याख्यामीत्युदीरयन् । मोक्षाध्वनो रथमिव, चारित्रं प्रत्यपद्यत ॥74॥[युग्म्म्] 1 चैत्रकृष्णाष्टम्याम् । 2 समुत्खनितुमिच्छन् । 3 इन्द्रेण । Jain Education Intel For Private & Personal use only
Page #198
--------------------------------------------------------------------------
________________ प्रथमं पर्व त्रिषष्टिशलाकापुरुषचरिते द्वितीय: सर्ग: ऋषभचरितम् । ॥ 70 ॥ खामिदीक्षोत्सवेनाऽऽसीनारकाणामपि क्षणम् । शरदातपतप्तानामिवाऽभ्रच्छायया सुखम् ॥ 75 ॥ ज्ञानं prabhormaya'kSetramanodravyaprakAzakam / मनःपैर्ययमुत्पेदे, दीक्षासङ्केतभागिव ॥ 76 ॥ वार्यमाणाः सुहृद्वर्ग, रुध्यमानाश्च बन्धुभिः । निषिध्यमाना भरतेश्वरेणाऽपि मुहुर्मुहुः ॥ 77 ॥ सरन्तः स्वामिनः पूर्वप्रसादमतिशायिनम् । तत्पादपद्मविरहस्याऽसहाः पट्पदा इव ॥ 78 ॥ हित्वा पुत्रकलत्रादि, राज्यं च तृणलीलया । या गतिः स्वामिनोऽस्माकमपि सैवेति निश्चयात् ॥ 79 ॥ नृपाः कच्छमहाकच्छादय आददिरे मुदा । दीक्षां सहस्राश्चत्वारो, भृत्यानामेष हि क्र्म्ः॥8॥ [चतुर्भिः कलापकम् ] आदिनाथं प्रणम्याऽथ, शचीनाथादयः सुराः । एवं विरचयामासू, रचिताञ्जलयः स्तुतिम् ॥ 81 ॥ गुणांस्तव यथावस्थान् , वयं वक्तुमनीश्वराः । स्तुमस्तथाऽपि प्रज्ञा हि, त्वत्प्रभावाद् भृशायते ॥ 82 ॥ बसस्थावरजन्तूनां, हिंसायाः परिहारतः । स्वामिन्नभयदानैकसत्रिणे भवते नमः ॥ 83 ॥ नमस्तुभ्यं मृषावादपरित्यागेन सर्वथा । पथ्यतथ्यप्रियवचःसुधारसपयोधये ॥ 84 ॥ भगवन्नदत्तादानप्रत्याख्यानखिलाध्वनि । प्रथमायाऽध्वनीनाय, नमस्तुभ्यं जगत्पते ! ॥ 85 ॥ अखण्डितब्रह्मचर्यमहातेजोविवस्वते । भगवन् ! मन्मथध्वान्तमथनाय नमोस्तु ते ॥ 86 ॥ सर्वमेकपदे नाथ!, पृथिव्यादिपरिग्रहम् । पलालवत् त्यक्तवते, तुभ्यं मुक्त्यात्मने नमः ॥ 87 ॥ : तुभ्यं नमः पञ्चमहाव्रतभारककुद्मते । संसारसिन्धुतरणकर्मठाय महात्मने । 88 ॥ *"पर्याय खं A, ॥ 3 भ्रमराः । 2 भृशं भवतीति bhRshaayte। खिलेऽध्व खंता ॥ 3 पथिकाय । कच्छ-महाकच्छादी diikssaa। ॥ 7 // Jain Education Inte l For Private & Personal use only
Page #199
--------------------------------------------------------------------------
________________ ऋषभप्रभोरन्यमुनीनां चाहाराप्राप्ति। महावतानां पञ्चानामिव पञ्चाऽपि सोदराः । विभ्रते समितीस्तुभ्यमादिनाथ ! नमो नमः ॥ 89 ॥ आत्मारामैकमनसे, वचःसंवृतिशालिने । सर्वचेष्टानिवृत्ताय, नमस्तुभ्यं त्रिगुप्तये ॥ 9 ॥ इति नाथमभिष्टुत्य, यथास्थानं ययुस्तदा । जन्माभिषेकवन्नन्दीश्वरमध्येन नाकिनः ॥ 91 ॥ प्रणम्य नाथं भरतबाहुबल्यादयोऽपि ते । जग्मुनिजनिजस्थानं, कथञ्चिदमरा इव ॥ 92 ॥ अनुप्रबजितैः कच्छमहाकच्छादिभिर्नूपैः । अनुयातः प्रभुऔनी, मां विहा~ प्रचक्रमे ॥ 93 ॥ भगवान् पारणाहेजपि, भिक्षां न प्राप कुत्रचित् । भिक्षादानानभिज्ञो हि, तदैकान्तऋजुर्जनः ॥ 94 ॥ केऽपि वेगपराभूतोचैःश्रवस्कांस्तुरङ्गमान् । शौर्यनिर्जितदिनागानपरे नागकुञ्जरान् ॥ 95 ॥ रूपलावण्यविजिताप्सरसः केपि कन्यकाः । विद्युद्विभ्रमधारीणि, केचिदाभरणानि तु ॥ 96 ॥ नानावर्णानि सन्ध्याभ्राणीव वासांसि केचन । माल्यदामानि मन्दारदामस्पर्धीनि केऽपि च ॥ 97 ॥ केचित् काश्चनराशिं च, मेरुशृङ्गसहोदरम् । रोहणाचलचूलाभ, रत्नकूटमथाऽपरे ॥ 98 ॥ खामिने द्धोक्यामासुलोका भिक्षार्थमीयुपे । राजानमेव नाथं स, जानते ते हि पूर्ववत् ॥ 99 ॥ [पञ्चभिः कुलकम् ] भिक्षामलभमानोऽपि, खाम्यदीनमनाः सदा । विहरन् जङ्गमं तीर्थमिव पृथ्वीमपावयत् ॥ 10 ॥ सप्तधातुविनाभूतशरीर इव सुस्थितः । भगवान् क्षुत्पिपासादीनधिसेहे परीपहान् ॥ 101 ॥ अनुयान्तः खामिनं ते, पोता इव समीरणम् । तथैव विहरन्ति स्म, राजानो दीक्षिताः स्वयम् ॥ 102 ॥ ___ अथ क्षुदादिभिः क्लान्तास्तत्त्वज्ञानविवर्जिताः । स्वबुद्ध्यनुगुणं दध्युस्ते राज्ञ्यास्त्प्स्विन्ः॥103 ॥ Jain Education Internation For Private & Personal use only
Page #200
--------------------------------------------------------------------------
________________ त्रिषष्टिशलाका पुरुषचरिते ॥ 71 ॥ किम्पाकानीव नाऽत्येष, फलानि मधुराण्यपि । न खादून्यपि पिवति, क्षाराणीव पयांसि च ॥ 104 ॥ परिकर्मानपेक्षश्च, न स्नाति न विलिम्पति । वस्त्रालङ्कारमाल्यानि, नोपादत्ते च भारवत् । / 105 ॥ आलिङ्ग्यते शैल इव, वातोद्धृताध्वधूलिभिः । नितान्तं सहते मूर्ध्नि, ललाटंतपमातपम् ॥ 106 ॥ शयनादिविहीनोऽपि नाऽऽयासमनुगच्छति । न परिक्लिश्यते शीतोष्णाभ्यां गिरिवरेभवत् ॥ 107 ॥ न हि क्षुधां गणयति, न जानाति तृषामपि । सवैरः क्षत्रिय इव, निद्रामपि न सेवते ॥ 108 ॥ अस्माननुचरीभूतान्, कृतागस इवाऽधुना । न प्रीणयति दृष्ट्वाऽपि सङ्कथायास्तु का कथा ? ॥ 109 ॥ अपि पुत्रकलत्रादिपरिग्रहपराङ्मुखः । न जानीमः किमपि यच्चित्ते चिन्तयति प्रभुः ॥ 110 ॥ ? 'अथ कच्छमहाकच्छी, भर्त्तुरभ्यर्णसेवकौ । आत्मवृन्दपुरोभूतावित्यूचाते तपस्विभिः । / 111 ॥ कैप स्वामी क्षुद्विजयी ?, व वयं चान्नकीटकाः 1 / क्व वा जितपिपासोऽयं ?, क्व वयं वारिदर्दुराः 1 ॥ 112 ॥ . क्व चाऽयमातपजयी ?, क्व च्छायामत्कुणा वयम् ? / क्व शीतापरिभूतोऽयं ?, क शीतकपयो वयम् ॥ 113 ॥ कच निद्रादरिद्रोऽयं ?, क्व निद्राजगरा वयम् ? / क्वाऽयं नित्यमनासीनो ?, वयं क्वास्स्सनपङ्गवः 1 ॥ व्रतेऽनुगमनं भर्त्तुस्तदस्माभिः प्रचक्रमे । उदन्वलङ्घनविधौ, काकैरिव गरुत्मतः ॥ 115 ॥ किं निजान्येव राज्यानि, गृह्णीमो जीविकाकृते ? / किन्तु तानि गृहीतानि, भरतेन क्व गम्यताम् ॥ किं वा व्रजामो भरतमेव जीवनहेतवे ? / अस्माकं स्वामिनं हित्वा गतानां तत एव भीः ॥ 117 ॥ तदाय ! कार्यमूढानां किं कार्यं ? ब्रूतमद्य नः । अग्रेऽपि नित्यमासन्नौ, भावाभिज्ञौ युवां विभोः ॥ 118 ॥ तावप्येवं बभाषाते, स्वयम्भूरमणाम्बुधेः । आसाद्यते यदि स्ताघो, भावोऽपि स्वामिनस्तदा ॥ 119 ॥ ? प्रथमं पर्व द्वितीयः सर्गः ऋषभ चरितम् । कच्छमहाकच्छादिमु नीनां चिन्ता । ॥ 71 ॥ .
Page #201
--------------------------------------------------------------------------
________________ नमि-विनम्योरागमनम् । अग्रेऽपि स्वामिनाऽऽदिष्टमेव नित्यमकृष्वहि । अधुना कृतमौनस्तु, नाऽऽदिशत्येप किञ्चन ॥ 120 ॥ वित्थ यूयं यथा नैव, विद्वो नाऽऽवां तथैव हि । गतिः समाना सर्वेषां, ब्रूताऽऽवां किमु कुर्वहे ? ॥ 121 ॥ सम्भूयाऽऽलोच्य सर्वेऽपि, गङ्गातीरवनानि ते । भेजुर्बुभुजिरे खैरं, कन्दमूलफलाद्यथ ॥ 122 ॥ प्रावर्तन्त ततः कालात् , तापसा वनवासिनः । जटाधराः कन्दफलाद्याहारा इह भूतले ॥ 123 ॥ अथ कच्छमहाकच्छतनयौ विनयान्वितौ । स्वाम्यादेशाद् दूरदेशान्तराणि गतपूर्विणौ ॥ 124 ॥ आयान्तौ नमि-विनमिनामानौ तद्वनाध्वना । अपश्यतां स्वपितरावित्यचिन्तयतां च तौ ॥ 125 ॥ नाथे वृषभनाथेऽपि, किमनाथाविवेशीम् । अवस्थां प्रतिपेदाते, पितरावावयोरिमौ ? ॥ 126 ॥ क्क तच्चीनांशुकमिदं, किरातार्ह व वल्कलम् ? / व सोऽङ्गरागो वपुषि, भूरजः क्व पशूचितम् ? ॥ 127 ॥ क्क माल्यगर्भो धम्मिल्लः?, व जटा वटवृक्षवत् । क्व गजारोहणं? क्वैष, पादचारः पदातिवत् ? ॥ 128 ॥ एवं विचिन्तयन्तौ तौ, प्रणम्य पितरौ तदा । पप्रच्छतुः क्च्छ्म्हाक्च्छाव्प्येव्मृच्तुः॥129॥ त्यक्त्वा राज्यं जगन्नाथो, भगवानृषभध्वजः । भुवं विभज्य भरतादिभ्यो दत्त्वाऽग्रहीद् व्रतम् ॥ 130 ॥ खामिना सममसाभिरशेष रभसावशात् । तदा तद् व्रतमारेभे, हस्तिनेवेक्षुभक्षणम् ॥ 131 ॥ क्षुधापिपासाशीतोष्णप्रभृतिक्लेशपीडितैः । तद् व्रतं mumuce'smAbhiya'stA धूः कसरिख ॥ 132 ॥ यद्यपि स्वामिनो गत्या, वयं गन्तुं न शक्नुमः । तथापि मुक्त्वा गार्हस्थ्य, वसामोऽत्र तपोवने ॥ 133 ॥ स्वामिनो भूसंविभागमावामप्यर्थयावहे । इत्युक्त्वा नमि-विनमी, स्वामिपादावुपेय्तुः॥ 134 ॥ निःसङ्ग इत्यजानन्ती, प्रभुं प्रतिमया स्थितम् । प्रणम्यैवं विज्ञपयाम्बभूवतुरुभावपि ॥ 135 ॥ Jain Education Internal For Private & Personal use only
Page #202
--------------------------------------------------------------------------
________________ त्रिपष्टिशलाकापुरुषचरिते प्रथमं पर्व द्वितीयः सर्गः ॥ 72 ॥ ऋषभचरितम् । OMOMOMOMOMOM14-15सकर आवां प्रेप्य प्रेषणेन, दूरदेशान्तरं विभो! / पुत्रेभ्यो भरतादिभ्यस्त्वया दत्ता विभज्य भृः ॥ 136 ॥ मही गोष्पदमात्रापि, त्वयाऽऽवाभ्यां न किं ददे । इदानीमपि तद्देहि, विश्वनाथ ! प्र्साद्त्ः॥137॥ दोषः किमावयोः कोऽपि, देवदेवेन वीक्षितः ? / यद् दत्से नोत्तरमपि, दूरेऽन्यद् देयमस्तु तत् ॥ 138 ॥ प्रभुन किश्चित् प्रत्यूचे, बदन्तावपि तौ तदा । निर्ममा हि न लिप्यन्ते, कस्याऽप्यहिकचिन्तया ॥ 139 ॥ न ब्रूते यद्यपि स्वामी, तथापि गतिरेष नौ । इति निश्चित्य तौ देवं, प्रवृत्तावुपसेवितुम् ॥ 14 ॥ जलं जलाशयान्नित्यमानीय नलिनीदलैः । ववृषुः स्वामिनोऽभ्यर्णे, रजःप्रशमहेतवे ॥ 141 ॥ तावुज्झाञ्चक्रतुर्धर्मचक्रिणः पुरतः प्रगे । पुष्पप्रकरमामोदमाद्यन्मधुकरोत्करम् ॥ 142 ॥ कृष्टासी च सिपेवाते, खामिनं पारिपार्श्विको । अहर्निशं मेरुगिरि, सूर्याचन्द्रमसाविव ॥ 143 ॥ त्रिसन्ध्यं च प्रणम्यैवं, ययाचाते कृताञ्जली । आवयोर्नाऽपरः स्वामी, स्वामिन् ! राज्यप्रदो भव ॥ 144 ॥ ___ अन्येयुर्धरणो नागकुमाराणामधीश्वरः । श्राद्धः समाययौ तत्र, स्वामिपादान् विव्न्दिस्सुः॥145॥ खामिनं सेवमानौ तौ, याचमानौ श्रियं ततः । बालाविव ऋजू नागराजः साश्चर्यमैक्षत ॥ 146 ॥ स तौ जगाद पीयूषस्यन्दसोदरया गिरा । कौ युवां ? किं च याचेथे, दृढं विरचिताग्रहौ ? ॥ 147 ॥ संवत्सरं जगत्स्वामी, महादानं किमीप्सितम् । प्रददावनवच्छिन्नं, तदानीं क्व गतौ युवाम् ? ॥ 148 ॥ वर्त्तते सम्प्रति स्वामी, निर्ममो निष्परिग्रहः । रोषतोपविनिर्मुक्तो, निराकासो वपुष्यपि ॥ 149 ॥ . स्वामिनः सेवकः कश्चिदेपोष्पीति सगौरवम् । धरणं पन्नगाधीशं, प्रत्यूचतुरुभावपि ॥ 150 ॥ प्रभुसमीपे नमि-विनम्यो राज्यमार्गणं, धरणेन्द्रागमनं c। ॥ 72 ॥ For Private & Personal use only .
Page #203
--------------------------------------------------------------------------
________________ धरत्वम् । K+96 4 भृत्यावावामसौ भर्ता, क्वचिदंप्यादिशत् स्वयम् । राज्यं विभज्य सर्वेभ्यः, स्वपुत्रेभ्यो ददावथ ॥ 151 ॥ नभि-विनापि प्रदत्तसर्वस्खो, दाताऽसौ राज्यमावयोः । अस्ति नाऽस्तीति का चिन्ता ?, कार्या सेवैव सेव्कैः॥152॥8। म्योर्विद्यायाचेयां भरतं गत्वा, स्वामिवत् स्वामिभूरपि । इत्युक्तौ धरणेन्द्रेण, पुनस्तावेवमूचतुः ॥ 153 ॥ विश्वखामिनमाप्याऽमुं, कुर्वः खाम्यन्तरं न हि । कल्पपादपमासाद्य, कः करीरं निषेवते ? ॥ 154 ॥ आवां याचावहे नाऽन्यं, विहाय परमेश्वरम् । पयोमुचं विमुच्याऽन्यं, याचते चातकोऽपि किम् ? ॥ 155 ॥ खस्त्यस्तु भरतादिभ्यस्तव किं चिन्तयाऽऽनया ? / स्वामिनोऽस्माद् यद् भवति, तद् भवत्वपरेण किम् ॥ तदुक्तिमुदितोऽवादीदथेदं पन्नगेश्वरः । पातालपतिरेषोऽस्मि, स्वामिनोऽस्यैव किङ्करः ॥ 157 ॥ महाभागौ महासची, स्वाम्यसावेव नाऽपरः । सेवनीय इति दृढा, प्रतिज्ञा साधु साधु वाम् । / 158 ॥ भुवनस्वामिनोऽमुष्य, सेवया राज्यसम्पदः । पुमांसमुपसपेन्ति, पाशाकृष्टा इव द्रुतम् ॥ 159 ॥ सेवया चाऽस्य वैतादयगिरौ विद्याधरेन्द्रता । नितान्तसुलभैवेह, पालम्बफलवन्नृणाम् ॥ 160 ॥ सेवामात्रेण चाऽमुष्य, भवनाधिपतिश्रियः । अयत्नप्राप्यतां यान्ति, पादाधःस्थनिधानवत् ॥ 161 ॥ अमुं च सेवमानानां, पुंसामुपनमत्यलम् । वशंवदा व्यन्तरेन्द्रश्रीः कार्मणवशादिव ॥ 162 ॥ अस्यैव सेवकं ज्योतिष्पतिश्रीरपि सत्वरम् । स्वयं वृणीते सुभगं, स्वयंवरवधूरिव ॥ 163 ॥ भवन्त्यस्यैव सेवातः, पौरन्दर्योऽपि सम्पदः । वसन्तादेव जायन्ते, विचित्राः कुसुमर्द्धयः ॥ 164 ॥ अस्यैव सेवनादाशु, लभन्ते दुर्लभामपि । अहमिन्द्रश्रियं मुक्तेरिव यामि कनीयसीम् ॥ 165 ॥ * दादिष्टवान् सं ., दप्यादिदेश च खं, आ॥ / भगिनीम् । / त्रिषष्टि. 13 For Private & Personal use only
Page #204
--------------------------------------------------------------------------
________________ त्रिषष्टिशलाकापुरुषचरिते प्रथमं पर्व तृतीयः सर्गः ऋषभचरितम् । | वैताब्य्गिरिः। अमुमेव जगन्नाथ, सेवमानः शरीरभाक् । प्रामोत्यपुनरावृत्ति, सदानन्दमयं पदम् ॥ 166 ॥ इह त्रिभुवनाधीशः, सिद्धरूपः परत्र च । असाविव भवेद् देही, स्वामिनोऽस्यैव सेवया ॥ 167 ॥ दासोऽहं स्वामिनोऽमुष्य, युवामपि च सेवको । तत्सेवायाः फलं विद्याधरैश्वर्यं ददामि वाम् ॥ 168 ॥ स्वामिसेवाप्तमेवैतद्, बुध्येथां हन्त! माऽन्यथा । उयोतोऽरुणजन्माऽपि, सूर्यजन्मैव यद् भुवि ॥ 169 ॥ सम्बोध्यैवं ददौ गौरीप्रज्ञप्तीप्रमुखां तयोः । अष्टचत्वारिंशद्विद्यासहस्री पाठसिद्धिदाम ॥ 17 ॥ आदिदेश च वैताट्ये, गत्वा श्रेणिद्वये युवाम् । नगराणि परिष्ठाप्य, कुर्वाथां राज्यमक्षयम् ॥ 171 ॥ नत्वाऽर्हन्तं तौ विमानं, पुष्पकाख्यं विकृत्य च । आरुह्य च प्रचलितो, पन्नगस्वामिना समम् ॥ 172 ॥ स्वामिसेवातरुफलभूतां तां सम्पदं नवाम् । गत्वा पित्रोः कच्छमहाकच्छयोस्तावशंसताम् ॥ 173 ॥ ज्ञापयामासतुः स्वर्द्वि, गत्वाऽयोध्यापतेश्च तौ । मानिनां मानसिद्धिर्हि, सफला स्थानदर्शिता ॥ 174 ॥ तत्र खजनमादाय, सर्व परिजनं च तौ । विमानवरमारोह्य, प्रति वैतात्त्य्मीय्तुः॥ 175 ॥ प्रान्तयोलवणाम्भोधिवीचीनिचयचुम्बितम् । पूर्वापरदिशोरन्तर्मानदण्डमिव स्थितम् ॥ 176 ॥ आघाटभूतं भरतदक्षिणोत्तरभागयोः । पञ्चाशतं योजनानि, दक्षिणोत्तरयोः पृथुम् ॥ 177 ॥ षड् योजनानि सक्रोशान्यवगाढं महीतले । उत्सेधं धारयन्तं च, पञ्चविंशतियोजनीम् ॥ 178 ॥ प्रसारिताभ्यां बाहुभ्यामिव दूराद् हिमाद्रिणा । गङ्गासिन्धुस्रवन्तीभ्यां, समाश्लिष्टं समन्ततः ॥ 179 ॥ भरतार्धश्रियो लीलाविश्रामसदने इव । खण्डप्रपाता-तमिस्राभिधाने दधतं गुहे ॥ 180 ॥ सिद्धायतनकूटेन, शाश्वतप्रतिमाजुषा । बिभ्राणमद्भुतां शोभां, सुमेरुमिव चूलया ॥ 181 ॥ ॥ 73 // For Private & Personal use only
Page #205
--------------------------------------------------------------------------
________________ नानारत्नमयान्युच्चैलीलास्थानानि नाकिनाम् । नवग्रैवेयकाणीव, नवकूटानि बिभ्रतम् ॥ 182 ॥ वैताये विद्याधराणां ऊवं योजनविंशत्या, दक्षिणोत्तरपार्श्वयोः । दधानं व्यन्तरावासश्रेण्यौ निवसने इव ॥ 183 ॥ न्ग्रान्नि। आमूलचूलिकं चारुकलधौतशिलामयम् । पृथिव्यां पादकटकमिवैकं विच्युतं दिवः ॥ 184 ॥ मरुदन्दोलितोद्दामशाखिशाखाभुजैर्मुहुः । आह्वयन्तमिवाऽऽरात तौ, वैतादयगिरिमापतुः ॥ 185 ॥ _ [दशभिः कुलकम् ]] क्ष्मातलाद् दशयोजन्या, उपरिष्टान्नमिर्नृपः । तत्राद्रौ दक्षिणश्रेण्यां, चक्रे पञ्चाशतं पुरीः ॥ 186 ॥ प्राक्किन्नरनरगीतं, बहुकेतुपुरं ततः । पुण्डरीकं हरिकेतु, सेतुकेतुपुरं तथा ॥ 187 ॥ सारिकेतुनगरं, श्रीबहुश्रीगृहं तथा । लोहार्गला-रिञ्जये च, स्वर्गलीलपुरं तथा ॥ 188 ॥ वज्रागलपुरं वज्रविमोकनगरं तथा । तथा महीसार-पुरजये सुकृतमुख्यपि ॥ 189 ॥ चतुर्मुखी बहुमुखी, रता च विरताऽपि च । आखण्डलपुरं चापि, विलासयोनिपत्तनम् 190 अपराजितं कांची-दामाख्ये सुविनयं न्म्ः। क्षेमङ्करंसह-चिहपुरं कुसुमपुर्यपि ॥ 191 ॥ सञ्जयन्ती शपुरं, जयन्ती वैजयन्त्यपि । विजया क्षेमकरं च, चन्द्रभासपुरं तथा ॥ 192 ॥ 8 रविभासपुरं सप्तभूतलावासमेव च । सुविचित्रं महानं च, चित्रकूटं त्रिकूटकम् ॥ 193 ॥ वैश्रवणकूट-शर्शिपुरे रविपुरं तथा । विमुखी-चाहिन्यौ सुमुखी नित्योयोतिनी तथा ॥ 194 ॥ श्रीरथनूपुरचक्रवालं तु नगरोत्तमम् । एषां पुराणां मध्यस्थमध्युवास स्वयं नमिः ॥ 195 ॥ तथैव चोत्तरश्रेण्यां, विनमिः पर्यसूत्रयत् । षष्टिं पुराणि सद्योपि, नागराजस्य शासनात् ॥ 196 ॥ Jain Education Intel For Private & Personal use only .
Page #206
--------------------------------------------------------------------------
________________ triSaSTizalAkA puruSacarite // 74 // Jain Education Int पुर्यर्जुनी वारुणीच, वैरिसंहारिणी तथा । कैलासवारुणी विद्युद्दीप्तं किलिंकिलं तथा ॥ 197 ॥ चारुचूडामणिचैव चन्द्रभाभूषणं तथा । वंशवत् कुसुमैचूल, हंसगर्भ च मेधकम् ॥ 198 ॥ शङ्करं लक्ष्मइइहर्म्य च, चामैरं विलं तथा । असुमैत्कृतं च शिवमन्दिरं वसुमत्यपि ॥ 199 ॥ सर्वसिद्धेस्तुतं चैव सर्वशत्रुश्रूयं तथा । केतुमालाङ्कनैगरमिन्द्रकान्ताभिधं ततः ॥ 200 ॥ महानन्दनाशोकं च वीतशोकं विशोकैकम् । सुखालोका - 'लकैतिलक-नभस्तिकान्यपि 201 मन्दिरं कुमुदकुन्दं, ततो गगनैवल्लभम् । युवतीतिलकसंज्ञमवनीतिलकं ततः ॥ 202 ॥ सगैन्धर्व मुक्तहारं, ततोऽनिमिषैविष्टपम् । अग्निज्वाला गुरुज्वाला, श्रीनिकेतैपुरं तथा । / 203 ॥ ततो जयश्रीनिवास, रत्नकुलिशपत्तनम् । वसिष्ठाश्रयं द्रविणइजयं चाज्य सभट्रैकम् ॥ 204 ॥ भद्राशयपुरं तस्मात्, फेनशिखरमप्यथ । गोक्षीरवैरशिखराभिधानं तदनन्तरम् ॥ 205 ॥ वैर्यक्षो भशिखरकं, गिरिशिखरकं ततः । धरणीवारणीसंज्ञ, सुदर्शनपुरं ततः ॥ 206 ॥ दुर्ग दुर्धर - माहेन्द्रे, विजयं च सुगन्धिनी । सुरतैनागरपुरं, ततो रत्नर्पुराभिधम् ॥ 207 ॥ एषां प्रधानभूतं तु, पुरं गगनवल्लभम् । विनमिः स्वयमध्यष्ठाद्, धरणेन्द्रमधिष्ठितः ॥ 208 ॥ तेच विद्याधरश्रेण्यौ, शुशुभाते महर्द्धिके । ऊर्ध्वस्थव्यन्तरश्रेण्याविवाऽधः प्रतिबिम्बिते ॥ 209 ॥ ग्रामाननेकशः कृत्वा, तौ शाखानगराणि च । स्थापयामासतुः स्थानौचित्याञ्जनपदानपि । / 210 / / यस्माद् यस्माजनपदान्नीत्वा तत्राऽऽहिता नराः । तत्संज्ञयैव तत्राऽपि ताभ्यां जनपदाः कृताः । / 211 ॥ तेष्वथो नम - विनमी, पुरेष्वधिसभं विभुम् । स्थापयामासतुर्नाभिनन्दनं मनसीव तौ ॥ 212 ॥ प्रथमं पर्व तृतीयः सर्गः ऋषभ चरितम् । वैताये विद्याधराणां नगराणि । ॥ 74 ॥ .
Page #207
--------------------------------------------------------------------------
________________ vaitAye vidyaadhrnikaayaaH| torrent _mA विद्यादुर्मदा विद्याधराः कार्पः स दुर्नयम् । धरणेन्द्रस्ततस्तेषां, मर्यादामेवमादिशत् ॥ 213 ॥ जिनानां जिनचैत्यानां, तथा चरमवर्मणाम् । प्रतिमाप्रतिपन्नानां, सर्वेषां चाऽनगारिणाम् ॥ 214 ॥ पराभवं लङ्घनं च, ये करिष्यन्ति दुर्म्दाः। विद्यास्त्यक्ष्यन्ति तान् सद्यः, कृतालस्यानिव shriyH215॥ [युग्मम्] सात्मस्त्रीकं हनिष्यन्ति, ये नरं येऽपि च स्त्रियम् । रमयिष्यन्त्यनिच्छन्ती, विद्यास्त्यक्ष्यन्ति तान् क्स्स्न्नात्॥216 उच्चैरुदीर्य मर्यादामेवमाचन्द्रकालिकीम् । अलीलिखदहिस्वामी, रत्नभित्तिप्रशस्तिषु ॥ 217 ॥ विद्याधराधिराजत्वे, सप्रसादं निवेश्य तौ । विरचय्य व्यवस्थां च, धरणेन्द्रस्तिरोदधे ॥ 218 ॥ गौरीणां नाम्ना गौरेया, मनूनां मनुपूर्वका गान्धारीणां तु गान्धारा, मानवीनां तु मानवाः219 कैशिकीनां तु विद्यानां, कैशिकीपूर्वका म्ताः। विद्यानां भूमितुण्डानां, कीर्तिता भूमितुण्डकाः 220 विद्यानां मूलवीर्याणां, विश्रुता मूल्वीर्य्काः। शङ्ककानां शङ्ककास्तु, पाण्डुकीनां तु पाण्डुकाः221 कालीनां कालिकेयास्तु,श्वपाकीनां श्वपाकका मातङ्गीनां तु मातङ्गाः,पार्वतीनां तु पार्वताः222 वंशालयानां विद्यानां, ख्याता वंशालया इति । विद्यानां पांसुमूलानां, प्रथिताः पांसुमूलकाः 223 विद्यानां वृक्षमूलानां,विख्याता वृक्स्स्मूल्काः। स्वस्वविद्याख्ययाख्याता, निकायाः ssoddshaa'bhvn॥224|| एवं विद्याधराणां तु, निकाया नमिभूभुजा । आदीयन्त विभज्याऽष्टावष्टौ विनमिना पुनः ॥ 225 ॥ खके स्वके निकाये च, खकाय इव भक्तितः । स्थापयाञ्चक्रिरे ताभ्यां विद्याधिपतिदेवताः ॥ 226 ॥ तो नित्यमृषभखामिमूर्तिपूजाकृतक्षणौ । धर्मानाबाधया भोगान् , बुभुजाते सुराविव ॥ 227 ॥ दीपान्तजगतीजालकटकेषु कदापि तौ । रेमाते सह कान्ताभिः, शक्रेशानाविवाऽपरौ ॥ 228 / / For Private & Personal use only .
Page #208
--------------------------------------------------------------------------
________________ त्रिषष्टिशलाका STER प्रथमं पर्व तृतीयः सर्गः पुरुषचरिते ऋषभचरितम् । ॥ 75 ॥ सुमेरुशैलोद्यानेषु, कदाचिन्नन्दनादिषु । सदानन्दौ बिजहाते, स्वैरिणौ तौ समीरवत् ॥ 229 ॥ नन्दीश्वरादितीर्थेषु, जग्मतुस्तौ कदाचन । शाश्वतप्रतिमार्चाय, श्राद्धश्रीणां फलं ह्यदः ॥ 230 ॥ तौ कदाचिद् विदेहादिक्षेत्रेषु श्रीमदर्हताम् । गत्वा समवसरणे, पपतुर्वाक्सुधारसम् ॥ 231 ॥ चारणश्रमणेभ्यश्च, कदाचिद् धर्मदेशनाम् । तौ शुश्रुवतुरुत्कों , गीतं युवमृगाविव । / 232 ॥ सम्यक्त्ववन्तावक्षीणकोशौ विद्याधरीवृतौ । त्रिवर्गाबाधया राज्यं, यथावत् तौ प्र्च्क्र्तुः॥ 233 ॥ ते तु कच्छमहाकच्छादयो राजन्यतापसाः । गङ्गाया दक्षिणे कूले, मृगा इव वनेचराः ॥ 234 ॥ वल्कलाच्छादनधराः, पादपा इव जङ्गमाः । आहारमुद्वान्तमिवाऽस्पृशन्तो गृहमेधिनाम् ॥ 235 ॥ चतुर्थषष्ठादितपःपरिशोषितधातुकम् । धारयन्तः कृशतरं, रिक्तभत्रोपमं वपुः ॥ 236 ॥ भुञ्जानाः पारणाहेपि, शीर्णपर्णफलादिकम् । हृदये भगवत्पादान् , ध्यायन्तोऽस्थुरनन्यगाः ॥ 237 ॥ __ आर्यानार्येषु मौनेन, विहरन् भगवानपि । संवत्सरं निराहारश्चिन्तयामासिवानिदम् ॥ 238 ॥ प्रदीपा इव तेलेन, पादपा इव वारिणा । आहारेणैव वर्तन्ते, शरीराणि शरीरिणाम ॥ 239 ॥ द्विचत्वारिंशता भिक्षादोषैर्भृशमदूषितः । स तु वृत्त्या माधुकर्या, काले ग्राह्योऽनगारिणा ॥ 240 ॥ अद्यापि यदि वाऽऽहारमतिक्रान्तदिनेष्विव । न गृह्णाम्यभिग्रहाय, किन्तूत्तिष्ठे पुनर्यदि ॥ 241 ॥ अमी सहस्राश्चत्वार, इवाऽभोजनपीडिताः । तदा भङ्गं ग्रहीष्यन्ति, भाविनो मुनयोऽपरे ॥ 242 ॥ खामी मनसिकृत्यैवं, भिक्षार्थं चलितस्ततः । पुरं गजपुरं प्राप, पुरमण्डलमण्डनम् ॥ 243 ॥ तस्मिन् पुरे बाहुबलिसूनोः सोमप्रभस्य तु । राज्ञः कुमारेण तदा, खमे श्रेयांसभूभुजा ॥ 244 ॥ | ऋषभप्रभोः प्रथमा भिक्षा, श्रेयांसस्य लाप्रथमं दानं c। ॥ 75 ॥ .
Page #209
--------------------------------------------------------------------------
________________ Jain Education Inte अदृश्यत स्वर्णगिरिः, परितः श्यामलो मया । अभिषिच्य पयस्कुम्भैर्विहितोऽधिकमुज्वलः ॥245।||[युग्म्म् ] सुबुद्धिश्रेष्ठिनाऽप्यैक्षि, गोसहस्रं वेश्युतम् । श्रेयांसेनाऽऽहितं तत्र, ततोऽर्कोऽप्यतिभासुरः ॥ 246 ॥ अदर्शि सोमयशसा, राज्ञैको बहुभिः परैः । रुद्धः समन्ताच्छ्रेयांससाहाय्याजयमीयिवान् ॥ 247 ॥ त्रयस्ते सदसि स्वप्नानन्योऽन्यस्य न्यवीविदन् । तन्निर्णयमजानन्तः स्वं स्वं स्थानं पुनर्ययुः ॥ 248 ॥ प्रादुर्भावयितुमिव, तदा तत्स्वप्ननिर्णयम् । भिक्षार्थं प्राविशत् स्वामी, नगरं हस्तिनापुरम् ॥ 249 ॥ संवत्सरं निराहारोऽप्यायान् वृषभलीलया । ददृशे वृषभस्वामी, नागरैर्जातसम्मदैः ॥ 250 ॥ उत्थायोत्थाय धावित्वा, धावित्वा च ससम्भ्रमम् । पौरैर्देशान्तरायातबन्धुवत् स्वाम्यवेष्ट्यत । / 251 ॥ कोस्युवाचैहि भगवन् !, गृहाण्यनुगृहाण नः । वसन्तोत्सववद् देव !, चिरादसि निरीक्षितः । / 252 ॥ कोऽप्यवादीदिदंस, स्नानीयं वसनं जलम् । तैलं पिष्टातकचेति, स्त्राहि स्वामिन्! प्रसीद नः ॥ 253 ॥ कोस्प्यूचे खोपयोगेन, स्वामिन् ! मम कृतार्थय । जात्यचन्दनकर्पूरकस्तूरीयक्षकर्दमान् ॥ 254 ॥ कोऽप्युवाच जगद्रत्न !, रत्नालङ्करणानि नः । स्वाङ्गाधिरोपणात् स्वामिन्नलङ्कुरु दयां कुरु ॥ 255 ॥ एवं व्यज्ञपयत् कोऽपि गृहे समुपविश्य मे । स्वामिनङ्गानुकूलानि, दुकूलानि पवित्रय ॥ 256 ॥ कश्चिदप्यब्रवीदेवं, देव ! देवाङ्गनोपमाम् । प्रभो ! गृहाण नः कन्यां धन्याः स्मस्त्वत्समागमात् ॥ 257 ॥ असुरे पादचारेण, क्रीडयाऽपि कृतेन किम् ? / इममारोह शैलाभं, कुञ्जरं राजकुञ्जर ! ॥ 258 ॥ कोऽप्यजल्पन्मम हयान् गृहाणाऽर्कहयोपमान् । किमातिथेयाग्रहणादयोग्यान् विदधासि नः 1 ॥ 259 ॥ * न्यवीवदन् खं, आ ॥ + गृहाणानु सं 1, 2 ॥ .
Page #210
--------------------------------------------------------------------------
________________ त्रिषष्टिशलाका पुरुषचरिते ॥ 76 ॥ कोऽप्युवाचाऽऽदत्व रथान् , सनाथान् जात्य्वाजिमिः। किमेभिर्ननु कर्त्तव्यं, पादचारिणि भर्तरि ॥ 26 ॥ प्रथमं पर्व कोऽप्यूचेऽमनि पक्कानि, सहकारफलानि नः । उपादत्स्व प्रभो ! माऽवमंस्थाः प्रणयिनं जनम् ॥ 261 ॥ तृतीयः कोऽप्यभाषिष्ट ताम्बूलवल्लीपत्राण्यमूनि मे । क्रमुकाण्यप्युपादत्स्व, प्रसीदैकान्तवत्सल ! ॥ 262 ॥ सगे: बभाषे कश्चिदप्येवमपराद्धं नु किं मया? / यदशृण्वन्निव खामिन्नत्तरं न प्रयच्छसि ॥ 263 ॥ ऋषभैत्यर्यमानोऽकल्प्यत्वादगृह्णन् किमपि प्रभुः । गेहं गेहमुपेयाय, ऋक्षमृक्षमिवोडुपः ॥ 264 ॥ चरितम् । ___ प्रातःकाले शकुन्तीनामिव कोलाहलं तदा । पौराणां परिशुश्राव, श्रेयांसः स्वाश्रयस्थितः ॥ 265 ॥ किमेतदिति तेनाऽनुयुक्तो वेत्रधराग्रणीः । इति विज्ञपयामास, पुरोभूय कृताञ्जलिः ॥ 266 ॥ 18ऋषभप्रभोः लुठद्भिः पादपीठाग्रे, किरीटस्पृष्टभूतलम् । इन्दैनरेन्द्रैरिव यः, सेव्यते दृढभक्तिभिः ॥ 267 ॥ प्रथमा भिक्षा, जीवनोपायकमाणि, लोकेष्वेकानुकम्पया । दर्शयाञ्चक्रिरे येन, पदार्था इव भानुना ॥ 268 ॥ श्रेयांसस्य विभज्य भरतादीनां, युष्माकं चापि भूरियम् । ददे येन स्वशेषेव, तदा दीक्षां जिघृक्षता ॥ 269 ॥ यः स्वयं त्वाददे सर्वसावधपरिहारतः । कर्माष्टकमहापङ्कशोषग्रीष्मातपं तपः । / 270 ॥ व्रतात् प्रभृति नाथोऽसौ, निःसङ्गो ममतोज्झितः । निराहारो विहरते, पादाभ्यां पावयन् महीम् ॥ 27 ॥ सूर्यातपान्नोद्विजते, न च्छायामनुमोदते । तुल्य एवोभयत्रापि, स्वाम्ययं सानुमानिव ॥ 272 ॥ ॥ 76 // न विरज्यत्यसो शीतादशीते च न रज्यति । वज्रकाय इव स्वामी, यत्र तत्राऽवतिष्ठते ॥ 273 ॥ युगमात्र दत्तदृष्टिरमृद्गन् कीटिकामपि । पादचारं करोत्येष, संसारकरिकेसरी ॥ 274 ॥ * रमृदन् सं 1, khN। Jain Education Internation For Private & Personal use only
Page #211
--------------------------------------------------------------------------
________________ प्रत्यक्षीकारनिर्देश्या, जगत्रितयदेवता । इह भाग्यवशादायात्ययं ते प्रपितामहः ॥ 275 ॥ गवामिवाऽनुगोपालं, धावतां स्वामिनं ह्यमुम् । असौ सकलपौराणां, कलः कलकलोऽधुना ॥ 276 ॥ ___ दृष्ट्वा स्वामिनमायान्तं, युवराजोऽपि तत्क्षणम् । अधावत् पादचारेण, पत्तीनप्यतिलङ्घयन् ॥ 277 ॥ छत्रोपानहमुत्सृज्य, युवराजेभिधाविनि । अच्छतोपानहा पर्षत, तच्छायेवाऽन्वधावत ॥ 278 ॥ सम्भ्रमादुल्ललन् लोलकुण्डलो युवराट् बभौ । स्वामिनोऽग्रे पुनर्वाललीलामाकलयन्निव ॥ 279 ॥ गृहाङ्गणजुपो भलुठित्वा पादपङ्कजे । श्रेयांसोऽमार्जयत् केशैभ्रमरभ्रमकारिभिः ॥ 28 ॥ स उत्थाय जगद्भर्तुविधाय त्रिःप्रदक्षिणाम् । ननाम पादौ हांथुवारिभिः क्षालयन्निव । / 281 ॥ स ऊठ्ठीभूय पुरतः, स्वामिनो मुखपङ्कजम् । ईक्षाञ्चके मुदा चन्द्रं, चकोर इव पार्वणम् । / 282 ॥ ईदृशं क्व मया दृष्टं, लिङ्गमित्यभिचिन्तयन् । विवेकशाखिनो बीजं, जातिस्मरणमाप सः ॥ 283 ॥ विवेद चैवं यत् पूर्वविदेहे चक्रवर्त्यभूत । भगवान वज्रनाभोऽयं, जातोऽहं चाऽस्य सारथिः ॥ 284 ॥ तस्मिन्नेव भवे भर्तुर्वज्रसेनाभिधः पिता । ईदृशं तीर्थकुल्लिङ्ग, धारयन्नीक्षितो मया ॥ 285 ॥ खामिनो वज्रसेनस्य, पादान्ते समुंपाददे । वज्रनाभः परिव्रज्यामहमप्यस्य पृष्ठतः ॥ 286 ॥ अर्हतो वज्रसेनस्य, मुखादश्रौषमित्यहम् । भरते वज्रनाभोऽसौ, भावी प्रथमतीर्थकृत् ॥ 287 ॥ खयम्प्रभादींश्च भवान् , पर्याटममुना सह । अधुना वर्त्तते स्वामी, ममैष प्रपितामहः ॥ 288 ॥ दिष्ट्या दृष्टो मया नाथः, समग्रजगतामपि । अनुग्रहीतुं मामेष, साक्षान्मोक्ष इवाऽऽगतः ॥ 289 ॥ * समुपात्तवान् सं 1, खं ॥ Jan Education International .
Page #212
--------------------------------------------------------------------------
________________ प्रथमं पर्व त्रिषष्टिशलाकापुरुषचरिते तृतीयः सर्गः ॥ 77 ॥ Rssbh|critm| अत्रान्तरे कुमारस्य, प्राभृते केनचिन्मुदा । नवेक्षुरससम्पूर्णा, ढौकयाञ्चक्रिरे घटाः ॥ 29 ॥ ततो विज्ञातनिर्दोषभिक्षादानविधिः स तु । गृह्यतां कल्पनीयोऽयं, रस इत्यवदद् विभुम् ॥ 291 ॥ प्रभुरप्यञ्जलीकृत्य, पाणिपात्रमधारयत् । उत्क्षिप्योत्क्षिप्य सोऽपीक्षुरसकुम्भानलोठयत् ॥ 292 ॥ भयानपि रसः पाणिपात्रे भगवतो ममौ । श्रेयांसस्य तु हृदये, ममुर्न हि मुदस्तदा ॥ 293 ॥ स्त्यानो नु स्तम्भितो न्वासीद्, व्योम्नि लग्नशिखो र्स्ः। अञ्जलौ स्वामिनोऽचिन्त्यप्रभावाः प्रभवः खलु ॥ 294 ॥ ततो भगवता तेन, रसेनाकारि पारणम् । सुरासुरनृणां नेत्रैः, पुनस्तदर्शनामृतैः ॥ 295 ॥ दिवि दुन्दुभयो नेदुः, प्रतिनादोन्मदिष्णवः । श्रेयांसश्रेयसां ख्यातिकरा वैतालिका इव ॥ 296 ॥ रत्नवृष्टिरभूच्छ्रेयांसौकसि त्रिदिवौकसाम् । सममानन्दसम्भूतजननेत्राश्रुवृष्टिभिः ॥ 297 ॥ दिवो देवाः पञ्चवर्णपुष्पवृष्टिं वितेनिरे । पृथ्वी पूजयितुमिव, स्वामिपादपवित्रिताम् ॥ 298 ॥ सर्वामरढुकुसुमनिःस्यन्दैरिव सञ्चितैः । चक्रुर्गन्धाम्बुभिवृष्टि, त्रिविष्टपसदस्तदा ॥ 299 ॥ विदधानो दिवं दीव्यद्विचित्राभ्रमयीमिव । चेलोत्क्षेपः सुरनरैश्चक्रे चामरसोदरः ॥ 30 ॥ राधशुक्लतृतीयायां, दानमासीत् तदक्षयम् । पर्वाक्षयतृतीयेति, ततोऽद्यापि प्रवर्तते ॥ 301 ॥ श्रेयांसोपज्ञमवनौ, दानधर्मः प्रवृत्तवान् । खाम्युपज्ञमिवाऽशेषव्यवहारनयक्रमः ॥ 302 ॥ खामिपारणकाद् देवसम्पाताचाऽथ विस्मिताः । राजानो नांगराश्चान्येऽप्येयुः श्रेयांसवेश्मनि ॥ 303 ॥ 1 श्रेयांसकल्याणानाम् । 2 ब्न्दिन्ः। 3 वैशाख शुक्कुतृतीयायाम् । 4 श्रेयांसोपझं प्रथम श्रेयांसेन प्रकटीकृतो दानधर्मः प्रवृत्तवान् । 5 स्वाम्युपर्श प्रथमं ऋषभस्वामिना प्रकटीकृतोऽशेषव्यवहारनयक्रमः प्रवृत्तवान् । * मानवा खंता ॥ ऋषभप्रभोः प्रथमा भिक्षा, श्रेयांसस्य प्रथमं दानं c। RSSSSSSSSSSSS // 77 // For Private & Personal use only .
Page #213
--------------------------------------------------------------------------
________________ ते च कच्छमहाकच्छादयः क्षत्रियतापसाः । आजग्मुरुद्दाममुदः, स्वामिपारणवार्तया ॥ 304 ॥ राजानो नागराश्चाऽन्ये, जना जानपदा अपि । पुलकोत्फुल्लवपुषः, श्रेयांसमिदमूचिरे ॥ 305 ॥ भो भोः कुमार! धन्योऽसि, नृणामसि शिरोमणिः । यदिक्षुरस आहारः, स्वामिना ग्राहितस्त्वया ॥ 306 ॥ प्रदीयमानमस्माभिः, सर्वस्वमपि नाऽऽत्तवान् । नाऽमन्यत तृणायाऽपि, प्रसन्नोऽस्मासु न प्र्भुः॥307॥ संवत्सरमटन स्वामी, ग्रामाकरपुराटवीः । कस्याऽप्यादत्त नाऽऽतिथ्यं, धिगस्मान् भक्तमानिनः ॥ 308 ॥ दूरेऽस्तु वस्तुग्रहणं, दूरे वेश्मसु विश्रमः । अद्य यावन्न वाचाऽपि, स्वामी नः समभावयत् ॥ 309 ॥ पुत्रवत् सातइपूर्वी नः, पूर्वलक्षाण्यनेकशः । असंस्तव इवेदानीं, प्रभुरमासु वर्तते ॥ 31 ॥ श्रेयांसस्तानुवाचैवं, किमेवमभिधीयते । न ह्ययं पूर्ववत् स्वामी, परिग्रहपरो नृपः ॥ 311 ॥ इदानीं वर्तते भर्ता, भवावर्तीन्निवर्तितम् । kRtniHshesssaavdhvyaapaarvirtirytiH||312|| स्नानाङ्गरागनेपथ्यवस्वाणि स्वीकरोति स्ः। यो भोगेच्छुः स्वामिनस्तु, तद्विरक्तस्य किं हि तैः? ॥ 313 ॥ , कन्यकाः स हि गृह्णाति, यः कामविवशो ज्ञ्ः। स्वामिनो जितकामस्य, कामिन्यः kAmamazma'vat ॥ 314 // हस्त्यश्वादि स गृह्णाति, यो महीराज्यमिच्छति । भर्तुः संयमसाम्राज्यभाजस्तद्दग्धवस्त्रवत् ॥ 315 ॥ फलादिकं स गृह्णाति, सजीवं यो हि हिंसकः । स्वामी त्वखिलजन्तूनामसौ जीवाभयप्रदः ॥ 316 ॥ एषणीयं कल्पनीयं, प्रासुकं च ज्ग्त्प्तिः। आदत्तेऽन्नादि तन्मुग्धा, भवन्तो न हि जानते ॥ 317 ॥ ऊचिरे युवराजं ते, स्वामिना ज्ञापितं पुरा । यत् किश्चिदपि शिल्पादि, तन्मानं जानते ज्ञाः॥318॥ 1 र्क्स्सित्पूर्वी। 2 अपरिचित इव । 3 संसाररूपजलावर्तात् । " pASANavat । Jain Education Inter For Private & Personal use only
Page #214
--------------------------------------------------------------------------
________________ त्रिषष्टि शलाकापुरुषचरिते प्रथमं पर्व तृतीयः सर्गः ऋषभ ॥ 78 ॥ चरितम् । आदित्यपीमा न ज्ञापितमिदं भर्चा, न जानीमस्ततो वयम् । त्वया पुनः कुतो ज्ञातमिति शंसितुमर्हसि ॥ 319 ॥ व्याजहार कुमारोऽपि, भगवदर्शनान्मम । जातिस्मरणमुत्पन्न, धीरिव ग्रन्थदर्शनात् ॥ 320 ॥ अमुना स्वामिना सार्द्धमष्टौ जन्मान्तराण्यहम् । भृत्यो ग्रामान्तराणीव, पर्याटं वर्गमर्त्ययोः ॥ 321 ॥ इतो भवात् तृतीयस्मिन्नतिक्रान्तभवे प्रभोः । पिताऽभवद् वज्रसेनो, विदेहभुवि तीर्थकृत् ॥ 322 ॥ तदन्तिके प्रव्रजितः, खामी पश्चादहं पुनः । तज्जन्ममरणादेतदज्ञायि सकलं मया ॥ 323 ॥ तमामे तातपादानां, सुबुद्धिश्रेष्ठिनोऽपि च । त्रयाणामपि स्वमानां, प्रत्यक्षमधुना फलम् ॥ 324 ॥ श्यामो मेरुर्मया दृष्टः, पयोभिः क्षालितश्च यत् । तपःक्षामः स हि स्वामीक्षुरसैः पारणादभात् ॥ 325 ॥ | युध्यमानोऽरिभिर्यस्तु, राज्ञा दृष्टः प्रभुहि स्ः। मत्पारणकसानिध्यात्, पराजिग्ये परीपहान् ॥ 326 ॥ सुबुद्धिश्रेष्ठिना यच्च, दृष्टमादित्यमण्डलात् । गोसहस्रं च्युतं न्यस्तं, मयाऽथाऽर्कोऽधिकं बभौ ॥ 327 ॥ आदित्यो भगवानेष, गोसहस्रं तु केवलम् । तद् भ्रष्टं पारणेनाऽद्य, मयाऽयोजि वभौ च स्ः॥ 328 / / एतच्छत्वा च ते सर्वे, श्रेयांसं साधु साध्विति । भाषमाणाः प्रमुदिताः, स्थानं निजनिजं ययुः ॥ 329 ॥ कृतपारणकः स्वामी, श्रेयांससदनात् ततः । जगामाऽन्यत्र नैकत्र, तिष्ठेच्छमस्थतीर्थकृत ॥ 330 ॥ भगवत्पारणस्थानातिक्रमं कोऽपि मा व्यधात् । इति रत्नमयं तत्र, श्रेयांसः पीठमादधे ॥ 331 ॥ त्रिसन्ध्यमपि तद् रत्नपीठं भक्तिभरानतः । श्रेयांसः पूजयामास, साक्षात् पादाविव प्रभोः ॥ 332 ॥ किमेतदिति लोकेन, पृष्टः सोमप्रभात्मजः । आदिकृन्मण्डलमिदमिति तं शंसति स्म तत् ॥ 333 ॥ यत्र यत्र प्रभुर्भिक्षामग्रहीत् तत्र तत्र च । पीठं लोकोऽकृताऽऽदित्यपीठं तच्च क्रमादभूत् ॥ 334 ॥ ॥ 78 // Jain Education in For Private & Personal use only
Page #215
--------------------------------------------------------------------------
________________ कृषभप्रभो बहलीदेशे गमनं, | बाहुबले न्दनार्थमागमन c। खामी सम्पाप सायाहे, निकुञ्जमिव कुन्य्ज्र्ः। बहलीमण्डले बाहुबलेस्तक्षशिलापुरीम् ॥ 335 ॥ तस्याश्च बहिरुद्याने, तस्थौ प्रतिमया प्रभुः । गत्वा च बाहुबलये, tadAyuktainya'vedyata // 336 // अथाऽदिक्षत् पुरारक्षं, मापतिस्तत्क्षणादपि । विचित्रं हट्टशोभादि, नगरे क्रियतामिति ॥ 337 ॥ पदे पदेऽभवद् रम्भास्तम्भतोरणमालिका । लम्बमानमहालुम्बिचुम्बिताध्वन्यमौलिका । / 338 ॥ मञ्चाः प्रतिपथं चासन् , रत्नभाजनभासुराः । विमानानीव भगवदर्शनायातनाकिनाम् ॥ 339 ॥ अनिलान्दोलितोद्दामपताकामालिकाच्छलात् । पूः सहस्रभुजीभूय, ननर्तेव मुदा तदा ॥ 34 ॥ नव्यकुङ्कमपानीयच्छटाभिरभितोऽप्यभूत । सद्यो रचितमङ्गल्याङ्गरागेव वसुन्धरा । / 341 ॥ भगवदर्शनोत्कण्ठारजनीजानिसङ्गमात् । पुरं तदानीमुन्निद्रमभूत् कुमुदषण्डवत् ॥ 342 ॥ प्रातः खं पावयिष्यामि, लोकं च स्वामिदर्शनात् । इतीच्छतो बाहुबलेः, साऽभून्मासोपमा निशा ॥ 34 ॥ तस्यामीपद्विभातायां, विभावां जगद्विभुः । प्रतिमां पारयित्वाऽगात् , क्वचिदन्यत्र वायुवत् ॥ 344 ॥ प्रातच बद्धमुकुटैमहद्भिर्मण्डलेश्वरैः । भूयिष्टैरिव मार्तण्डैः, परितः परिवारितः ॥ 345 ॥ उपायानामिवाऽगारैरर्थशास्त्रैरिवाऽङ्गिभिः । शुक्राचैरिव भूयिष्ठैर्वरिष्ठैर्मत्रिभिर्वृतः ॥ 346 ॥ जगल्लङ्घनजङ्घालैर्लक्षसङ्खबैस्तुरङ्गमैः । गूढपक्षैः पक्षिराजइखि विष्वग् विराजितः ॥ 347 ॥ क्षरन्मदजलासारशमितक्षितिरेणुभिः । उत्तुङ्गैः शोभितो नागैर्नगैरिख सनिझरैः ॥ 348 ॥ वसन्तश्रीप्रभृत्यन्तःपुरस्त्रीभिः सहस्रशः । पातालकन्याभिरिवाऽसूर्यम्पश्याभिरावृतः ॥ 349 ॥ bhliideshe| * भूः सह सं 1 ॥ 2 च्न्द्र्ः। 3 वेगवभिः । त्रिषष्टि. 14 For Private & Personal use only
Page #216
--------------------------------------------------------------------------
________________ प्रथमं पर्व तृतीयः त्रिषष्टि शलाकापुरुषचरिते ॥ 79 ॥ सर्गः ऋषभचरितम् । सचामराभ्यां च वारस्त्रीभ्यां सेवितपार्श्वकः । सराजहंसाभ्यां गङ्गायमुनाभ्यां प्रयागवत् ॥ 350 ॥ धवलेनाऽऽतपत्रेणोपरिस्थेनाऽतिहारिणा । राकानिशीथशशिना, सानुमानिव शोभितः ॥ 351 ॥ सुवर्णदण्डहस्तेन, प्रतीहारेण चाऽग्रतः । शोध्यमानपथो देवनन्दिना देवराडिव ॥ 352 ॥ अन्वीयमानोऽश्वारूढः, रत्नाभरणभूषितैः । पौरैरिभ्यैरसङ्ख्यातैः, श्रीदेव्या इन पुत्रकैः ॥ 353 ॥ शिलोच्चयशिलापृष्ठमिव पञ्चाननो युवा । भद्रद्विपपतिस्कन्धमध्यारूढः सुरेन्द्रवत् ॥ 354 ॥ विराजमानः शिरसि, तरङ्गीभृतकान्तिना । रत्नमयकिरीटेन, चूलयेवाऽमराचलः ॥ 355 ॥ बिभ्रन्मुक्ताकुण्डले च, बदनस्य श्रिया जितौ । सेवाकृते समायातौ, जम्बूद्वीपविधू इव ॥ 356 ॥ स्थूलमुक्तामणिमयं, हारयष्टिं च धारयन् । हृदये मन्दिरे लक्ष्म्या , वप्रसब्रह्मचारिणम् ॥ 357 ॥ दोमलयोर्दधानश्च, जात्यजाम्बूनदाङ्गदौ । दृढौ नवलतावेष्टाविवोच्चैर्भुजशाखिनोः ॥ 358 ॥ मुक्तामणिमयो बिभ्रत्कङ्कणौ मणिवन्धयोः । लावण्यसरितस्तीरवर्तिफेनच्छटोपमौ ॥ 359 ॥ अङ्गलीये च बिभ्राणः, कान्तिपल्लविताम्बरे । मणी इवानणीयांसो, पाण्योः फणिफणश्रियोः ॥ 36 ॥ चोलकेनाऽङ्गालग्नेन, सूक्ष्मश्वेतेन शोभितः । असंलक्ष्यविभेदेन, श्रीचन्दनविलेपनात् ॥ 361 ॥ चारुमन्दाकिनीवीचिनिचयस्पर्धिनी पटीम् । धारयन् परितो राकाचन्द्रमाश्चन्द्रिकामिव ॥ 362 ॥ विचित्रवर्णरुचिरेणाऽन्तरीयेण रोचितः । नानाधातूंपत्यकया, निषेवित इवाञ्चलः ॥ 363 ॥ 1 पूर्न्निमारात्रिच्न्द्रेन्न्। 2 इन्द्रप्रतीहारेण । 3 keshrii। * बराङ्गीभूत सं 1 ॥ 4 जम्बूद्वीपस्थचन्द्रौ इव । 5 जात्य्सुव्र्न्न्केयूरौ। 6 म्हान्तौ। 7 पर्वतासन्नभूम्या । baahublendnaarthmaagmnm| // 79 // For Private & Personal use only .
Page #217
--------------------------------------------------------------------------
________________ | महाबाहुर्बाहुबलिः, पाणिभ्यां वर्तयन् शूणिम् । श्रीणामाकर्षणक्रीडां, कुटिकामुल्वणामिव ॥ 364 ॥ प्रभोरदर्शने बन्दिवृन्दजयजयारावपूरितदिङ्मुखः । स्वामिपादपवित्रस्योपवनस्यान्तिकं ययौ ॥ 365 ॥ बाहुबलेः पश्चात्तापः, [एकविंशत्या कुलकम् ] धर्मचक्रावरुह्य करिस्कन्धाद, बैनतेय इवाऽम्बरात् । छत्रादिप्रक्रियां त्यक्त्वा, तदुद्यानं विवेश सः ॥366॥ता स्थापनं c। व्योमेव चन्द्ररहितं, सुधाकुण्डमिवाऽसुधम् । tdskhaamikmudyaanmpshydRssbhaatmjH||367 // क्क नाम भगवत्पादा, नयनानन्ददायिनः । इत्यपृच्छदतुच्छेच्छः, सर्वानुद्यानपालकान् ॥ 368 ॥ तेप्यूचुः किञ्चिदप्यग्रे, यामिनीव ययौ विभुः । यावत् कथयितुं यामस्तावद् देवोऽप्युपाययौ ॥ 369 ॥ हस्तविन्यस्तचिबुको, बाप्पायितविलोचनः । अथेदं चिन्तयामास, ताम्यंस्तक्षशिलापतिः ॥ 37 ॥ स्वामिनं पूजयिष्यामि, समं परिजनैरिति । मनोरथो मुधा मेऽभृद् , हृदि बीजमिवोपरे ॥ 371 ॥ चिरं कृतविलम्बस्य, लोकानुग्रहकाम्यया । धिगियं मम सा जज्ञे, स्वार्थभ्रंशेन मूर्खता ॥ 372 ॥ धिगियं वैरिणी रात्रिर्धिगियं च मतिर्मम । अन्तरायकरी स्वामिपादपद्मावलोकने ॥ 373 ॥ विभातमप्यविभातं, भानुमानप्यभानुमान् । दृशावप्यदृशावेव, पश्यामि स्वामिनं न यत् ॥ 374 ॥ अत्र प्रतिमया तस्थौ, रात्रिं त्रिभुवनेश्वरः । अयं पुनर्बाहुबलिः, सौधे ऽशेते स्म निवपः ॥ 375 ॥ अथ बाहुबलिं दृष्ट्वा, चिन्तासन्तानसङ्कुलम् । उवाच सचिवो वाचा, शोकशल्यविशल्यया ॥ 376 ॥ अत्र स्वामिनमायातं, नाऽपश्यमिति शोचसि । किं देव ! नित्यवास्तव्यः, स एव हृदि यस्य ते 1 ॥ 377 ॥ 1 अङ्कुशम् । * देग्यारावपूरिताखिलदि आ ॥ 2 म्हेच्छ्ः। 3 क्षारभूमौ । सुप्वाप नि A, सं 2 ॥ Jain Education inte For Private & Personal use only
Page #218
--------------------------------------------------------------------------
________________ त्रिषष्टिशलाकापुरुषचरिते प्रथमं पर्व तृतीयः सर्गः ऋषभ critm। कुलिशाङ्कुशचक्राजध्वजमत्स्यादिलाञ्छितैः । दृष्टैः स्वामिपदन्यासैदृष्टः खाम्येव भावतः ॥ 378 ॥ श्रुत्वेति खामिनस्तानि, पदविम्बानि भक्तितः । सान्तःपुरपरीवारः, सुनन्दासूरवन्दत ॥ 379 ॥ पदान्येतानि मा साऽतिक्रामत् कोऽपीति बुद्धितः । धर्मचक्रं रत्नमयं, तत्र bAhubaliya'dhAt // 38 // अष्टयोजनविस्तारं, तच्च योजनमुच्छ्रितम् । सहस्रारं बभौ बिम्ब, सहस्रांशोरिवाऽपरम् ॥ 381 ॥ त्रिजगत्स्वामिनस्तस्य, प्रभावादतिशायिनः । सद्यस्तत्कृतमेवैक्षि, दुष्करं द्युसदामपि ॥ 382 ॥ तत् तथाऽपूजयद् राजा, पुष्पैः सर्वत आहृतैः । समलक्षि यथा पौरैः, पुष्पाणामिव पर्वतः ॥ 383 ॥ तत्र प्रवरसङ्गीतनाटकादिभिरुद्भटम् । नन्दीश्वरे शक इव, स चक्रेऽष्टाह्निकोत्सवम् ॥ 384 ॥ आरक्षकानर्चकांश्च, तत्रादिश्य विशांपतिः । नमस्कृत्य च कृत्यज्ञो, जगाम नगरी निजाम् ॥ 385 ॥ भगवानप्यनायत्तः, समीरण इवाऽस्खलन् । नानाविधतपोनिष्ठो, विविधाभिग्रहोद्यतः ॥ 386 ॥ यवनाडम्बैल्लादिम्लेच्छदेशेषु मौनभाक् । अनार्यान् भद्रकीकुर्वन् , दर्शनेनापि देहिन्ः॥387॥ उपसगैरसंस्पृष्टः, सहमानः परीषहान् । सहस्रमेकं वर्षाणां, व्यहरद् दिनलीलया ॥ 388 ॥ HAI अयोध्याया महापुर्याः, शाखानगरमुत्तमम् । ययौ पुरिमतालाख्यं, भ्ग्वानृस्स्भ्ध्व्ज्ः॥389॥ तस्य चोत्तरतो रम्यं, द्वितीयमिव नन्दनम् । उद्यानं शकटमुखं, नाम न्यविशत प्र्भुः॥39॥. कृताष्टमतपास्तत्र, न्यग्रोधस्य तरोरधः । प्रतिमास्थोऽप्रमत्ताख्यं, गुणस्थानं प्रपन्नवान् ॥ 391 ॥ ततश्चाऽपूर्वकरणमारूढः प्रत्यपद्यत । शुक्लध्यानं सवीचारं, पृथक्त्वेन वितर्कयुक् । / 392 ॥ प्राप्यानिवृत्तिं च सूक्ष्मसम्परायगुणं ततः । क्षणात् क्षीणकषायत्वं, प्रतिपेदे जगद्गुरुः ॥ 393 ॥ | प्रभोः केव्ल्ज्ञ्यानोत्प्त्तिः। NAGACARSAREER Jain Education Internation For Private & Personal use only
Page #219
--------------------------------------------------------------------------
________________ ऐराव्न्न्ग्ज्ः। ऐक्यश्रुतमवीचारं, शुक्लध्यानं द्वितीयकम् । क्षणादासादयदथ, क्षीणमोहान्तिमक्षणे ॥ 394 ॥ पञ्च ज्ञानावरणानि, दृष्ट्यावृतिचतुष्टयम् । अन्तरायांश्च पञ्चेति, घातिशेषमनाशयत् ॥ 395 ॥ अथ व्रतात् सहस्राब्द्यां, फाल्गुनैकादशीदिने । कृष्णे तथोत्तराषाढास्थिते चन्द्रे दिवामुखे ॥ 396 ॥ उत्पेदे केवलज्ञानं, त्रिकालविषयं विभोः । हस्तस्थितमिवाऽशेषं, दर्शयद् भुवनत्रयम् ॥ 397 ॥ [ युग्मम् ] दिशः प्रसेदुरभवन् , वायवः सुखदायिनः । नारकाणामपि तदा, क्षणं सुखमजायत ॥ 398 ॥ अथेन्द्राणामशेषाणामासनानि चकम्पिरे । तान् नोदितुमिव स्वामिकेवलोत्सवकर्मणे ॥ 399 ॥ प्रणेदुरिन्द्रलोकेषु, महाघण्टाः पटुस्खनाः । सद्यो दूत्य इव स्वस्खलोकाकारणकर्मणि ॥ 400 ॥ यियासोः स्वामिपादान्ते, सौधर्माधिपतेः सुरः । ऐरावणो गजीभूय, चिन्तामात्रादुपास्थित ॥ 401 ॥ विराजमानस्तन्वा स, लक्षयोजनमानया । दिक्षुः स्वामिनं मेरुरिव जङ्गमतां गतः ॥ 402 ॥ अङ्गप्रभाभि हारधवलाभिः समन्ततः । ककुभां चान्दनमिव, वितन्यानो विलेपनम् ॥ 403 ॥ गण्डस्थलगलद्दानजलैरतिसुगन्धिभिः । स्वर्गाङ्गणभुवं कुर्वन् , कस्तूरीस्तबकाङ्किताम् ॥ 404 ॥ कर्णतालैस्तालवृन्तैरिव लोलैर्निवारयन् । कपोलतलसम्पातिगन्धान्धमधुपावलीम् ॥ 405 ॥ कुम्भस्थलपराभूतबालमार्तण्डमण्डलः । आनुपूर्वीपीनवृत्तशुण्डानुकृतनागराद् ॥ 406 ॥ मध्वाभनेत्रदशनस्ताम्रपत्राभतालुकः । भम्भावृत्तशुभग्रीवः, पृथुगात्रान्तरालकः ॥ 407 ॥ अधिज्यीकृतधन्वाभपृष्ठवंशः कृशोदरः । चन्द्रमण्डलसङ्काशनखमण्डलमण्डितः ॥ 408 ॥ * दर्शनावरणचतुष्टयम् । * सहस्रक फा खं ॥ 2 सहस्रवर्षेषु ग्तेस्सु। 3 आह्वान्क्र्म्न्नि। 4 मधुवर्णनेत्रदन्तः । Jain Education Internation in For Private & Personal use only
Page #220
--------------------------------------------------------------------------
________________ त्रिषष्टि शलाकापुरुषचरिते प्रथमं पर्व । तृतीयः सर्गः ऋषभचरितम् । ॥ 81 ॥ इन्द्रान्नामाग्म्न्म्। सुगन्धिदीर्घनिश्वासश्चलदीर्घकराङ्गुलिः । दीर्घोष्ठपल्लयो दीर्घमेहनो दीर्घवालंधिः ॥ 409 ॥ घण्टाभ्यां पार्श्वयोश्चन्द्रार्काभ्यां मेरुरिवाङ्कितः । देवद्रुकुसुमावेष्टं, कक्षानाडी च धारयन् ॥ 410 ॥ मुखान्यष्टौ हेमपट्टाश्चितभालानि तस्य च । बभुर्दिगष्टकश्रीणामिव विभ्र्म्भूम्य्ः॥411॥ - अष्टौ मुखे मुखे दन्तास्तिरश्चीनायतोन्नताः । दृढाश्चकाशिरे तस्य, महाद्रेरिव दन्तकाः ॥ 412 ॥ दन्ते दन्ते पुष्करिणी, स्वादुनिर्मलपुष्करा । गिरौ वर्षधरे वर्षधरे इद इवाऽभवत् ॥ 413 ॥ पुष्करिण्यां पुष्करिण्यामष्टावम्भोरुहाणि च । अब्देवीभिः कृतानीव, मुखानि बहिरम्भसः ॥ 414 ॥ दलानि विपुलान्यष्टाम्भोरुहेऽम्भोरुहेऽपि च । क्रीडत्सुरस्त्रीविश्रामान्तरीपाणीव रेजिरे ॥ 415 ॥ दले दलेऽष्टसङ्ग्यानि, नाटकानि विरेजिरे । चतुर्विधैरभिनयैः, सनाथानि पृथक् पृथक ॥ 416 ॥ द्वात्रिंशदासन पात्राणि, नाटके नाटकेऽपि च । निर्झरा इव सुखादरसकल्लोलसम्पदः ॥ 417 ॥ .. वासवः सपरीवारस्तं वारणवरं ततः । अग्रासनेऽध्यारुरोह, कुम्भाग्रच्छन्ननाभिकः ॥ 418 ॥ आसीनसपरीवारवासवो वारणाधिपः । सहसा सकलः कल्पः, सौधर्म इव सोऽचलत् ॥ 419 ॥ क्षणादपि तदुद्यानमृषभखामिपावितम् । स प्राप पालक इव, स्ववपुः सनिपन क्रमात् ॥ 420 ॥ इन्द्राः समं देव्ग्न्नैर्प्रेऽप्य्च्युताद्य्ः। अहंपूर्विकयेवेयुस्तत्रोच्चैर्दधतस्त्वराम् ॥ 421 ॥ इतः समवसरणस्याऽवनीमेकयोजनाम् । अमृजन् वायुकुमाराः, स्वयं मार्जितमानिनः ॥ 422 ॥ गन्धाम्बुवृष्टिभिर्मेघकुमाराः सिषिचुः क्षितिम् । सुगन्धिबाष्पैः सोत्क्षिप्तधूपाऽवैष्यतः प्रभोः ॥ 423 ॥ शुण्डामः । 2 दीर्घ्पुच्छ्ः। 3 अन्तरद्वीपाणीव । कान्यभिनिन्यिरे सं 2, aa॥ ॥ 81 ॥ For Private & Personal use only
Page #221
--------------------------------------------------------------------------
________________ smvsrnnm| व्यन्तराः वर्णमाणिक्यरत्नाश्मभिरुदंशुभिः । आत्मानमिव भक्त्या तद्, बबन्धुर्वसुधातलम् ॥ 424 ॥ तत्राऽधोमुखवृन्तानि, प्रोद्गतानीव भूतलात् । पञ्चवर्णानि पुष्पाणि, सुगन्धीन्यकिरंश्च ते ॥ 425 ॥ तोरणानि विचक्रुश्च, रत्नमाणिक्यकाञ्चनैः । चतसृष्वपि ते दिक्षु, तद्भूषाकण्ठिका इव ॥ 426 ॥ अन्योऽन्यदेहसङ्क्रान्तप्रतिविम्बर्बभासिरे । आलिङ्गिता इवाऽऽलीभिस्तत्रोच्चैः शालभर्जिकाः ॥ 427 ॥ स्निग्धेन्द्रनीलघटिता, मकरास्तेषु रेजिरे । pNnnshynmkrketutyktketubhrmprdaaH|| 428 // भगवत्केवलज्ञानकल्याणभवया मुदा । हासा इव दिशां रेजुः, श्वेतच्छत्राणि तत्र च ॥ 429 ॥ ध्वजाश्च भ्रजिरे तत्र, भृदेव्याऽतिप्रमोदतः । उत्तम्भिता इव भुजाः, स्वयं नर्तितुकामया ॥ 430 ॥ तोरणानामधस्तेषां, वलिपट्टेष्विवोच्चकैः । मङ्गलस्याऽष्ट चिह्नानि, स्वस्तिकादीनि जज्ञिरे ॥ 431 ॥ तत्रोपरितनं वर्ष, विमानपतयो व्यधुः । रत्नमयं रत्नगिरेराहृतां मेखलामिव ॥ 432 ॥ नानामणिमयान्यासन् , कपिशीर्षाणि तत्र च । अंशुभिः सूत्रयन्ति यां, चित्रवर्णाशुकामिव ॥ 433 ॥ मध्यभागे पुनः खाङ्गज्योतिभिरिख पिण्डितैः । प्राकारं knkaiyotissptysttr cakrire // 434 // रविरचयामासुः, कपिशीर्षाणि तत्र च । सुरासुरवधूवक्ररत्नादर्शायितानि ते ॥ 435 ॥ रूप्यवप्रश्च भवनपतिभिस्तद्वहिष्कृतः । भक्तितो मण्डलीभूत, इव वैताट्यपर्वतः ॥ 436 ॥ तस्योपरि विशालानि, कपिशीर्षाणि जज्ञिरे । सौवर्णान्यम्बुजानीव, दिविषद्दीर्घिकाजले ॥ 437 ॥ भवनाधिपतिज्योतिष्पतिवैमानिकश्रियाम् । एकैककुण्डलेनेव, सा त्रिवप्रीकृता बभौ ॥ 438 ॥ 1 पुष्पबन्धनस्थानानि । 2 पुत्त्लिकाः। * स्वामिप्रभाप्रणश्यन्मकरकेतुभ्रम सं ॥ 3 समवसरणभूमिः । Jain Education Inte For Private & Personal use only .
Page #222
--------------------------------------------------------------------------
________________ triSaSTi zalAkA puruSacarite / / 82 / / Jain Education Internatio माणिक्यतोरणास्तत्र, पताकामालभारिणः । रश्मिजालैर्विरचितान्यपताका इवाऽभवन् ॥ 439 ॥ प्रतिवप्रं च चत्वारि, गोपुराणि चकाशिरे । चतुर्विधस्य धर्मस्य, क्रीडावातायना इव ॥ 440 ॥ * इन्द्रनीलमणिस्तम्भावित धूमलतामुचः । द्वारे द्वारे धूपघट्योऽमुच्यन्त व्यन्तरामरैः ॥ 441 ॥ प्रतिद्वारं विचक्रे तैर्वापी काञ्चनपङ्कजा । समवसरणवप्र, इव द्वारचतुष्कभृत् ॥ 442 ॥ प्राकारस्य द्वितीयस्याऽन्तरे चोत्तरपूर्वतः । देवच्छन्दं विचक्रुस्ते, खामिविश्रामहेतवे ॥ 443 ॥ 1 तत्र प्रथमवप्रस्य, द्वास्थौ प्राग्द्वारि तस्थतुः । स्वर्णवर्णावुभयतो, वैमानिकदिवौकसौ ॥ 444 ॥ तस्यैव दक्षिणद्वारपार्श्वयोर्द्वारपालकौ । प्रतिबिम्बे इवाऽन्योऽन्यस्याऽस्थातां व्यन्तरौ सितौ ॥ 445 ॥ अभितः पश्चिमद्वारं, ज्योतिष्कौ द्वारपालकौ । रक्तवर्णौ वितष्ठाते, सायमिन्दुखी इव ॥ 446 ॥ तस्थतुश्च प्रतीहारावुत्तरद्वारपार्श्वयोः । भवनाधिपती कृष्णौ, मेघाविव समुन्नतौ ॥ 447 ॥ द्वितीयवप्रद्वारेषु, प्राक्क्रमेण चतुर्ष्वपि । सर्वा अप्यभयपाशाङ्कुशमुद्गरपाणयः ॥ 448 ॥ देव्यो जया च विजया, चाऽजिता चाऽपराजिता । तस्थुश्चन्द्राश्मशोणाश्मस्वर्णनीलत्विषः अन्त्यवप्रे प्रतिद्वारं, तस्थौ द्वास्थस्तु तुम्बुरुः । खद्वाङ्गी नृशिरः स्रग्वी, जटामुकुटमण्डितः ॥ 450 ॥ मध्ये समवसरणं, चैत्यद्रुर्व्यन्तरैः कृतः । क्रोशत्रयोदयो रत्नत्रयोदयमिवोद्दिशन् ॥ 451 ॥ तस्याऽधो विविधै रत्नैः, पीठं विदधिरे च ते । तस्योपरि च्छन्दकं चाप्रतिच्छन्दमणीमयम् ॥ 452 ॥ तन्मध्ये पूर्वदिग्भागे, रत्नसिंहासनं ततः । सपादपीठं ते चक्रुः, सारं सर्वश्रियामिव ॥ 453 ॥ 1] श्वेतवर्णी । 2 खाङ्गायुधधारी । 3 मुण्डमाली । 4 उच्छ्रयः । 5 अप्रतिममणिमयम् । क्रमात् ॥ प्रथमं पर्व तृतीयः सर्गः ऋषभ चरितम् । समवसरणम् । ॥ 82 ॥ .
Page #223
--------------------------------------------------------------------------
________________ saasmvsrnnm| tasyopari vicakre ca, taizchatratrayamujvalam / स्वामिनस्त्रिजगत्स्वाम्यचिह्नत्रयमिवोच्चकैः ॥ 454 ॥ यक्षाभ्यां तत्र दधाते, पार्श्वयोश्चामरौ shucii। हृद्यमान्तौ बहिर्भूती, स्वामिभक्तिभराविव ॥ 455 ॥ ततः समवसरणद्वारे हेमाम्बुजस्थितम् । अत्यद्भुतप्रभाचक्र, धर्मचक्र विचक्रिरे ॥ 456 ॥ तत्राऽन्यदपि यत् कृत्यं, तत् सर्व व्यन्तरा व्यधुः । साधारणे हि समवसरणे तेऽधिकारिन्न्ः॥ 457 ॥ चतुर्विधानां देवानामथ कोटीभिरावृतः । भगवान् समवसत्तुं, प्रचचाल दिवामुखे ॥ 458 ॥ सहस्रपत्राण्यब्जानि, सौवर्णानि तदा नव । विदधुनिंदधुश्चाऽग्रे, क्रमेण स्वामिनः सुराः ॥ 459 ॥ विदधे तेषु च स्वामी, पादन्यासं द्वयोर्द्वयोः । पुरः सञ्चारयामासुराशु शेषाणि नाकिनः ॥ 460 ॥ पूर्वद्वारेण समवसरणं प्राविशत् ततः । चक्रे च चैत्यवृक्षस्य, जगन्नाथः प्रदक्षिणाम् ॥ 461 ॥ तीर्थ नत्वा प्रामुखोऽथ, जगन्मोहतमश्छिदे । स्वामी सिंहासनं भेजे, पूर्वाचलमिवार्यमा ॥ 462 ॥ रत्नसिंहासनस्थानि, दिक्ष्वन्यास्वपि तत्क्षणम् । भगवत्प्रतिबिम्बानि, व्यन्तरास्त्रीणि चक्रिरे ॥ 463 ॥ देवाः प्रभोः सदृग्रूपमङ्गष्ठस्याऽपि न क्षमाः । कर्तुं ताशि तान्यासन् , पुनः स्वामिप्र्भाव्त्ः॥ 464 ॥ आविर्बभूवाऽनुशिरस्तदा भामण्डलं विभोः । खद्योतपोतवद् यस्य, पुरो मार्तण्डमण्डलम् ॥ 465 ॥ प्रतिध्वानैश्चतस्रोऽपि, दिशो मुखरयन् भृशम् । अम्भोद इव गम्भीरो, दिवि दध्वान दुन्दुभिः ॥ 466 ॥ 5 भगवानेक एवाऽयं, स्वामीत्यूचीकृतो भुजः । धर्मेणेव प्रभोरग्रे, रेजे रत्नमयध्वजः ॥ 467 ॥ प्रविश्य पूर्वद्वारेण, कृत्वा च त्रिःप्रदक्षिणाम् । तीर्थनाथं च तीर्थ च, नत्वा प्राकार आदिमे ॥ 468 ॥ सुवर्णकमलस्थितम् । * वाऽनुवपुस्तदा A ॥ 2 patakazizuvat / For Private & Personal use only .
Page #224
--------------------------------------------------------------------------
________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 83 ॥ COMGURUGRECORDS स्थानं विहाय साधूनां, साध्वीनां च त्द्न्त्रे। puurvdkssinndishyuustisthuvaimaanikstriyH||469|| [ युग्मम् ]॥ प्रथम पर्व प्रविश्याऽपाच्यद्वारेण, विधिना तेन नैरृते । krmennaa'sthuvneshjyotisskvyntrstriyH||47|| तृतीयः प्रविश्य प्रत्यरद्वारा प्राग, विधिपूर्व मरुद्दिशि । अतिष्ठन् भवनपतिज्योतिष्कव्यन्तराः सुराः ॥ 471 ॥ सर्गः प्रविश्योदीच्यद्वारेण, तेनैव विधिना क्रमात् । ऐशान्यां कल्पदेवाश्च, नरा नार्योऽवतस्थिरे ॥ 472 ॥ ऋषभतत्राऽऽदावागतोऽल्पर्द्धिरागच्छन्तं महर्द्धिकम् । नमति साऽऽगतं तु प्रार, नमन्नेव जगाम च ॥ 473 ॥ चरितम् । नियन्त्रणा तत्र नैव, विकथा न च काचन । विरोधिनामपि मिथो, न मात्सर्य भयं न च ॥ 474 ॥ द्वितीयस्य तु वप्रस्य, तिर्यञ्चस्तस्थुरन्तरे । वाहनानि तृतीयस्य, प्राकारस्य tu mdhytH॥ 475 // smvsrnnm| प्राकारस्य तृतीयस्य, बाह्यदेशेऽभवन् पुनः । विशन्तः केपि निर्यान्तः, केपि तिर्यग्नरामराः ॥ 476 ॥ अथ सौधर्मकल्पेन्द्रो, नमस्कृत्य कृताञ्जलिः । रोमाश्चितो जगन्नाथमिति स्तोतुं प्रचक्रमे ॥ 477 ॥ स्वामिन् ! क्व धीदरिद्रोऽहं, क्व च त्वं गुन्न्प्र्व्त्ः। अभिष्टोष्ये तथाऽपि त्वां, भ्क्त्याऽतिमुख्रीकृत्ः॥478॥ अनन्तैर्दर्शनज्ञानवीर्यानन्दर्जगत्पते । रनै रत्नाकर इव, त्वमिहैको विराजसे ॥ 479 ॥ देवेह भरतक्षेत्रे, चिरं नष्टस्य सर्वथा । धर्मस्याऽसि प्ररोहाय, बीजमेकं तरोरिख ॥ 480 ॥ अनुत्तरसुराणां त्वं, तत्रस्थानामिह स्थितः । वेत्सि च्छिनत्सि सन्देहं, न माहात्म्यावधिस्तव ॥ 481 ॥ फलं त्वद्भक्तिलेशस्य, निवासः स्वर्गभूमिषु । यत् सुराणां समग्राणां, महर्द्धिद्युतिभास्वताम् ॥ 482 ॥ देव ! त्वद्भक्तिहीनानां, तपांस्यतिमहान्त्यपि । अबोद्धृणामिव ग्रन्थाभ्यासः क्लेशाय केवलम् ॥ 483 ॥ 1 दक्षिणद्वारेण । 2 vaayvydishi| 3 उत्तरद्वारेण । SCRECORRECAMERCESCRICK Jan Education International For Private & Personal use only
Page #225
--------------------------------------------------------------------------
________________ मरुदेवाया विलापः, तत्सान्त्वनं c। BUSSRUSSISSASSIG यस्त्वां स्तवीति यो द्वेष्टि, समस्त्वमुभयोस्तयोः । शुभाशुभं फलं किन्तु, भिन्नं चित्रीयते हि न्ः॥484॥ धुश्रियाऽपि न तोपो मे, नाथ! नाथाम्यदस्ततः । भगवन् ! भूयसी भूयात् , त्वयि भक्तिर्ममाऽक्षया ॥ 485 ॥ इत्यभिष्टुत्य नत्वा च, निषसाद कृताञ्जलिः । नारीनरनरदेवदेवानामग्रतो ह्रिः॥ 486 ॥ इतोऽपि च विनीतायां, विनीतो भरतेश्वरः । आजगाम नमस्कतुं, मरुदेवां दिवामुखे ॥ 487 ॥ तनूजविरहोद्भूतैरश्रान्तरस्रवारिभिः । जातनीलिकया लुप्तलोचनाजां पितामहीम् ॥ 488 ॥ ज्येष्ठः पौत्रो नमत्येष, देवि! त्वत्पादपङ्कजे । स्वयं विज्ञपयन्नेवं, भरतः प्रणनाम ताम् ॥ 489 / / [युग्मम् ] स्वामिनी मरुदेवापि, भरतायाऽऽशिषं ददौ । हृद्यमान्तीं शुचमिव, गिरमित्युञ्जगार च ॥ 49 ॥ मां त्वां महीं प्रजां लक्ष्मी, विहाय तृणवत् तदा । एकाकी गतवान् वत्सो, दुर्मरा मरुदेव्यहो! ॥ 491 ॥ सूनोश्चन्द्रातपच्छायमातपत्रं क्व मूर्द्धनि ? / सर्वाङ्गसन्तापकरः, वेदानीं तपनातपः ॥ 492 ॥ सलीलगतिभिर्यानानं हस्त्यादिभिः क्व तत् ? / वत्सस्य पादचारित्वं, केदानीं पथिकोचितम् ? ॥ 493 ॥ क्व तद् वारवधृत्क्षिप्तचारुचामरवीजनम् ? / मत्सूनोः क्वाधुना दंशमशकाद्यैरुपद्रवः ॥ 494 ॥ क्व तद् देवसमानीतदिव्याहारोपजीवनम् ? / व भिक्षाभोजनं तस्याऽभोजनं वापि सम्प्रति ? ॥ 495 ॥ रत्नसिंहासनोत्सङ्गे, महर्द्धः क्व तदासनम् ? / मत्सूनोः खजिन इव, व निरासनताऽधुना ? ॥ 496 ॥ आरक्षरात्मरक्षश्च, रक्षिते व पुरे स्थितिः । सूनोः क्व वासः सिंहाहिदुःश्वापदपदे वने ? ॥ 497 ॥ क्व तद् दिव्याङ्गनागीतं, कर्णामृतरसायनम् ? / सूनोः क्वोन्मत्तफेरुण्डफेत्काराः कर्णसूचयः ॥ 498 ॥ 1 ashrujlaiH| 2 नेत्ररोगविशेषः । 3 गण्डकाख्यपशोः । Jain Education in For Private & Personal use only
Page #226
--------------------------------------------------------------------------
________________ प्रथमं पर्व त्रिषष्टिशलाका तृतीयः पुरुषचरिते सर्गः ॥ 84 ॥ ऋषभचरितम् । अहो ! कष्टमहो ! कष्ट, यन्मे सूनुस्तपात्यये । पद्मखण्ड इव मृदुः, सहते वारिविद्रवम् ॥ 499 ॥ हिमत्तौं हिमसम्पातसंक्लेशविवशां दशाम् । अरण्ये मालतीस्तम्ब, इव याति निरन्तरम् ॥ 500 ॥ उष्ण वुष्णकिरणकिरणैरतिदारुणैः । सन्तापं चाऽनुभवति, स्तम्बेरम इवाधिकम् ॥ 501 ॥ तदेवं सर्वकालेपु, वनेवासी निराश्रयः । पृथग्जन इवैकाकी, वत्सो मे दुःखभाजनम् ॥ 502 ॥ तचदुःखाकुलं वत्सं, पश्यन्त्यग्रे दृशोरिख । वदन्ती नित्यमप्येवं, हा ! त्वामपि दुनोम्यहम् ॥ 503 ॥ __ इति दुःखाकुलां देवीं, मरुदेवीमुदञ्जलिः । वाचाऽवोचन्नवसुधासधीच्या वसुधाधवः ॥ 504 ॥ स्थैर्याद्रेर्वज्रसारस्य, महासत्वशिरोमणेः । तातस्य जननी भूत्वा, किमेवं देवि ! ताम्यसि ? ॥ 505 ॥ तातस्तरीतुं सहसा, संसाराम्भोधिमुद्यतः । कण्ठबद्धशिलाप्रायान् , स्थाने तत्याज नः प्र्भुः॥ 506 ॥ बने विहरतो भर्तुः, प्रभावाच्छापदा अपि । नोपद्रवं कर्तुमलं, पापाणघटिता इव ॥ 507 ॥ क्षुत्पिपासातपप्राया, दुःसहा ये परीषहाः । सहायाः खलु तातस्य, ते कर्मद्वेषिसूदने ॥ 508 ॥ न चेत् प्रत्येपि मद्वाचा, प्रत्येष्यसि तथापि हि । तातस्य न चिराजातकेवलोत्सववार्तया ॥ 509 ॥ __अत्रान्तरे महीभापितो वेत्रपाणिना । नाम्ना यमक-शमकौ, पुरुषावभ्युपेयतुः ॥ 510 ॥ प्रणम्य यमकस्तत्र, भरतेशं व्यजिज्ञपत् । दिष्ट्याऽद्य वधसे देवाऽनया कल्याणवार्त्तया ॥ 511 ॥ पुरे पुरिमतालाख्ये, कानने शकटानने । युगादिनाथपादानामुदपद्यत केवलम् ॥ 512 ॥ प्रणम्य शमकोऽप्युच्चैःस्वरमेवं व्यजिज्ञपत् । इदानीमायुधागारे, चक्ररत्नमजायत ॥ 513 ॥ 3 जलोपद्रवम् । 2 ग्रीष्मत्तौं । 3 अस्मान् । भरतं प्रति प्रभुज्ञानोत्प tezcakarato। tpattezca yugpnivednm| // 84 // Jan Education Inter For Private & Personal use only
Page #227
--------------------------------------------------------------------------
________________ मरुदेवया सह भरतस्य प्रभु व्न्द्नार्थ्माग्म्न्म्। SESEORANSSEX उत्पन्न केवलस्तात, इतश्चक्रमितोऽभवत् । आदौ करोमि कस्याऽर्चामिति दध्यौ क्षणं नृपः ॥ 514 ॥ क्क विश्वाभयदस्तातः ?, क्व चक्रं प्राणिघातकम् ? / विमृश्येति स्वामिपूजाहेतोः स्वानादिदेश स्ः॥515॥ यथोचितमथो दत्त्वा, पुष्कलं पारितोषिकम् । विससर्ज नरेन्द्रस्तौ, मरुदेवामुवाच च ॥ 516 ॥ देवि! त्वं सर्वदाऽपीदमादिक्षः करुणाक्षरम् । भिक्षाहारो यदेकाकी, वत्सो मे दुःखभाजनम् ॥ 517 ॥ त्रैलोक्यस्वामिताभाजः, स्वसूनोस्तस्य सम्प्रति । पश्य सम्पदमित्युक्त्वाऽऽरोहयामास तां गजे ॥ 518 ॥ सुवर्णवज्रमाणिक्यभूषणैस्तुरगैर्गजैः । पत्तिभिः स्यन्दनमूर्तश्रीमयैः सोऽचलत ततः ॥ 519 ॥ सैन्यैर्भूषणभाःपुञ्जकृतजङ्गमतोरणैः । गच्छन् दूरादपि नृपोऽपश्यद् रत्नध्वजं पुरः ॥ 520 ॥ मरुदेवामथाऽवादीद्, भरतः परतो ह्यदः । प्रभोः समवसरणं, देवि ! देवैर्विनिर्मितम् ॥ 521 ॥ / अयं जयजयारावतुमुलस्त्रिदिवौकसाम् । श्रूयते तातपादाब्जसेवोत्सवमुपेयुषाम् ॥ 522 ॥ गम्भीरमधुरं मातर्दिव्ययं दुन्दुभिनंदन । तनोति हृदयानन्दं, वैतालिक इव प्र्भोः॥ 523 ॥ खामिपादाब्जवन्दारुवृन्दारकविमानभूः । अनणुः किङ्किणीनादः, श्रवणातिथिरेष नः ॥ 524 ॥ खामिदर्शनहृष्टानां, वेडानादो दिवौकसाम् । स्तनितं स्तनयित्ननामिवैष श्रूयते ऽदिवि ॥ 525 ॥ . गन्धर्वाणामियं गीतिग्रामरागपवित्रिता । स्वामिवाचो भुजिष्येव, पुष्यत्यानन्दमद्य नः ॥ 526 ॥ शृण्वत्यास्तत् ततो देव्या, मरुदेव्या व्यलीयत । आनन्दाश्रुपयःपूरैः, पङ्कवन्नीलिका dRshoH॥527॥ साऽपश्यत् तीर्थकुल्लक्ष्मी, सूनोरतिशयान्विताम् । तस्यास्तद्दर्शनानन्दात् , तन्मयत्वमजायत ॥ 528 ॥ मूर्तिमलक्ष्मीमयैः । 2 महान् । * किङ्कणीना खंता ॥ 3 कर्णगोचरः । 4 सिंहनादः । / हृदि खंता ॥ निषष्टे. 15 Jain Education Internatione For Private & Personal use only
Page #228
--------------------------------------------------------------------------
________________ त्रिषष्टि शलाका पुरुषचरिते 11 64 11 र्स्स् क्षपकश्रेणिमपूर्वकरणक्रमात् । क्षीणाष्टकर्मा युगपत् केवलज्ञानमासदत् ॥ 529 ॥ करिस्कन्धाधिरूढैव, स्वामिनी मरुदेव्यथ । अन्तकृत्केवलित्वेन, प्रपेदे पदमव्ययम् ॥ 530 ॥ एतस्यामवसर्पिण्यां, सिद्धोऽसौ प्रथमस्ततः । सत्कृत्य तद्वपुः क्षीरनीरधौ निदधेऽमरैः ॥ 531 ॥ तदादि च प्रववृते, लोके मृतकपूजनम् । यत् कुर्वन्ति महान्तो हि, तदाचाराय कल्पते । / 532 ॥ ततो विज्ञाततन्मोक्षो, हर्ष-शुग्भ्यां समं नृपः । अभ्रच्छायाऽर्कतापाभ्यां शरत्काल इवाऽऽनशे ॥ 533 ॥ सन्त्यज्य राज्यचिह्नानि, पदातिः सपरिच्छदः । उदग्द्वारेण समवसरणं प्रविवेश सः । / 534 ॥ चतुर्भिर्देवनिकायैः, स्वामी परिवृतस्तदा । ददृशे भरतेशेन, दृक्चकोरनिशाकरः ॥ 535 ॥ त्रिश्व प्रदक्षिणीकृत्य, भगवन्तं प्रणम्य च । मूर्ध्नि बद्धाञ्जलिः स्तोतुमिति चक्री प्रचक्रमे ॥ 536 ॥ जयाऽखिलजगन्नाथ !, जय विश्वाभयप्रद ! जय प्रथमतीर्थेश !, जय संसारतारण ! ॥ 537 ॥ अद्याऽवसर्पिणीलोकपद्माकरदिवाकर ! / त्वयि दृष्टे प्रभातं मे प्रनष्टतमसोऽभवत् । / 538 / / तेषां दूरे न लोकाग्रं, कारुण्यक्षीरसागर ! / समारोहन्ति ये नाथ !, त्वच्छासनमहारथम् । / 539 / / लोकाग्रतोऽपि संसारमग्रिमं देव ! मन्महे । निष्कारणजगद्वन्धुर्यत्र साक्षात् त्वमीक्ष्यसे ॥ / 540 ॥ त्वद्दर्शनमहानन्दस्यन्दनिष्यन्दलोचनैः । खामिन् ! मोक्षसुखाखादः, संसारेऽप्यनुभूयते ॥ 541 ॥ रागद्वेषकषायाद्यै, रुद्धं जगदरातिभिः । इदमुद्वेष्यते नाथ !, त्वयैवाऽभयसत्रिणा ॥ 542 ॥ नानावस्कन्दसङ्घा महतग्रामभुवो मिथः । मित्रीभूयेह तिष्ठन्ति राजानस्तव पर्पदि ॥ 543 ॥ प्रथमं पर्व तृतीयः सर्गः ऋषभ चरितम् । मरुदेव्याः मोक्षः भरतकृतः प्रभुस्तुतिश्च । ॥ 85 ॥ .
Page #229
--------------------------------------------------------------------------
________________ ऋषभप्रभो dshnaa। संसारस्वरूपम् । त्वत्पर्षद्ययमायातः, करटी करटस्थलीम् । करेण केसरिकर, कृष्ट्वा कण्डूयते मुहुः ॥ 544 ॥ इतश्च महिपमिव, महिषोऽयं मुहर्मुहुः, / स्नेहतो जिह्वया मार्टि, हेषमाणमिमं हयम् ॥ 545 ॥ लीलालोलितलाङ्गल, उत्कर्णोन्नमिताननः । घ्राणेन व्याघ्रवदनं, जिघ्रत्ययमितो मृगः ॥ 546 ॥ पार्श्वयोरग्रतः पश्चाल्ललन्तं निजपोतवत् । अयं तरुणमार्जारः, समाश्लिष्यति मूपकम् ॥ 547 ॥ अयं च निर्भयो भोगं, कुण्डलीकृत्य कुण्डली । अदभ्रबभोरभ्यर्णे, निषीदति वयस्यवत् ॥ 548 ॥ देव! ये केचिदन्येऽपि, जीवाः शाश्वतवैरिणः । निर्वैरास्तेऽत्र तिष्ठन्ति, त्वत्प्रभावोऽसमो ह्ययम् ॥ 549 ॥ ___ इति स्तुत्वा जगन्नाथमपक्रम्याश्रितक्रमः । निषसाद महीनाथो, घुसन्नाथस्य पृष्ठतः ॥ 550 ॥ क्षेत्रे योजनमात्रेऽपि, सवानां कोटिकोटयः । ममुस्तसिन् निराबाधं, तीर्थनाथप्रभावतः ॥ 551 ॥ प्रभुर्योजनगामिन्या, सर्वभाषास्पृशा गिरा । पञ्चत्रिंशदतिशयजुषेमा देशनां व्यधात् ॥ 552 ॥ ___ आधिव्याधिजरामृत्युज्वालाशतसमाकुलः । प्रदीप्तागारकल्पोऽयं, संसारः सर्वदेहिनाम् ॥ 553 ॥ न युज्यते तद् विदुषः, प्रमादोत्र मनागपि । कः प्रमाद्यति बालोऽपि, निशोल्लङ्घये मरुस्थले ? ॥ 554 ॥ संसाराब्धाविहाऽनेकयोन्यावर्ताकुले जनैः । दुर्लभं मानुषं जन्म, महारत्नमिवोत्तमम् ॥ 555 ॥ परलोकसाधनेन, मानुष्यमपि देहिनाम् । पादपो दोहदेनेव, सफलीभवति ध्रुवम् ॥ 556 ॥ आपातमात्रमधुराः, परिणामेऽतिदारुणाः । शठवाच इवाऽत्यन्तं, विषया विश्ववञ्चकाः ॥ 557 / / 1 गजः । 2 शब्दं कुर्वान्न्म्। *मूषिकम् खं, सं 2, मूषिकाम् आ ॥ 3 सर्पः । 4 महानकुलस्य । GAGRA Jain Education Internal For Private & Personal use only .
Page #230
--------------------------------------------------------------------------
________________ tripaSTi - zalAkA puruSacarite // 86 // Jain Education Internati पदार्थानामशेषाणां, संसारोदरवर्तिनाम् । संयोगा विप्रयोगान्ताः, पतनान्ता इवोच्छ्रयाः । / 558 ॥ आयुर्धनं यौवनं च, स्पर्द्धयेव परस्परम् । सत्वरं गत्वराण्येव, संसारेऽस्मिन् शरीरिणाम् । / 559 ॥ 'संसारस्याऽस्य गतिषु चतसृष्वपि जातुचित् । नाऽस्त्येव सुखलेशोऽपि, स्वादु नीरं मराविव ॥ 560 ॥ तथाहि क्षेत्रदोषेण, परमाधार्मिकैरपि । मिथथाऽऽक्लिश्यमानानां नारकाणां कुतः सुखम् ? ॥ 561 ॥ शीतवातातपाम्भोभिर्वधबन्धक्षुदादिभिः । विविधं बाध्यमानानां तिरश्चामपि किं सुखम् ? ॥ 562 / / गर्भवासजनिव्याधिजरादारिद्र्यमृत्युजैः । क्रोडीकृतानामसुखैर्मनुष्याणां कुतः सुखम् 1 ॥ 563 ॥ अन्योऽन्यमत्सरामर्षकलहच्यवनाऽसुखैः । सुखलेशोऽपि नैवाऽस्ति, कदाचिद् घुसदामपि ॥ 564 ॥ अज्ञानाञ्जन्मिनो भूयो भूयः संसारसम्मुखम् । तथापि परिसर्पन्ति नीचाभिमुखमम्बुवत् । / 565 / / तद् भव्याश्चेतनावन्तो, निजेनाऽनेन जन्मना । मा पोषयत संसारं, दुग्धेनेव भुजङ्गमम् ॥ 566 ॥ संसारवासजं दुःखं, विचार्य तदनेकधा । सर्वात्मनाऽपि मोक्षाय, यतध्वं हे विवेकिनः ! ॥ 567 ॥ गर्भवासभवं दुःखं, नरकाऽसुखसन्निभम् । संसारवन्न मोक्षेऽस्ति, जीवानां हन्त ! जातुचित् ॥ 568 ॥ घटीमध्याकृष्यमाणनारकार्तिसहोदरा । नेह प्रसवजन्माऽपि जायते जातु वेदना ॥ 569 ॥ बहिरन्तःपरिक्षिप्तशल्यतुल्या भवन्ति च । नाऽऽधयो व्याधयो नाऽपि तत्र बाधानिबन्धनम् । / 570 / / अग्रदूती कृतान्तस्य, तेजः सर्वस्वतस्करी । पराधीनत्वजननी, न जरा तत्र सर्वथा ॥ 571 ॥ सञ्जायते नारकिकतिर्यग्नृधुसदामिव । न तत्र मरणं भूयो भवभ्रमणकारणम् । / 572 ॥ * संयोगाः स्युर्वियोगान्ताः सं 1 ॥ + अयं श्लोकः पा. पुस्तके न दृश्यते ॥ 1 जन्तोः । 2 अङ्कस्थापितानाम् । प्रथमं पर्व तृतीयः सर्गः ऋषभ चरितम् । ऋषभप्रभोदेशना । मोक्षस्वरूपम्) ॥ 86 ॥ .
Page #231
--------------------------------------------------------------------------
________________ smygjnyaanm| samyagdarzana tyaaptikrmshn| kintu tatra महानन्दं, सुखमद्वैतमव्ययम् । रूपं च शाश्वतं ज्योतिः, केवलालोकभास्करम् ॥ 573 ॥ स च सम्प्राप्यते मोक्षः, शीलयद्भिनिरन्तरम् । ज्ञानदर्शनचारित्ररत्नत्रितयमुज्वलम् ॥ 574 ॥ तत्र जीवादितत्त्वानां, सङ्घपाद् विस्तरादपि । यथावदवबोधो यः, सम्यग्ज्ञानं तदुच्यते ॥ 575 ॥ मतिश्रुताऽवधिमनःपर्यायैः केवलेन च । अमीभिः सान्वयैर्भेदैस्तत् तु पञ्चविधं मतम् ॥ 576 ॥ अवग्रहादिभिभिन्न, बह्वाधरितरैरपि । इन्द्रियानिन्द्रियभवं, मतिज्ञानमुदीरितम् ॥ 577 ॥ विस्तृतं बहुधा पूर्वैरङ्गोपाङ्गैः प्रकीर्णकैः । स्थाच्छब्दलाञ्छितं ज्ञेयं, श्रुतज्ञानमनेकधा ॥ 578 ॥ देवनैरयिकाणां स्यादवधिर्भवसम्भवः । षड्विकल्पस्तु शेषाणां, क्षयोपशमलक्षणः ॥ 579 ॥ ऋजुर्विपुल इत्येवं, स्यान्मनःपर्ययो द्विधा । विशुद्ध्यप्रतिपाताभ्यां, तद्विशेषोऽवगम्यताम् ॥ 580 ॥ अशेषद्रव्यपर्यायविषयं विश्वलोचनम् । अनन्तमेकमत्यक्षं, केवलज्ञानमुच्यते ॥ 581 ॥ रुचिः श्रुतोक्ततत्त्वेषु, सम्यक्श्रद्धानमुच्यते । जायते तनिसर्गेण, गुरोरधिगमेन वा ॥ 582 ॥ तथाह्यनाद्यन्तभवावर्त्तवर्तिषु देहिषु । ज्ञानदृष्ट्यावृतिवेद्यान्तरायाभिधकर्मणाम् ॥ 583 ॥ सागरोपमकोटीनां, कोट्यस्त्रिंशत् परा स्थितिः । विंशतिर्गोत्रनाम्नोश्च, मोहनीयस्य सप्ततिः ॥ 584 ॥ ततो गिरिसरिद्वावघोलनान्यायतः स्वयम् । श्रीयन्ते सर्वकर्माणि, फलानुभवतः क्रमात् । / 585 ॥ एकोनत्रिंशदेकोनविंशत्येकोनसप्ततीः । सागराणां कोटिकोटीः, स्थितिमुन्मूल्य कर्मणाम् ॥ 586 ॥ देशोनैकावशिष्टाब्धिकोटिकोटौ तु जन्मिनः । यथाप्रवृत्तिकरणाद्, ग्रन्थिदेशं समिति ॥ 587 ॥ [युग्मम् ] रागद्वेषपरीणामो, दुर्भेदो ग्रन्थिरुच्यते । दुरुच्छेदो दृढतरः, काष्ठादेवि सर्वदा ॥ 588 ॥ Jan Education international
Page #232
--------------------------------------------------------------------------
________________ त्रिषष्टि शलाका पुरुषचरिते 11 20 11 तीराभ्यर्णान्महापोता, इव वातसमाहताः । रागादिप्रेरिताः केऽपि, व्यावर्त्तन्ते ततः पुनः ॥ 589 ॥ तत्रैव तत्परीणामविशेषादासतेऽपरे । स्थलस्खलितगमनान्यम्भांसि सरितामिव । / 590 ॥ अपरे ये पुनर्भव्या, भाविभद्राः शरीरिणः । आविष्कृत्य परं वीर्यमपूर्वकरणेन ते । / 591 ॥ अतिक्रामन्ति सहसा तं ग्रन्थि दुरतिक्रमम् । अतिक्रान्तमहाध्वानो, घट्टभूमिमिवाऽध्वगाः ॥ 592 ॥ अथाऽनिवृत्तिकरणादन्तरकरणे कृते । मिथ्यात्वं विरलीकृत्य, चतुर्गतिकजन्तवः ॥ 593 ॥ आन्तर्मुहूर्त्तिकं सम्यग्दर्शनं प्राप्नुवन्ति यत् । निसर्गहेतुकमिदं, सम्यक् श्रद्धानमुच्यते ॥ 594 ॥ [युग्मम् ] गुरूपदेशमालम्व्य, भव्यानामिह देहिनाम् । सम्यक् श्रद्धानं तु यत् तद्, भवेदधिगमोद्भवम् । / 595 / / तच्च स्यादौपशमिकं, साखादनमथाऽपरम् । क्षायोपशमिकं वेद्यं, क्षायिकं चेति पञ्चधा ॥ 596 ॥ तत्रौपशमिकं भिन्नकर्मग्रन्थेः शरीरिणः । सम्यक्त्वलाभे प्रथमेऽन्तर्मुहूर्त्तं प्रजायते ॥ 597 ॥ तथोपशान्तमोहस्योपशमश्रेणियोगतः । मोहोपशमजमौपशमिकं तु द्वितीयकम् ॥ 598 ॥ त्यक्तसम्यक्त्वभावस्य, मिथ्यात्वाभिमुखस्य च । तथाऽभ्युदीर्णानन्तानुबन्धिकस्य शरीरिणः । / 599 / / यः सम्यक्त्वपरीणाम, उत्कर्षेण पडावलिः । जघन्येनैकसमयस्तत् साखादनमीरितम् ॥ 600 ॥ अथ तृतीयं मिथ्यात्वमोहक्षयशमोद्भवम् । सम्यक्त्वपुद्गलोदयपरिणामवतो भवेत् ॥ 601 ॥ वेदकं नाम सम्यक्त्वं, क्षपकश्रेणिमीयुषः । अनन्तानुबन्धिनां तु, क्षये जाते शरीरिणः । 602 ॥ मिथ्यात्वस्याऽथ मिश्रस्य, सम्यग् जाते परिक्षये । क्षायिकसम्मुखीनस्य, smyktvaa'ntyaaNshbhoginH||603 || शुभभावस्य प्रक्षीणसप्तकस्य शरीरिणः । सम्यक्त्वं क्षायिकं नाम, पञ्चमं जायते पुनः ॥ 604 ॥ प्रथमं पर्व तृतीयः सर्गः ऋषभ चरितम् । सम्यक्त्वस्य औपशमिका दयः रोचकादयश्च भेदास्तत्स्वरूपं च । ॥ 87 ॥
Page #233
--------------------------------------------------------------------------
________________ सम्यक्त्वस्थ लक्षणानि । SAUSAISESSISSES ROSESSIS सम्यग्दर्शनमेतच्च, गुणतस्त्रिविधं भवेत् । रोचकं दीपकं चैव, कारकं चेति नाम्त्ः॥605॥ तत्र श्रुतोक्ततत्त्वेषु, हेतूदाहरणैर्विना । दृढा या प्रत्ययोत्पत्तिस्तद् रोचकमुदीरितम् ॥ 606 ॥ दीपकं तद् यदन्येषामपि सम्यक्त्वदीपकम् । कारकं संयमतपःप्रभृतीनां तु कारकम् ॥ 607 ॥ शम-संवेग-निर्वेदा-'नुकम्पा-'ऽस्तिक्यलक्षणैः । लक्षणैः पञ्चभिः सम्यक्, सम्यक्त्वं तत् तु ल्क्स्स्य्ते॥608॥ अनन्तानुबन्धिकषायाणामनुदयः शमः । स प्रकृत्या कषायाणां, विपाकेक्षणतोऽपि वा ॥ 609 ॥ ध्यायतः कर्मविपाकं, संसारासारतामपि । यत् स्याद् विषयवैराग्यं, स संवेग इतीरित्ः॥ 610 ॥ संसारवासः कारैव, बन्धनान्येव बन्धवः । ससंवेगस्य चिन्तेयं, या निर्वेदः स उच्यते ॥ 611 ॥ एकेन्द्रियप्रभृतीनां, सर्वेषामपि देहिनाम् । भवाब्धौ मजतां क्लेशं, पश्यतो हृदयार्द्रता ॥ 612 ॥ तदुःखैर्दुःखितत्वं च, तत्प्रतीकारहेतुषु । यथाशक्ति प्रवृत्तिश्चेत्यनुकम्पाभिधीयते ॥ 613 ॥ [युग्मम्] तत्त्वान्तराकर्णनेऽपि, या तत्त्वेष्वाहतेषु तु । प्रतिपत्तिनिराकासा, तदास्तिक्यमुदीरितम् ॥ 614 ॥ सम्यग्दर्शनमित्युक्तं, प्राप्तावस्य क्षणादपि । मत्यज्ञानं पुराऽभूद् यत्, तन्मतिज्ञानतां व्रजेत् ॥ 615 ॥ ॥ जन्मिनो यच्छ्रताऽज्ञानं, तच्छृतज्ञानतां भजेत् । विभङ्गज्ञानमवधिज्ञानभावं च गच्छति ॥ 616 ॥ ___ सर्वसावद्ययोगानां, त्यागश्चारित्रमिष्यते । कीर्तितं तदहिंसादिवतभेदेन पञ्चधा ॥ 617 ॥ अहिंसा-सूनृता-'स्तेय-ब्रह्मचर्या-'परिग्रहाः । पञ्चभिः पञ्चभिर्युक्ता भावनाभिर्विमुक्तये ॥ 618 ॥ न यत् प्रमादयोगेन, जीवितव्यपरोपणम् । सानां स्थावराणां च, तदहिंसावतं मतम् ॥ 619 ॥ प्राणापहरणम् । सम्यक चारित्रम् । स्र्व्विर्तिः। For Private & Personal use only
Page #234
--------------------------------------------------------------------------
________________ प्रथमं पर्व त्रिषष्टि शलाकापुरुषचरिते तृतीयः सर्गः ऋषभचरितम् । ॥ 88 ॥ देशविरतिः प्रियं पथ्यं वचस्तथ्यं, सूनृतव्रतमुच्यते । तत् तथ्यमपि नो तथ्यमप्रियं चाहितं च यत् ॥ 620 ॥ अनादानमदत्तस्याऽस्तेयव्रतमुदीरितम् । बाह्याः प्राणा नृणामों, हरताऽतं हता हि ते ॥ 621 ॥ दिव्यौदारिककामानां, कृताऽनुमतकारितैः । मनोवाकायतस्त्यागो, ब्रह्माऽष्टादशधोदितम् ॥ 622 ॥ सर्वभावेषु मूर्छायास्त्यागः स्यादपरिग्रहः । यदसत्स्वपि जायेत, मूर्च्छया चित्तविप्लवः ॥ 623 ॥ सर्वात्मना यतीन्द्राणामेतच्चारित्रमीरितम् । यतिधर्मानुरक्तानां, देशतः स्यादगारिणाम् ॥ 624 ॥ सम्यक्त्वमूलानि पञ्चाऽणुव्रतानि गुणास्त्रयः । शिक्षापदानि चत्वारि, ब्रतानि गृहमेधिनाम् ॥ 625 ॥ पङ्गुकुष्ठिकुणित्वादि, दृष्ट्वा हिंसाफलं सुधीः। निरागस्त्रसजन्तूनां, हिंसां सङ्कल्पतस्त्यजेत् ॥ 626 ॥ मन्मनत्वं काहलत्वं, मूकत्वं मुखरोगिताम् । वीक्ष्याऽसत्यफलं कन्यालीकाद्यसत्यमुत्सृजेत् ॥ 627 ॥ कन्यागोभूम्यलीकानि, न्यासापहरणं तथा । कूटसाक्ष्यं च पश्चेति, स्थूलासत्यानि सन्त्यजेत् ॥ 628 ॥ दौर्भाग्यं प्रेष्यतां दास्यमङ्गच्छेदं दरिद्रताम् । अदत्तात्तफलं ज्ञात्वा, स्थूलस्तेयं विवर्जयेत् ॥ 629 ॥ पण्डत्वमिन्द्रियच्छेदं, वीक्ष्याब्रह्मफलं सुधीः । भवेत् खदारसन्तुष्टोऽन्यदारान् वा विवर्जयेत् ॥ 630 ॥ असन्तोषमविश्वासमारम्भं दुःखकारणम् । मत्वा मूर्छाफलं कुर्यात, परिग्रहनियत्रणम् ॥ 631 ॥ दशस्वपि कृता दिक्षु, यत्र सीमा न लङ्घयते । ख्यातं दिग्विरतिरिति, प्रथमं तद् गुणवतम् ॥ 632 ॥ भोगोपभोगयोः सङ्ख्या, शक्त्या यत्र विधीयते । भोगोपभोगमानं तद् , द्वैतीयीकं गुणव्रतम् ॥ 633 ॥ आर्त रौद्रमपध्यानं, पापकर्मोपदेशिता । हिंसोपकारिदानं च, प्रमादाचरणं तथा ॥ 634 ॥ 1 अर्थम् । 2 ब्रह्मचर्यम् । 3 मोहस्य । 4 गृहस्थानाम् । ASSASSUOSIOSSASSIC // 88 // Jan Education Internation1 For Private & Personal use only
Page #235
--------------------------------------------------------------------------
________________ ऋषभसेनादीनां दीक्स्सा। शरीराद्यर्थदण्डस्य, प्रतिपक्षतया स्थितः । योऽनर्थदण्डस्तत्त्यागस्तृतीयं तु गुणव्रतम् । / 635 ॥ त्यक्तात्रोद्रध्यानस्य, त्यक्तसावद्यकर्मणः । मुहूर्त समता या तां, विदुः सामायिकवतम् ॥ 636 ॥ दिखते परिमाणं यत् , तस्य सद्धेपणं पुन्ः। दिने रात्रौ च देशावकाशिकवतमुच्यते ॥ 637 ॥ चतुष्पा चतुर्थादि, कुव्यापारनिषेधनम् । ब्रह्मचयक्रिया स्नानादित्यागः पौषधव्रतम् ॥ 638 ॥ दानं चतुर्विधाहारपात्राच्छादनसद्मनाम् । अतिथिभ्योऽतिथिसंविभागव्रतमुदीरितम् ॥ 639 ॥ रत्नत्रयमिदं सम्यग्, यतिभिः श्रावकैरपि । उपासनीयं सततं, निर्वाणप्राप्तिहेतवे ॥ 640 ॥ __ आकर्ण्य देशनामेवमुत्थाय भरतात्मजः । ऋषभस्वामिनं नत्वार्षभसेनो व्यजिज्ञपत् ॥ 641 ॥ खामिनिह भवारण्ये, कपायदवदारुणे । नव्याम्बुद इवाऽवर्षस्तत्त्वामृतमनुत्तरम् ॥ 642 ॥ तरण्ड इव मजद्भिः, प्रपेव च पिपासितैः । कृशानुरिव शीतातैस्तापातरिख पादपः ॥ 643 ॥ ध्वान्तमग्नैर्दीप इव, निधिदौस्थ्यस्थितैरिव । विषादितैरिव सुधा, रोगितैरिव भेषजम् ॥ 644 ॥ विक्रान्तद्विषदाक्रान्तैरिव दुर्ग जगत्पते । / भवभीतरसि प्राप्तो, रक्ष रक्ष दयानिधे ॥645॥[tribhirvishesskm]| पितृभिभ्रातृभिभ्रातपुत्रैरन्यैश्च बन्धुभिः । अनाप्तैरिव पर्याप्तं, भवभ्रमणहेतुभिः ॥ 646 ॥ जगच्छरण्य ! शरणं, संसारार्णवतारण त्वामेवाऽऽश्रितवानस्मि, दीक्षां देहि प्रसीद मे ॥ 647 ॥ [युग्मम् ] उक्त्वेति भरतस्याऽन्यैरेकोनैः पञ्चभिः शतैः । पुत्राणां प्रावजत् पौत्रसप्तशत्या ca sonvitH॥ 648 // भर्तुः केवलिमहिमां, क्रियमाणां सुरासुरैः। दृष्ट्वा मरीचिर्भरततनयो व्रतमग्रहीत् ॥ 649 ॥ * पुत्रैः पौत्रसप्तशत्या, चाऽन्वितो व्रतमाददे A, सं ॥ RRERAKASHARASHAS विक्रान्ताद्विपदा भातपुत्ररन्यैश्च बन्धुमिलामेवाऽऽश्रितवान For Private & Personal use only .
Page #236
--------------------------------------------------------------------------
________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 89 ॥ विसृष्टा भरतेशेन, ब्रायपि व्रतमग्रहीत् । गुरूपदेशः साक्ष्येव, प्रायेण लघुकर्मणाम् ॥ 650 ॥ प्रथमं पर्व विमुक्ता बाहुबलिना, जिघृक्षुः सुन्दरी व्रतम् । भरतेन निषिद्धा तु, श्राविका प्रथमाऽभवत् ॥651॥ईय् भरतः स्वामिपादान्ते, श्रावकत्वमशिश्रियत् । न हि भोगफले कर्मण्यभुक्ते भवति व्रतम् ॥ 652 ॥ सर्गः नरतिर्यक्सुरेष्वेके, तदानीं जगृहुर्बतम् । श्रावकत्रतमन्ये तु, सम्यक्त्वमपरे पुन्ः॥ 53 ॥ ऋषभते चं कच्छमहाकच्छवर्ज राजन्यतापसाः । आगत्य स्वामिनः पार्श्व, दीक्षामाददिरे मुंदा ॥ 654 ॥ चरितम् । साधवः पुण्डरीकाद्याः,साव्यो ब्राह्मीपुर्स्कृताः। श्रावका भरतावास्तु,श्राविकाः सुन्द्रीमुखाः॥655।||| चतुर्विधस्य सङ्घस्य, व्यवस्थेयं तदाऽभवत् । अद्यापि वर्त्तते सेयं, धर्मस्य परमं गृहम् ॥ 656 ॥ चतुर्विधसङ्घतदानीं चतुरशीतेर्गणभृन्नामकर्मणाम् । तिनामृषभसेनप्रभृतीनां सुमेधसाम् ॥ 657 ॥ हास्य गणधराणां उत्पादो विगमो ध्रौव्यमिति पुण्यां पदत्रयीम् । उद्दिदेश जगन्नाथः, सर्ववाङ्मयमातृकाम् ॥ 658 ॥ लाच स्थाप्न्म्। सचतुर्दशपूर्वाणि, द्वादशाङ्गानि ते क्रमात् । ततो विरचयामासुस्तत्रिपद्यनुसारतः ॥ 659 ॥ अथाऽऽदाय दिव्यचूर्णपूर्ण स्थालं पुरन्दरः । देववृतो देवदेवपादान्तं समुपास्थित ॥ 660 ॥ अथोत्थाय गणभृतां, चूर्णक्षेपं यथाक्रमम् । कुर्वाणः सूत्रेणाऽर्थेन, तथा तदुभयेन च ॥ 661 ॥ द्रव्यैर्गुणैः पर्यायैश्च, नयैरपि जगत्पतिः । ददावनुयोगानुज्ञां, गणानुज्ञामपि स्वयम् ॥ 662 ॥ ततोऽमरा नरा नार्यो, दुन्दुभिध्यानपूर्वकम् । वासक्षेपं विदधिरे, तेषाभुपरि srvtH॥ 663 ॥ तस्थुर्गणधरास्तेऽपि, रचिताञ्जलिसम्पुटाः । स्वामिवाचं प्रतीच्छन्तो, मेघाम्भ इव पाद्पाः॥664॥ / ॥ 89 // + तु खंता ॥ तदा खंता । - For Private & Personal use only .
Page #237
--------------------------------------------------------------------------
________________ बलिः । मृगेन्द्रासनमारुह्य, पूर्ववत् पूर्वदिशुखः । अनुशिष्टिमयीं खामी, विदधे देशनां पुनः ॥ 665 ॥ देशनोद्दामवेलायाः, स्वामिवारिधिजन्मनः । मर्यादायाः प्रतिरूपा, तदाऽपूर्यत पौरुपी ॥ 666 ॥ ___ अत्रान्तरे च कलमैरखण्डैर्निस्तुपोज्वलैः । विनिर्मितश्चतुःप्रस्थीप्रमाणः स्थालसंस्थितः ॥ 667 ॥ दिविषन्निहितैर्गन्धैर्द्विगुणीकृतसौरभः । प्रधानपुरुषोत्क्षिप्तो, bhrteshvrkaaritH|| 668 // देवदुन्दुभिनिर्घोषप्रतिघोषितदिअखः । अन्वीयमानः प्रोद्गीतमङ्गलैर्ललनाजनैः ॥ 669 ॥ पौरैः खामिप्रभावोत्थपुण्यराशिरिवाऽऽवृतः । पूर्वद्वारेण समवसरणे प्राविशद् बलिः ॥ 670 ॥ प्रभुं प्रदक्षिणीकृत्य, सोऽक्षिप्यत बलिः पुरः । वस्तुं कल्याणसस्यानामिव बीजमनुत्तमम् ॥ 671 ॥ अन्तरिक्षानिपततोऽन्तरालेऽपि समाददे । तस्यार्धममरैर्मेघपानीयमिव चातकैः ॥ 672 ॥ तस्य भूमिगतस्याऽय, जग्राह bhrteshvrH। शेषं तु गोत्रिण इव, विभज्य जगृहुर्जनाः ॥ 673 ॥ पूर्वोत्पन्नाः प्रणश्यन्ति, रोगाः सर्वे नवाः पुनः । षण्मासान् नैव जायन्ते, बलेस्तस्य प्र्भाव्त्ः॥674॥ अथोत्थायोत्तरद्वारवर्मना निर्ययौ प्रभुः । अन्वीयमानो देवेन्द्रः, पद्मखण्ड इवालिभिः॥675 ॥ रत्नमयस्वर्णमयवप्रयोरन्तरस्थिते । व्यश्राम्यद् भगवान् देवच्छन्द ईशानदिस्थिते ॥ 676 ॥ तदानीमृषभसेनो, गणभृन्मुखमण्डनम् । भगवत्पादपीठस्थो, विदधे धर्मदेशनाम् ॥ 677 ॥ स्वामिनः खेदविनोदः, शिष्याणां गुणदीपना । उभयतः प्रत्ययश्च, गणभृदेशनागुणाः ॥ 678 ॥ तस्मिन् गणधरे धर्मदेशनाविरते सति । प्रणम्य खामिनं सर्वे, स्थानं निजनिजं ययुः ॥ 679 ॥ Jain Education in For Private & Personal use only
Page #238
--------------------------------------------------------------------------
________________ प्रथमं पर्व त्रिषष्टिशलाकापुरुषचरिते सर्गः ॥ 9 ॥ तीर्थ तत्र समुत्पन्नो, गोमुखो नाम guNhykH। वराऽक्षमालाशालिभ्यां, दोभ्या dkssinnpaarshvtH||680|| मातुलिङ्गपाशभृयां, वामदोभ्या' च shobhitH। हेमवर्णो गजरथः, पार्श्वस्थोऽभूत् ततो विभोः॥681॥ युग्मम्]18 तृतीयः नामतोऽप्रतिचक्रेति, हेमामा गरुडासना । vrprdessubhRcckripaashibhirdkssinnairbhujaiH|| 682 // वामहस्तैर्धनुर्वनचक्राङ्कुशधरैर्युता । तत्तीर्थभूरभृत् पायें, भर्तुः शासनदेवता ॥ 683 ॥ [युग्मम् ] ऋषभततो विहर्तुमन्यत्र, जगाम भगवानपि । महर्षिभिः परिवृतो, नक्षत्रैरिव चन्द्रमाः ॥ 684 ॥ चरितम् । गच्छतः स्वामिनोऽभूवन् , भक्त्येव तरखो नताः । अधोमुखाः कण्टकाच, शकुनाश्च प्रदक्षिणाः ॥ 685 ॥ ऋत्विन्द्रियार्थानुकूल्यं, वायोरप्यनुकूलता । भर्जिघन्यतोऽप्यासीत , पार्श्वे कोटिर्दिवौकसाम् ॥ 686 ॥ यक्ष-यक्षिण्यो भवान्तरोद्भुतकर्मच्छेदालोकभयादिव । नाऽवर्धन्त कचाः श्मश्रु, नखाश्च त्रिजगत्पतेः ॥ 687 ॥ ऋषभप्रभोखाम्यगाद् यत्र नो तत्र, वैरमारीत्यवृष्टयः । दुर्भिक्षमतिवृष्टिआ, भये च स्वाऽन्यचक्रजे ॥ 688 ॥ विहारः, विश्वविमयकरैरिति प्रभु भिभूरतिशयैः समन्वितः । संसरजगदनुग्रहैकधीः, मामिमां विहरति स्म वायुवत् ॥ 689 ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये प्रथमे पर्वणि भगवदीक्षा-छद्मस्थविहार-केवलज्ञान-समवसरणव्यावर्णनो नाम तृतीयः सर्गः ॥ 3 ॥ ॥ 90 ॥ atishyaashc| ** यक्षकः सं 1 ॥ मातुलिङ्गः "बीजोरु" इति भाषायाम् । 2 मारी रोगोपद्रवः, ईतयः प्रसिद्धवाः । 3 स्वचक्र परचक्रजाते bhye। Jain Education Internatio For Private & Personal use only
Page #239
--------------------------------------------------------------------------
________________ caturthaH srgH| itazca भरतश्चक्री, विनीतामध्यवर्त्मना । प्रययावायुधागारं, चक्रस्योत्कोतिथेखि ॥ 1 ॥ तदालोकनमात्रेऽपि, प्रणनाम महीपतिः । मन्यन्ते क्षत्रिया वस्त्र, प्रत्यक्षमधिदैवतम् ॥ 2 ॥ रोमहस्तकमादाय, भरतस्तदमार्जयत् । भक्तानां प्रक्रिया ह्येषा, न रत्ने तादृशे र्ज्ः॥3॥ स्रपयामास तत् तोयैः, पावनैरवनीपतिः । उदयन्तमिव प्रायसरित्पतिरहर्पतिम् ॥ 4 ॥ स्थासकान् स्थापयामास, तत्र पूज्यत्वशंसिनः । पृष्ठे धुर्यगजस्येव, राजा goshiirsscndnaiH||5|| पुष्पैर्गन्धैचूर्णवासर्वासोभिभूषणैरपि । नृपस्तत् पूजयामास, साक्षादिव जयश्रियम् ॥ 6 ॥ तस्याग्रे तन्दुलै रौप्यैरालिखत सोऽष्टमङ्गलीम् । पृथक पृथग् मङ्गलायेवैष्यदष्टककुश्रियाम् ॥ 7 ॥ पञ्चवर्णैश्च कुसुमैरुपहारं तदग्रतः । विचित्रचित्रामवनी, कुर्वाणमकरोन्नृपः ॥ 8 ॥ दिव्यचन्दनकर्पूरप्रायं धूपमथोत्तमम् । नृपः प्रयत्नाच्चकाग्रे, द्विपद्यश इवाऽदहत् ॥ 9 ॥ विश्व प्रदक्षिणीचक्रे, चक्र चक्रधरस्ततः । पदान्यपागात् सप्ताष्टान्यवग्रहाद् गुरोरिव ॥ 10 ॥ वामं जानु समाकुश्य, दक्षिणं न्यस्य च क्षितौ । राजा चक्रं नमश्चक्रे, तमिव प्रणयी ज्ञ्ः॥11॥ तत्रैव च कृतावासश्चक्रस्याऽष्टाहिकोत्सवम् । चकार साकार इव, प्रमोदो मेदिनीपतिः ॥ 12 ॥ चक्रपूजोत्सवश्चक्रे, पौरैरपि म्ह्र्द्धिभिः। पूजितैः पूज्यमानो हि, केन केन न पूज्यते ? ॥ 13 / / त्रिषष्टि. 16 1 उत्कण्ठितः । 2 प्रमार्जनसाधनविशेषम् । 3 प्रक्रमः रीतियां । / पूर्वसमुद्रः । 5 "थापा" इति भाषायाम् । राजानम् । For Private & Personal use only .
Page #240
--------------------------------------------------------------------------
________________ त्रिषष्टिशलाकापुरुषचरिते प्रथमं पर्व चतुर्थः ॥ 91 ॥ सर्गः ऋषभजिनभरतचक्रिचरितम् । तस्योपयोगमादित्सुश्चक्ररत्नस्य दिग्जयम् । स्नानागारं ययौ राजा, मङ्गलस्नानहेतवे ॥ 14 ॥ विमुक्ताभरणश्रेणिः, शुभस्नानीयवस्त्रभृत् । न्यषदत् प्राअखस्तत्र, स्नानसिंहासने नृपः ॥ 15 ॥ सुरपुष्पनिर्यासमयैरिव सुगन्धिभिः । सहस्रपाकप्रमुखस्तैलैरभ्याञ्जि भृप्तिः॥16॥ संवाहनाभिर्मासा-अस्थि-त्वग्-रोमसुखहेतुभिः । चतुर्विधाभिस्त्रिविधैर्मुदुमध्यद्वैः करैः ॥ 17 ॥ मर्दनीयामर्दनीयस्थानविज्ञाः कलाविदः । नृपं संवाहयामासुः, स्ण्वाह्क्न्रास्त्त्ः॥18॥ आदर्शमिव भूपालमम्लानद्युतिभाजनम् । सूक्ष्मेण दिव्यचूर्णेनोद्वर्त्तयामासुराशु ते ॥ 19 ॥ काश्चित करोद्धृतवर्णपयस्कुम्भा वरस्त्रियः । उन्नालनव्यनलिना, इव लावण्यवापयः ॥ 20 ॥ स्त्यानीभूय पयांसीव, गतान्याधारतामपाम् । राजतानम्बुकलसान् , बिभ्रत्यः काश्चिदङ्गनाः ॥ 21 ॥ लीलानीलोत्पलभ्रान्तिदायिनश्चारुपाणिषु । इन्द्रनीलपयस्कुम्भान्, दधानाः काश्चन स्त्रियः ॥ 22 ॥ नखरत्नप्रभाजालवर्द्धमानाधिकश्रियः । दिव्यरत्नमयान् कुम्भान् , बिभ्रत्यः सुभ्रुवोऽपराः ॥ 23 ॥ सुगन्धिभिः पवित्राम्बुधाराभिर्धरणीधवम् । क्रमेण स्नपयामासुर्जिनेन्द्रमिव देवताः ॥ 24 ॥ कृतस्नानोऽथ भूपालः, कृतदिव्यविलेपनः । वासोभिः शोभितः शुभैः, ककुब्भासैरिवाभितः ॥ 25 ॥ ललाटपट्टे मङ्गल्यं, चान्दनं तिलकं दधत् । यशोदुमस्याऽभिनवं, प्ररोहन्तमिवाऽङ्करम् ॥ 26 ॥ मुक्तामयानलङ्कारान्, खयशःपुञ्जनिर्मलान् । तारकाप्रकरांस्तारांस्तारापथ इवोद्वहन् ॥ 27 ॥ चश्चन्मरीचिनिचयव्रीडितोष्णमरीचिना । प्रासादः कलसेनेव, किरीटेन विभूषितः ॥ 28 ॥ मुहुरुत्क्षिप्यमाणाभ्यां, वारनारीकराम्बुजैः । कर्णोत्तंसायमानाभ्यां, चामराभ्यां विराजितः ॥ 29 ॥ भरतस्य दिग्जयार्थ प्रयाणम् । / ॥ 91 ॥ For Private & Personal use only T .
Page #241
--------------------------------------------------------------------------
________________ Jain Education Internationa स्वर्णकुम्भभृता श्वेतातपत्रेणोपशोभितः । श्रीसद्मपद्मभृत्पद्मदेन हिमवानिव ॥ 30 ॥ सर्वदा सन्निधानस्यैः, प्रतीहारैरिवाऽभितः । भक्तैः षोडशभिर्यक्षसहस्रैः परिवारितः ॥ 31 ॥ उत्तुङ्गकुम्भशिखरस्थगितैकद्गिआननम् । आरोहद् वासव इवैरावणं रत्नकुञ्जरम् ॥ 32 ॥ स गर्जन्नूर्जितं नागकुञ्जरस्तत्क्षणादभृत् । उद्दाममदधाराभिर्धाराधर इवाऽपरः । / 33 / / उत्क्षिप्य पाणीन् कुर्वाणैर्दिवं पल्लवितामिव । युगपद् वैन्दिनां वृन्दैश्चक्रे जयजयारवः ॥ 34 ॥ दुन्दुभिस्ताड्यमानोऽथ नदन्नुच्चैर्दिशोऽपि हि । नादयामास मुखरंगायनो गायनीरिव ॥ 35 ॥ दूतीभूतानि निःशेषसैनिकाह्वानकर्मणि । प्रणेदुर्वर्यतूर्याणि, मङ्गलान्यपराण्यपि ॥ 36 ॥ गजैः सिन्दूरभृत्कुम्भैः, सधातुभिरिवाऽद्रिभिः । अश्वैरनेकधाभूतरेवन्ताश्वभ्रमप्रदैः ॥ 37 ॥ मनोरथैरिव निजैर्विशालैश्च महारथैः । पत्तिभिश्च महौजोभिः सिंहरिव वशंवदैः ॥ 38 ॥ प्रचचाल महीपालः पूर्वं पूर्वां दिशं प्रति । संव्यानमिव तन्वानः, सैन्योत्थैः पांशुभिर्दिशाम् ॥ 39 ॥ [ त्रिभिर्विशेषकम् ] तत्सैन्याग्रेसरं यक्षसहस्राधिष्ठितं ततः । चक्रेरत्नमभूद् विम्बं भानोखि नभश्वरम् ॥ 40 ॥ दण्डरंनधरो वाजिनमारुह्य तत्परः । नाम्ना सुषेण: सेनानीरत्नं चक्रमिवाऽचलत् ॥ 41 ॥ निःशेषशान्तिकविधौ, शान्तिमन्त्र इवाऽङ्गवान् । पुरोधोरत्नमचलत्, समं वसुमतीभुजा ॥ 42 ॥ बन्दिवृन्देन च खंता सं 2 ॥ 2 मुख्य * जात्यकु सं 1 आ ॥ 1 मेघः । + कुर्वाणान् दिवं खंता ॥ गायकः । 3 सूर्याश्वाः । 4 महापराक्रमैः । 5 वस्त्रम् । 1 तत्पुरः सं 1 खं ॥ चक्रिणां रत्नानि । .
Page #242
--------------------------------------------------------------------------
________________ triSaSTi zalAkA puruSacarite // 92 // Jain Education Internat sainye प्रत्याश्रयं दिव्यभोजनापादनक्षमम् । अचालीद् गृहिरत्नं च, संत्रशालेव जङ्गमा ॥ 43 ॥ स्कन्धावारादि निर्मातुं, विश्वकर्मेव सत्वरम् । अलं वर्धकिरत्नं च चचाल सह भूभुजा ॥ 44 ॥ चचाल चर्मरत्नं च च्छंत्ररत्नमिवाऽद्भुतम् । चक्रिणः सकलस्कन्धावारविस्तारशक्तिमत् ॥ 45 ॥ रत्ने च मणि-काकिण्यौ, ध्वान्तविध्वंसनक्षमे । सह प्रचेलतुर्भाभिः, सूर्याचन्द्रमसाविव । / 46 / / ययौ सह नरेन्द्रेण, खरत्नं च भासुरम् । सुरासुरवरास्त्राणामिव सारैर्विनिर्मितम् ॥ 47 ॥ ततश्च सचमूचक्रश्चक्रभृद् भरतेश्वरः । प्रतीहारानुग इवाऽगमञ्चक्रानुगः पथि ॥ 48 ॥ पवनेनाऽनुकूलेनाऽनुकूलैः शकुनैरपि । सर्वतो दिग्जयस्तस्याऽशंसि ज्यौतिषिकैरिव ॥ 49 ॥ विषमं सुषमीच, सैन्यस्य पुरतो व्रजन् । सेनानीर्दण्डरलेन, मतेनेव कृषिः क्षितिम् ॥ 50 ॥ रुरुचे पृतनोद्भूतरजोभिः कृतदुर्दिनम् । रथद्विपपताकाभिर्बलाकाभिरिवाऽम्बरम् ॥ 51 ॥ अदृश्यमानपर्यन्ता, सा चमूचक्रवर्त्तिनः । गङ्गाऽलक्षि द्वितीयेव, सर्वत्राऽप्यस्खलद्गतिः ॥ 52 ॥ चीकृतैः स्यन्दना वाहा, हेषितैर्गर्जितैर्गजाः । अतत्वरन्निवाऽन्योऽन्यं, दिग्जयोत्सवकर्मणे ॥ 53 ॥ अद्युतन् सादिनां कुन्ताश्चमृत्खाते रजस्यपि । हसन्त इव तच्छन्नान् दीधितीनुष्णदीधितेः ॥ 54 ॥ आबद्धमुकुटै रेजे, राजभी राजकुञ्जरः । भक्तिमद्भिर्वृतो गच्छन्, शक्रः सामानिकैरिव । / 55 / / गत्वा योजनपर्यन्ते तच्च चक्रमवास्थित । जज्ञे योजनमानं च तत्प्रयाणानुमानतः ॥ 56 ॥ ततो योजनमानेंन, प्रयाणेन व्रजन् नृपः । गङ्गाया दक्षिणं कूलं, प्रापत् कतिपयैर्दिनैः ॥ 57 ॥ 1 दानशाला । 2 देवशिल्पी । 3 सूर्यस्य । प्रथमं पर्व चतुर्थः सर्गः ऋषभजिन भरतचक्रि चरितम् । भरतस्य दिग्जयार्थ प्रयाणम् । ॥ 92 ॥ .
Page #243
--------------------------------------------------------------------------
________________ नृपोऽपि विपुलां गङ्गापुलिनोवीं निरन्तरैः । विविधैः सङ्कटीकुर्वनावासैर्विश्रमं व्यधात् ॥ 58 ॥ क्षरत्करिमदाम्भोभिः, पङ्किला कूलमेदिनी । तदा मन्दाकिनीनद्याः, प्रावृट्काल इवाऽभवत् ॥ 59 ॥ जाह्नवीस्रोतसि खच्छे, स्वच्छन्दं जगृहुस्ततः । वारीणि वारणवरा, वारिधौ वारिदा इव ॥ 6 ॥ अतिपारिप्लवत्वेनोत्प्लवमाना मुहुर्मुहुः । तत्र सस्नुस्तुरङ्गाश्च, तरङ्गभ्रमदायिनः ॥ 61 ॥ सम्प्रविष्टैः श्रमादन्तर्गजाश्वमहिषोक्षभिः । जातनूतनंनव, चक्रे विष्वक् सरिद्वरा ॥ 62 ॥ अनुकूलयितुं कूलस्थितं नृपमिवाऽञ्जसा । श्रमं गङ्गाझरच्चम्बास्तरङ्गोद्भूतसीकरैः ॥ 63 ॥ महीभुजः सेव्यमाना, महत्या सेनया तया । कुशीवभूव गङ्गाऽपि, सद्यः कीर्तिखि द्विषाम् ॥ 64 ॥ तत्सैन्यगजराजानामयलालानतां ययुः । भागीरथीतीररुहो, देवदारुमहीरुहाः ॥ 65 ॥ अश्वत्थसल्लकीकर्णिकारोदुम्बरपल्लवान् । लुलुवुः पशुभिर्हस्तिकृते हेस्तिपकाः क्षणात् ॥ 66 ॥ कुर्वाणास्तोरणानीवोन्नमितेः कर्णपल्लवैः । विरेजुर्वाजिनो बद्धाः, श्रेणीभूताः सहस्रशः । / 67 ॥ मैकुष्ठ-मुद्ग-चणक-यवादीनि जवात् पुरः । बन्धूनामिव निदधुरश्वानामश्वपालकाः ॥ 68 ॥ बभूवुः शिबिरे तत्र, चत्वराणि त्रिकाणि च । आपणानां श्रेणयश्च, विनीतायामिव क्षणात् ॥ 69 ॥ गुप्यद्गुरुस्थूलपटकुटीभिः पटचारुभिः । नासरन् पूर्वसौधानां, सुस्थिताः सर्वसैनिकाः ॥ 7 ॥ शमीकर्कन्धुबब्बूलपायान् दूंन लिलिहुर्म्याः। दिशन्त इव सैन्यानां, कार्य कण्टकशोधनम् ॥ 71 ॥ त्त्त्मेदिनी। 2 उत्त्म्ग्जाः। * degNavArA sN|| 3 ativegen| janacakreva, खंता ॥ 4 मत्स्य vishessaaH। | तदा कतिपयैदिनैः सं ॥ 5 म्हामात्राः। 6 dhaanyknnvishessaaH| - वृक्स्सान्। 8 उष्ट्राः ।
Page #244
--------------------------------------------------------------------------
________________ प्रथमं पर्व त्रिषष्टि शलाकापुरुषचरिते ॥ 93 ॥ चतुर्थः सगे: ऋषभजिनभरतचक्रिचरितम् । खच्छन्दं जाह्नवीतीरतले सिकतिलेऽलुठन् । भृत्या इव स्वामिनो ग्रे, vesraashclkesraaH||72|| केचिदाजहुरेधांसि, सरिदम्भांसि केचन । दूर्वादिभारकान् केचित् , केचिच्छाकफलादिकम् ॥ 73 ॥ प्रचख्नुश्रुल्लिकाः केचित् , तन्दुलान् केऽप्यखण्डयन् । केचिदज्वालयन्नग्निमपचन् केचिदोदनम् ॥ 74 ॥ सस्नुः केऽप्येकतस्तत्र, स्वोकसीवोज्वलैजलैः । स्नाता धूपैरधृपायन्, केऽप्यात्मानं सुगन्धिभिः ॥ 75 ॥ केचिद् बुभुजिरे स्वैरं, पुरो भुञ्जानपत्तयः । sa~ha स्त्रीभिर्विलिलिपुः, केचिदङ्गं विलेपनैः ॥ 76 ॥ नाऽमंस्त कटकायातं, कोऽप्यात्मानं मनागपि । लीलोपलभ्यसर्वार्थे, शिविरे चक्रवर्तिनः ॥ 77 ॥ ___ अहोरात्रे व्यतिक्रान्ते, तस्मिन् पुनरपि प्रेगे । चक्ररत्नं जगामैकं, योजनं चक्रवर्त्यपि ॥ 78 ॥ एवं योजनमानेन, प्रयाणेन दिने दिने । गच्छंश्चक्रानुगश्चक्री, मागधं तीर्थमासदत् ॥ 79 ॥ नवयोजनविस्तारं, दैर्घ्य द्वादशयोजनम् । पूर्वाब्धिरोधसि नृपः, स्कन्धावारं न्यवीविशत् ॥ 8 ॥ आवासान् सर्वसैन्यानां, तत्र व्यधित वर्द्धकिः । एका पौषधशालां च, शालां धर्मैकदन्तिनः ॥ 81 ॥ राजा पौषधशालायामनुष्ठानविधित्सया । उत्ततार करिस्कन्धात , पर्वतादिव केसरी ॥ 82 ॥ तत्र संस्तारयामास, दर्भसंस्तारकं नवम् । राजा संयमसाम्राज्यलक्ष्मीसिंहासनोपमम् ॥ 83 ॥ मागधतीर्थकुमारं, देवं मनसि कृत्य च । प्रपेदेऽष्टमभक्तं सोऽर्थसिद्धेआरमादिमम् ॥ 84 ॥ स धौतांशुकभृत् त्यक्तनेपथ्यस्रग्विलेपनः । त्यक्तशस्त्रः पुण्यपोषौषधं पौषधमाददे ॥ 85 ॥ दर्भसंस्तारके तस्मिन्, प्रतिजाग्रत् स पौषधम् । निष्क्रियो नृपतिस्तस्थौ, सिद्धः पद इवाऽव्यये । / 86 / / 1 सिक्ताम्ये। *सनारीका वि सं 2, आ॥ 2 प्रात्ःकाले। 3 शिविरम् । 4 मोक्षे । भरतस्य दिग्जयार्थ pryaannm। For Private & Personal use only
Page #245
--------------------------------------------------------------------------
________________ अष्टमान्ते नृपः पूर्णपौषधः पौषधौकसः । शरदभ्रादिवाऽऽदित्यो, निर्य्याव्धिक्द्युतिः॥ 87 ॥ राजा सर्वार्थनिष्णातः, स्नातो बलिविधि व्यधात् । यथाविधि विधिज्ञा हि, विस्मरन्ति विधिं न हि ॥ 8 ॥ उत्पताकध्वजस्तम्भ, प्रासादमिव जङ्गमम् । शस्त्रागारमिवाऽनेकशस्त्रश्रेणिविभूषितम् । / 89 ॥ चतुर्दिग्विजयश्रीणामिवाऽऽह्वानार्थमुच्चकैः । टणत्कारकृतो घण्टाश्चतस्रश्चारुविभ्रतम् ॥ 9 ॥ पवनैरिव जङ्घालैधीरः पञ्चाननैरिव । अश्वैः सनाथमध्यास्त, स रथं रथिनां वरः ॥ 91 ॥ [त्रिभिर्विशेषकम् ] राज्ञो भावविशेषज्ञो, वासवस्येव मातलिः । नुनोद सारथी रथ्यान् , रश्मिचालनमात्रतः ॥ 92 ॥ महाकरिगिरिस्तोमो, महाऽनोमकरोत्करः । विलोलहयकल्लोलश्चित्रशस्वाहिभीषणः ॥ 93 ॥ उच्छलभूरजोवेलो, रथनिर्घोषगर्जितः । द्वितीय इव पाथोधिः, पाथोधिं प्रत्यगान्नृपः ॥ 94 ॥ [युग्मम् ]| संवर्द्धिताम्बुनिर्घोषस्त्रस्तनक्रकुलारवैः । नाभिंदनं रथेनाऽम्भोऽम्भोनिधेः सोऽभ्यगाहत ॥ 95 ॥ न्यस्सैकं लस्तके हस्तं, द्वितीयं त्वंटनीतटे । सोऽधिज्यं विदधे धन्व, पञ्चमीन्दुविडम्बकम् ॥ 96 ॥ पाणिना किञ्चिदाकृष्य, धनुआ भरतेश्वरः । धनुर्वेदोङ्कारमिवोचेष्टङ्कारमकारयत् ॥ 97 ॥ पातालद्वारनिर्गच्छन्नागराजानुहारकम् । इषुधेराचकर्षेषु, निजनामाङ्कितं नृपः ॥ 98 ॥ सिंहकर्णिकया मुष्ट्या, धृत्वा पुङ्खाग्रभागके । शिञ्जिन्यां निदधे बाणं, वज्रदण्डमरातिषु ॥ 99 ॥ सौवर्णकर्णताडङ्कपद्मनालतुलास्पृशम् । आकर्णान्तं स आकर्पत, काञ्चनं तं शिलीमुखम् ॥ 10 ॥ 1 stmkrkulshbdaiH| 2 नाभिप्रमाणम् । 3 ध्नुर्म्ध्य्भागे। 4 ज्यारोपणस्थाने । 5 धनुर्गुणे । Jain Education into For Private & Personal use only
Page #246
--------------------------------------------------------------------------
________________ triSaSTi zalAkA purucarite // 94 // Jain Education Interr Iseli प्रसरद्भिर्महीभर्त्तुर्नखरत्नमरीचिभिः । शुशुभे स महाबाणः, सोदरैरिव वेष्टितः ॥ 101 ॥ आकृष्टकार्मुकान्तःस्थो, दीप्यमानः स सायकः । व्यात्तान्तकमुखप्रेङ्खजिह्वालीलामुपाददे । / 102 / / धनुर्मण्डलमध्यस्थः, स मध्यमर्जगत्पतिः । शुशुभे परिवेषान्तैर्भानुमानिव दारुणः ॥ 103 ॥ चालयिष्यति किं स्थानान्निग्रहीष्यत्यथैष माम् ? / इतीव चुक्षोभ तदा, सर्वतो लवणाम्बुधिः ॥ 104 ॥ अथोवशो बहिर्मध्ये, मुखे पुखे च सर्वदा । नागासुरसुपर्णादिदेवताभिरधिष्ठितम् ॥ 105 ॥ आज्ञाकरं दूतमिव, शिक्षाक्षरभयानकम् । अभि मागधतीर्थेशं, विससर्ज शिलीमुखम् ॥ 106 ॥ [ युग्मम् ] उद्दामपक्षचत्कारवाचालितनभोङ्गणः । निर्ययौ तत्क्षणं वेगात् स पत्री पत्रिराडिव । / 107 ॥ विद्युद्दण्ड इवाम्भोदादुल्काग्निर्गगनादिव । स्फुलिङ्ग इव सप्ताचैर्लेश्यार्चिरिव तापसात् ॥ 108 ॥ शिखीव सूर्योपलतो, वज्रं वज्रिभुजादिव । निष्पतन्नृपकोदण्डादशोभत स सायकः ॥ 109 ॥ [सन्दानितकम् ] योजनानि द्वादशाऽतिक्रम्य पत्री क्षणेन सः । सभायां मागधेशस्य, हृदि शल्यमिवाऽपतत् ॥ 110 ॥ अकाण्डैकाण्डपातेन तेन मागधतीर्थराट् । उच्चैश्रुकोप दण्डाभिघट्टनेनेव पन्नगः ॥ 111 ॥ चक्रीकुर्वन् भ्रुवोर्युग्मं, कोदण्डमिव दारुणम् । दधानश्चक्षुषी ताम्रे, दीप्ताग्निविशिखाविव ॥ 112 ॥ भस्त्रापुटे इवोत्फुल्लीकुर्वाणो नासिकापुटे । स्फोरयन्नधरदलं, तक्षकाहेरिवाऽनुजम् ॥ 113 ॥ ललाटे घटयन् लेखाः, केतू निव नभस्तले । गृह्णन् दक्षिणहस्तेन, वार्त्तिकोऽहिमिवाऽऽयुधम् ॥ 114 ॥ 1 प्रसारितयममुखचलजिह्वालीलाम् । 2 पृथ्वीपतिः । * चकाशे खंता ॥ 3 मण्डलान्तः स्थितः सूर्य इव । 4 गरुडः । 5 अझेः । सूर्यकान्तादिव शिखी व खंता ॥ 6 अग्निः । 7 अकस्माद् बाणपातेन । 8 दण्डताडनेन । 9 गारुडिकः । प्रथमं पर्व चतुर्थः सर्गः ऋषभजिन भरतचक्रि चरितम् । भरतस्य दिग्जयार्थ प्रयाणम् । ॥ 94 ॥ .
Page #247
--------------------------------------------------------------------------
________________ ताडयन्नासनं वामहस्तेनाऽरिकपोलवत् । वाचं विषार्चिःसंधीचीमित्यूचे मागधाधिपः ॥ 115 ॥ [चतुर्भिः कलापकम् ]] ऐरावणरदांछित्त्वा, कस्ताडङ्कान चिकीर्षति ? / सौपर्णेयस्य कः पक्षरवतंसान विधित्सति ॥ 116 ॥ कः पन्नगपतेमौलिमणिमालां जिघृक्षति ? / सहस्रदीधितेः को वा, हयानपि जिहीर्षति ? ॥ 117 ॥ अप्रार्थितप्रार्थकः को, वीरमान्यविमृश्यकृत् । अस्माकमस्मिन् सदसि, प्रचिक्षेप शरं कुधीः ? ॥ 118 ॥ सुपर्ण इव सर्पस्य, दर्प तस्य हराम्यहम् । एवं बुवाणो रभसादुत्तस्थौ माग्धाधिप्ः॥ 119 ॥ बिलादिवोरगं कोशात् , खड्गदण्डं चकर्ष सः । कम्पयामास च व्योम्नि, धूमकेतुभ्रमप्रदम् ॥ 120 ॥ वार्धिवेलेव दुर्वारः, परिवारोऽपि तत्क्षणम् । युगपत् सकलोऽप्यस्य, स्कोपात्तोप्मुत्थित्ः॥121 ॥ खङ्गैः केचिद् दिवं चक्रुः, कृष्णविद्युन्मयीमिव । वसुनन्दैश्च विशदैरनेकेन्दुमयीमिव ॥ 122 ॥ नितान्तनिशितान् कुन्तान् , खे केचिदुदलालयन् । कृतान्तदन्तशकलश्रेणीभिरिव निर्मितान् ॥ 123 / / परशून् केचिदुज्जर्वविजिह्वासहोदरान् । वर्भानुभीमपर्यन्तान् , जगृहुः केपि मुद्गरान् ॥ 124 ॥ वज्रकोव्युत्कटान्यन्ये, शूलान्याददिरे करे । अपरे दण्डभृद्दण्डचण्डान् दण्डानुदक्षिपन् ॥ 125 ॥ चक्रः केपि करास्फोटं, वैरिविस्फोटकारणम् । क्ष्वेडानादं व्यधुः केऽपि, मेघनादमिवोर्जितम् ॥ 126 ॥ केचिजहि जहीत्यूचुः, केचिद् धर धरेति च । तिष्ठ तिष्ठेति केचिच्च, याहि याहीति केचन ॥ 127 ॥ इत्यभृच्चित्रसंरम्भचेष्टो यावत् परिच्छदः । तस्य तावदमात्यस्तं, सम्यग् वाणं न्यरूपयत् ॥ 128 ॥ 1 विषज्वालातुल्याम् । 2 कर्णभूषणविशेषान् । 3 अविचार्यकारी । 4 दरात् । 5 युद्धसाधनविशेषः । 6 राहुः। *न्यभालयत् खंता । For Private & Personal use only
Page #248
--------------------------------------------------------------------------
________________ त्रिषष्टिशलाकापुरुषचरिते प्रथमं पर्व चतुर्थः सर्गः ऋषभजिनभरतचक्रिचरितम् । महासाराण्युदाराणि, तत्र पत्रिणि मत्रिराट् । दीव्यमन्त्राक्षराणीवेत्यक्षराणि व्यलोकयत् ॥ 129 ॥ राज्येन यदि वः कार्य, जीवितव्येन वा यदि । ततः सेवां कुरुध्वं नः, स्वसर्वखोपढौकनात् ॥ 130 ॥ इत्यादिशति वः साक्षात् , सुरासुरनरेशितुः । ऋषभस्वामिनः सूनुर्भरतश्चक्रवर्त्ययम् ॥ 131 ॥ मत्री दृष्ट्वाऽक्षराण्येवं, विज्ञायाऽवधिना च तत् । दर्शयन् स्वामिनो बाणमुच्चकैरित्यवोचत ॥ 132 ॥ भो भोः सर्वे राजलोका!, धिग् वो रभसंकारिणः । स्वामिनोऽर्थधियाऽनर्थदायिनो भ्क्त्मानिन्ः॥133॥ भरतो भरतक्षेत्रे, प्रथमश्चक्रवर्त्यभूत् । सूनुः प्रथमतीर्थेशऋषभस्वामिनो ह्ययम् ॥ 134 ॥ स एष याचते दण्डं, दिधारयिपते च वः । पाकशासनवच्चण्डशासनः शासनं निजम् ॥ 135 ॥ अपि शोप्येत पाथोधिर्मेरुरप्युद्रियेत च । कृतान्तोऽपि निहन्येतोत्क्षिप्येताऽपि वसुन्धरा ॥ 136 ॥ दम्भोलिरपि दल्येत, विध्याप्येताऽपि वाडवः । कथश्चन न जीयेत, चक्रवर्ती महीतले ॥ 137 ॥ [युग्मम्] देवाऽयं वार्यतां लोकः, स्तोकधी(मतांवरः । प्रगुणीक्रियतां दण्डश्चक्रिणे प्रणतो भव ॥ 138 ॥ __ आकर्ण्य मत्रिवाचं तां, दृष्ट्वा तान्यक्षराणि च । गन्धेभगन्धमाघ्राय, करीव प्रशशाम सः ॥ 139 ॥ उपायनमुपादाय, तं चेषु मागधाधिपः । उपेत्य भरताधीशं, नत्वा चैवं व्यजिज्ञपत् ॥ 14 ॥ दिष्ट्या दृष्टिपथं प्राप्तोऽस्यधुना मम भूपते ! / स्वामिन् ! कुमुदखण्डस्य, शशाङ्क इव पार्वणः ॥ 141 ॥ भगवानृषभखामी, प्रथमस्तीर्थकृद् यथा । प्रथमश्चक्रवर्ती त्वं, तथा विजयसे भुवि ॥ 142 ॥ सुरेभस्य प्रतीभः को?, वायोः प्रतिबली च क्ः?| नभसः प्रतिमानं कः?, प्रतिमल्लश्च तेऽस्तु क्ः?॥143॥ साहसकारिणः । 2 धारयितुमिच्छति । 3 इन्द्रवत् । 4 वडवाग्निः । 5 अल्पबुद्धिः । भरतस्य दिग्जयार्थ प्रयाणम् । स्वामिन् ! kumudakhalajiyase bhuvi // 14 // 14 // // 95 // For Private & Personal use only
Page #249
--------------------------------------------------------------------------
________________ Aauoon euosamang One p er आकर्णाकृष्टकोदण्डानिर्यातं ते शिलीमुखम् । अलम्भविष्णुः कः सोढुं, विडोजस इवाऽशनिम् ॥ 144 ॥ प्रसादं कुर्वता त्वेष, प्रमत्तस्य मम त्वया । कर्त्तव्यज्ञापनायेषुः, प्रैषि वेत्रिपुमानिव ॥ 145 ॥ अतः परमहं नाथ !, महीनाथशिरोमणे! | शिरोमणिमिवाऽऽज्ञां ते, धारयिष्यामि मूर्धनि ॥ 146 ॥ वामिन् ! मागधतीर्थेऽस्मिन् , स्थास्याम्यारोपितस्त्वया । तवैव प्राग्जयस्तम्भ, इव निर्द्म्भ्भ्क्तिभाक्॥147॥ एते वयमिदं राज्यमेष सर्वः परिच्छदः । त्वदीयमेवाऽन्यदपि, शाधि नः पूर्वपत्तिवत् ॥ 148 ॥ इत्युक्त्वा सोऽर्पयामास, चक्रिणे पत्रिणं सुरः । तच्च मागधतीर्थाम्भः, किरीटं कुण्डले अपि ॥ 149 ॥ तच्च राजा प्रतीयेष, मागधाधिपतिं च तम् । सञ्चकार महान्तो हि, सेवोपनतवत्सलाः ॥ 15 ॥ अथो रथं वालयित्वा, पथा तेनैव पार्थिवः । स्कन्धावारं निजमगाव , सुत्रामेवाऽमरावतीम् ॥ 151 ॥ अवरुह्य रथादङ्ग, प्रक्षाल्य सपरिच्छदः । चकाराऽष्टमभक्तान्तपारणं bhrteshvrH॥152 // तदा मागधनाथस्य, महद्धा वसुधाधवः । चक्रस्येवोपनतस्य, विदधेऽष्टाहिकोत्सवम् ॥ 153 ॥ ____ आदित्यस्यन्दनस्रस्तमिव तेजोभिरुल्वणम् । अष्टाहिकोत्सवान्ते च, चक्ररत्नं चचाल खे ॥ 154 ॥ दक्षिणस्यां वरदामतीर्थ प्रति ययौ ततः । चक्रं तच्चक्रवर्ती च, धातुं प्रादिरिवाऽन्वगात् ॥ 155 ॥ प्रयाणैः प्रत्यहं गच्छन् , राजा योजनमात्रकैः । दक्षिणाब्धि क्रमात् प्राप, मानसं राजहंसवत् ॥ 156 ॥ एलालवङ्गलवलीककोलबहले नृपः । सैन्यान्यावासयामास, दक्षिणाम्भोधिरोधसि ॥ 157 ॥ आवासान् सर्वसैन्यस्य, पौषधौकश्च वर्द्धकिः । पूर्ववद् रचयामास, शासनाच्चक्रवर्तिनः ॥ 158 ॥ वरदामामरं चित्ते, कृत्वाऽष्टमतपोऽकरोत् । नृपतिः पौषधागारे, पौषधं च समाददे ॥ 159 ॥ **A*GARASHURIAS *
Page #250
--------------------------------------------------------------------------
________________ प्रथमं पर्व त्रिषष्टिशलाका चतुर्थः WISASA पुरुषचरिते सर्गः ऋषभजिनभरतचक्रिचरितम् । पौषधान्ते बहिर्भूत्वा, नृपः पौषधवेश्मनः । उपाददे धनुः कालपृष्ठं प्रष्ठो धनुर्भृताम् ॥ 160 ॥ सर्वतः स्वर्णरचितं, खचितं रत्नकोटिभिः । आरुरोह रथं राजा, वासागारं जयश्रियः ॥ 161 ॥ अधिष्ठितो नृदेवेनाऽत्युदाराकारधारिणा । प्रासाद इव देवेन, शुशुभे स महारथः ॥ 162 ॥ अनुकूलमरुल्लोलपताकामण्डिताम्बरः । स स्पन्दनवरोऽम्भोधौ, यानपात्रमिवाविशत् ॥ 163 ॥ रथाङ्गनाभिद्वयसं, गत्वा जलनिर्जलम् । रथस्तस्थौ स्थाग्रस्थसारथिस्खलितैहयैः ॥ 164 ॥ अन्तेवासिनमाचार्य, इव विश्वम्भरापतिः । आनतीकृत्य विदधेऽधिगुणं विशिखासनम् । / 165 ॥ सङ्ग्रामनाटकारम्भनान्दीनि?षमुच्चकैः । आह्वानमत्रं कालस्य, ज्याटङ्कारं चकार स्ः॥166 ॥ आकृष्य वाणधेर्वाणं, न्यधाद् बाणासने नृपः । भालान्तरालरचिततिलकश्रीमलिम्लुचम् ॥ 167 ॥ वक्रीकृतस्य धनुषो, मध्ये धूर्धमदायिनम् । शिलीमुखं महीनाथः, कर्णजाहमुपानयत् ॥ 168 ॥ किं करोमीति विज्ञीप्सुमिव कर्णान्तमागतम् । विससर्ज शरं राजा, वरदामाधिपं प्रति ॥ 169 ॥ शैलैः पतत्पविभ्रान्त्या, तायभ्रान्त्या च पन्नगैः । अन्धिना चाऽपरौर्वाग्निभ्रान्त्या सभयमीक्षितः ॥ 17 ॥ गगनं द्योतयन्नुच्चैर्गत्वा द्वादशयोजनीम् । बाणः सोऽपतदुल्केव, वरदामेशपर्षदि ॥ 171 ॥ [युग्मम् ] विद्विषत्प्रेषितं घातकारं नरमिवाऽग्रतः । पतितं प्रेक्ष्य तं वाणं, चुकोप वरदामराट् ॥ 172 ॥ उद्वेल इव पाथोधिरुद्धान्तभ्रूतरङ्गितः । उद्दामां वरदामेशो, वाचमेवमवोचत ॥ 173 ॥ केनाऽद्य केसरी मुप्तः, पदा स्पृष्ठा प्रबोधितः ? / कस्य वाचयितुं पत्रमद्योदक्षेपि मृत्युना ? ॥ 174 ॥ 1 धुरा । 2 कर्णपयन्तम् । 3 अन्यवडवाग्निभ्रान्त्या । भरतस्य दिग्जयार्थ प्रयाणम् । HASRAHASIAGRA // 96 // Jain Education in For Private & Personal use only .
Page #251
--------------------------------------------------------------------------
________________ कुष्ठीवोत्पन्नवैराग्यो, जीवितव्यस्य कोऽथवा ? | चिक्षेप यो रभसया, मम पर्षदि पत्रिणम् ॥ 175 ॥ तमनेनैव बाणेन, हन्मीति वरदामराट् । उत्थाय पाणिना बाणं, तं कोपग्रहिलो ग्रहीत् ॥ 176 ॥ मागधाधीश्वर इव, वरदामेश्वरस्ततः । तानि तत्राऽक्षराणीक्षाञ्चक्रे पत्रिणि च्क्रिन्न्ः॥177 ॥ तान्यक्षराणि सम्प्रेक्ष्या हिर्नागदमनीमिव । वरदामपतिः सद्योऽप्यशाम्यदिति चाऽब्रवीत् ॥ 178 ॥ मण्डके इव कृष्णाहेश्चपेटां दातुमुद्यतः । प्रजिहीर्षुर्विषाणाभ्यामुरभ्र इव दन्तिनः ॥ 179 ॥ पिपातयिषुरुवीभ्रं, दशनाभ्यामिव द्विपः । मन्दधीभरतेनामि, युयुत्सुश्चक्रवर्तिना ॥ 18 ॥ भवत्वद्यापि नो किञ्चिद्, विनष्टमिति स ब्रुवन् । उपायनान्युपानेतुं, दिव्यानि खान् समादिशत् ॥ 18 ॥ ततस्तं शरमादाय, प्राभृतान्यद्भूतानि च । आर्षभिं सोऽभ्यगादिन्द्र, इव श्रीऋषभध्वजम् ॥ 182 ॥ स नत्वा तमुवाचैवमद्य मापुरुहूत ! ते । दृतेनेव समाहूतः, पत्रिणाऽहमिहाऽऽगमम् ॥ 183 ॥ त्वामिहाऽऽयातमुवीश!, न स्वयं यदुपागमम् । सहस्व मे तदज्ञस्य, निडुते दोषमज्ञता ॥ 184 ॥ श्रान्तेनेवाऽऽश्रमः पूर्ण, तृषितेनेव पल्वलम् । स्वामिन्नस्वामिना स्वामी, मया प्राप्तोऽसि सम्प्रति ॥ 185 ॥ अद्य प्रभृति भूनाथ !, स्थापितोऽहमिह त्वया । स्थास्यामि भवतो वेलाधरो गिरिरिवोदधेः ॥ 186 ॥ इत्युक्त्वा भरतेशाय, निर्भरं भक्तिभागसौ । अर्पयामास तं वाणं, न्यासीकृतमिवाऽग्रतः ॥ 187 ॥ कटीसूत्रं रत्नमयं, रोचीरोचितदिङ्मुखम् । राज्ञः सोऽदात तिग्मरोची रोचिभिरिव गुम्फितम् ॥ 188 ॥ पुरतो भरतेशस्य, ढोकयामास चोज्वलम् । मुक्ताराशिं यशोराशिमिव खं चिरसञ्चितम् ॥ 189 ॥ भेकः । 2 भकाभ्याम् । 3 मेषः । 4 पर्वतम् । 5 भरतम् । 6 हे पृथ्वीन्द्!| . लघुजलाशयः । त्रिषष्टि. 17 For Private & Personal use only
Page #252
--------------------------------------------------------------------------
________________ त्रिषष्टिशलाकापुरुषचरिते प्रथम पर्व चतुर्थ: सगे: ऋषभजिनभरतचक्रिचरितम् । ॥ 97 ॥ महीपतेरुपददाववदातोद्यतद्युतिम् । रत्नाकरस्य सर्वखमिव रत्नोत्करं च स्ः॥ 190 ॥ तत् सर्वमग्रहीद् राजाऽन्वग्रहीद् वरदामपम् । अस्थापयच तत्रैव, तं कीर्तनमिव स्वकम् ॥ 191 ॥ वरदामेशमाभाष्य, सप्रसादं विसृज्य च । जगाम जगतीनाथो, विजयी शिबिरं निजम् ॥ 192 ॥ अवतीर्य रथात् स्नात्वाऽष्टमभक्तान्तपारणम् । चक्रे समं परिजनैः, स राजरजनीकरः ॥ 193 ॥ वरदामाधिपस्याऽथ, स चक्रेऽष्टाह्निकोत्सवम् । लोके महत्त्वदानाय, महन्त्यात्मीयमीश्वराः ॥ 194 ॥ - प्रति प्रतीची प्राचीनबर्हिरन्य इवौजसा । चक्री चक्रानुगोऽचालीत् , प्रभासाभिमुखं त्त्ः॥195॥ पूरयन रोदसीरन्ध्र, नीरन्धैः सैन्यरेणुभिः । स प्रयाणैः कतिपयैः, पयोधि प्राप पश्चिमम् ॥ 196 ॥ ततः क्रएण्कताम्बूलीनालिकेरीवनाकुले । स्कन्धावारं विनिदधे, स rodhsyprod'dheH|| 197 // प्रभासनाथमुद्दिश्याऽष्टमभक्तं व्यधात त्त्ः। राजा जग्राह च प्राग्वत, पौषधं पौषधौकसि ॥ 198 ॥ पौषधान्ते समारुह्य, स्यन्दनं मेदिनीपतिः । प्रविवेश पयोराशि, पाशपाणिरिवाऽपरः ॥ 199 ॥ अतिक्रम्य जलं चक्रनाभिदघ्नं महीपतिः । स्यन्दनं धारयामासाधिज्यं च विदधे धनुः ॥ 20 ॥ जयश्रीकेलिवल्लंक्या, dhnuryssttervishaaNptiH| पाणिना वादयामास, मौवीं तत्रीमिवोच्चकैः ॥ 201 ॥ शरं चकर्ष शेरीरधेत्रदण्डवत् । आसयच्च नृपो बाणासनेऽतिथिमिवाऽऽसने ॥ 202 ॥ ततःप्रभासाभिमुखं, तं चिक्षेप शिलीमुखम् । आदित्यबिम्बादाकृष्टमिवैकं किरणं नृपः । / 203 ॥ कीर्तिकारकमिव । 2 राज्च्न्द्र्ः। 3 पूजयन्ति । 4 इन्द्र्ः। 5 द्यावाभूमी । 6 घनैः । 7 पूगवृक्षाः । 8 पश्चिमसमुद्रस्य । 9 वरुणः । 10 रथाङ्गनाभिप्रमाणम् । 11 ज्य्ल्क्स्स्मीक्रीद्दावीन्नायाः। 12 निषङ्गात् । 13 वृक्षविशेषः । भरतस्य दिग्विज्य्ः। ॥ 97 ॥ For Private & Personal use only
Page #253
--------------------------------------------------------------------------
________________ वेगाद् वायुरिवोल्लङ्घय, वार्द्धादशयोजनीम् । द्या भाभिर्भासयन् प्राप, स प्रभासेशवेश्मनि ॥ 204 ॥ क्रुद्धः सोऽपि शरं प्रेक्ष्य, प्रेक्ष्य तत्राऽक्षराणि च । सद्योऽशाम्यन्नट इव, प्रादुस्स्कृत्र्सान्त्र्ः॥205॥ तं पत्रिणमुपादायोपदामप्यपरां स्वयम् । ययौ भूपं प्रभासेशो, नत्वा चैवं व्यजिज्ञपत् । / 206 ॥ अद्य देव ! प्रभासोऽस्मि, भासितः खामिना त्वया । रवेः करैः कमलानि, कमलानि भवन्ति हि ॥ 207 ॥ एष प्रत्यग्दिगन्तस्थः, सामन्त इव ते प्रभो! / सर्वदा शासनं mRA, धास्याम्यवनिशासन! ॥ 208 ॥ इत्युक्त्वा भरतेशस्य, तमादौ प्रहितं शरम् । खलूरिकापत्तिरिख, प्रभासपतिरार्पयत् ॥ 209 ॥ कटकानि कटीसूत्रं, चूडामणिमुरोमणिम् । निष्कादि चाऽर्पयद् राज्ञे, मूर्त तेज इव स्वकम् ॥ 210 ॥ तस्याऽऽश्वासकृते सर्व, तदुर्वीपतिरग्रहीत् । प्रभोः प्रसादचिह्न हि, प्राभृतादानमादिमम् ॥ 211 ॥ तत्रैव स्थापयित्वा तमावाल इव पादपम् । स आययौ पुनः स्कन्धावारं वैरिनिवारणः ॥ 212 ॥ तत्कालं गृहिरनेन, कल्पावनिरुहेव सः । उपनीतैर्दिव्यभोज्यैर्विदधेऽष्टमपारणम् ॥ 213 ॥ नृपः प्रभासदेवस्य, चक्रे चाऽष्टाहिकोत्सवम् । आदौ सामन्तमात्रस्याऽप्युचिताः प्रतिपत्तयः ॥ 214 ॥ ___ अनुदीपमिवाऽऽलोकोऽनुचक्र भूपतिर्ययौ । ततः सिन्धोर्महासिन्धो, रोधः प्राप च दक्षिणम् ॥ 215 ॥ पूर्वाभिमुखमुवींशो, गत्वा तेनैव रोधसा । निकषा सिन्धुसदनं, स्कन्धावारं न्यवीविशत् ॥ 216 ॥ अष्टमं विदधे तत्र, सिन्धुं मनसिकृत्य सः । आसनं सिन्धुदेव्याचाऽचल वाताहतोर्मिवत् ॥ 217 ॥ ततः साऽवधिनाऽज्ञासीदायातं चक्रवर्तिनम् । प्रभूतैः प्राभृतैर्दिव्यैस्तं चाचितुमुपाययौ ॥ 218 ॥ 1 shstraabhyaasbhuumiH| 2 वक्षःस्थलमणिम् । 3 दीनारादि । 4 उपायनग्रहणम् । 5 कल्पवृक्षेण । 6 स्त्काराः। 7 समीपे । Jain Education Internate For Private & Personal use only
Page #254
--------------------------------------------------------------------------
________________ प्रथमं पर्व त्रिषष्टिशलाकापुरुषचरिते चतुर्थः सर्गः ॥ 98 ॥ ऋषभजिनभरतचक्रिचरितम् । ततो जयजयेत्याशीःपूर्वकं सा नभःस्थिता । इत्यूचेञाऽस्मि ते चक्रिन्, किङ्करी करवाणि किम् ? ॥ 219 ॥ श्रीदेव्या इव सर्वस्खं, निधीनामिव सन्ततिम् । साऽष्टोत्तरं रत्नकुम्भसहस्रं भृभुजे ददौ ॥ 220 ॥ सहोद्वोढुं प्रकृतयोरिव कीर्तिजयश्रियोः । योग्ये नृपतयेऽयच्छद्, रत्नभद्रासने च सा ॥ 221 ॥ नागराजशिरोरत्नान्युद्धृत्येव विनिर्मितान् । दीपरत्नमयान् राजे, सा ददौ वाहुरक्षकान् ॥ 222 ॥ मध्योत्कीर्णार्कबिम्बाभानदत्त कटकांश्च सा । मृदूनि मुष्टिग्राह्याणि, दिव्यानि वसनानि च ॥ 223 ॥ तत्सर्व प्रतिजग्राह, स सिन्धोः सिन्धुराडिव । तां स प्रसादालापेन, प्रमोद्य विससर्ज च ॥ 224 ॥ अथाऽभिनवराकेन्दुसोदरे स्वर्णभाजने । चकाराऽष्टमभक्तान्तभोजनं भूभुजां विभुः ॥ 225 ॥ सिन्धुदेव्या नरदेवो, विदधेऽष्टाहिकोत्सवम् । दर्यमानपथश्चक्रेणाऽग्रेग्वेव चचाल च ॥ 226 ॥ दिशोदक्पूर्वया गच्छन् , क्रमेण bhrteshvrH। भरतार्द्धद्वयाघाट, पाप वैताठ्यपर्वतम् ॥ 227 ॥ नितम्बे दक्षिणे तस्य, स्कन्धावारं न्यवीविशत् । अन्तरीयमिव क्षमापो, विस्तारायामशोभितम् ॥ 228 ॥ चकाराऽष्टमभक्तं च, तत्र विश्वम्भरापतिः । वैताख्याद्रिकुमारस्य, पर्यकम्पिष्ट चाऽऽसनम् ॥ 229 ॥ उत्पन्नो भरतक्षेत्रे, प्रथमश्चक्रवर्त्यसौ । इत्यज्ञासीदवधिना, वैतात्थ्याद्रिकुमार्क्ः॥230॥ अथाऽभ्यगात् स भरतं, व्योमस्थश्चाऽब्रवीदिदम् । प्रभो ! जय जयेषोऽस्मि, सेवकस्ते प्रशाधि माम् 231 स महायाऽणि रत्नानि, रत्वालङ्करणानि च । देवदृष्याणि च राजे, कोशायुक्त इवाऽऽर्पयत् ॥ 232 ॥ भद्रासनानि भद्राणि, भूयास्थवनिशासिने । प्रतापसम्पदः क्रीडावेश्मानि विततार sH॥ 233 ॥ abhinvpuurnnimaacndrsdshe| 2 अप्रगामिना । 3 भरतार्द्धद्वयसीमानम् । 4 पृथ्वीपतिः । भरतस्य दिग्विज्य्ः। ॥ 98 ॥ Jain Education Internatie For Private & Personal use only .
Page #255
--------------------------------------------------------------------------
________________ तस्य प्रत्यग्रहीत तच्च, सर्व सर्वसहापतिः । अलुब्धा अपि गृहन्ति, भृत्यानुग्रहहेतुना ॥ 234 ॥ नृपस्तमथ सम्भाष्य, विससर्ज सगौरवम् । महान्तो नाऽवजानन्ति, नृमात्रमपि संश्रितम् ॥ 235 ॥ चकाराऽष्टमभक्तान्ते, पारणं पृथिवीपतिः । चक्रे च वैतादयगिरिदेवस्याऽष्टाह्निकोत्सवम् ॥ 236 ॥ गुहां तमिस्रामुद्दिश्य, चक्ररत्नं ततोऽचलत् । राजाऽप्यगात् तस्य पदान्वेषकस्येव पृष्ठतः ॥ 237 ॥ गत्वा तमिस्रासविधे, सैन्यान्यावासयन्नृपः । विद्याधरपुराणीवाऽवतीर्णानि गिरेरधः ॥ 238 ॥ कृत्वा मनसि भूपालः, कृतमालमथाऽमरम् । चक्रेऽष्टमतपोऽचालीत, तस्य देवस्य चाऽऽसनम् ॥ 239 ॥ सोऽज्ञासीदवधिज्ञानादागतं चक्रवर्तिनम् । आजगामाऽर्चितुं तं च, चिराद् गुरुमिवाऽतिथिम् ॥ 240 ॥ खामिन् ! तमिस्राद्वारेऽस्मिन् , द्वारपाल इवाऽसि ते । इति ब्रुवन् महीभर्तुः, स सेवां प्रत्यपद्यत ॥ 24 ॥ स्त्रीरत्नयोग्यं तिलकचतुर्दशमनुत्तमम् । दिव्याभरणसम्भारं, विततार स भूभुजे ॥ 242 ॥ तद्योग्यानि च माल्यानि, दिव्यानि वसनानि च । सोऽदाद् राजे धारितानि, प्राक् तदर्थमिवाऽऽदरात् 243 राजा तदाददे सर्व, कृतार्था अपि भूभुजः । न त्यजन्ति दिशो दण्डं, चिह्न दिग्विजयश्रियः ॥ 244 ॥ प्रसादेनाऽतिमहता, सम्भाष्य विससर्ज तम् । शिष्यमध्ययनप्रान्त, उपाध्याय इवाऽऽर्स्स्भिः॥ 245 ॥ भून्यस्तभाजनैरग्रे, भुञ्जानै राजकुञ्जरैः । खांशैरिव पृथग्भूतैः, समं चक्रे स पारणम् ॥ 246 ॥ सोऽकरोत् कृतमालस्य, देवस्याऽष्टाह्निकोत्सवम् । प्रभवः प्रणिपातेन, गृहीताः किं न कुर्वते ? ॥ 24 ॥ सुषेणाभिधमन्येद्युः, सेनापतिमिलापतिः । समाहूय हेरिरिव, नैगमेषिणमादिशत् ॥ 248 ॥ 1 पृथ्वीप्तिः। 2 अवज्ञां कुर्वन्ति । * भक्तस्य, खंता ॥ 3 भ्र्त्ः। * भूमिस्थापित्पात्र्ः। 5 indrH। For Private & Personal use only
Page #256
--------------------------------------------------------------------------
________________ त्रिषष्टि शलाकापुरुषचरिते प्रथमं पर्व चतुर्थः सर्गः ॥ 99 ॥ ऋषभजिनभरतचक्रिचरितम् । सिन्धुसागरवैताव्यसीमानं सिन्धुनिष्कुटम् । दक्षिणं साधयोत्तीर्य, चर्मरत्नेन निम्नगाम् ॥ 249 ॥ बदरीवणवत् तत्र, म्लेच्छानायुधयष्टिभिः । ताडयित्वा चित्र्र्त्न्स्र्व्ख्फ्ल्माह्रेः॥ 25 ॥ - ततः स सेनाधिपतिर्मृगाधिपतिरोजसा । तेजसा तेजसांनाथो, घिर्षणो धिस्स्न्नागुन्नैः॥ 251 ॥ निम्नानां निष्कुटानां च, जलस्थलभुवामपि । अन्येषामपि दुर्गाणां, तज्जन्मेव प्रचारवित् ॥ 252 ॥ सम्पूर्णलक्षणः सर्वम्लेच्छभाषाविचक्षणः । शिरसा शासनं भर्तुस्तत्प्रसादमिवाऽऽददे ॥ 253 ॥ [त्रिभिर्विशेषकम् ] : प्रणम्य स्वामिनं गत्वा, स्वावासे निदिदेश स्ः। सामन्तादीन् प्रयाणाय, प्र्तिच्छ्न्दानिवाऽऽत्म्न्ः॥254॥ अथ स्नात्वा कृतबलिमहाग्रंखल्पभूषणः । संवर्मितः कृतप्रायश्चित्तकौतुकमङ्गलः ॥ 255 ॥ जयश्रियाऽऽलिङ्गनाय, प्रक्षिप्तामिव दोलताम् । रत्नप्रैवेयकं दिव्यं, धारयन् कण्ठकन्दले ॥ 256 ॥ शोभितश्चिह्नपट्टेन, पट्टद्विप इवोच्चकैः । गृहीताखः कटौ बिभ्रन्मृता शक्तिमिव क्षुरीम् ॥ 257 ॥ विभ्राणः स्वर्णतूणीरावतुच्छो सरलाकृती । पृष्ठतोऽपि रणं कर्तुं, दोर्दण्डाविव वैक्रियौ ॥ 258 ॥ गणनेतृदण्डनेतृश्रेष्ठिभिः सार्थवाहिभिः । सन्धिपालचराद्यैश्च, युवराज इवाऽऽवृतः ॥ 259 ॥ आरुरोह स सेनानीर्गजरत्नं नगोतम् । निश्चलानासनस्तेनाऽऽसनेन संहभूरिव ॥ 260 ॥ [षभिः कुलकम् ] *त्तीर्यमां नदी रत्नचर्मणा खंता ॥ 1 सूर्य्ः। 2 बृहस्पतिः 3 बुद्धिगुन्नैः। 4 मार्ग्वेत्ता। 5 प्रतिविम्बरूपान् । 6 म्हामूल्य्स्व्ल्पाभ्र्न्न्ः। . रखमय ग्रीवाभरणम् । 8 प्र्धान्ह्स्ती। 9 पर्वतोन्नतम् । 1. सहजातः इव । भरतख दिग्विज्य्ः। ॥ 99 ॥
Page #257
--------------------------------------------------------------------------
________________ शोभमानः सितच्छत्रचामरैः सोऽमरोपमः । वारणं प्रेरयामास, चरणाङ्गुष्ठसंज्ञया ॥ 261 ॥ समं राज्ञोऽर्द्धसैन्येन, स गत्वा सिन्धुरोधसि । अस्थादुद्धृतरजसा, सेतुबन्धमिवादधत् ॥ 262 ॥ योजनान्येधते स्पृष्टं, यच्च द्वादश यत्र च । प्रातरुतानि धान्यानि, निष्पद्यन्ते दिनात्यये ॥ 263 ॥ नंदीनदनदीनाथाम्भासु यत् तारणक्षमम् । तत् सम्पस्पर्श हस्तेन, चर्मरत्नं च्मृप्तिः॥264॥स्न्दानित्क्म् नैसर्गिकप्रभावेन, प्रससार तटद्वयम् । तच्चर्मरत्नं प्रक्षिप्तं, सलिलोपरि तैलवत् ॥ 265 ॥ संह चम्बा चमूनाथश्चर्मरत्नेन तेन सः । उत्तीर्य पद्ययेवाऽऽपदापायाः परं तटम् ॥ 266 ॥ तं सिसाधयिषुः सर्व, सिन्धोदक्षिणनिष्कुटम् । कल्पान्तपाथोधिरिख, प्रससार चम्पतिः ॥ 267 ॥ धनुर्निर्घोषवृत्कारदारुणो रणकौतुकी । लीलयैव पराजिग्ये, स सिंह इव सिंहलान् ॥ 268 ॥ बर्बरानात्मसाच्चक्रे, मूल्यात्तानिव किङ्करान् । टङ्कणानङ्कयामास, राजाङ्केन हयानिव ॥ 269 ॥ रत्नाकरमिवानीरं, रत्नमाणिक्यपूरितम् । अजयज्जवनद्वीप, नरद्वीपी स लीलया ॥ 27 ॥ तथा कालमुखास्तेन, जिग्यिरे ते यथाऽभवन् । अभुञ्जाना अपि मुखे, क्स्सिप्त्प्न्य्चान्ग्गुलीद्लाः॥271॥ म्लेच्छा जोनकनामानस्तस्य प्रसरतः सतः । आसन् पराजुखा वायोरिव पादपपल्लवाः ॥ 272 ॥ अपरा अपि वैताढ्यपर्वतोपत्यकास्थिताः । म्लेच्छजातीविजिग्ये सोहिजातीरिव वार्तिकः ॥ 273 ॥ प्रौढप्रतापप्रसरः, प्रसरन्ननिवारितम् । आक्रामत् कच्छदेशोवी, सर्वा दिवमिवार्यमा ॥ 274 ॥ 1 नदीहूदसमुद्रजलेषु । * सचमूकश्च खंता ॥ 2 न्द्याः। 3 vshiicke। 4 न्र्व्याघ्र्ः। 5 पर्वतासबभूमिका स्थिताः। 6 गारुद्दिक्ः। kakakakaka SNESS Jain Education Interna l For Private & Personal use only .
Page #258
--------------------------------------------------------------------------
________________ त्रिषष्टि शलाकापुरुषचरिते प्रथम पर्व चतुर्थः सर्ग: ऋषभजिनभरतचक्रिचरितम् । ॥ 10 ॥ इति निष्कुटमाक्रम्य, पञ्चानन इवाऽटवीम् । समोआ कच्छदेशस्य, तस्थौ सुस्थश्चमृपतिः ॥ 275 ॥ म्लेच्छभूपतयस्तत्र, विचित्रोपायनैः समम् । सेनापतिं समापेतुर्भक्त्या पतिमिव स्त्रियः ॥ 276 ॥ रत्नवर्णोत्करान् केचित् , स्वर्णशैलतटोपमान् । केचिच्चलितविन्ध्याद्रिकल्पान् करटिनो द्दुः॥ 277 ॥ केचिद् विश्राणयामासुर्वाजिनोऽत्यर्कवाजिनः । केचिदञ्जननिष्पन्नान् , स्थान् देवरथोपमान् ॥ 278 ॥ तत्राऽन्यदपि यत् सारं, तस्मै सर्वेऽपि तद् ददुः । गिरिभ्योऽपि सरित्कृष्टं, रत्नं रत्नाकरे ब्रजेत् । / 279 ॥ तवाऽऽयुक्ता इवाऽऽदेशकरा वयमतः परम् । स्थास्यामः खस्वविषयेष्वित्यूचुस्ते चमूपतिम् ॥ 28 ॥ महीभुजस्तान् यथाई, सत्कृत्य विससर्ज सः । पूर्ववच्च सुखं सिन्धुमुत्ततार तरङ्गिणीम् ॥ 281 ॥ म्लेच्छेभ्य आहृतं सर्व, तं दण्डं दण्डनायकः । दोहदं कीर्तिवल्लीनां, ढौकयामास चक्रिणे ॥ 282 ॥ सत्कृतः कृतिना सोऽथ, प्र्सादाच्च्क्र्व्र्तिना। विसृष्टश्च प्रहृष्टोऽगानिजावासं च्म्प्तिः॥ 283 ॥ अयोध्यायामिव सुखं, तत्राऽस्थाद् भरतेश्वरः । सिंहः प्रयाति यत्रापि, तस्यौकः स्वं तदेव हि ॥ 284 ॥ अन्येआराहूय चमूपतिं भूपतिरादिशत् । उद्घाटय तमिस्रायाः, कपाटद्वितयीमिति ॥ 285 ॥ आज्ञा नरपतेर्मालामिवोपादाय मौलिना । अविदूरे तमिस्राया, गत्वा तस्थौ चमूपतिः ॥ 286 ॥ कृत्वा मनसि सेनानीः, कृतमालमथाऽमरम् । चक्रेऽष्टमतपः सर्वास्तपोमूला हि सिद्धयः ॥ 287 ॥ सेनापतिरथ स्नातः, श्वेतसंव्यानपक्षभृत । निर्ययौ स्नानसदनात, सरसो राजहंसवत् ॥ 288 ॥ सौवर्ण धूपदहनं, लीलावर्णारविन्दवत । सुषेणः पाणिना बिभ्रत , तमिस्राद्वारमासदत् ॥ 289 ॥ 1 सिण्ह्ः। 2 गजान् । 3 अतिकान्तसूर्याश्वान् । 4 नद्याकृष्टम् । * स्वेषु देशेवित्यूचुस्ते तं च खंता ॥ ISROSCRIBERSTAR भरतस्य दिग्विजयः । ॥ 10 ॥ Jain Education in For Private&Personal Use Only
Page #259
--------------------------------------------------------------------------
________________ तत्र चालोकयामास, कपाटौ प्राणमच्च स्ः। महान्तः शक्तिमन्तोऽपि, प्रथमं साम कुर्वते ॥ 29 ॥ वैताव्यसञ्चरद्विद्याधरस्त्रीस्तम्भनौषधम् । अष्टाहिकोत्सवं तत्र, स व्यधत्त महर्द्धिकम् ॥ 291 ॥ अखण्डैस्तन्दुलैरष्टमङ्गली मङ्गलावहाम् । मण्डलं मात्रिक इवाऽऽलिलेख पृतनापतिः ॥ 292 ॥ वजं वज्रधरस्येव, चक्रिणो वैरिसूदनम् । दण्डरत्नमुपादत्त, स्वहस्तेन चम्पतिः ॥ 293 ॥ आजिघांसुरपाक्रामत् , सप्ताष्टानि पदानि सः । मनागपसरत्येव, प्रजिहीर्षुर्गजोऽपि हि॥294 ॥ सेनानीस्तेन दण्डेन, त्रिः कपाटावताडयत् । उच्चस्तरां कन्दरां तामातोद्यमिव नादयन् ॥ 295 ॥ वैताठ्यपृथिवीध्रस्य, विलोचनपुटे इव । बाढमुजघटाते ते, कपाटे वज्रनिर्मिते ॥ 296 ॥ ततो विघटमानौ तौ, कपाटौ दण्डताडनात । तडत्तडिति कुर्वाणी, चक्रन्दतुरिवोच्चकैः ॥ 297 ॥ उदग्भरतखण्डानां, जयप्रस्थानमङ्गलम् । कपाटोद्घाटनं राजे, सेनानाथो व्यजिज्ञपत् ॥ 298 ॥ * हस्तिरत्नं समारूढः, प्ररूढप्रौढविक्रमः । अथाऽऽययौ तमिस्रायां, नरेन्द्रश्चन्द्रमा इव ॥ 299 ॥ मृर्द्धस्थेन शिखाबन्धेनेव येन कदापि हि । upasa~rgA न जायन्ते, तिर्यग्नरसुरोद्भवाः ॥ 30 ॥ अन्धकारमिवाऽशेषं, येन दुःखं प्रणश्यति । शस्त्रघाता इव रुजः, प्रभवन्ति न येन च ॥ 301 ॥ नृपो यक्षसहस्रेणाधिष्ठितं चतुरङ्गलम् । उयोतक भास्करवन्मणिरत्नं तदाददे ॥ 302 ॥ [त्रिमिर्विशेषकम् ] दक्षिणे कुम्भिनः कुम्भस्थले सोरिनिषदनः । पूर्णकुम्भ इव स्वर्णपिधानं निदधे च तत् ॥ 303 ॥ * चालोकयाञ्चके खंता ॥ सेनापतिः । 2 त्रिवारम् । 3 वैताब्यपर्वतस्य । 4 उपद्भवाः । देगिन शेष प्रदेग् खंता ॥ For Private & Personal use only .
Page #260
--------------------------------------------------------------------------
________________ त्रिषष्टिशलाकापुरुषचरिते प्रथमं पर्व चतुर्थः सर्गः ऋषभजिनभरतचक्रिचरितम् । ॥ 10 ॥ चतुरङ्गचमूचक्रयुक्तश्चक्रानुगस्ततः । प्रविवेश गुहाद्वारं, केसरीव नृकेसरी ॥ 304 ॥ अष्टसुवर्णप्रमाणं, पद्तलं द्वादशास्रिकम् । समतलं मानोन्मानप्रमाणयोगसंयुतम् ॥ 305 ॥ सर्वदाधिष्ठितं यक्षसहस्रेणाऽष्टकर्णिकम् । योजनानि द्वादशाऽन्धकारन्यकारकारणम् ॥ 306 ॥ अधिकरणीसंस्थानं, सूर्यचन्द्रानलप्रभम् । नृपतिः काकिणीरत्नं, चतुरङ्गुलमाददे ॥ 307 ॥ [त्रिभिर्विशेषकम् ] गोमूत्रिकाक्रमात् तेन, स गुहापार्श्वयोर्द्वयोः । योजनान्ते योजनान्ते, मण्डलान्यालिखन् ययौ ॥ 308 ॥ धनुःपञ्चशतायामान्येकैकमेकयोजनम् । उयोतकारीण्येकोनपश्चाशत् तानि जज्ञिरे ॥ 309 ॥ तावत् स्थायीनि तान्यासन् , गुहा चोद्घाटितानना । यावज्जीवति कल्याणी, चक्रवर्ती महीतले ॥ 31 ॥ मण्डलानां प्रकाशेन, तेनाऽप्रस्खलिता चमूः । सञ्चचार सुखं चक्ररत्नानुगनृपानुगा ॥ 311 ॥ सा गुहा सञ्चरन्तीभिश्चमूमिश्चक्रवर्तिनः । असुरादिवलै रत्नप्रभामध्यमिवाऽऽबभौ ॥ 312 ॥ अन्तः सञ्चरता तेन, चमृचक्रेण सा गुहा । आसीदुद्दामनि?SA, मन्थानेनेव मन्थनी ॥ 313 ॥ रथैः सीमन्तितः सद्योऽश्वखुरैः क्षुण्णकर्करः । जज्ञे पुरीपथ इव, स खिलोऽपि गुहापथः ॥ 314 ॥ अन्तःस्थितेन सा तेन, सेनालोकेन कन्दरा । तिरश्चीनत्वमापन्ना, लोकनालिरिवाऽभवत् ॥ 315 ॥ मध्यभागे तमिस्रायाः, संव्यानरसने इव । नृपः प्रापदयोन्मग्ना-निमग्ने नाम निम्नंगे ॥ 316 ॥ याम्योदग्भरतक्षेत्रार्द्धाभ्यामागच्छतां नृणाम् । आज्ञालेखे इव कृते, ते नदीछद्मतोद्रिणा ॥ 317 ॥ dvaadshkonnkm| 2 मन्थनघटी । 3 सञ्चाररहितोऽपि । 4 अधोव्स्न्मेख्ले। * 'नवस खंता ॥ 5 नद्यौ । 6 नदी मिषेण । भरतस्य दिग्विज्य्ः। ॥ 101 ॥ For Private & Personal use only .
Page #261
--------------------------------------------------------------------------
________________ तुम्बीफलमिवैकस्यामुन्मजति शिलापि हि । शिलेव तुम्बीफलमप्यन्यस्यां तु निमज्जति ॥ 318 ॥ तमिस्रायाः पूर्वभित्तेर्निर्गते ते तु गच्छतः । भित्तेः प्रतीच्या मध्येन, सिन्धौ सङ्गममानतः ॥ 319 ॥ बबन्ध बर्द्धकिः पद्यामनवद्यां ततस्तयोः । वैताब्याद्रिकुमारस्य, रहाशय्यामिवाऽऽयताम् ॥ 320 ॥ पद्या क्षणेन सा जज्ञे, चक्रभृवर्द्धकेः खलु । गेहाकारद्रुमेभ्यो हि, कालक्षेपो न वास्तुनः ॥ 321 ॥ भूयोभिरपि पाषाणैः, कृता sushlissttsndhibhiH| रेजे तावत्प्रमाणैकपाषाणघटितेव सा ॥ 322 ॥ सा पाणिवत् समतला, वज्रवच्च द्रढीयसी । गुहाद्वारकपाटाभ्यामिवाऽलक्ष्यत निर्मिता ॥ 323 ॥ ससैन्योऽपि सुखेनैव, निम्नगे दुस्तरे अपि । समर्थः पदविधिवच्चक्रवर्ग्युत्ततार ते ॥ 324 ॥ गुहाया उत्तरं द्वारमुत्तराशामुखोपमम् । सह चम्बा क्रमाद् ग्च्छ्न्नास्द्न्मेदिनीप्तिः॥325 ॥ आकर्ष्याघातनिर्घोष, याम्यद्वारकपाटयोः । भीताविवोजघटाते, तत्कपाटौ स्वयं क्षणात् ॥ 326 ॥ तदा विघटमानौ तौ, सरत्सरितिशब्दतः । सरणप्रेरणमिव, चक्रिसैन्यस्य चक्रतुः ॥ 327 ॥ गुहायाः पार्थभित्तिभ्यां, तथा संश्लिष्य संस्थितौ । अलक्ष्येतां यथा तत्राऽभूतपूर्वाविवारी ॥ 328 ॥ ___ अथ प्रथमतश्चक्रं, पुरोगं चक्रवर्तिनः । निर्जगाम guhAmadhyAdabhramadhyAdivAya'mA // 329 // महीयसा महीनाथो, गुहाद्वारेण तेन च । बलीन्द्र इव पातालविवरण विनिर्ययो । 330 ॥ तस्या गुहाया निःशङ्कलीलागमनशालिनः । निर्ययुर्दन्तिनो विन्ध्यसानुमद्गह्वरादिव ॥ 331 ॥ गुहातो वल्गु वल्गन्तो, निर्गच्छन्ति स्म वाजिनः । अम्भोधिमध्यनिर्गच्छदवाजिविडम्बिनः ॥ 332 ॥ 1 एत्दान्न्य्क्ल्प्वृक्स्सेभ्य्ः। 2 कपाटौ । Jain Education Intern For Private & Personal use only
Page #262
--------------------------------------------------------------------------
________________ प्रथमं पर्व चतुर्थः त्रिषष्टिशलाकापुरुषचरिते ॥ 102 ॥ सर्गः ऋषभजिनभरतचक्रिचरितम् । वैताठ्यकन्दरादाढ्यकुंटीगर्भादिवाऽक्षताः । नादयन्तः खनादइआ, निरीयुः स्पन्दना अपि । / 333 ॥ पत्तयोऽपि विनिष्पेतुर्महौजस्का गुहामुखात् । सद्यः स्फुटितवल्मीकवदनादिव प्न्न्गाः॥ 334 ॥ पश्चाशद्योजनायामां, तामतिक्रम्य कन्दराम् । उदग्भरतवर्षाई, विजेतुं प्राविशन्नृपः ॥ 335 ॥ किरातास्तत्र निवसन्त्यापाता नाम दुर्मदाः । आढ्या महौजसो दीप्ता, भूमिष्ठा इव दानवाः ॥ 336 ॥ तेविच्छिन्नमहाहःशयनासनवाहनाः । अनल्पस्वर्णरजताः, कुबेरस्येव गोत्रिणः ॥ 337 ॥ बहुजीवधनास्ते च, बहुदासपरिच्छदाः । अजाताभिभवाः प्रायः, सुरोधानद्रुमा इव ॥ 338 ॥ अनेकसम्परायेषु, नियूंढबलशक्तयः । महाशकटभारेषु, महोक्षा इव ते सदा ॥ 339 ॥ प्रसह्य भरताधीशे, कृतान्त इव सर्पति । अनिष्टशंसिनस्तेषामुत्पाता अभवन्निति ॥ 340 ॥ चलद्भरतसैन्यप्राग्भारभारैरिवादिता । प्रकम्पितगृहोद्याना, प्रचकम्पे वसुन्धरा ॥ 341 / / दिगन्तव्यापिभिः प्रौदैः, प्रतापरिव चक्रिणः । अजायन्त दिशां दाहा, दावानलसहोदराः ॥ 342 ॥ क्षरता रजसाऽत्यन्तमनालोकनभाजनम् । बभूवुः ककुभः सर्वाः, पुष्पवत्य इव स्त्रियः ॥ 343 ॥ दुःश्रवक्रूरनिर्घोषा, आस्फलन्तः परस्परम् । पयोनिधाविव ग्राहा, दुर्वाता विजजृम्भिरे । / 344 ॥ निपेतुर्गगनादुल्का, उल्मकानीव सर्वतः । समस्तम्लेच्छव्याघ्राणां, प्रक्षोभस्य निबन्धनम् ॥ 345 ॥ अभवन् वज्रनिर्घाता, महानिर्घोषभीषणाः । क्रुद्धोत्थितकृतान्तस्य, हस्तघाता इव क्षितौ ॥ 346 ॥ स्थाने स्थाने काकचिल्लमण्डलानि नभस्तले । भ्रमुः समुपसर्पन्त्याछत्राणीवाऽन्तकश्रियः ॥ 347 ॥ 1 धनाढ्यगृहगर्भाद् इव्। 2 क्स्स्त्र्हिताः। 3 भूमिस्थिताः । 4 अनेकयुद्धेषु । 5 र्ज्स्व्लाः। 6 मत्स्यविशेषाः । भरतस्य दिग्विज्य्ः। ॥ 102 ॥ Jain Education Interna For Private & Personal use only
Page #263
--------------------------------------------------------------------------
________________ अथ सौवर्णसन्नाहपरशुप्रासरश्मिभिः । सहस्ररश्मि कुर्वाणं, कोटिरश्मिमिवाऽम्बरे ॥ 348 ॥ दन्तुराम्बरमुद्दण्डैर्दण्डकोदण्डमुद्गरैः । ध्वजस्थव्याघ्रसिंहाहित्रस्ताम्बरचरीगणम् ॥ 349 ॥ महाद्विपघटामेघान्धकारितदिगाननम् । यमाननपरिस्पर्द्धिरथाग्रमकराननम् ॥ 350 ॥ खुरापातैस्तुरङ्गाणां, पाटयन्तमिव क्षितिम् । जयतूर्यरवै|रैः, स्फोटयन्तमिवाऽम्बरम् ॥ 351 ॥ भौमेनाऽग्रेसरेणाऽर्कमिव चक्रेण भीषणम् । आयान्तं भरतं दृष्ट्वा, किराताश्रुकुपुस्तराम् ॥ [पञ्चभिः कुलकम्]] मिथः सम्भूय ते क्रूरैग्रहमैत्रीविडम्बिनः । अवनी संजिहीर्षन्त, iva skrodhmbhydhuH|| 353 // अप्रार्थितप्रार्थयिता, कोऽयं बाल इवाऽल्पधीः । पृथग्जन इव श्रीहीधृतिकीर्तिविवर्जितः ॥ 354 ॥ परिक्षीणपुण्यचतुर्दशीको हीनलक्षणः । अस्मद्विषयमायाति, मृगः सिंहगुहामिव ? ॥ 355 ॥ तदेनमुद्धताकारं, प्रसरन्तमपि क्षणात् । महावाता इवाऽम्भोदं, प्रक्षिपामो दिशोदिशि ॥ 356 ॥ इत्युच्चैर्विब्रुवाणास्ते, सम्भूय भरतं प्रति । उदतिष्ठन्त युद्धाय, प्रत्यब्दं शरैभा इव ॥ 357 ॥ अभेद्यान् कूर्मपृष्ठास्थिशकलैरिव निर्मितान् । सन्नाहान् धारयामासुः, किरातपतयोऽथ ते ॥ 358 ॥ दिशन्ति मूर्नामुत्केशनिशाचरशिरःश्रियम् । ऋक्षादिकेशच्छन्नानि, शिरस्त्राणानि ते दधुः ॥ 359 ॥ उत्साहेनोच्छ्सद्देहतया सन्नाहजालिकाः । त्रुटन्ति स प्रतिमुहरहो ! तेषां रणोत्कता ॥ 360 ॥ शिरोभिरुत्कचैस्तेषां, शिरस्त्राणान्युदासिरे । त्राता किमपरोऽस्माकमित्यमर्षवशादिव ॥ 361 ॥ केचित कुपितकीनाशभ्रकुटीकुटिलान्यधुः । धनूंषि शृङ्गघटितान्यधिज्यीकृत्य लीलया ॥ 362 ॥ खेचरीगणम् । 2 मङ्गलग्रहेण । 3 रविमङ्गलशनिराहुकेतुरूपाः । 4 अष्टापदाः । 5 भालूका दि । 6 रणोत्कण्ठता । त्रिषष्टि. 185 For Private & Personal use only
Page #264
--------------------------------------------------------------------------
________________ प्रथमं पर्व त्रिषष्टिशलाका चतुर्थः पुरुषचरिते सर्गः ऋषभजिन 103 ॥ भरतचक्रिचरितम् । केपि सङ्गरदुर्वारांस्तरवारीन् भयङ्करान् । कोशादाचकृषुलीलातेल्पकल्पान् jyshriyH॥ 363 // केचिदुद्दधिरे दण्डान् , दण्डपाणेरिवाऽनुजाः । कुन्ताननर्तयन् केऽपि, केतूनिव नभस्तले ॥ 364 ॥ | शूलान्यधारयन् केपि, शूलाकर्तुमिव द्विषः । प्रीतये प्रेतराजस्याऽऽमत्रितस्य रणोत्सवे ॥ 365 ॥ विद्विषद्वर्तिकाचक्रपाणसर्वस्वतस्करान् । अयःशल्यान् निदधिरे, श्येनानिव करेऽपरे ॥ 366 ॥ पिपातयिषव इव, नमस्तस्तारकोत्करम् । केचिदाददिरे सद्यो, मुद्गरानुदुरैः करैः ॥ 367 ॥ विविधान्यायुधान्यन्येऽप्यधुरायोधनेच्छया । विना शस्त्रं न कोऽप्यासीद् , विना विषमिवोरगः ॥ 368 ॥ उद्दिश्य भरतानीकमनीकरसलालसाः । अभ्यधावन्नेककालमेकात्मान इवाऽथ ते ॥ 369 ॥ भरतस्याऽग्रसैन्येन, सार्द्ध युयुधिरे स्यात् । म्लेच्छाः शस्त्राणि वर्षन्तोऽरिष्टाब्दाः कर्रकानिव ॥ 370 ॥ भुवो मध्यादिवोत्पेतुर्दिअखेभ्य इवाऽपतन् । पेतुश्च व्योमत इव, तेभ्यः शस्त्राणि सर्वतः ॥ 371 ॥ भरतेशाग्रसेनायां, किरातानां शिलीमुखैः । न तदासीन यद् भिन्नं, दुर्जनानामिवोक्तिभिः ॥ 372 ॥ म्लेच्छसैन्येन पर्यस्ता, भरतेशाग्रसादिनः । नदीमुखोमय इवाऽवलन् वारिधिवेलया ॥ 373 ॥ चक्रिणः करिणखेमू, रसन्तो विरसखरम् । निम्नत्सु म्लेच्छसिंहेषु, शिलीमुखनखैः शितैः ॥ 374 ॥ ताडिता म्लेच्छसुभटैश्चण्डैदण्डायुधैर्मुहुः । भूपतेः पत्तयः पेतुर्लुलन्तः कन्दुका इव ॥ 375 ॥ स्वच्छन्दं म्लेच्छसैन्येन, नृपानध्वजिनीरथाः । अभज्यन्त ग्दाघातैर्व्ज्र्धातैरिवाऽद्र्य्ः॥ 376 ॥ तिमिङ्गिलैरिव म्लेच्छेस्तसिन समरसागरे । ग्रस्तत्रस्तं नृपचमूनकचक्रमजायत ॥ 377 ॥ 1 खनान् । 2 लीलाशय्यासदृशान् । 3 यमस्य । 4 लोहशल्यान् । 5 उत्पातमेघाः । 6 वर्षांपलान् । . महामत्स्यैः । भरतस्य दिग्विज्य्ः। ॥ 103 ॥ For Private & Personal use only .
Page #265
--------------------------------------------------------------------------
________________ अनाथामिव तां सेना, सेनानाथः पराजिताम् । पश्यन् सुषेणः कोपेनाऽनोदि राज्ञ इवाऽऽज्ञया ॥ 378 ॥ आताम्रनयनस्ताम्रवदनः स क्षणादभृत् । दुरीक्षो नररूपेण, वैश्वानर इव स्वयम् ॥ 379 ॥ रक्षोराज इवाऽशेषान् , ग्रसितुं परसैनिकान् । स्वयं संवर्मयामास, सुषेणः पृत्नाप्तिः॥ 38 ॥ उत्साहोच्छुसदङ्गत्वादतिगाढत्वमागतम् । सौवर्ण वर्म सेनान्यस्त्वगन्तरमिवाऽशुभत् ॥ 381 ॥ अशीत्यङ्गुलमुच्छ्रेइत्यामेकन्युनशताङ्गुलम् । परिणाहे दैर्ये पुनरष्टोत्तरशताङ्गुलम् ॥ 382 ॥ द्वात्रिंशदङ्गुलोत्सेधं, सततोन्नतमौलिकम् । चतुरङ्गुलकर्ण च, विंशत्यङ्गुलबाहुकम् ॥ 383 ॥ षोडशाङ्गुलजङ्घाकं, चतुरङ्गुलजानुकम् । चतुरङ्गुलोच्चखुरं, वृत्तं वलितमध्यकम् ॥ 384 ॥ विशालसङ्गतनतप्रसन्नपृष्ठशालिनम् । दुकूलतन्तुभिरिव, कोमलैर्लोमभिर्युतम् ॥ 385 ॥ प्रशस्तद्वादशावर्त, शुद्धलक्षणलक्षितम् । सुजातयौवनप्राप्तशुकपिच्छहरिच्छविम् ॥ 386 ॥ कशानिपातरहितं, सादिचित्तानुगामिनम् । रत्नस्वर्णवल्गाव्याजाद् , दोभ्यां श्लिष्टमिव श्रिया ॥ 387 ॥ काञ्चनैः किङ्किणीजालैः, क्वणद्भिर्मधुरस्वरम् । अन्तर्ध्वनन्मधुकराम्भोजस्रग्भिरिवार्चितम् ॥ 388 ॥ पञ्चवर्णमणीमिश्रस्वर्णालङ्करणांशुभिः । रूपाद्वैतपताकाङ्कमिव बिभ्राणमाननम् ॥ 389 ॥ काञ्चनाम्भोजतिलक, भौमाङ्कितमिवाऽम्बरम् । चामरोसनिभतोऽन्यौ कर्णाविव विभ्रतम् ॥ 390 ॥ वज्रिणो वाहनमिवाऽऽकृष्टं पुण्येन चक्रिणः । मुञ्चन्तं चरणौ वक्रो, पतन्तौ लालकादिव ॥ 391 ॥ सुपर्णमन्यमृयैव, मूर्तिमन्तमिवाऽनिलम् । क्षणेन योजनशतोल्लङ्घने दृष्टविक्रमम् ॥ 392 ॥ 1 अग्निः । 2 औन्त्ये। 3 vishaaltaayaam| * किङ्कणी खंता । / Jain Education Internet For Private & Personal use only
Page #266
--------------------------------------------------------------------------
________________ triSaSTizalAkA puruSacarite // 104 // Jain Education Inter कर्दमोदकपाषाणशर्करागर्त्तदुःपमात् । महास्थलीगिरिदरीदुर्गाश्चोत्तारणक्षमम् ॥ 393 ॥ ईषद्भूलग्नपादत्वात्, सञ्चरन्तमिवाऽम्बरे । मेधाविनं विनीतं च पञ्चधाराजितश्रमम् ॥ 394 ॥ कमलामोदनिःश्वासं, कमलापीडमाख्यया । साक्षाज्जयमिवाऽऽरोहद्, वाजिराजं चमूपतिः ॥ 395 ॥ [ चतुर्दशभिः कुलकम् ] पञ्चाशदङ्गुलं दैर्घ्य, विस्तारे षोडशाङ्गुलम् । अर्द्धाङ्गुलं च बाहल्ये, स्वर्णरत्नमयत्संरु । / 396 ॥ अपास्तकोशं निर्मुक्तनिर्मोकमिव पन्नगम् । तीक्ष्णधारमतिदृढं, द्वैतीयीकमिवाऽशनिम् । / 397 ॥ विचित्रपुष्करश्रेणिव्यक्तवर्णविराजितम् । खड्गरलं स जग्राह द्विषां पत्रमिवाऽन्तकः ॥ 398 ॥ [ त्रिभिर्विशेषकम् ] जातपक्ष इवाहीन्द्रः सन्नद्ध इव केसरी । बभूव खड्गरलेन, स तेन पृतनापतिः । / 399 / / तडिद्दण्ड इवास्स्काशे, तरलं भ्रमयन्नसिम् । वाजिनं प्रेरयामास, सांयुगीनं चमूपतिः ॥ 400 ॥ जलकान्तो जलमिव, स्फाटयन् विद्विषद्धलम् । विवेश वाजिना तेन, सुषेणः समराङ्गणम् ॥ / 401 ॥ सुषेणे निघ्नति सुर्द्विषः केऽपि मृगा इव । नेत्रे निमील्य केऽप्यस्थुः पतित्वा शशका इव ॥ 402 ॥ ऊर्द्धभूयाऽपरे तस्थुः खेदिता रोहिता इव । आरोहन् विषमस्थानं, केऽपि शाखामृगा इव ॥ 403 ॥ केषाञ्चित् पेतुरस्त्राणि, पत्राणीव महीरुहाम् । आतपत्राणि केषाञ्चिद्, यशांसीव समन्ततः ॥ 404 ॥ केषाञ्चित् तुरगास्तस्थुर्मन्त्रस्तब्धा इवोरगाः । केषाञ्चिदप्यभज्यन्त, स्यन्दना मृन्मया इव ॥ 1 खड्गमुष्टिः । * चोदयामास सं 2, A. नोदयामास खंता ॥ 2 रणकुशलम् । 405 ॥ 3 कपयः । प्रथमं पर्व चतुर्थः सर्गः ऋषभजिन भरतचक्रि चरितम् ॥ भरतस्य दिग्विजयः । ॥ 104 ॥
Page #267
--------------------------------------------------------------------------
________________ खमप्यसंस्तुतमिव, प्रत्यक्षन्त न केचन । आत्मप्राणान् गृहीत्वा तु, ययुर्लेच्छा दिशोदिशम् ॥ 406 ॥ पर्यस्तास्ते सुषेणेनाऽम्भःपूरेण द्रुमा इव । निःस्थामानो योजनानि, भूयांसि व्यपचक्रमुः ॥ 407 ॥ ते वायसा इवैकत्र, सम्भूयाऽऽलोच्य च क्षणम् । आतुरा मातरमिव, ययुः सिन्धुं म्हान्दीम्॥408॥ तस्याश्च सैकते कृत्वा, संस्तरान् सिकतोत्करैः । ते सम्भूयोपविविशुरपनानोद्यता इव ॥ 409 ॥ नग्ना उत्तानका मेघमुखान् खकुलदेवताः । चित्ते नागकुमारांस्ते, कृत्वाऽष्टमतपो व्यधुः ॥ 410 ॥ तदष्टमतपःप्रान्ते, चक्रितेजोभयादिव । तेषां नागकुमाराणामासनानि चकम्पिरे ॥ 411 ॥ ते दृष्ट्वाऽवधिना तांस्तु, म्लेच्छानास्तिथास्थितान् । अर्त्या पितृवदभ्येत्य, प्रादुरासंस्तदग्रतः ॥ 412 ॥ ब्रूत भो! भवतामर्थः, कोऽधुना मनसीप्सितः? / अन्तरिक्षस्थिता एवं, ते किरातान् बभाषिरे ॥ 413 / / दृष्ट्वा मेघमुखान्नागकुमारानभसि स्थितान् । तेऽवननञ्जलीन् भालेष्वत्यन्तषिता इव ॥ 414 ॥ अमद्देशमनाक्रान्तपूर्व कोऽप्यागतोऽधुना । यथा स गच्छति तथा, कुरुतेत्यूचिरे च ते ॥ 415 ॥ ऊचुर्मेघमुखाश्चैवं, भरतश्चक्रवर्त्ययम् । देवासुरनरेन्द्राणामप्यजय्यो महेन्द्रवत् ॥ 416 ॥ मन्त्रतत्रविषास्त्राग्निविद्यादीनामगोचरः । गिरिग्रोवेव टङ्कानां, चक्रवर्ती महीतले ॥ 417 ॥ युष्माकमनुरोधेन, वयमस्य तथाऽपि हि । उपसर्ग करिष्याम, इत्युक्त्वा ते तिरोऽभवन् ॥ 418 ॥ अम्भोधय इवोत्पत्य, भुवोऽम्भोदा नभस्तलम् । व्याप्नुवन्तोऽञ्जनश्यामरुचः सञ्जज्ञिरे क्षणात् ॥ 419 ॥ तेऽतर्जयन्निव तडितजेन्या चक्रभृच्चमूम् । ऊर्जितैगर्जितरवैश्वाऽऽचुक्रुशुरिवाऽसकृत् ॥ 420 / / अपरिचितम् । 2 निर्ब्लाः। 3 मृतस्नाने उद्यता इव । 4 पूर्वमनाक्रान्तम् । 5 गिरिपाषाणः । 6 पाषाणभेदनास्त्राणाम् । 7 vidyudruuptrjnynggulyaa| Jan Education International For Private & Personal use only
Page #268
--------------------------------------------------------------------------
________________ त्रिषष्टिशलाका प्रथमं पर्व चतुर्थः सर्गः पुरुषचरिते ॥ 105 ॥ ऋषभजिन। भरतचक्रिचरितम् । ते तस्थुरुपरि मापस्कन्धावारस्य तत्क्षणम् । चूर्णनाय तत्प्रमाणोद्यतवज्रशिलोपमाः ॥ 421 ॥ अयोग्रेरिव नाराचैरिव दण्डैरिवाऽथ ते । धाराभिरम्भसां तत्र, प्रावर्त्तन्त प्रवर्षितुम् ॥ 422 ॥ मेघाम्भसा पूर्यमाणे, समन्तादपि भूतले । अनाव्यन्त स्थास्तत्राऽनकायन्त गजादयः ॥ 423 / / क्वाऽप्यगच्छदिवाऽऽदित्यः, प्रणेशुरिव पर्वताः । तेन मेघान्धकारेण, स्फूर्जता कालरात्रिवत् ॥ 424 ॥ एकान्धकारता चैकजलभावश्च भूतले । तदानीं युगपद् युग्मधर्माविव बभूवतुः ॥ 425 ॥ __अरिष्टवृष्टिमुत्कृष्टां, प्रेक्ष्य तां चक्रवर्त्यपि । चर्मरत्रं स्वहस्तेन, प्रियभृत्यमिवाऽस्पृशत ॥ 426 ॥ स्पृष्टं तच्चक्रिहस्तेन, चर्मरत्नमवर्द्धत । योजनानि द्वादशोदवनेनेव वारिद्ः॥ 427 ॥ तस्मिन् जलस्योपरिस्थे, घनाब्धेरिव भृतले । चर्मरत्ने समारुह्य, तस्थौ राजा ससैनिकः ॥ 428 ॥ मण्डितं नवनवत्या, सहौतिचारुभिः । चामीकरशलांकाभिः, क्षीराब्धिमिव विद्रुमैः ॥ 429 ॥ व्रणग्रन्थिविहीनेन, सरलत्वैकशालिना । नालेन नलिनमिव, स्वर्णदण्डेन शोभितम् ॥ 430 ॥ तोयातपमरुद्रेणुत्राणक्षममिलापतिः । पस्पर्श पाणिना छत्रं, चर्मवद् ववृधे च तत् ॥ 431 ॥ [त्रिभिर्विशेषकम् ] छत्रदण्डस्योपरि च, ध्वान्तध्वंसकृते नृपः । तेजसाऽतिनभोरनं, मणिरत्नं न्यवेशयत् ॥ 432 ॥ तरदण्डमिवाऽराजत् , सम्पुटं च्छत्रचर्मणोः । ततः प्रभृति लोकेऽभूद् , ब्रह्माण्डमिति कल्पना ॥ 433 ॥ लोहाः । 2 नौवदाचरणमकुर्वत । 3 नक्रवदाचरणमकुर्वत । 4 उत्तरपवनेन । * * पैश्चारुरोचिषाम् सं 1 खं ॥ ईत्देग्लाकानां, सं 1 खं ॥ 5 प्र्वालैः। 6 अन्धकारनाशार्थम् । 7 अतिक्रान्तसूर्यम् । भरतस्य दिग्विज्य्ः। ॥ 105 ॥ For Private & Personal use only
Page #269
--------------------------------------------------------------------------
________________ - चर्मरत्ने च सुक्षेत्र, इवोप्तानि दिवामुखे । सायं धान्यान्यजायन्त गृहिरत्नप्रभावतः ॥ 434 ॥ प्रातरुताश्च कूष्माण्डपालक्यामूलकादयः । दिनान्ते निरपद्यन्त, प्रासादा ऐन्दवा इव ॥ 435 ॥ उप्ता दिनमुखे चूतकदल्याद्याः फ्ल्द्रुमाः। दिवान्तेऽपि फलन्ति स्स, प्रारम्भा महतामिव ॥ 436 ॥ धान्यशाकफलान्येतान्यभुक्त मुदितो जनः । उद्यानकेलिगतवन्नाबुद्ध कटकश्रमम् ॥ 437 ॥ चर्मरत्नच्छत्ररत्नमध्ये मध्यजगत्पतिः । प्रासादस्थ इव स्वस्थोऽवतस्थे सपरिच्छेदः ॥ 438 ॥ सप्ताऽभृवन्नहोरात्राण्यश्रान्तं तत्र वर्षताम् । तेषां नागकुमाराणां, तदा कल्पान्तकालवत् ॥ 439 ॥ पापाः केऽमी ममेदृक्षोपसर्ग कर्तुमुद्यताः । इति भावं नरेन्द्रस्य, विदित्वाऽथ म्हौज्स्ः॥44॥ सदा सन्निहिता यक्षास्ते सहस्राणि षोडश । सन्नद्धा बद्धतूणीरा, अधिज्यीकृत्कार्मुकाः॥ 441 ॥ दिर्धक्षव इव क्रोधानलेन परितः परान् । एत्य मेघमुखान् नागकुमारानेवमब्रुवन् ॥ 442 ॥ अरे वराकाः! किं यूयं, हन्त ! निश्चेतना इव । न जानीथ महीनाथं, चक्रिणं भरतेश्वरम् ॥ 443 ॥ विश्वाजय्ये नृपेऽमुष्मिन्नारम्भो वोऽयमापदे । महाशिलोच्चये दन्तप्रहारो दन्तिनामिव ॥ 444 ॥ एवं सत्यप्यपयात, त्वरितं मत्कुणा इव । अदृष्टपूर्वो भावी वोऽपमृत्यु ढमन्यथा ॥ 445 ॥ __ इत्याकाऽऽकुला मेघबलं मेघमुखाः सुराः । संजहुरिन्द्रजालज्ञा, इन्द्रजालमिव क्षणात् ॥ 446 ॥ ययुः किरातांस्ते मेघ्मुखास्त्च्चाऽऽच्च्क्स्सिरे। भरतं शरणं गत्वाऽऽश्रयध्वमिति चाऽऽदिशन् ॥ 447 ॥ ततस्तद्वचनान्म्लेच्छा, भग्नेच्छा भरतेश्वरम् । शरण्यं शरणायेयुरनन्यशरणास्तदा ॥ 448 ॥ 1 कूष्माण्ड: "कोलु" इति भाषायाम् । 2 सैन्यश्रमम् । 3 सपरिवारः । 4 दग्धुमिच्छवः । * देग्च्छास्ते भीता भदेग् सं 20 Jan Education in For Private & Personal use only
Page #270
--------------------------------------------------------------------------
________________ प्रथम पर्व चतुर्थः त्रिषष्टि शलाकापुरुषचरिते ॥ 106 ॥ सर्ग: ऋषभजिन। भरतचक्रि चरितम् । फणामणीनिवाहीनामेकतः पुञ्जितान् मणीन् । अन्तःसारमिव मेरोश्वारुचामीकरोत्करम् ॥ 449 ॥ अश्वरत्नप्रतिच्छन्दानिवाऽश्वानपि लक्षशः । उपायनेऽर्पयामासुस्ते नत्वा bhrteshituH॥450|| [युग्मम् ]] निबद्धाञ्जलयो मूर्ध्नि, वाचा चाटूक्तिगर्भया । संगर्भा इव VtAnAmiti चोचैबभाषिरे ॥ 451 ॥ विजयस्व जगन्नाथ !, प्रचण्डाखण्डविक्रम आखण्डल इवाऽसि त्वं, पखण्डे क्षोणिमण्डले ॥ 452 ॥ वैताख्यपर्वतस्याऽस्मद्भूर्वप्रस्मैकभूपते ! / गुहाप्रतोली त्वदृते, क उद्घाटयितुं क्षमः? ॥ 453 ॥ ज्योतिश्चक्रमिवाऽऽकाशे, स्कन्धावारं ज्लोप्रि। अन्यो धर्तुमलम्भूष्णुर्जिष्णो! त्वामन्तरेण कः? ॥ 454 ॥ एवमद्भुतया शक्त्या, स्वामिन्नापि दिवौकसाम् । अजय्य इति विज्ञातोऽस्यज्ञानागः सहख नः ॥ 455 ॥ नवं जीवातुमधुना, पृष्ठे हस्तं प्रयच्छ नः । स्थास्यामोऽतः परं नाथ, त्वदाज्ञावर्तिनो वयम् ॥ 456 ॥ भरतोऽप्यात्मसात्कृत्य, तान् सत्कृत्य च कृत्यवित् । विससर्बोत्तमानां हि, प्रणामावधयः क्रुध्ः॥457॥ गिरिसागरमर्यादं, सिन्धोरुत्तरनिष्कुटम् । नृपाज्ञया सुषेणोऽथ, साधयित्वा समाययौ ॥ 458 ॥ भोगान तत्रोपभुञ्जानश्चिरं तस्थौ महीपतिः । आयीकर्तुमिवाऽनार्यान् , निजार्यजनसङ्गमात् ॥ 459 ॥ अन्यदाऽयुधशालाया, भाविशालं महीभृतः । चक्ररत्नं निरक्रामत् , प्रतिभूः ककुभां जये ॥ 46 ॥ गच्छतः पूर्वमार्गेणाभि क्षुद्रहिमवगिरिम् । ययौ तस्याऽध्वना राजा, प्रवाह इव कुल्यया ॥ 461 ॥ कैश्चित् प्रयाणकैर्गच्छन्, गजेन्द्र इव लीलया । नितम्ब दक्षिणं क्षुद्रहिमाद्रेः प्राप भूपतिः ॥ 462 ॥ ashvrtnprtivimbaaniiv| 2 shodraaH| 3 बन्दिनाम् । 4 अस्मद्भूमिदुर्गस्य । 5 स्म्र्थ्ः। 6 अज्ञानापराधम् । सञ्जीवनौषधरूपम् । 8 कान्तिविशालम् । भरतस्य दिग्विज्य्ः। ॥ 106 ॥ Jain Education Internal For Private & Personal use only
Page #271
--------------------------------------------------------------------------
________________ तस्मिंश्च भूर्जतगरदेवदारुवनाकुले । न्यधान्नरेन्द्रः शिबिरं, महेन्द्र इव पाण्डके ॥ 463 ॥ उद्दिश्य क्षुद्र हिमवत्कुमारं तत्र चाऽऽर्षभिः । चक्रेऽष्टमं कार्यसिद्धेस्तपो मङ्गलमादिमम् ॥ 464 ॥ ततश्चाऽष्टमभक्तान्ते, निशान्त इव भास्करः । रथारूढो महातेजा, निर्ययौ शिबिरोदधेः ॥ 465 ॥ वेगेन गत्वा हिमवत्पर्वतं त्रिरताडयत् । साटोपो रथशीर्षेण, शीर्षण्यः पृथिवीभुजाम् ॥ 466 ॥ हिमाचलकुमाराय निजनामाङ्कितं शरम् । विससर्जाऽथ भूनाथो, वैशाखस्थानकस्थितः ॥ 467 ॥ द्वासप्ततिं योजनानि, विहायसा विहङ्गवत् । शरः स गत्वा हिमवत्कुमारस्य पुरोऽऽपतत् ॥ 468 ॥ स समालोक्य तं वाणमारां व्याल इव द्विपः । कोपादजनि तत्कालं, लोहितायितलोचनः ॥ 469 / / स करेण गृहीत्वेपुं, तत्र नामाऽक्षराणि च । दृष्ट्वा शमं ययौ दीप, इव पन्नगदर्शनात् ॥ 470 ॥ प्रधानपुरुषेणेव राज्ञस्तेनेषुणा सह । उपायनान्युपादाय स ययौ भरतेश्वरम् ॥ 471 ॥ उक्त्वा जयजयेत्युच्चैरन्तरिक्षस्थितोऽथ सः । आदौ भूपाय तं काण्ड, काण्डकार इवाऽऽर्पयत् ॥ 472 ॥ सोऽदाद् devadrusu~manomAlAM गोशीर्षचन्दनम् । सर्वौषधीर्हृदाम्भव, राज्ञे सारं हि तस्य तत् ॥ 473 ॥ कटकान् बाहुरक्षांच, देवदूष्यांशुकानि च । ददौ नरपतेर्दण्डे, प्राभृर्तच्छद्मनाऽथ सः ॥ 474 ॥ स्वामिन्नुत्तरदिक्प्रान्ते, तवाऽऽयुक्तं इवाऽस्म्यहम् । इत्युक्त्वा विरतो राज्ञा, स सत्कृत्य व्यसृज्यत ॥ 475 ॥ अद्रेस्तस्य प्रस्थमिव, सह प्रस्थितमुच्चकैः । स वालयामास रथं, मनोरथमिव द्विषाम् ॥ 476 ॥ 1 पाण्डके वने । 2 प्रातःकाले 3 अग्रणीः । 4 अङ्कुशम् । 5 दुष्टगजः । 6 याणकारकः । 7 कल्पवृक्षपुष्पमालाम् । 8 उपायनमिषेण । 9 भृत्यः । .
Page #272
--------------------------------------------------------------------------
________________ त्रिषष्टिशलाका पुरुषचरिते प्रथमं पर्व चतुर्थः सगः ऋषभजिनभरतचक्रिचरितम् । ॥ 107 ॥ भरतस्य गत्वा ऋषभकूटाद्रिमृषभखामिभूस्ततः । जघान रथशीर्षण, त्रिर्दन्तेनेव दन्तिराट् ॥ 477 ॥ स्थापयित्वा रथं तत्र, पृथिवीपतिरग्रहीत् । पाणिना काकिणीरनं, रश्मिकोशमिवार्यमा ॥ 478 ॥ अवसर्पिण्यां तृतीयारप्रान्ते भरतोऽस्म्यहम् । चक्रीति वर्णान् काकिण्या, तत्पूर्वकटकेऽलिखत् ॥ 479 ॥ ततो व्यावृत्य सद्वत्तः, स्कन्धावारं निजं ययौ । चकाराऽष्टमभक्तान्तपारणं च म्हीप्तिः॥48॥ ततश्च क्षुद्रहिमवत्कुमारस्य नरेश्वरः । अष्टाह्निकोत्सवं चक्रेऽनुरूपं चक्रिसम्पदः ॥ 481 ॥ ___ गङ्गासिन्धुमहानद्योरन्तरालमहीतले । अमाद्भिरिव वियत्युत्प्लवमानस्तुरङ्गमैः ॥ 482 ॥ सैन्यभारपरिक्लान्तां, सेक्तुकामैरिवाऽवनिम् । प्रस्रवद्भिर्मदजलप्रवाहं गन्धसिन्धुरैः ॥ 483 ॥ उद्दामनेमिरेखाभिः, सीमन्तालतामिव । विदधानैर्वसुमती, सन्दिभिः स्यन्दनोत्तमैः । / 484 ॥ पत्तिभिः कोटिसङ्ख्यैश्च, प्रसरद्भिर्महीतले । दर्शयद्भिर्नराद्वैतमिवाऽद्वैतपराक्रमैः ॥ 485 ॥ अश्ववारानुगो जात्यमतङ्गज इव वजन् । चक्ररत्नानुगश्चक्री, प्राप वैताव्यपर्वतम् ॥ 486 ॥ शिविरं शबरीगीताविगीतादिजिनस्तवे । उदनितम्बे तस्याऽद्रेनरेन्द्रः सन्न्यवेशयत् ॥ 487 ॥ __ ततो नमिविनम्याख्यौ, विद्याधरपती प्रति । प्रइजिधाय विशामीशो, मार्गणं दण्डमार्गणम् ॥ 488 ॥ आलोक्य मार्गणं तं च, विद्याधरपती वरौ । कोपाटोपसमाविष्टावित्यमन्त्रयतां मिथः ॥ 489 ॥ द्वीपस्य जम्बूद्वीपस्य, वर्षेऽत्र भरतेऽधुना । उत्पेदे भरतो हन्त !, प्रथमश्चक्रवर्त्ययम् ॥ 490 ॥ असावृषभकूटाद्रौ, चन्द्रबिम्ब इव स्वयम् । नामधेयं लिखित्वा खं, वलितोत्र समाययौ ॥ 491 ॥ * काकणी खंता ॥ काकण्या, खंता ॥ नरमयम् । 2 अनिन्द्यः । प्रेरयामास । 4 दण्डयाचकम् । दिग्विज्य्ः। ॥ 107 ॥ For Private & Personal use only .
Page #273
--------------------------------------------------------------------------
________________ आरोहक इवेभस्य, वैतादयस्याऽस्य भूभृतः । पार्श्वे कृतपदोऽस्त्येप, भूपतिर्भुजगर्वितः ॥ 492 ॥ तदेष जितकासी सन्नसत्तोऽपि जिघृक्षति । मन्ये दण्डं तदुद्दण्डं, चिक्षेपाऽस्मासु सायकम् ॥ 493 ॥ तावन्योऽन्यमुदित्वैवमुत्थाय समरोन्मुखौ । प्रतस्थाते गिरिप्रस्थं, स्थगयन्तौ निजैर्बलैः ॥ 494 ॥ तत्र धुसद्धलानीव, सौधर्मेशाननाथयोः । आज्ञयाऽथ त्योर्विद्याध्रानीकान्युपाय्युः॥ 495 ॥ तेषामुच्चैः *किलिकिलारावैर्वैताख्यपर्वतः । जहासेव जगजेंव, पुस्फोटेव समन्ततः ॥ 496 ॥ विद्याधरेन्द्रभृतकाः, कलधौतमयान् पृथून् । दुन्दुभीन् वादयामासुर्वैताव्यस्येव कन्दरान् ॥ 497 ॥ उदग्दक्षिणयोः श्रेण्योभूमिग्रामपुराधिपाः । विचित्ररत्नाभरणा, रत्नाकरसुता इव ॥ 498 ॥ अस्खलद्गतयो व्योम्नि, सौपर्णेया इवाऽचलन् । समं नमिविनमिभ्यां, तन्मूर्त्तय इवाऽपराः ॥ 499 ॥ एयुर्विचित्रमाणिक्यप्रभोद्भासितदिअखैः । विमानैः केऽप्यसंलक्ष्यभेदा वैमानिकामरैः ॥ 50 ॥ गर्जद्भिः शीकरासारवर्षिभिर्गन्धसिन्धुरः । पुष्करावर्तकाम्भोदसोदरैरपरेऽचलन् ॥ 501 ॥ आच्छिन्नैरिन्दुमार्तण्डप्रभृतिज्योतिषामिव । सुवर्णरत्वरचितैः, स्यन्दनैः केचिदापतन् ॥ 502 ॥ गगने वल्गु वल्गद्भिवेगातिशयशालिभिः । केपि प्रतस्थिरे वायुकुमाररिख वाजिभिः॥ 503 ॥ विहस्तहस्ताः शस्त्रोधैर्वज्रसन्नाहधारिणः । प्लवमानाः प्लंबङ्गवत् , केचिदेयुः प्दात्य्ः॥504॥ तावथोत्तीर्य वैतात्याद्, विद्याधरबलावृतौ । युयुत्समानी सन्नद्धी, bhrteshvrmiiytuH||505|| कृत्स्थान्ः। 2 ज्याभिमानी। 3 देवसैन्यानि इव्। * किलकिला सं 1, 2. ॥ सीकरा सं 1, खं ॥ x4 व्याकुल्ह्स्ताः। plavagavat aa॥ Jain Education Internal For Private & Personal use only
Page #274
--------------------------------------------------------------------------
________________ triSaSTi zalAkA puruSacarite // 108 // Jain Education Internatio kurvan मणिविमानैद्य, बहुसूर्यमयीमिव । प्रज्वलद्भिः प्रहरणैस्तडिन्मालामयीमिव । / 506 ॥ उद्दामदुन्दुभिध्वानैर्मेघघोषमयीमिव । विद्याधरबलं व्योमन्यपश्यद् भरतस्ततः । / 507 ॥ दण्डार्थिन् ! दण्डमस्मत्तस्त्वं गृह्णासीति भाषिणौ । आहवायाह्वयेतां तौ, विद्यादृप्तौ महीपतिम् । / 508 / / अथ ताभ्यां ससैन्याभ्यां, प्रत्येकं युगपच्च सः । युयुधे विविधैर्युद्धैर्युद्धार्ज्या यञ्जयश्रियः ॥ 509 ॥ युधा द्वादशवार्षिक्या, विद्याधरपती जितौ । प्राञ्जली प्रणिपत्यैवं, भरताधीशमूचतुः ॥ 510 ॥ वेरुपरि किं तेजो ?, वायोरुपरि को जैवी ? | मोक्षस्योपरि किं सौख्यं 1, कश्च शूरस्तवोपरि ? ॥ 511 ॥ ऋषभो भगवान् साक्षादद्य दृष्टस्त्वमार्ष मे ! | अज्ञानाद् योधितोऽस्माभिः, कुलखामिन् ! सहस्व तत् ॥ 512 ॥ ऋषभखामिनो भृत्यौ, पुरा वामधुना तु ते । सेवावृत्तिर्न लजायै, स्वामिवत् स्वामिनन्दने । / 513 / / याम्योदग्भरतार्द्धान्तर्वर्त्तिवैताढ्यपार्श्वयोः । दुर्गपालाविवेहाऽऽवां, स्थास्यावः शासनेन ते । / 514 / / इत्यस्य वचनस्याऽन्ते, विनम्य विनमिर्नृपः । विदधे दित्समानोऽपि, यियाचिषुरिवाऽञ्जलिम् । / 515 / / समचतुरस्राकारां, सूत्रं दत्त्वेव निर्मिताम् । त्रैलोक्यवर्तिमाणिक्यतेजःपुञ्जमयीमिव । / 516 ॥ यौवनेन नखैः केशैः, श्रीमद्भिः सर्वदा स्थितैः । विराजमानामत्यन्तं कृतज्ञैरिव सेवकैः । / 517 / / सर्वामयोपशमनीं, वल्यां दिव्यामिवौषधीम् । यथाकामीनशीतोष्णसंस्पर्शा दिव्यवारिवत् ॥ 598 ॥ त्रिषु श्यामां त्रिषु श्वेतां, त्रिषु ताम्रां त्रिषून्नताम् । त्रिंगम्भीरां त्रिविस्तीर्णा, ज्यायतां त्रिऋशीयसीम् ॥ 519 / / 1 विद्योन्मत्तौ । 2 वेगवान् । 3 सर्वरोगोपशमनीम् । 4 बलहेतुकाम् । 5 यथेच्छशीतोष्ण संस्पर्शाम् । 6 केशादिषु । 7 देहादिषु । 8 करतलादिषु । 9 स्तनादिषु । 10 नाभ्यादिषु । 11 नितम्बादिषु । 12 लोचनादिषु । 13 उदरादिषु । प्रथम पर्व चतुर्थः सर्गः ऋषभजिनभरतचक्रिचरितम् । भरतस्य दिग्विजयः । ॥ 108 ॥ .
Page #275
--------------------------------------------------------------------------
________________ जयन्ती केशपाशेन, कलापान् प्रचलाकिनाम् । पराभवन्ती भालेन, पक्षमध्यक्षपाकरम् ॥ 520 ॥ रतिप्रीत्योरिव क्रीडादीर्घिके दधतीं दृशौ । नासां च भाललावण्यजलधारामिवाऽऽयताम् ॥ 521 ॥ कपोलाभ्यां नववर्णादर्शाभ्यामिव शोभिताम् । दोलाभ्यामिव कर्णाभ्यां, lgnaabhyaamNsdeshyoH||522|| विभ्राणामधरौ युग्मजातविम्बविडम्बिनौ । दन्तांश्च वज्रशकलश्रेणिशोभाभिभावकान् ॥ 523 ॥ विभ्राणां मध्यमिव च, त्रिरेखं कण्ठकन्दलम् । भुजे च नलिनीनालसरले बिसकोमले ॥ 524 ॥ कुचौ दधानां कामस्य, कल्याणकलसाविव । स्तनापहृतबाहल्यमिव मध्यं च पेलवम् ॥ 525 ॥ वहन्तीं सरिदावर्त्तसनाभिं नाभिमण्डलम् । रोमाली च नाभिवापीतीरदविलीमिव ॥ 526 ॥ नितम्बेन विशालेन, तल्पेनेव मनोभुवः । दोलासुवर्णस्तम्भाभ्यामिवोरुभ्यां च राजिताम् ॥ 527 ॥ जवाभ्यामणिकाज , अधरीकुर्वतीतराम् । पाणिभ्यामिव पादाभ्यां, पङ्कजानि निकुर्वतीम् ॥ 528 ॥ पाणिपादाङ्गलिदलैर्वल्ली पल्लवितामिव । नखै रनै रोचमानै, रत्नाचलतटीमिव ॥ 529 ॥ शोभमानां च वासोभिर्विशालखच्छकोमलैः । चलएण्न्मृदुमरुज्जातोत्कलिकाभिरिवाऽऽपगाम ॥ 530 ॥ मनोरमैरवयवः, खच्छकान्तितरङ्गितैः । भूषयन्ती भूषणानि, रत्नवर्णमयान्यपि ॥ 531 ॥ पृष्टतछत्रधारिण्या, छाययेव निषेविताम् । सश्चरचामराभ्यां च, हंसाभ्यामिव पद्मिनीम् ॥ 532 ॥ अप्सरोभिः श्रियमिवाऽऽपगाभिर्जाह्नवीमिव । सहस्रशो वयस्याभिः, परितः परिवारिताम् ॥ 533 ॥ मयूराणाम् । 2 भष्टमीचन्द्रम् । * देग्कण्ठमण्डलम् आ॥ 3 मृगीज । "तिर्स्कुर्व्तीम्। 5म्ल्म्मृदुप्व्न्जात्ल्ह्रीभिः। त्रिषष्टि. 19 Jain Education Internation For Private & Personal use only
Page #276
--------------------------------------------------------------------------
________________ triSaSTi zalAkApuruSacarite // 109 // Jain Education Internatio नाम्ना सुभद्रां स्त्रीरत्नं, स स्वां दुहितरं ततः । राज्ञे विश्राणयामास, स्थिरीभूतामिव श्रियम् ॥ / 534 ॥ [ विंशत्या कुलकम् ] महामूल्यानि रत्नानि भूभुजे नमिरप्यदात् । गृहागते स्वामिनि हि, किमदेयं महात्मनाम् 1 / / 535 ॥ अथ राज्ञा विसृष्टौ तौ राज्यान्यारोप्य सूनुषु । विरक्तावृषभेशाङ्खिमूले जगृहतुर्व्रतम् । / 536 / / . ततोऽपि चलितवतश्चक्ररत्नस्य पृष्ठतः । गच्छन् सोऽमन्दतेजस्कः, प्राप मन्दाकिनीतटम् ॥ 537 ॥ नात्यासन्ने नातिदूरे, जाह्नवीसदनस्य सः । सैन्यान्यावासयामास, वसुंमत्येकवासवः ॥ 538 ॥ गङ्गां सिन्धुवदुत्तीर्य, नृपादेशाच्चमूपतिः । सुषेणः साधयामास, गाङ्गमुत्तरनिष्कुटम् । / 539 / / ततः सोऽष्टमभक्तेन, गङ्गादेवीमसाधयत् । उपचारः समर्थानां सद्यो भवति सिद्धये ॥ 540 ॥ राज्ञे विश्राणयामास, रत्नसिंहासनद्वयम् । अष्टोत्तरं रत्नकुम्भसहस्रं च सरिद्वरा ॥ 541 ॥ भरतं रूपलावण्यकिङ्करीकृतमन्मथम् । तत्राऽवलोक्य गङ्गाऽपि प्राप क्षोभमयीं दशाम् ॥ 542 ॥ विराजमाना सर्वाङ्गं, मुक्तामयविभूषणैः । वदनेन्दोरनुगतैस्तारैस्तारागणैरिव ॥ 543 ॥ वस्त्राणि कदलीगर्भत्वक्सगर्भाणि विभ्रती । स्वप्रवाहपयांसीव, तद्रूपपरिणामतः । / 544 ॥ रोमाञ्चकञ्चुकोदञ्चत्कुचस्फुटितकञ्चुका । स्वयंवरस्रजमिव क्षिपन्तीं धवलां दृशम् 545 ॥ प्रेमगद्गदया वाचा, गाढमभ्यर्थ्य पार्थिवम् । रिरंसमाना साऽनैषीद्, देवी रैतनिकेतनम् ॥ 546 ॥ 1 [ चतुर्भिः कलापकम् ] 1 पृथ्व्यामेक इन्द्रः । 2 गङ्गा । 3 सम्भोगस्थानम् । प्रथमं पर्व चतुर्थः सर्गः ऋषभजिनभरतचक्रिचरितम् । भरतस्य दिग्विजयः । | ॥ 109 ॥ .
Page #277
--------------------------------------------------------------------------
________________ भुञ्जानो विविधान् भोगांस्तत्र राजा तया सह । एकाहमिव वर्षाणां, सहस्रं सोऽत्यवाहयत् ॥ 547 ॥ कथञ्चिदपि सम्बोध्य, सोऽनुज्ञाप्य च जाह्नवीम् । खण्डप्रपाताभिमुखं, चचाल प्र्ब्लैर्ब्लैः॥548॥ गुहां खण्डप्रपाताख्यामखण्डितपराक्रमः । ततः स्थानान्नृपः प्राप, केसरीव वनाद् वनम् ॥ 549 ॥ अथ खण्डप्रपाताया, गुहायाः सोऽपि दूरतः । निवेशयामास बलं, बलेनाऽतिमहाबलः ॥ 550 ॥ तत्र देवं नाट्यमालं, कृत्वा मनसि भूपतिः । चक्रेऽष्टमतपोऽचालीत, तस्य देवस्य चाऽऽसनम् ॥ 55 ॥ स ज्ञात्वाऽवधिना तत्राऽऽयातं भरतचक्रिणम् । उपायनैरुत्तमर्णमधमर्ण इवाऽऽययौ ॥ 552 ॥ पदखण्डमाभूषणस्य, स देवो भूरिभक्तिभाक् । भूषणान्यर्पयामास, सेवां च प्रत्यपद्यत ॥ 553 ॥ कृतनाट्यं नटमिव, नाट्यमालसुरं ततः । प्रसादपूर्वमुर्वीशो, विससर्ज विवेकयुक् ॥ 554 ॥ पारणं विदधे भूपस्तस्य चाऽष्टाह्निकोत्सवम् । सुषेणं चाऽऽदिशत् खण्डप्रपातोडाव्यतामिति ॥ 555 ॥ नाट्यमानं चमूनाथः, कृत्वा मनसि मत्रवत् । चक्रेऽष्टममग्रहीच, पौषधं पौषधौकसि ॥ 556 ॥ निष्क्रम्य पौषधागारादष्टमान्ते चम्पतिः । प्रतिष्ठायामिवाऽऽचार्यवर्यो बलिविधिं व्यधात ॥ 557 ॥ ततश्च विहितप्रायश्चित्तकौतुकमङ्गलः । mahAya'svalpanepathyabhRd धूपदहनं दधत् । / 558 ॥ खण्डप्रपातां स ययावालोकेऽपि ननाम च । आनर्च तत्कपाटे च, लिलेख चाऽष्टमङ्गलीम् ॥ 559 ॥ पदान्यपेत्य सैताऽथ, कपाटोद्घाटनाय सः । उपाददे दण्डरनं, काश्चनीमिव कुञ्चिकाम् ॥ 560 ॥ तेनाऽऽहतं च दण्डेन, तत्कपाटद्वयं क्षणात् । व्यघटिष्टाऽशुमद्रश्मिस्पृष्टपङ्कजकोशवत् ॥ 561 ॥ 1 एकदिनमिव । * सप्ताष्ट, कसं 2, aa॥ Jain Education into For Private & Personal use only
Page #278
--------------------------------------------------------------------------
________________ प्रथमं पर्व त्रिषष्टिशलाकापुरुषचरिते ॥ 110 ॥ चतुर्थः सर्गः ऋषभजिनभरतचक्रिचरितम् । आरूढः करिणः स्कन्धं, कुम्भदेशे च दक्षिणे । मणिरत्नं निवेश्योच्चैस्तां विवेश गुहां नृपः ॥ 562 ॥ अन्वीयमानः सैन्येन, भरतस्तिमिरच्छिदे । काकिण्या पूर्ववत् तत्र, मण्डलान्यालिखन् ययौ ॥ 563 ॥ निःसरन्त्यौ गुहाप्रत्यभित्तेः प्राग्भित्तिम्ध्य्त्ः। भूत्वा मिलन्त्यौ जाह्वव्या,सख्या स्ख्याविवाऽभित्ः॥564 ते उन्मना-निमग्नाख्ये, निम्नगे पाप भूपतिः । प्राग्वच पद्यया सद्यो, ललझे सह सेनया ॥ 565 ॥ तद्गुहादक्षिणद्वारं, स्वयमुजघटे क्षणात् । सैन्यशल्यातुरेणेव, वैताख्येनाद्रिणेरितम् ॥ 566 ॥ निर्ययौ तद्गुहामध्यात् , केसरीव नरेश्वरः । स्कन्धावारं च निदधे, गाङ्गे रोधसि पश्चिमे ॥ 567 ॥ उद्दिश्य च निधीन् पृथ्वीपतिश्चक्रेऽष्टमं तपः । प्राक्तपोर्जितलब्धीनामागमे मार्गदर्शकम् ॥ 568 ॥ अष्टमान्ते तमभ्येयुर्निधयो नव विश्रुताः । सदा यक्षसहस्रेण, ते प्रत्येकमधिष्ठिताः ॥ 569 ॥ नैसर्पः पाण्डकश्चाऽथ, पिङ्गलः srvrtnkH|म्हाप्द्म्ः कालमहाकाली माणवशङ्कको ॥ 570 ॥ तेऽष्टचक्रप्रतिष्ठाना, उत्सेधे चाऽष्टयोजनाः । नवयोजनविस्तीर्णा, दैर्घ्य द्वादशयोजनाः ॥ 571 ॥ वैडूर्यमणिकपाटस्थगितवदनाः समाः । काश्चना रत्नसम्पूर्णाश्चक्रचन्द्रार्कलाञ्छनाः ॥ 572 ॥ तेषामेवाऽभिधानस्तु, तदधिष्ठायकाः सुराः । पल्योपमायुषो नागकुमारास्तन्निवासिनः ॥ 573 ॥ स्कन्धावारपुरग्रामाकरद्रोणमुखौकसाम् । मडम्बपत्तनानां च, नैसर्पाद् विनिवेशनम् ॥ 574 ॥ मानोन्मानप्रमाणानां, सर्वस्य गणितस्य च । धान्यानामथ बीजानां, सम्भवः पान्न्द्द्कान्निधेः॥575॥ नराणामथ नारीणां, हस्तिनां वाजिनामपि । सर्वोऽप्याभरणविधिनिधेर्भवति पिङ्गलात् ॥ 576 ॥ 1मार्गेण । 2 प्रेरितम् । 3 आकरः खनिः, जल-स्थलपथाभ्यां यत्र भाण्डाद्यागच्छति तद् द्रोणमुखम् । RESEARCRACAAAAAA भरतस्य । दिग्विज्य्ः। nava vidhyH। ॥ 110 // Jain Education Internation For Private & Personal use only
Page #279
--------------------------------------------------------------------------
________________ एकेन्द्रियाणि सप्ताऽपि, सप्त पञ्चेन्द्रियाणि च । चक्रिरत्नानि जायन्ते, सर्वरत्नाभिधे निधौ ॥ 577 ॥ वस्त्राणां सर्वभक्तीनां, शुद्धानां रागिणामपि । सञ्जायते स्मुत्प्त्तिर्म्हाप्द्मान्म्हानिधेः॥ 578 ॥ भविष्यद्भूतयोर्ज्ञानं, वत्सरांस्त्रीन् सतोऽपि च । कृष्यादीनि च कर्माणि, शिल्पान्यपि ca kaaltH॥579॥ प्रवालरजतस्वर्णशिलामुक्ताफलायसाम् । तथा लोहाद्याकराणां, महाकाले समुद्भवः ॥ 580 ॥ योधानामायुधानां च, सन्नाहानां च सम्पदः । युद्धनीतिरशेषापि, दण्डनीतिश्च माणवात् ॥ 581 ॥ चतुर्धा काव्यनिष्पत्तिर्नाट्यनाटकयोविधिः । तूर्याणामखिलानां चोत्पत्तिः शङ्खान्महानिधेः ॥ 582 ॥ ___ ऊचुस्ते च वयं गङ्गामुखमागधवासिनः । आगतास्त्वां महाभाग!, bhvdbhaagyvshiikRtaaH||583 // यथाकाममविश्रान्तमुपभुस प्रयच्छ च । अपि क्षीयेत पाथोऽब्धौ, न तु क्षीयामहे वयम् ॥ 584 ॥ वशं यातेषु निधिपु, नृपो व्यधित पारणम् । अष्टाहिकोत्सवं तेषां, निर्विकारश्चकार च ॥ 585 ॥ नृपाज्ञया सुषेणोऽपि, गङ्गादक्षिणनिष्कुटम् । पल्लीवल्लीलया सर्व, साधयित्वा समाययौ ॥ 586 ॥ तत्राऽस्थाल्लीलयाऽऽक्रान्तपूर्वापरपयोनिधिः । द्वितीय इव वैताठ्यो, भुकाल्मिलाप्तिः॥587॥ ____ अन्येयुः साधिताशेषभरतं bhrteshituH। अयोध्याभिमुखं चक्रमचालीद् गगनस्थितम् । / 588 ॥ भरतोऽपि कृतस्त्रानो, विधाय बलिकर्म च । नेपथ्यभृत् kRtpraayshcittkautukmngglH|| 589 // कुञ्जराधिपतिस्कन्धमारूढो देवराडिव । नवभिनिधिभिः पुष्टकोशः कल्पद्रुमैरिव ॥ 590 ॥ निरन्तरं महारत्नेश्चतुर्दशभिरावृतः । सुमङ्गलायाः स्वमानां, पृथग्भूतैः फलैरिव ॥ 591 ॥ वर्तमानस्य । 2 jalam । kcR99*99****** For Private & Personal use only
Page #280
--------------------------------------------------------------------------
________________ प्रथमं पर्व चतुर्थः सगेः ऋषभजिनभरतचक्रिचरितम् । त्रिषष्टि- राज्ञां कुलश्रीभिरिवोढाभिहितृभिः क्रमात् । द्वात्रिंशता shsraishcaa'suurympshyaabhirnvitH||592 // शलाका- तावद्भिर्जनपदभूस्त्रीसहस्रैश्च सुन्दरैः । अप्सरोभिरिवाऽत्यन्तचारुभिः परिशोभितः ॥ 593 ॥ पुरुषचरिते श्रितो द्वात्रिंशता राजसहस्त्रैः पदिकरिव । चतुरशीत्येभलक्षैर्विन्ध्याद्रिरिव राजित्ः॥ 594 ॥ अश्वै रथैश्च तावद्भिर्विश्वतोऽप्याहृतैरिख । भंटानां पण्णवत्या च, कोटिभिश्छन्नभूतलः ॥ 595 ॥ ॥ 11 // आद्यप्रयाणदिवसादतिक्रान्तेषु सत्वथ । पष्टौ वर्षसहस्रेषु, चक्रमार्गानुगोऽचलत् ॥ 596 ॥ [अष्टभिः कुलकम् ] सैन्योद्भूतरजःपूरपरिस्पर्शमलीमसान् । खेचरानपि कुर्वाणः, कृतभूलुठनानिव ॥ 597 ॥ व्यन्तरान् भवनपतींश्चाऽपि भूमध्यवासिनः । सैन्यभारान्महीभेदशङ्कोत्पादेन भापयन् ॥ 598 ॥ गोकुले गोकुले गोपसुंदृशां विकसदृशाम् । गृह्णन् haiyaGgaMcInAghamanaya'miva भक्तितः ॥ 599 ॥ कुम्भिकुम्भस्थलोद्भूतमौक्तिकप्रभृतीनि च । प्राभृतानि किरातानामाददानो वने वने ॥ 600 ॥ पर्वते पर्वते भूपैः, "पार्वतीयैः पुरो धृतम् । रत्नस्वर्णखनीसारं, khiikurvnnvnekshH||601|| ग्रामे ग्रामे ग्रामवृद्धान् , सोत्कण्ठान् बान्धवानिव । अनुगृह्णन् सप्रसादमात्तानात्तैरुपायनैः ॥ 602 ॥ निजाज्ञायष्टिनोग्रेण, विष्वक् प्रसृमरानपि । ग्रामेभ्यः सैनिकान् रक्षन् , क्षेत्रेभ्यो गा इवाभितः ॥ 603 ॥ * राजन्यकदुहितॄणां, मूर्तानां तच्छ्रियामिव । द्वात्रिंशता सहस्रैश्च, नवोढानां समावृतः सं 1, खं ॥ Clt पैस्तथोच्चकैः सं 1 ॥ वृतो भटैः षण्णवत्या, सं 2, आ॥ षष्टिवर्ष सं 1 ॥ गोपालखीणाम् । 2 नवनीतम् । पर्वतीयः खं, सं 2 ॥ 3 महत् । 4 गृहीतागृहीतैः। 5 प्रस्तान् । दिग्विजय कृत्वा भरतस्य विनीतायामाग्म्न्म्। ॥ 11 ॥ d.
Page #281
--------------------------------------------------------------------------
________________ *% वृक्षाधिरूढान् प्लवगानिव ग्रामीणदारकान् । सहर्ष पश्यतः पश्यन् , जनकस्तनयानिव ॥ 604 ॥ धान्यैधनजीवधनैः, सर्वदा निरुपद्रवैः । ग्रामाणां सम्पदं पश्यन् , निजनीतिलताफलम् ॥ 605 ॥ आपगाः पङ्किलीकुर्वन् , सरांसि परिशोषयन् । वापीकूपांश्च कुर्वाणः, पातालशुषिरोपमान् ॥ 606 ॥ मलयानिलवल्लोकसुखं गच्छन् शनैः शनैः । विनीतां प्रापदुर्वीशो, दुर्विनीतारिशासनः ॥ 607 ॥ _ [एकादशभिः कुलकम् ] अविदुरे विनीतायाः, स्कन्धावारं न्यवेशयत् । तस्याः सहोदरमिवाऽतिथीभूतं महीपतिः ॥ 608 ॥ कृत्वा मनसि तां राजधानी राजशिरोमणिः । चकार निरुपसर्गप्रत्ययं सोष्टमं तपः ॥ 609 ॥ निष्क्रम्याऽष्टमभक्तान्ते, पौषधागारतो नृपः । पारणं विदधे दिव्यरसवत्या नृपैः सह ॥ 610 ॥ ___ अयोध्यायां त्वबध्यन्त, तोरणानि पदे पदे । दिगन्तरागतश्रीणां, क्रीडादोला इवोच्चकैः ॥ 611 ॥ चक्रुः पौराः पथि पथि, सेकं कुङ्कमवारिभिः । गन्धाम्बुवृष्टिभिरिव, स्वर्गिणो जिनजन्मनि ॥ 612 ॥ मञ्चान् विरचयामासुः स्वर्णस्तम्भैः पुरीसदः । अनेकीभूय निधिभिः, पुरोभूयागतैरिव ॥ 613 ॥ अभानुभयतो मार्ग, मश्चास्तेऽन्योऽन्यसम्मुखाः । स्वर्णाद्रय इव कुरुष्वभितो ह्रदपञ्चकम् ॥ 614 ॥ प्रतिमश्चमजायन्त, रत्नभाजनतोरणाः । प्राचीनबहिकोदण्डश्रेणिशोभाभिभाविनः ॥ 615 ॥ समं वीणामृदङ्गादिवादकैर्गायनीजनः । विमानेष्विव गन्धर्वानीकं मश्चेष्ववास्थित ॥ 616 ॥ मुक्तावचूला मञ्चेषु, बभुरुल्लोचलम्बिनः । कान्तिस्तबकिताकाशा, वासागारेष्विव श्रियः ॥ 617 ॥ . न्दीः। 2 पातालच्छिद्रोपमान् । 3 सेचनम् । 4 इन्द्रधनुःश्रेणिशोभातिरस्कारिणः ॥ ASANSARASREGARGEORGAROO Jain Education in For Private & Personal use only .
Page #282
--------------------------------------------------------------------------
________________ प्रथमं पर्व चतुर्थः त्रिषष्टि शलाकापुरुषचरिते ॥ 112 ॥ सगे: ऋषभजिनभरतचक्रिचरितम् । SLAAISOSISUSTUS AUCTOS प्रमोदमानपूर्देव्या, हसितैरिव चामरैः । दिवो मण्डनभङ्गीभिरिव चित्रकचर्मभिः ॥ 618 ॥ कौतकादागतैर्धिष्ण्यैरिव काञ्चनदर्पणैः । खेचराणां हस्तशाटेरिव वासोभिरद्भुतैः ॥ 619 ॥ विचित्रमणिमालाभिर्मेखलाभिरिव श्रियाम् । उत्तम्भितेषु स्तम्भेषु, हट्टशोभा व्यधुर्जनाः 620 ॥ [विभिर्विशेषकम् ] प्रक्वणत्किङ्किणीमालाः, पताकाश्च बबन्धिरे । दर्शयन्त्यः शरत्कालं, कलनिर्हादसारसम् ॥ 621 ॥ प्रत्यदृ प्रतिगेहं च, यक्षकर्दमगोमयैः । लिप्तेष्वदादङ्गणेषु, मौक्तिकस्वस्तिकान् जनः ॥ 622 ॥ अपूर्यन्ताऽगरुक्षोदैधूपघट्यः पदे पदे । उच्चैधूमायमाना द्यामपि धूपायितुं ध्रुवम् ॥ 623 ॥ प्रवेष्टकामो नगरीमारुरोह शुभेक्षणे । गजं मेघमिवोद्गर्ज, चक्री भृमेघवाहनः ॥ 624 ॥ एकेनैवाऽऽतपत्रेण, कर्पूरक्षोदपाण्डुना । हिमांशुमण्डलेनेव, गगनं परिशोभयन् ॥ 625 ॥ सद्धिप्य खं वपुर्भक्त्या, चामरद्वितयच्छलात् । अभ्युपेत्य समं गङ्गासिन्धुभ्यामिव सेवितः ॥ 626 ॥ वासोभिः शोभितः शुभैः, सुसूक्ष्मर्मसृणैधनैः । स्फाटिकाद्रिशिलासारं, त्वचर्यित्वेव निर्मितैः ॥ 627 ॥ प्रेम्णा रत्नप्रभाभूम्या, निजसारैरिवाऽपितैः । विचित्ररत्नालङ्कारैः, सर्वाङ्गीणमलङ्कृतः ॥ 628 ॥ नृपैराबद्धमाणिक्यमुकुटैः परिवारितः । फणामणिधरैर्नागकुमारैरिव नागराद् ॥ 629 ॥ वैतालिकैर्जयजयारावपूर्व प्रमोदिभिः । कीर्त्यमानाद्भुतगुणः, सुत्रीमा चारणैरिव ॥ 630 ॥ * मानभूर्देव्या sN॥ 1 न्क्स्स्त्रैः। 2 ह्स्त्प्त्तैः। श्रियः A, सं 2 ॥ 3 अगरुचूर्णैः । राजा। 5 कोम्लैः। स्फिटिका सं 12 ॥ 6 खण्डयित्वा । 7 सर्वाङ्गेषु । 8 इन्द्रः । 54 SASSARI भरतस्य prveshotsvH। ॥ 112 // Jain Education Into For Private & Personal use only
Page #283
--------------------------------------------------------------------------
________________ SAUSOSAUGIOSOS मङ्गल्यतूर्यनिर्घोपप्रतिशब्दापदेशतः । रोदसीभ्यामपि भृशं, कृत्मान्ग्ग्लिक्ध्व्निः॥ 631 ॥ तेजोबिडोजा नृपतिर्भाण्डागारमिवौजसाम् । यतेन कुञ्जरं किश्चित् , प्रेरयन् प्रचचाल स्ः॥ 632 ॥ [अष्टभिः कुलकम् ] अवतीर्ण दिव इव, भूमध्यादिव चोत्थितम् । चिरायातं नृपं द्रष्टं, ग्रामादिभ्योऽभ्यगाजनः ॥ 633 ॥ सा राज्ञः सकला सेना, लोकश्च मिलितो बभौ । मर्त्यलोकः समग्रोऽपि, पिण्डीभूत इवइक्त्ः॥634॥ नैरन्तर्यादनीकानां, लोकानां चाऽभ्युपेयुपाम् । मुक्तस्तिलोऽपि हि तदा, न पपात महीतले ॥ 635 ॥ स्तूयमानो मुदोत्तालैः, कैश्चिद् वैतालिकैरिव । वीज्यमानोऽञ्चलैः कैश्चिच्चञ्चलैचामरैरिव ॥ 636 ॥ भालस्थाञ्जलिभिः कैश्चिद् , वन्द्यमानोऽशुमानिव । अर्यमाणफलपुष्पः, कैश्चिदारामिकैरिव ॥ 637 ॥ प्रणम्यमानः स्वकुलदेवतेव च कैश्चन । कैश्चित प्रदीयमानाशीर्गोत्रवृद्धाजनैखि ॥ 638 ॥ प्रविवेश विशामीशश्चतुर्द्वारा पुरीं स ताम् । पूर्वद्वारेण समवसरणं नाभिभूरिख ॥639॥[च्तुर्भिः कलापकम् प्रत्येकमपि मश्चेषु, सङ्गीतानि तदाऽभवन् । युगपल्लग्नघटिकातूर्यनादा इवोच्चकैः ॥ 640 ॥ पुरो गच्छति भूपाले, राजमार्गापणस्थिताः । मुदिताः पौरसुदृशो, लाजान् दृश इवाऽक्षिपन् ॥ 641 ॥ पौरप्रक्षिप्तकुसुमदामभिः पिहितोऽभितः । सोऽभूत् पुष्परथप्रायो, राजकुञ्जरकुञ्जरः ॥ 641 ॥ शनैः शनै राजपथे, प्रययौ जंगतीपतिः । उत्कण्ठितानां लोकानामकुण्ठोत्कण्ठया पुनः ॥ 643 ॥ नाजीगणन् गजभयमभ्यर्णेऽभ्येत्य भूभुजे । फलादीन्यार्पयन् पौराः, प्रमोदो बलवान् खलु ॥ 644 ॥ 1 व्याजतः । 2 तेजसा इन्द्ः। * यत्नेन ख्ण्। मदोत्तालैः सं 2, आ॥ 3 भृष्टवीहीन् । जिगतांपतिः A ॥ O CHOSOS For Private & Personal use only .
Page #284
--------------------------------------------------------------------------
________________ त्रिषष्टि शलाका पुरुषचरि ॥ 113 ॥ ताडयन् सृर्णिदण्डेन, मध्येकुम्भस्थलं नृपः । मञ्चयोर्मञ्श्चयोरन्तः, स्थिरीचक्रे मतङ्गजम् ॥ 645 ॥ मञ्चानामुभयेषां चाऽग्रस्थाः प्रवरयोषितः । कर्पूरारात्रिकं चक्रुर्युगपच्चक्रवर्तिनः ॥ 646 ॥ भूपतिः पार्श्वयोर्भ्राम्यज्वलदारात्रिकस्तदा । बभारोभयपार्श्वस्थार्केन्दुमेरुगिरिश्रियम् ॥ 647 ॥ स्थालान्युत्क्षिप्य पूर्णानि, मौक्तिकैरक्षतैरिव । आपणाग्रे स्थितान् दृष्ट्वाऽऽलिलिङ्गेव स वाणिजान् ॥ 648 ॥ मार्गासन्नेषु हर्म्येषु, द्वारस्थकुलयोषिताम् । मङ्गलानि प्रतीयेषं, स्वसृणामिव पार्थिवः ॥ 649 ॥ दिदृक्षयाऽन्तिकीभूतान् जनान् परिजनानिव । वेत्रिभ्योऽरक्षदुत्क्षिप्ताभयप्रदकरो नृपः ॥ 650 ॥ अग्रभूमावुभयतो, बद्धाभ्यामतिबन्धुरम् । सिन्धुराभ्यां राज्यलक्ष्मीक्रीडाद्रिभ्यामिवोच्चकैः । / 651 / / द्वारेणोभयतः स्वर्णकुम्भाभ्यामतिशोभिना । स्रोतसेव रथाङ्गाभ्यां, विशालेन विराजितम् । / 652 / / माकन्ददलपूर्णेन, तोरणेनाऽतिहारिणा । इन्द्रनीलमयग्रीवाभरणेनेव भूषितम् । / 653 ॥ क्वचिन्मुक्ताकणगणैः, क्वचित् कर्पूरपांशुभिः । क्वचिच्च चन्द्रमणिभिः कृतस्वस्तिकमङ्गलम् ॥ 654 ॥ क्वचिच्च चीनवासोभिर्दुकूलवसनैः क्वचित् । देवदूष्यैरपि क्वापि, पताकामालभारिणम् ॥ 655 / / क्वचित् कर्पूरपानीयैः, पुष्पद्रुतिरसैः क्वचित् । क्वचिद् गजमदाम्भोभिरजिरे कृतसेचनम् ॥ 656 ॥ विश्रान्तपूषाणमिव, सुवर्णकलसच्छलात् । सप्तभ्रमं भूमिपालः, पित्र्यं प्रासादमासदत् । 657 / / [ सप्तभिः कुलकम् ] तस्याङ्गणावलभीवेद्यां पादं निवेशयन् । उत्ततार द्विपाद् वेत्रिदत्तहस्तस्ततो नृपः ॥ 658 ॥ 1 अङ्कुशेन । 2 स्वीचकार । 3 भगिनीनाम् । 4 गजाभ्याम् । 5] अङ्गणे । प्रथमं पर्व चतुर्थः सर्गः ऋषभजिन भरतचक्रि चरितम् । प्रासाद वर्णनम् । ॥ 113 ॥ .
Page #285
--------------------------------------------------------------------------
________________ CREASUSUSCRECORRESTOREA आचार्य इव सम्पूज्य, स्वाधिष्ठायकदेवताः । ताः षोडश सहस्राणि, व्यसृजजगतीपतिः ॥ 659 ॥ तद्वद्वात्रिंशतं राजसहस्राणि चमूपतिम् । पुरोहितं गृहपति, वर्द्धकिं विससर्ज स्ः॥ 660 ॥ 'सूदांश्च स त्रिषष्टीनि, शतानि त्रीणि भूपतिः । स्वस्थानायाऽऽदिशद् दृष्ट्याऽऽलानायेव मतङ्गजान् ॥ 661 ॥ श्रेष्टिनोऽष्टादशश्रेणिप्रश्रेणीर्दुर्गपालकान् । व्यसृजत् सार्थवाहानप्युत्सवान्तेऽतिथीनिव ॥ 662 ॥ शक्रः शच्येव सहितः, स्त्रीरत्नेन सुभद्रया । द्वात्रिंशता सहस्रैश्च, राज्ञीनां राजजन्मनाम् ॥ 663 ॥ ताव्तीभिर्ज्ञ्प्दाग्र्न्नीक्न्याभिरावृत्ः। प्रत्येकं द्वात्रिंशत्पात्रस्तावद्भिर्नाटकैरपि ॥ 664 ॥ मणिरत्नशिलाश्रेणिविश्राणितगुत्सवम् । प्रासादं प्राविशद् भूपः, कैलासमिव यक्षराद् ॥ 665 ॥ [त्रिभिर्विशेषकम् ] तत्र च प्रामुखः सिंहासने स्थित्वा क्षणं नृपः । कृत्वा च सङ्कथाः काश्चिद्, ययौ स्नाननिकेतनम् ॥ 666 ॥ सरसीव द्विपस्तत्र, कृत्वा स्नानं नरेश्वरः । समं परिजनेश्चक्रे, सुरसाहारभोजनम् ॥ 667 ॥ तैर्नाटकैनवरसैः, सङ्गीतैश्च मनोरमैः । निनाय कालं कमपि, योगैर्योगीव भूपतिः ॥ 668 ॥ तं च विज्ञपयामासुभक्त्या सुरनरा इति । सविद्याधरराजेयं, षट्खण्डाऽसाधि भूस्त्वया ॥ 669 ॥ अमांस्तदनुमन्यस्ख, शंतमन्युपराक्रम! / महाराज्याभिषेकं ते, स्वच्छन्दं कुर्महे यथा ॥ 670 ॥ राज्ञा तथेत्यनुज्ञाताः, सुराः पुर्या बहिर्व्यधुः । सुधर्मायाः खण्डमिव, पूर्वोदग्दिशि मण्डपम् ॥ 671 ॥ * षोडशसहस्रसङ्ख्या, व्यसृ सं 1, खं ॥ सूदानां स खं ॥ 1 पाचकान् । राशीभी राजजन्मभिः A, sN2॥ 2 कुबेर्ः। सर A, सं 1 ॥ 3 विद्याधरराजसहिता । 4 इन्द्र्ः। 5 ईशानदिशि । Jain Education Inter For Private & Personal use only
Page #286
--------------------------------------------------------------------------
________________ tripaSTizalAkA puruSacarite // 114 // Jain Education Interhol T debhyo हर्दिनीभ्यश्च, इदिनीनाथतोऽपि च । तीर्थेभ्यश्चाऽऽहरनीरमौषधीर्मृत्तिकाश्च ते । / 672 ॥ गत्वा पौषधशालायां, राजाऽष्टमतपोऽग्रहीत् । राज्यं तपसाऽऽप्तमपि तपसैव हि नन्दति । / 673 | राजाऽष्टमे परिणमत्यन्तःपुरवृतो ययौ । वारणेन परीवारयुतस्तं दिव्यमण्डपम् । / 674 ॥ अन्तःपुरेण सह तैर्नाटकैश्च सहस्रशः । भरतः प्रविवेशाऽभिषेकमण्डपमुन्नतम् ॥ 675 / / स मृगेन्द्रासनं तत्र स्नानपीठं मणीमयम् । चक्री प्रदक्षिणीच, मेरुशैलमिवाऽर्यमा ॥ 676 ॥ पूर्व सोपान पद्धत्या, स्नानपीठं तदुच्चकैः । आरुरोह महीनाथः, शैलप्रस्थमिव द्विपः ॥ 677 ॥ प्राचीपतेरिव प्रीत्या प्राग्दिशोऽभिमुखस्ततः । रत्नसिंहासने तत्रोपाविशद् भरतेश्वरः । / 678 ॥ ति द्वात्रिंशत्सहस्राणि, भूपाः कतिपया इव । सुखमारुरुहुः पीठमुदक्सोपानवर्त्मना । / 679 ॥ चक्रिणो नातिदूरोर्व्या, तस्थुर्भद्रासनेषु ते । बद्धाञ्जलिपुटा देवमिव वेन्दारवो नृपाः । / 680 ॥ सेनापतिर्गृहपतिर्वर्द्धकिश्च पुरोहितः । श्रेष्ठयादयोऽप्यारुरुहुर्याम्यसोपानमालया । / 681 ॥ आसनेषु समासीनाः, स्वोचितेषु यथाक्रमम् । बद्धाञ्जलिपुटास्तस्थुर्विज्ञीप्सव इव प्रभुम् ॥ 682 ॥ ततश्च नरदेवस्यादिदेवस्येव वासवाः । आभियोगिकदेवास्तेऽभिषेकाय डुढौकिरे । / 683 ॥ स्वाभाविकक्रियैव, पयोगभैर्घनैरिव । वदनन्यस्तकमलै, रथाङ्गविहगैरिव ॥ 684 ॥ पतत्पानीयनादेन, तूर्यनादानुवादिभिः । ते रत्नकलसैश्चकुरभिषेकं महीपतेः । 685 ॥ [ युग्मम् ] 1 नदीभ्यः । 2 समुद्रात् । 3 गजेन । *ण सहितैर्ना आ ॥ + षमुत्तमम् सं 1 ॥ 4 इन्द्रस्य । / द्वात्रिंशत्सहस्रसंख्या भू सं 1 ॥ 5 वन्दनशीलाः । 6 चक्रवाकपक्षिभिः । t प्रथमं पर्व चतुर्थः सगेः ऋषभ जिनभरतचक्रिचरितम् । भरतस्य चक्रवर्तित्वमहोत्सवः । ॥ 114 ॥ .
Page #287
--------------------------------------------------------------------------
________________ तं द्वात्रिंशत् सहस्राणि, शुभेऽभिषिषिचुः क्षणे । नृपाः कुम्भै ठत्तोयैहर्षात् खनयनैरिव ॥ 686 ॥ ते शिरस्यञ्जलीन् बद्धा, पद्मकोशसहोदरान् । चक्रिणं वर्द्धयामासुर्जय त्वं विजयस्व च ॥ 687 ॥ सेनापतिप्रभृतयोऽपरे श्रेष्ठ्यादयश्च तम् । अभ्यषिञ्चन जलैर्वाक्यैश्चाऽस्तुवंस्तैरिवोज्वलैः ॥ 688 ॥ शुचिपक्ष्मलया गन्धकाषाय्या सुकुमारया । माणिक्यमिव तस्याऽङ्गममृजन्नथ ते भृशम् ॥ 689 ॥ गोशीर्षचन्दनरसइ, राज्ञो विलिलिपुश्च ते । कान्तिपोषकरैरङ्गं, गैरिकैरिव काञ्चनम् ॥ 690 ॥ शक्रप्रदत्तमृषभवामिनो मुकुटं त्त्ः। मूर्ध्नि मूर्धाभिषिक्ताग्रेसरस्य निदधुः सुराः ॥ 691 ॥ ते पर्यधापयन् राज्ञा, कर्णयो रत्नकुण्डले । चित्रास्वाती इव मुखहिमांशोः पारिपार्श्वगे ॥ 692 ॥ तत्कण्ठे ते न्यधुहोरं, ग्रथितं शुचिमौक्तिकैः । अलक्ष्यसूत्रैयुंगपन्मालारूपोद्गमैरिव ॥ 693 ॥ निवेशयाम्बभूवे चाहारस्तैर्नृपोरसि । अलङ्करणराजस्य, हारस्य युवराडिव ॥ 694 ॥ अभ्रकान्तःपुटमये, इवाऽच्छच्छविशालिनी । वाससी देवदूष्ये ते, भूभुजा पर्यधापयन् ॥ 695 ॥ उद्दाम सुमनोदाम, नृपतेः कण्ठकन्दले । ते प्राक्षिपन्नुरोवेश्मच्छायावप्रमिव श्रियः ॥ 696 ॥ कल्पद्रुम ivA'naya'vastramANikyabhUSaNaH / भूपतिर्मण्डयामास, स्वाखण्डमिव मण्डपम् ॥ 697 ॥ आह्वाय्य वेत्रिपुरुषैः, स सर्वपुरुषाग्रणीः । आयुक्तपुरुषानेवमादिदेश विशालधीः ॥ 698 ॥ भो! यूयं सिन्धुरस्कन्धमधिरुह्य समन्ततः । पर्यट्य च प्रतिपथं, विनीतां नगरीमिमाम् ॥ 699 ॥ अशुल्कामकरादण्डाकुदण्डामविशद्भटाम् । नित्यप्रमोदां कुरुत, वर्षद्वादशकावधिः ॥ 700 ॥ [युग्मम् ] * राज्ञां कुदेग् संपारिपाश्चिके संई, परिपार्श्वगे ख्ण्,आ,sN2॥ 1 अकरां अदण्डां अकुदण्डां इति पदत्रयस्य स्मास्ः। निषधि. 20 For Private & Personal use only
Page #288
--------------------------------------------------------------------------
________________ त्रिषष्टिशलाकापुरुषचरिते प्रथमं पर्व । चतुर्थः सर्गः ऋषभजिनभरतचक्रि। चरितम् । ॥ 115 ॥ तत् तथा तत्क्षणादेव, ते चक्रुरधिकारिणः । रत्नं पञ्चदर्श ह्याज्ञा, चक्रिणः कार्यसिद्धिषु ॥ 701 ॥ रत्नसिंहासनात तस्मादुत्तस्थावथ पार्थिवः । प्रतिविम्बानि तस्येवाऽन्येऽप्युत्तस्थुः सहैव हि ॥ 702 ॥ निजागमनमार्गेणोत्ततार भरतेश्वरः । तथाऽन्येऽप्युत्तरन्ति स्म, स्नानपीठाद गिरेरिव ॥ 703 ॥ स्वप्रतापमिवाऽसह्यमारुह्य वरहस्तिनम् । महीपतिर्महोत्साहः, प्रासादमगमनिजम् ॥ 704 ॥ तत्र स्नानगृहं गत्वा, तोयैः स्नात्वा च निर्मलैः । चकाराऽष्टमभक्तान्तपारणं धरणीधवः ॥ 705 ॥ अभिषेकोत्सवे वृत्ते, तस्मिन् द्वादशवार्षिके । स्नातः कृतवलिः प्रायश्चित्तकौतुकमङ्गली ॥ 706 ॥ गत्वा च बहिरास्थानीमात्मरक्षकदेवताः । तान् षोडश सहस्राणि, सत्कृत्य व्यसृजन्नृपः ॥ 707 ॥ ततश्च प्रासादवरारूढो वैषयिकं सुखम् । भुञ्जानोऽस्थाद् विमानस्थ, इव शक्रो महीपतिः ॥ 708 ॥ चक्रं छत्रमसिर्दण्डो, रत्नान्येतानि जज्ञिरे । एकेन्द्रियाणि चत्वारि, तस्याऽऽयुधनिकेतने ॥ 709 ॥ काकिणीचर्ममणयो, निधयो नव चाऽभवन् । श्रीगृहे श्रीमतस्तस्य, माणिक्यानीव रोहणे ॥ 710 ॥ सेनापतिर्गृहपतिः, पुरोधो-बर्द्धकी अपि । चत्वारि नररत्नानि, स्वपुर्या तस्य जज्ञिरे ॥ 711 ॥ गजा-'श्वरत्ने वैताव्यगिरेमले बभूवतुः । उदग्विद्याधरश्रेण्यां, स्त्रीरत्नं तूदपद्यत ॥ 712 ॥ नयनानन्ददायिन्या, mRA सोम इवाऽशुभत् । दुःसहेन प्रतापेन, भरतो भानुमानिव ॥ 713 ॥ अलब्धमध्यः सोऽम्भोधिरिव पुरूपतां गतः । प्राप्तो मनुष्यधर्मेव, मनुष्यस्वामितां पुनः ॥ 714 ॥ अशोभत महारत्नैः, स चतुर्दशभिः सदा । जम्बूद्वीप इव गङ्गासिन्धुप्रभृतिसिन्धुभिः ॥ 715 ॥ * षोडशसहस्रसङ्ख्याः , सदेग् सं 1, खं ॥ आयुधशालायाम् । 1 काकणी खंता, सं 2 ॥ 2 पुरोहित्ः। bharatakha raajyaaii| // 115 // Jan Education International For Private & Personal use only
Page #289
--------------------------------------------------------------------------
________________ Jain Education Internatio पदाधःस्थतया तस्य, नवाऽपि निधयोऽनिशम् । हेमाब्जानीव वृषभप्रभोर्विहरतोऽभवन् ॥ 716 ॥ सदा षोडशभिर्देवसहस्रैः पारिपार्श्विकैः । अनल्पवेर्तनक्रीतैरात्मरक्षैरिवाऽऽवृतः ॥ 717 ॥ नृपाणां नृपकन्यानामिव निर्भरभक्तितः । द्वात्रिंशता सहस्रैः स निरन्तरमुपास्यत । / 718 / / द्वात्रिंशता सहस्रैः स, ॥नाटकानामिवाऽनिशम् । जानपदीनां कन्यानामरंस्ताऽवनिवासवः । / 719 / / स जगत्यामेकभूपः, सूपकारवरैरभात् । शतैस्त्रिभित्रिपथ्यग्रैर्वासरैरिव वत्सरः ॥ 720 ॥ श्रेणिप्रश्रेणिभिः सोऽष्टादशभिः पृथिवीतले । प्रावर्तयद् व्यवहारं, लिपिभिर्नाभिभूरिव ॥ 721 ॥ लक्षैश्चतुरशीत्याऽभात्, स रथद्विपवाजिनाम् । प्रत्येकं ग्रामपत्तीनां षण्णवत्या च कोटिभिः ॥ 722 ॥ द्वात्रिंशतो जनपदसहस्राणामधीश्वरः । द्वासप्ततेः पुरवरसहस्राणां च स प्रभुः ॥ 723 ॥ सहस्रोनद्रोणमुखलक्षस्याऽधिपतिश्च सः । पत्तनाष्टाचत्वारिंशत्सहस्राणां च सोऽधिभूः ॥ 724 ॥ कर्बटानां मडम्बानामिव साडम्बरश्रियाम् । चतुर्विंशतिसहस्रसङ्ख्यातानां स ईशिता । / 725 / / स विंशतिसहस्राणामाकराणों करेश्वरः । तथा खेटसहस्राणां षोडशानां प्रशासिता । / 726 ॥ चतुर्दशानां सम्बाधसहस्राणामपि प्रभुः । अधिपोऽन्तरोदकानां स षट्पञ्चाशतोऽपि च ॥ 727 ॥ 8 * पादाधः स्थितयस्तस्य खंता ॥ + पार्श्वकैः खं, sN1॥ 1 बहुमूल्यक्रीतैः । राजभी राजकन्याभिरिव saM2, आ ॥ | नाटकैरिव चारुभिः । जानपदीभिः कन्याभिररं सं 2, आ ॥ 6 सूदानामत्यराजत सं 1, खं ॥ ॥ शैस्त्रिदिनोनाकवर्षवत् सं, खं ॥ [ लक्षैश्चतुरशीत्येभैरश्वैरिव रथैरिव । स कोटिभिः षण्णवत्याऽभाद् ग्रामैरिव पत्तिभिः saM1, खं ॥ + NAM नरेश्वरः खं ॥ 2 अन्तरद्वीपानाम् । .
Page #290
--------------------------------------------------------------------------
________________ triSaSTizalAkA puruSacarite // 116 // Jain Education Inte पञ्चाशतः कुराज्यानामेकोनायाश्च नायकः । स मध्ये भरतक्षेत्रमन्येषामपि शासिता ॥ 728 ॥ विनीतायां स्थितः कुर्वन्नाधिपत्यमखण्डितम् । अभिषेकोत्सवप्रान्ते, स्मर्त्तुं प्रववृते स्वकान् ॥ 729 ॥ षष्टिं वर्षसहस्राणि, विरहाद् दर्शनोत्सुकान् । अदर्शयन् निजान् राज्ञो, नियुक्तपुरुषास्ततः ॥ 730 ॥ ततः कृशां ग्रीष्मकालाक्रान्तामिव तरङ्गिणीम् । म्लानां हिमानी सम्पर्कवशादिव सरोजिनीम् ॥ 731 ॥ प्रनष्टरूपलावण्यां, हैर्मनेन्दुकलामिव । पाण्डुक्षामकपोलां च, रम्भां शुष्कदलामिव ॥ 732 ॥ सोदरां बाहुबलिनः, सुन्दरीं गुणसुन्दरः । नामग्राहं स्वपुरुषैर्दश्यमानां dadarza sH॥ 733||[tribhirvishesskm तथाविधां च सम्प्रेक्ष्य, तां परावर्त्तितामिव । सकोपमवनीपालः स्वायुक्तानित्यवोचत । / 734 ॥ किं कदाप्यस्मदीयेऽपि, सदने नौदनान्यरे ! 1 / न किं लवणपाथोधौ, विद्यन्ते लवणान्यपि 1 / / 735 ॥ सूपकारा न किं सन्ति, तत्तद्रसवतीविदः । निरादराः किमथवा, तर्ह्यमी वृर्त्तितस्कराः 1 ॥ 736 ॥ द्राक्षाखर्जूरमुख्यानि, खाद्यान्यपि हि नेह किम् ? / न हि किं विद्यते स्वर्णमपि स्वर्णशिलोच्चये ? ॥ 737॥ किमुद्यानेषु ते वृक्षा, बभ्रुवुरवैकेशिनः ? / फलन्ति तरवः किं हि, न नन्दनवनेऽपि हि 1 / / 738 / / नवा दुग्धानि धेनूनां घटोनीनामपीह किम् ? / किं नु शुष्कस्तनस्रोताः सञ्जाता कामर्गव्यपि 1 ॥ 739 ॥ अथ भोज्यादिसम्पत्सु, सतीष्वपि हि सुन्दरी । न किञ्चिदश्नाति यदि, tadasAvAma~yAvinI // 740 // आमयः कोऽपि चेदस्याः, कायसौष्ठवतस्करः । तत् किं बभूवुः सर्वेऽपि कथाशेषा भिषवराः 1 ॥ 741॥ * हेमन्तकालचन्द्रकलामिव । 2 कदलीम् । 3 परावर्तितरूपामिव । 4 आजीविकाचौराः । 5 निष्फलाः । 6 कामधेनुः । 7 रोगिणी । 8 रोगः । 9 मृत्युङ्गताः । 10 वैद्याः । प्रथमं पर्व चतुर्थः सर्गः ऋषभजिन भरतचत्रि चरितम् । सुन्दरीं दृष्ट्वा भरतस्य चिन्ता । ॥ 116 ॥
Page #291
--------------------------------------------------------------------------
________________ S EHISSGARRIAK यदि चौषधयो दिव्याः, प्राप्यन्ते नाऽसदोकसि । तदौषधीभी रहितो, हिमाद्रिरपि सम्प्रति ॥ 742 ॥ दये पश्यन्निमां क्षामां, दरिद्रतनयामिव । तदहो! वैरिभिरिव, भवद्भिर्वञ्चितोऽस्म्यहम् ॥ 743 ॥ प्रणम्य भरतं तेऽपि, प्रोचुरेखं नियोगिनः । सर्वमप्यस्ति देवस्य, देवेन्द्रस्येव सद्मनि ॥ 744 ॥ किन्तु देवो यदाचगाद् , दिग्जयाय तदाद्यसौ । आचामाम्लानि कुरुते, प्राणत्राणाय केवलम् ॥ 745 ॥ तथा यदैव देवेन, प्रव्रजन्ती न्यषिध्यत । ततः प्रभृत्यसौ तस्थौ, भावतः संर्यतैव हि ॥ 746 ॥ कल्याणिनेयि ! कल्याणि !, प्रविजिषसीति सा । अनुयुक्ता महीनाथेनैवमेवेत्यवोचत ॥ 747 ॥ भरतोऽप्यभ्यधादेवं, प्रमादेनाऽऽर्जवेन वा । अहमस्या इयत्कालं, व्रतविघ्नकरोऽभवम् ॥ 748 ॥ अपत्यं तातपादानामनुरूपमसौ खलु । असक्तं विषयासक्ता, राज्यातृप्ताश्च के वयम् ? ॥ 749 ॥ आयुर्विनश्वरतरं, वार्द्धिवारितरङ्गवत । जानन्तोऽपि न जानन्ति, जना विषयगृनवः ॥ 750 ॥ गत्वरेणाऽऽयुषाऽनेन, मोक्षः साध्येत साधु तत् । मार्गावलोकनमिव, विद्युता दृष्टनष्टया ॥ 751 ॥ यकृच्छकएण्न्मूत्रमलखेदामयमयस्य यत् । प्रसाधनं वपुषस्तद्, गृहस्रोतोऽधिवासनम् ॥ 752 ॥ आदत्से वपुषाऽनेन, साधु मोक्षफलं व्रतम् । क्षीराब्धितोऽपि रत्नानि, गृहन्ति निपुणाः खलु ॥ 753 ॥ अनुज्ञाता नरेन्द्रेण, मुदितेन व्रताय सा । तपःकृशाऽप्यकृशेव, प्रमदोच्छुसिताऽभवत् ॥ 754 ॥ 1 यतः प्रभृति । *आचाम्लानि कुरुते च प्रा खं ॥ श्लोकोऽयं आपुस्तके नोपलभ्यते । 2 दीक्षिता । 3 कल्याण्याः अपत्यं कल्याणिनेयी त्त्स्म्बुद्धौ। 4 प्र्व्जितुमिच्छ्सि। 5 पृष्टा । 6 निरन्तरम् । . कुक्षौ दक्षिणभागस्थो मांसपिण्डः । 8 विष्टा । 9 मण्डनम् । Jain Education Internatione For Private & Personal use only .
Page #292
--------------------------------------------------------------------------
________________ प्रथमं पर्व त्रिषष्टि शलाकापुरुषचरिते चतुर्थः सर्गः ॥ 117 ॥ ऋषभजिनभरतचक्रिचरितम् । ___ अत्रान्तरे च भगवान् , विहरन् वृषभध्वजः । अष्टापदगिरावागाजगदर्हिबलाहकः ॥ 755 ॥ चक्रुश्च देवाः समवसरणं तत्र पर्वते । अपरं पर्वतमिव, रत्नकाञ्चनरूप्यजम् ॥ 756 ॥ कुर्वाणं देशनां तत्र, स्वामिनं गिरिपालकाः । एत्य विज्ञपयामासुर्भरतस्वामिने द्रुतम् । / 757 ॥ पखण्डभरतक्षेत्रविजयादधिकं ततः । तमुंदन्तं समाकर्ण्य, मुमुदे मेदिनीपतिः ॥ 758 ॥ वामिनमागमयट्यो भृत्येभ्यः पारितोषिकम् । ददौ कोटीः सुवर्णस्य, सार्द्धा द्वादश पार्थिवः ॥ 759 ॥ त्वन्मनोरथसंसिद्धिरिव मूर्त्ता जगद्गुरुः । विहरन्नाजगामेह, सुन्दरीमित्युवाच च ॥ 760 ॥ अकारयनिष्क्रमणाभिषेकं भरतेश्वरः । तस्याः स्वान्तःपुरवधूर्जनैर्दासीजनैरिव ॥ 761 ॥ कृतस्नानाऽथ सा सद्यः, कृतपुण्यविलेपना । विलेपनान्तरमिव, पर्यधात् सदशांशुके । / 762 ॥ आमुमोच च सा रत्नालङ्कारानुत्तमानथ । तस्याः शीलमलङ्कारोऽलङ्काराः प्रक्रियाकृते ॥ 763 ॥ तथास्थितायाः सुन्दर्याः, पुरतो रूपसम्पदा । स्त्रीरत्नं सा सुभद्रापि, ceTIva't प्रत्यभासत ॥ 764 ॥ यो यद् ययाचे तत् तस्मै, वितताराविलम्बितम् । जङ्गमा कल्पवल्लीव, सुन्दरी शीलसुन्दरी ॥ 765 ॥ कर्पूरधूलिधवलासोभिरुपशोभिता । कुमुदिनी मैरालीच, शिविकामारोह सा ॥ 766 ॥ निपादिसादिपादातस्यन्दनच्छन्नभूमिना । अन्वयायि नरेन्द्रेण, मरुदेवीव सुन्दरी ॥ 767 ॥ वीज्यमाना चामराभ्यां, श्वेतच्छत्रेण शोभिता । वैतालिकैः स्तूयमाननिबिडव्रतसंश्रवा ॥ 768 ॥ 1 ज्ग्न्म्यूर्मेघ्ः। 2 वृत्तान्तम् । * स्वाम्यागमयतां तेषां भृत्यानां पा सं 2, आ ॥ 3 आचारार्थम् । 4 दासीवत् । 5 हंसीव । सुन्दरीदीक्षो. प्क्र्म्ः। ॥ 117 ॥ For Private & Personal use only
Page #293
--------------------------------------------------------------------------
________________ 4 भरत-सुन्दरीभ्यां विहिता ऋषभप्रभोः स्तुतिः, सुन्दरीदीक्षा c। 26261-6-95605405 भ्रातृजायाभिरुद्गीतप्रव्रज्योत्सवमङ्गला । उत्तार्यमाणलवणा, वरखीभिः पदे पदे ॥ 769 ॥ राजन्ती सह गच्छद्भिः, पूर्णपात्रैरनेकशः । स्वामिपादपवित्रं सा, प्रापदष्टापदाचलम् ॥ 770 ॥ [त्रिभिर्विशेषकम् ] सच्चन्द्रमिव पूर्वादि, तमदि खाम्यधिष्ठितम् । दृष्ट्वा भरतसुन्दयों, महान्तं हर्षमीयतुः ॥ 771 ॥ वर्गापवर्गयो राज्यं, सोपानमिव विस्तृतम् । तं विशालशिलं शैलं, समारुरुहतुश्च तौ ॥ 772 ॥ ततः समवसरणं, शरणं भवभीजुषाम् । तौ प्रापतुश्चतुरिं, सज्ञिप्तां जगतीमिव ॥ 773 ॥ भरतेश्वरसुन्दर्यावुत्तरद्वारवर्त्मना । अथो समवसरणं, विशतः स्म यथाविधि ॥ 774 ॥ समं हर्षविनयाभ्यामुच्छ्रसत्सङ्घचत्तनू । प्रदक्षिणीचक्रतुस्तावथ त्रिः परमेश्वरम् । / 775 ॥ पञ्चाङ्गस्पृष्टभूमिकौ, नेमतुश्च जगत्पतिम् । रत्नभूतलसङ्क्रान्तमपि द्रष्टुमिवोत्सुकौ । / 776 ॥ चक्रवर्ती ततो धर्मचक्रवर्तिनमादिमम् । स्तोतुं प्रचक्रमे चारुगिरा भक्तिपवित्रया ॥ 777 ॥ सद्भूतान् गुणान् जल्पन् , जनः स्तौतीतरं जनम् । गुणान् सतोऽपि ते वक्तुमक्षमोऽहं स्तुवे कथम् ॥ तथापि हि जगन्नाथ!, करिष्यामि तव स्तुतिम् । न ददाति दरिद्रः किं, श्रीमतामप्युपायनम् ॥ 779 ॥ युष्मत्पादैदृष्टमात्रैरन्यजन्मकृतान्यपि । गलन्त्येनांसि शेफालीपुष्पाणीन्दुकरिव ॥ 780 ॥ दुश्चिकित्समहामोहसन्निपातवतामपि । खामिन् ! जयन्ति ते वाचोऽमृतौस्स्धिर्सोप्माः॥781॥ चक्रवर्तिनि रङ्के वा, कारणं प्रीतिसम्पदाम् । समास्त्वदृष्टयो नाथ!, वार्षिक्य इव वृष्टयः ॥ 782 ॥ 1 संसारभयवताम् । 2 हर्षेणोच्वसन्त्यौ विनयेन सङ्कुचन्त्यौ तन कायौ यथोस्तौ । * असद्भूतगु खंता ॥ 3 पापानि । 05-05-05- Jain Education in For Private & Personal use only .
Page #294
--------------------------------------------------------------------------
________________ प्रथम पर्व चतुर्थः त्रिषष्टिशलाकापुरुषचरिते ॥ 118 ॥ सर्ग: ऋषभजिन। भरतचक्रिचरितम् । HOROSCARAMSARSMS क्रूरकर्महिमग्रन्थिविद्रावणदिवाकरः । स्वामिन्नसादृशां पुण्यरिमा विहरसे महीम् ॥ 783 ॥ शब्दानुशासनव्यापिसंज्ञासूत्रोपमा प्रभो! / जन्मव्ययध्रौव्यमयी, जयति त्रिपदी तव ॥ 784 ॥ यस्त्वां स्तौतीह भगवंस्तस्याऽप्येषोऽन्तिमो भवः । शुश्रूषते ध्यायति वा, यः पुनस्तस्य का कथा ? ॥ 785 / / भगवन्तमिति स्तुत्वा, नत्वा च भरतेश्वरः । पूर्वोत्तरस्यां ककुभि, निषसाद यथोचितम् ॥ 786 ॥ सुन्दर्यपि हि वन्दित्वा, खामिनं वृषभध्वजम् । कृताञ्जलिर्जगादेवं, गद्गदाक्षरया गिरा ॥ 787 ॥ मनसा दृश्यमानोऽभूरियत्कालं जगत्पते । प्रत्यक्षं बहुभिः पुण्यैर्दिष्ट्या दृष्टोऽसि सम्प्रति ॥ 788 ॥ मृगतृष्णोपमसुखे, संसारमरुमण्डले । पुण्यैः प्राप्तोऽसि लोकेन, त्वं पीयूषमहादः ॥ 789 ॥ निर्ममोऽपि जगन्नाथ !, जगतोऽप्यसि वत्सलः । कथं विषमदुःखाब्धेस्तत्समुद्धरसेऽन्यथा? ॥ 790 ॥ कृतिनी स्वामिनी ब्राह्मी, भ्रातृव्याः कृतिनो मम । भ्रातृव्यजाश्च कृतिनो, ये हि त्वत्पथमन्वगुः ॥ 791 / / भरतेशोपरोधेन, यन्मयाऽग्राहि न व्रतम् । भगवंस्तदियत्कालं, स्वयमेवाऽस्मि वश्चिता ॥ 792 ॥ विश्वतारक ! मां दीनां, तात! तारय तारय । गृहोयोतकरो दीपः, किं नोयोतयते घटम् ? ॥ 793 ॥ प्रसीद देहि दीक्षां मे, विश्वत्राणैकदीक्षित! / संसाराम्भोधितरणयानपात्रनिभां विभो॥ 794 ॥ साधु साधु महासत्त्वे !, ब्रुवन्निति ददौ विभुः । तस्यै दीक्षां सामायिकसूत्रोच्चारणपूर्विकाम् ॥ 795 ॥ महाव्रतद्रुमारामसुधासारणिसन्निभाम् । अनुशिष्टिमयीं तस्यै, देशनां विदधे विभुः ॥ 796 ॥ मोक्षप्राप्तमिवाऽऽत्मानं, मन्यमाना महामनाः । अनुज्येष्ठं निषसाद, सा मध्येवतिनीगणम् ॥ 797 ॥ 1 कृतार्था । 2 भ्रातृपुत्राः । 3 शिक्षामयीम् । भरत-सुन्दरीभ्यां विहिता ऋषभप्रभोः स्तुतिः, सुन्दरीदीक्षा ca । ॥ 118 ॥ Jain Education Intel For Private & Personal use only
Page #295
--------------------------------------------------------------------------
________________ देशनां स्वामिनः श्रुत्वा, पादपद्मे प्रणम्य च । ययावयोध्यां नगरीं, मुदितो भरतेश्वरः ॥ 798 / / दिदृक्षोः खं जनं सर्व, पुनस्तस्याऽधिकारिभिः । आगताः समदर्श्यन्ताऽस्मार्यन्ताऽनागता अपि । / 799 / / आतॄननागतान् ज्ञात्वा, खाभिषेकोत्सवेऽपि तान् । तेषामेकैकशो दूतान्, प्राहिणोद् भरतेश्वरः ॥ 800 ॥ राज्यानि चेत् समीहध्वे, सेवध्वं भरतं ततः । दूतैरित्युदिताः सर्वेऽप्यालोच्यैवाऽवदन्निदम् ॥ 801 ॥ विभज्य राज्यं दत्तं नस्तातेन भरतस्य च । संसेव्यमानो भरतोऽधिकं किं नः करिष्यति ? ॥ / 802 ॥ समापतन्तं किं काले कालं प्रस्खलयिष्यति ? / किं जराराक्षसीं देहग्राहिणीं निग्रहीष्यति 1 / / 803 ॥ बाधाविधायिनः किं वा, vyAdhi'ivyAdhAn हनिष्यति । / यथोत्तरं वर्द्धमानां, यद्वा तृष्णां दलिष्यति ? 804 I सेवाफलं दातुं न चेद् भरत ईश्वरः । मनुष्यभावे सामान्ये, तर्हि कः केन सेव्यताम् ॥ / 805 / / प्राज्यराज्योऽप्यसन्तोषादस्मद्राज्यं जिघृक्षति । स्थाम्ना चेत् तद् वयमपि, तस्य तातस्य सूनवः । / 806 ॥ अविज्ञपय्य तातं तु, सोदर्येणाऽग्रजन्मना । त्वदीयस्वामिना योद्धुं न वयं प्रोत्सहामहे ॥ 807 ॥ ते दूतानभिधायैवं, तदैवाऽष्टापदाचले । स्थितं समवसरणे, वृषभस्वामिनं ययुः ॥ 808 ॥ त्रिव प्रदक्षिणीकृत्य, प्रणेमुः परमेश्वरम् । शिरःसु बद्धाञ्जलयः सर्वेऽप्येवं स्तुतिं व्यधुः । / 809 / / देवैरप्यपरिज्ञेयगुणं कः स्तोतुमीश्वरः । त्वां स्तोष्यामस्तथापीश !, विलसद्भालचापलाः ॥ 810 ॥ तपस्यतामप्यधिकास्त्वां नमस्यन्ति ये सदा । वरिवस्यन्ति ये तु त्वां योगिनामपि तेऽधिकाः । / 811 / / नमस्यतां प्रतिदिनं, विश्वालोकदिनेश्वर ! | धन्यानामैवतंसन्ति, त्वत्पादनखरश्मयः । / 812 ॥ 1 रोगरूपव्याधान् । 2 बलेन । 3 सेवन्ते । 4 हे विश्वप्रकाशसूर्य ! 5 अवतंसवदाचरन्ति । भरतेन श्रातून प्रति दूतप्रेषणम् ।
Page #296
--------------------------------------------------------------------------
________________ त्रिषष्टि प्रथमं पर्व शलाका पुरुषचरिते चतुर्थः सगः ऋषभजिनभरतचक्रिचरितम् । ॥ 119 ॥ न किञ्चित् कस्यचित् साम्ना, बलाद् वा गृह्यते त्वया । त्रैलोक्यचक्रवर्ती त्वं, तथाऽप्यसि जगत्पते ॥ 813 ॥ स्वामिस्त्वमेको जगतां, समं चेतःसु वर्त्तसे । पीयूषदीधितिः सर्वजलाशयजलेष्विव ॥ 814 ॥ त्वां स्तोता स्तूयते देव !, सर्वैस्त्वामर्चिताऽर्च्यते । त्वां नन्ता नम्यते सर्वा, त्वयि भक्तिर्महाफला ॥ 815 ॥ त्वं देव ! दुःखदावाग्नितप्तानामेकवारिदः । मोहान्धकारमूढानामेकदीपस्त्वमेव हि ॥ 816 ॥ रोराणामीश्वराणां च, मूर्खाणां गुणिनामपि । साधारणोपकारी त्वं, छायाद्रुम इवाऽध्वनि ॥ 817 ॥ इति स्तुत्वा भ्रमरवत् , स्वामिपादारविन्दयोः । निवेशितदृशस्तेऽथ, सम्भूयैवं व्यजिज्ञपन् ॥ 818 ॥ तदानीं तातपादैनः, संविभज्य पृथक् पृथक् । देशराज्यानि दत्तानि, यथार्ह भरतस्य च ॥ 819 ॥ तैरेव राज्यैः सन्तुष्टास्तिष्ठामो विष्टपेश्वर! / विनीतानामलङ्घया हि, मर्यादा खामिदर्शिता ॥ 820 ॥ khraajyenaa'nyraajyaishcaa'phRtaibhrteshvrH| न सन्तुष्यति भगवन् !, ब्द्द्वाग्निरिवाऽम्बुभिः॥821॥ आचिच्छेद यथाऽन्येषां, राज्यानि पृथिवीभुजाम् । अस्माकमपि भरतस्तद्वदाच्छेत्तुमिच्छति । / 822 ॥ त्यज्यन्तामाशु राज्यानि, सेवा वा क्रियतां मम । आदिदेशेति पुरुषैर्भरतो नः परानिव । / 823 ॥ वचोमात्रेण मुश्चामस्तस्याऽऽत्मवहुमानिनः । तातदत्तानि राज्यानि, क्लीबा इव कथं वयम् ॥ 824 ॥ सेवामपि कथं कुर्मो, निरीहा अधिकद्धिषु ? / अतृप्ता एव कुर्वन्ति, सेवां मान विघातिनीम् ॥ 825 ॥ राज्यामुक्तावसेवायां, युद्धं स्वयमुपस्थितम् । तातपादांस्त्वनापृच्छय, न किञ्चित् कर्तुमीश्महे ॥ 826 ॥ अम्लानकेवलज्ञानसङ्कान्ताशेषविष्टपः । कृपावान् भगवानादिनाथोऽपीत्यादिदेश तान् ॥ 827 ॥ 1च्न्द्र्ः। 2 दीनानाम् । 3 हे जगदीश्वर । 4 न्पुण्स्काः। 5 निःस्पृहाः । 6 अमोचने । सेवाया अकरणे । भरतभ्रातॄणां प्रभोः समीपे Agamanam । KESANAA sana // 119 // For Private & Personal use only
Page #297
--------------------------------------------------------------------------
________________ पुत्रान् प्रति अङ्गारकारक दृष्टान्तेन प्रभोरुपदेशः, तेषां दीक्षा c। वत्साः ! पुरुषवीरैर्हि, पुरुषव्रतधारिभिः । योद्धव्यं वैरिवर्गेणाऽनर्गलं द्रोहकारिणा ॥ 828 ॥ रागो द्वेषश्च मोहश्च, कषायाश्चेति वैरिणः । अनर्थदायिनः पुंसां, जन्मान्तरशतेष्वपि ॥ 829 ॥ रागो हि सद्गतौ पुंसामायसी पादशृङ्खला । द्वेषश्च नरकावासनिवासप्रतिभूली ॥ 830 ॥ मोहो भवार्णवावर्त्तप्रक्षेपणपणो नृणाम् । कषायाः स्वाश्रयानेव, दहन्ति दहना इव ॥ 831 ॥ अनपायमयैस्तैस्तैरुपायास्त्रेनिरन्तरम् । युद्धा युद्धा विजेतव्यास्तदमी वैरिणो नृभिः ॥ 832 ॥ सेवाऽपि हि विधातव्या, धर्मस्यैवैकतायिनः । तच्छाश्वतानन्दमयं, पदमीपत्करं यया ॥ 833 ॥ अनेकयोनिसम्पातानन्तबाधानिबन्धनम् । अभिमानफलैवेयं, राज्यश्रीः सापि नश्वरी ॥ 834 ॥ किं च या स्वःसुखैस्तृष्णा, नाऽत्रुट्यत् प्राग्भवेषु व्ः। साऽङ्गारकारकस्येव, मर्त्य भोगैः कथं त्रुत्तेत्?॥835॥ ___ अङ्गारकारकः कश्चिदादाय पयसो दृतिम् । जगाम कर्तुमगारानरण्ये रीणवारिणि ॥ 836 ॥ सोऽङ्गारानलसन्तापान्मध्याह्नातपपोपितात् । उद्भूतया तृषाऽऽक्रान्तः, सर्व दृतिपयः पपौ ॥ 837 ॥ तेनाऽप्यच्छिन्नतृष्णः सन् , सुप्तः स्वमे गृहं गतः । आलूकलसनन्दानामुदकान्यभितोऽप्यपात् ॥ 838 ॥ तजलैरप्यशान्तायां, तृष्णायामग्नितैलवत् । वापीकूपतडागानि, पायं पायमशोषयत् ॥ 839 ॥ तथैव तृषितोऽथाऽपात्, सरितः सरितांपतीन् । न च तस तृषाऽत्रुट्यनारकस्येव वेदना ॥ 840 ॥ मरुकूपे ततो यातः, कुशपूलं स रज्जुभिः । बद्धा चिक्षेप पयसे, किमातः कुरुते नहि ? ॥ 841 ॥ लोह्म्यी। 2 प्र्तिनिधिः। 3 ग्ल्ह्ः। नित्यानन्दमयम् । 5 shusskjle। 6 ज्ल्पात्र्भेदाः। 7दर्भपूलम् । / Jan Education Interna For Private & Personal use only
Page #298
--------------------------------------------------------------------------
________________ त्रिषष्टि शलाकापुरुषचरिते प्रथमं पर्व चतुर्थः सर्गः ॥ 120 ॥ दूराम्बुत्वेन कूपस्य, मध्येऽपि गलिताम्बुकम् । निथोत्य पूलं द्रमकः, स्नेहपोतमिवाऽपिबत् ॥ 842 ॥ नच्छिन्ना यार्णवाद्यैस्तृट, छेद्या पूलाम्भसा न सा । तद्वद् वः स्वःसुखाच्छिन्ना, छेद्या राज्यश्रिया किमु ? अमन्दानन्दनिःस्यन्दनिर्वाणप्राप्तिकारणम् । वत्साः! संयमराज्यं तद् , युज्यते वो विवेकिनाम् ॥ 844 ॥ तत्कालोत्पन्नसंवेगवेगा भगवदन्तिके । तेऽष्टानवतिरप्याशु, प्रव्रज्यां जगृहुस्ततः ॥ 845 ॥ अहो ! धैर्यमहो ! सत्त्वमहो ! वैराग्यधीरिति । चिन्तयन्तस्तत्स्वरूपं, दूता राज्ञे न्यवेदयन् ॥ 846 ॥ ज्योतीपीव ज्योतिषां ज्योतिरीशस्तेजांसीवाऽहपतिः पावकानाम् । वारीणीव स्रोतसां वारिराशिस्तेषां राज्यान्याददे चक्रवर्ती ॥ 847 ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये प्रथमे पर्वणि भरतच कोत्पत्ति-दिग्विजय-राज्याभिषेक सोदर्यव्रतग्रहणकीर्तनो नाम चतुर्थः srgH॥4॥ *haprota khaM, sN|| 1 स्वर्गसुखाच्छिन्ना । ऋषभजिनभरतचक्रिचरितम् । पुत्रान् प्रति अङ्गारकारक दृष्टान्तेन प्रभोरुपदेशः, तेषां दीक्षा c। ॥ 120 ॥ Jain Education Internal For Private & Personal use only
Page #299
--------------------------------------------------------------------------
________________ paJcamaH srgH| tatazca भरताधीशः, सदासदनमीयिवान् । सुषेणसेनापतिना, नमस्कृत्येत्यभाष्यत ॥ 1 ॥ कृत्वाऽपि दिग्जयमिदं, तव चक्र पुरीमिमाम् । अद्यापि न प्रविशति, स्तम्भं व्याल इव द्विपः ॥ 2 ॥ बभाषे भरतोऽप्येवं, पट्खण्डभरतान्तरे । अद्यापि वीरः को नाम, ममाऽऽज्ञान प्रतीच्छति ॥ 3 ॥ __ तदैव सचिवोऽवोचजाने देवेन निर्जितम् । एतद्धि भरतक्षेत्रमा क्षुद्रहिमवगिरि ॥ 4 ॥ जेयः किमवशिष्टोऽस्ति, दिग्यात्राकृत्यपि त्वयि ? / भ्रमद्वरद्दे पतितास्तिष्ठन्ति चणकाः किमु ? ॥ 5 ॥ पुर्यामप्रविशञ्चैतच्चक्रं सूचयति प्रभो ! / कमप्यद्यापि जेतव्यं, त्वदाबालङ्घनोन्मदम् ॥ 6 ॥ देवेष्वपि न पश्यामि, जेतव्यं दुर्जयं च ते । आ ज्ञातमथवाऽस्त्येको, जेतव्यो vishvdurjyH॥7॥ ऋषभस्वामिनः सूनुः, स्वामिन्नवरजस्तव । महाबलो बाहुबलिबलिनां बलसूदनः ॥ 8 ॥ सर्वास्त्राण्येकतो वज्रमेकतश्च यथा तथा । एकतो राजकं सर्व, स बाहुब्लिरेक्त्ः॥9॥ लोकोत्तरो यथाऽसि त्वमृषभखामिनन्दनः । तथा सोऽपि तदेतस्मिन्नजिते किं जितं त्वया ? ॥ 10 ॥ षट्खण्डे भरते दृष्टो, न कोऽपि स्वामिनः समः । तज्जये परंभागोऽस्तु, को नाम भरतेशितुः? ॥ 11 ॥ अयं खलु जगन्मान्यां, भवदाज्ञां न मन्यते । तदसाधनतश्चक्रमेति हीणमिवेह न ॥ 12 ॥ उपेक्षितव्यो न परः, स्वल्पोऽप्यामयवद् यतः । तदद्याऽलं विलम्बेन, यतध्वं तज्जयं प्रति ॥ 13 ॥ निषष्टि. 21 1 सभामण्डपम् । 2 दुष्टगजः । 3 लघुभ्राता । : राजसमूहम् । 5 उत्कर्षता । 6 लज्जितमिव । 7 shtruH। Jain Education Internation For Private & Personal use only
Page #300
--------------------------------------------------------------------------
________________ त्रिपष्टि शलाका पुरुषचरिते ॥ 121 ॥ दावाग्निमेघवृष्टिभ्यामिवाऽद्रिर्भरतेश्वरः । सद्यः कोपोपशान्तिभ्यामाश्लिष्टोऽथाऽब्रवीदिदम् ॥ 14 ॥ नानुजोऽपि करोत्याज्ञामिति लज्जाकृदेकतः । सार्द्धं कनीयसा युद्धमिति चैकत्र बाधते ॥ 15 ॥ स्वगृहेऽपि न यस्याऽऽज्ञा, तस्याऽऽज्ञा हासकृद् बहिः । प्रवादश्च कनिष्ठस्याऽविनयासहने मम ॥ 16 ॥ एकतो राजधर्मोऽयं दृप्तानां दर्पशार्तनः । इतो भ्रातरि सौभ्रात्रं, सङ्कटे पतितोऽस्मि हा ! ॥ 17 ॥ अमात्योऽप्यभ्यधादेवं, स्वमहत्त्वेन सङ्कटम् । यद् देवस्य कनीयांस्तत् स एव ह्यपनेष्यति ॥ 18 ॥ आज्ञा हि ज्यायसा देया, कर्त्तव्या च कनीयसा । आचारो रूढ एवाऽयं, सामान्यगृहिणामपि ॥ 19 ॥ भ्रातरं तत् कनीयांसं, लोकरूडेन वर्त्मना । आज्ञापयतु देवोऽपि, प्रेष्य सन्देशहारकम् ॥ 20 ॥ आज्ञां सर्वजगन्मान्यां, वीरमानी तवाऽनुजः । सहिष्यते न चेद् देव !, पर्याणमिव केसरी ॥ 21 ॥ प्रशास्यास्त्वं तदा पाकशासनोद्गाढशासनः । न चाऽपवादस्ते लोके, लोकाचारानतिक्रमात् ॥ 22 ॥ तथेति प्रतिपेदे तद्वचनं मेदिनीपतिः । उपादेया शास्त्रलोकव्यवहारानुगा हि गीः ॥ 23 ॥ अनुशिष्य ततो दूतं, नयज्ञं वाग्मिनं दृढम् । सुवेगं नाम नृपतिः, प्रैषीद् बाहुबलिं प्रति ॥ 24 ॥ स्वामिशिक्षां दौत्यदीक्षामिवाऽऽदाय स सौष्ठवाम् । सुवेगो रथमारुह्याऽचलत् तक्षशिलां प्रति । / 25 / / सारसैन्यपरीवारो, रथेनाऽसंघरंहसा । निर्ययौ स विनीताया, राजाज्ञेव वपुष्मती ॥ 26 ॥ कार्यारम्भविधौ वामं, दैवं पश्यदिवाऽसकृत् । पस्पन्दे लोचनं वामं गच्छतस्तस्य वर्त्मनि ॥ 27 ॥ नाडी नाडीधमस्येव वह्निमण्डलमध्यतः । उवाह दक्षिणा तस्य, रोगाभावेऽप्यनारतम् ॥ 28 ॥ 1] गर्वनाशकः । 2 ज्येष्ठेन । 3 लघुना । 4 वाचालम् । 5 वेगवता । 6 प्रतिकूलम् । 7 सुवर्णकारस्य । प्रथमं पर्व पश्चमः सर्गः ऋषभजिनभरतचक्रिचरितम् । भरत बाहुबलियुद्धम् । ॥ 121 ॥ .
Page #301
--------------------------------------------------------------------------
________________ Jain Education Interna समेष्वपि हि मार्गेषु, रथस्तस्याऽस्खलन्मुहुः । अप्यसंयुक्तवर्णेषु, जिह्वा लल्लंगिरामिव ॥ 29 ॥ सादिभिर्वार्यमाणोऽपि प्रेर्यमाण इवाऽसकृत् । कृष्णसारः पुरस्तस्य दक्षिणाद् वामतो ययौ ॥ 30 ॥ तस्याग्रे कैरटः शुष्के, निविष्टः कण्टकद्रुमे । अरसत् कटुकं घर्ष शस्त्रमिवोर्पले ॥ 31 ॥ उत्ततार पुरस्तस्य, प्रलम्बः कृष्णपन्नगः । क्षिप्तार्गलेव दैवेन तद्यानैनिरुरुत्सया ॥ 32 ॥ प्रतिकूलो ववौ वायुश्चक्षुषोः प्रक्षिपन् रजः । पर्यस्यन्निव तं पश्चाद्, विचारैकविपश्चितम् ॥ 33 ॥ तस्य दक्षिणतो भृत्वा, विररास च रासभः । अभोजितप्रस्फुटितमृदङ्गविरसखरः । / 34 / / सुवेगोऽगादनिमित्तान्येतानि प्रविदन्नपि । सद्भृत्याः स्वामिनः क्वाऽपि काण्डवत् प्रस्खलन्ति न ॥ 35 ॥ ललचे स बहून् ग्रामनगराकर कर्बटान् । तद्वासिभिर्दृश्यमानो, वात्यावर्त इव क्षणम् ॥ 36 ॥ तरुखण्डसरः सिन्धुपु लिनप्रभृतिष्वपि । विशश्राम न स स्वामिकार्यतोऽत्र प्रवर्त्तितः ॥ 37 ॥ किरातैः सजकोदण्डैः, शरव्यीकृतकुञ्जरैः । चमूरुचर्मसंव्यानैर्जातुधानैरिवाऽऽकुलाम् ॥ 38 ॥ चंमूरु- चित्रक - व्याघ्र-हरिभिः शरभैरपि । सगोत्रैरन्तकस्येव, क्रूरसचैर्निरन्तराम् ॥ 39 ॥ युध्यमानाहि-nakulavAma~lUravibhISaNAm / भल्लूकीकेशधरणव्यग्रबालकिरातिकाम् ॥ 40 ॥ मिथो महिषसङ्ग्रामभज्यमानजरत्तरुम् । नाहलोत्थापितक्षौद्रमक्षिकाभिरसञ्चराम् ॥ 41 ॥ 1 स्खलद्गिराम् । 2 मृगविशेषः । 3 काकः । 4 पाषाणे । 5 कृष्णसर्पः । * ननिषिषित्सया खंता ॥ 6 विचारकचतुरम् । 7 गर्दमः । 8 बाणवत् । 9 चक्रवातः । 10 लक्ष्यीकृतकुअरैः । चमूरच खंता, सं 2, आ ॥ 11 मृगविशेषः । + चमूरैश्चित्रकैर्व्याघ्रैर्ह खंता, सं 2, आ ॥ 12 अष्टापदैः । 13 वल्मीकाः । .
Page #302
--------------------------------------------------------------------------
________________ दा प्रथम पर्व त्रिषष्टिशलाकापुरुषचरिते ॥ 122 ॥ पञ्चमः सर्ग: ऋषभजिन। भरतचक्रिचरितम् । अभ्रंलिहतरुस्तोमतिरोहितदिवाकराम् । रहोरतभुवं मृत्योरिवाऽऽप स महाटवीम् ॥ 42 ॥ [पञ्चभिः कुलकम्] घोरां तामटवीं वेगात् , सुवेगो वेगवद्रथः । सलीलं लश्यामास, विपदं पुण्यवानिव ॥ 43 ॥ मार्गान्ततरुविश्रान्तरलङ्करणधारिभिः । संलक्ष्यमाणसौराज्यं, सुस्थैः पान्थवधूजनैः ॥ 44 ॥ गोकुले गोकुले वृक्षतलासीनैः प्रमोदिभिः । गीयमानर्षभस्वामिचरितं गोप्दार्कैः॥45॥ भद्रशालादिवाऽऽहत्याऽऽरोपितैः फलमालिभिः । अलङ्कताखिलग्राम, बहलैर्बहुभिर्द्वमैः ॥ 46 ॥ पत्तने पत्तने ग्रामे, ग्रामे वेश्मनि वेश्मनि । दानकदीक्षितैरिभ्यः, शोध्यमानवनीपकम् ॥ 47 ॥ आगतैर्भरतात् त्रस्तैरिवोदग्भरतार्द्धतः । प्रायेणाऽध्यासितग्राम, म्लेच्छैर्क्स्सीन्नृद्धिभिः॥48॥ षड्भ्यो भरतखण्डेभ्यः, खण्डान्तरमिव स्थितम् । भरताज्ञानभिज्ञं स, बहलीदेशमासदत् ॥ 49 ॥ . [सप्तभिः कुलकम् ] ऋते श्रीबाहुबलिनं, राजान्तरमजानतः । जनान् जानपदान् मार्गेष्वना n वार्तयन् मुहुः॥50॥ वनेचरान् गिरिचरान् , दुर्मदान् श्वापदानपि । द्राक् खञ्जीभवतः पश्यन् , सुनन्दानन्दनाज्ञया ॥ 51 ॥ प्रजानामनुरागोत्या, महतीभिश्च ऋद्धिभिः । अद्वैतमनुमिमानः, श्रीबाहुबलिनो नयम् ॥ 52 ॥ भरतावरजोत्कर्षाकर्णनाद् विस्मृतं मुहुः । अनुस्मरन् वाचिकं स, प्राप तक्षशिलापुरीम् ॥ 53 ॥ [चतुर्भिः कलापकम् ] किञ्चिल्लोचनपातेन, पुरीपरिसरोषितैः । प्रेक्ष्यमाणः क्षणं लोकैरेकपान्थावलीढया ॥ 54 ॥ 1 घ्नैः। 2 याचकम् । 3 सुखिन्ः। * हिण्स्र्प्रान्निन्ः। 5 अनुमानं कुर्वन् । 6 नीतिम् । * सन्देशम् । भरत-बाहुबलियुद्धम् । ॥ 12 ॥ Jan Education International For Private & Personal use only
Page #303
--------------------------------------------------------------------------
________________ लीलोद्यानेषु सम्भूय, खेलेन खुरलीजुषाम् । सुभटानां भुजास्फोटैस्त्रस्यद्रथतुरङ्गमः ॥ 55 ॥ इतस्ततः पौरऋद्धिप्रेक्षणव्यग्रताजुषा । दक्षिणस्थेनानिषिद्धोत्पथगामिस्खलद्रथः ॥ 56 ॥ एकत्रेवेभरत्नानि, समस्तद्वीपचक्रिणाम् । बद्धान् वरगजान् पश्यन् , बहिरुद्यानशाखिषु ॥ 57 ॥ प्रेक्षमाणो मन्दुराश्च, बन्धुरास्तुरगोत्तमैः । ज्योतिष्काणां विमानानि, विहायेव समागतैः ॥ 58 ॥ भरतावरजैश्वर्याश्चर्यालोकनजन्मना । शिरोऽत्येव शिरो धुन्वन् , प्रविवेश स तां पुरीम् । / 59 ॥ [par3इः कुलकम् ] खच्छन्दवृत्तीनत्याढ्यानार्पणेषु वणिग्जनान् । अहमिन्द्रानिव पश्यन् , राजद्वारं जगाम स्ः॥6॥ सहस्ररोचिषो रोचीष्याच्छिद्येव विनिर्मितान् । कुन्तान् दधानः कुत्रापि, पत्त्यनीकैरधिष्ठितम् ॥ 61 ॥ विभ्राणैरिक्षुपत्रास्यान्ययःशल्यानि पत्तिभिः । शोभितं कुत्रचिच्छौर्यद्रुमैः पल्लवितैरिव ॥ 62 ॥ अभङ्गानश्मभङ्गेऽपि, बिभ्रद्भिर्लाहमुद्गरान् । सनाथं क्वापि सुभटैरेकदन्तैरिव द्विपैः ॥ 63 ॥ फलकासिधरैः क्वापि, चन्द्रकेतुधरैरिख । शोभितं वीरपुरुषप्रकाण्डैश्चण्डशक्तिभिः ॥ 64 ॥ आ नक्षत्रगणं दुरापातिभिः शब्दवेधिभिः । तूणपृष्ठैः कालपृष्ठपाणिभिः क्वाऽप्यधिष्ठितम् ॥ 65 ॥ उद्दामशुण्डादण्डाभ्यां, स्थिताभ्यां पार्श्वयोर्द्वयोः । इभाभ्यां द्वारपालाभ्यामिव दूराद् भयङ्करम् ॥ 66 ॥ सिंहद्वारं नृसिंहस्य, पश्यन् विस्मितमानसः । द्वाःस्थप्रतीक्षितस्तस्थौ, स्थितिरेषा नृपउकसाम् ॥ 67 ॥ [ सप्तभिः कुलकम् ] 1 shraabhyaasjussaam| 2 सार्थिना। 3 अश्वशालाः । 4 हट्टेषु । 5 सूर्यस्य । 6 तेजांसि । 7 नक्षत्रगणपर्यन्तम् । 8 धनुःपाणिभिः । For Private & Personal use only
Page #304
--------------------------------------------------------------------------
________________ त्रिषष्टिशलाका पुरुषचरिते ॥ 123 ॥ गत्वा च बाहुबलये, द्वास्थेनेति न्यवेद्यत । त्वद्रातुर्ज्यायसो दूतः, सुवेगो द्वारि तिष्ठति ॥ 68 ॥ वेत्रिणाऽथाऽऽज्ञया राज्ञोऽनुमतो धीमतां वरः । बुधोऽर्कमण्डलमित्र, सुवेगः प्राविशत् सदः ॥ 69 ॥ आबद्धरत्नमुकुटैस्तेजस्विभिरिलाघवैः । दिवाकरैरिव दिवो, भुवं प्राप्तैरुपासितम् ॥ 70 ॥ प्रदीप्तचूलामणिभिरधृष्यैर्जगतोऽपि हि । कुमारप्रवरैर्नागकुमारैरिव सेवितम् ॥ 71 ॥ स्वामिविश्वाससर्वस्ववल्लीसन्तानमण्डपैः । सचिवैरुपधाशुद्वैधमद्भिः परिवारितम् ॥ 72 ॥ सहस्रशश्चाऽऽत्मरक्षैर्निष्कोशायुधपाणिभिः । उज्जिह्वैरिव फणिभिभीषणं मलयाद्रिवत् ॥ 73 ॥ वारस्त्रीभिवज्यमानं, चामरैरतिचारुभिः । शैलं हिमालयमिव, चमरीभिर्निरन्तरम् ॥ 74 ॥ स्वर्णदण्डधरेणाऽग्रे, शुचिवेषेण वेत्रिणा । सविद्युता शरद्वारिधरेणैवोपशोभितम् । / 75 / / रत्नसिंहासनासीनं, तेजसामिव दैवतम् । ददर्श बाहुबलिनं, स तत्रोद्भूतविस्मयः ॥ 76 ॥ [ सप्तभिः कुलकम् ] नरनाथं ननामाऽथ, ललाटस्पृष्टभूतलः । स करीब रणद्दीर्घतरकाञ्चनशृङ्खलः । / 77 / / ततो भूसंज्ञया राज्ञा, तत्कालमुपनायिते । प्रदर्शिते प्रतीहारेणाऽऽसाञ्चक्रे स आसने ॥ 78 ॥ तं प्रसादसुधाधौता पश्यन् नृपोऽब्रवीत् । सुवेग ! कुशलं कच्चिदार्यस्य भरतेशितुः 1 ॥ 79 ॥ तातपादैर्लालितायां, पालितायां च सुन्दर ! / तस्यां पुरि विनीतायां, कच्चित् कुशलिनी प्रजा ? ॥ 80 ॥ षण्णां भरतखण्डानां, कीमादीनामिव द्विषाम् । निरन्तरायं विजयं, कच्चिद् व्यधित भूपतिः 1 ॥ 1 भूपतिभिः । 2 काम-क्रोध-लोभमान-मद-हर्षाणाम् । 81 ॥ प्रथमं पर्व पञ्चमः सर्गः ऋषभजिनभरतचक्रि चरितम् । भरत बाहुबलियुद्धम् । ॥ 123 ॥
Page #305
--------------------------------------------------------------------------
________________ पष्टिं वर्षसहस्राणि, कृत्वा कटकमुत्कटम् । सेनान्यादिपरीवारः, कच्चित् कुशलमागतः ॥ 82 ॥ सिन्दूरारुणितैः कुम्भैद्या सन्ध्याभ्रमयीमिव । वितन्वती करिघटा, राज्ञः कच्चिन्निरामया ? ॥ 83 ॥ आ हिमाद्रिमहीमेतां, समाक्रम्य समेयुषाम् । राज्ञो वरतुरङ्गाणां, वर्तते कच्चिदक्लमः ॥ 84 ॥ अखण्डाज्ञस्य सर्वत्र, सेव्यमानस्य पार्थिवैः । सुखेन व्यतिगच्छन्ति, कच्चिदार्यस्य वासराः ॥ 85 ॥ परिपृच्छयेति तूष्णीके, स्थिते वृषभनन्दने । कृताञ्जलिरनावेगः, सुवेग इदमभ्यधात् ॥ 86 ॥ ___ इलायाः सकलाया यः, करोति कुशलं खयम् । अस्ति तस्य स्वतः सिद्धं, कुशलं bhrteshituH॥87|| पुर्याः सुषेणादीनां च, हस्त्यश्वस्य च किं क्षमः । देवोऽप्यकुशलं कर्तुं, येषां नेता त्वाग्र्ज्ः॥88॥ तुल्योऽधिको वा किं कोऽपि,क्वाऽप्यस्ति bhrteshituH। षण्णां भरतखण्डानां,जये यो विघ्नकृद् भ्वेत्॥89॥ अखण्डिताज्ञः सर्वत्र, सेव्यते च नरेश्वरैः । तथापि भरताधीशो, जातु नाऽन्तः प्रमोदते ॥ 9 ॥ दरिद्रोऽपि कुटुम्बेन, सेव्यते यः स ईश्वरः । न सेव्यते तु यस्तेन, तस्यैश्वर्यसुखं कुतः? ॥ 91 ॥ पष्टिवर्षसहस्रान्तादेयुषा ज्यायसा तव । उत्कण्ठया कनिष्ठानामागंमाध्वा निरीक्षितः ॥ 92 ॥ सर्वे तत्राऽऽययुर्वन्धुसम्बन्धिसुहृदादयः । विदधुश्च महाराज्याभिषेकं भरतेशितुः ॥ 93 ॥ आसतां तैः समायातैः, सुरैरपि सवासबैः । न हृष्यति महीनाथोऽपश्यन् पार्श्वे निजानुजान् ॥ 94 ॥ द्वादशस्खपि वर्षेषु, ज्ञात्वा भ्रातृननागतान् । तानाह्वातुं नरं प्रैषीदुत्कण्ठा हि बलीयसी ॥ 95 ॥ ashrmH| * सुखेनैवातिग सं 1, खं ॥ / एवमापृच्छ्य तू सं 2, आ ॥ 2 स्थिरः । 3 पृथ्व्याः । 4 नायकः । 5 अन्त्ःक्र्न्ने। 6 Agatena । 7 aagmnmaargH|| Jain Education Interna . l
Page #306
--------------------------------------------------------------------------
________________ त्रिषष्टि शलाकापुरुषचरिते प्रथमं पर्व पञ्चमः सर्ग: ऋषभजिनभरतचक्रिचरितम् । ॥ 124 ॥ कश्चिद् विकल्पं सङ्कल्प्य, भरतं न स्माय्युः। ययुस्तु तातपादान्तं, दीक्षामाददिरे च ते ॥ 96 ॥ तेषां सम्प्रत्यरागाणां, न कोपि खो न वा परः । तैः कथं पूर्यते राज्ञो, भ्रातृवात्सल्यकौतुकम् ॥ 97 ॥ तदेहि देहि हृदयप्रमोदं मेदिनीपतेः । तवाऽपि यदि तत्रास्ति, स्नेहः सौभ्रात्रसम्भवः ॥ 98 ॥ कुलिशादप्यधिकं वः, कठोरांस्तर्कयाम्यहम् । चिराद् दिगन्तादायाते, ज्येष्ठेऽप्येवं यदास्यते ॥ 99 ॥ शङ्के वो गुर्ववज्ञानान्निभयेभ्योऽपि निर्भयान् । शूरैरपि वर्त्तितव्यं, गुरौ हि सभयैरिव ॥ 10 ॥ एकत्र विश्वविजयी, विनयी चाऽन्यतो गुरौ । पारिपधैर्विचार्यालं, द्वैतीयीकः प्रशस्यते ॥ 101 ॥ तवाऽविनयमप्येवं, सोढा सर्वसहो नृपः । कर्णेजपानां किन्त्वेवमवकाशो निरङ्कशः ॥ 102 ॥ पिशुनानां गिरस्तत्र, त्वदभक्तिप्रकाशिकाः । दूषयिष्यन्ति तच्चेतः, क्षीरं शुक्तच्छटा इव ॥ 103 ॥ अत्यल्पमपि तद् रक्ष्यमात्मच्छिद्रं निजे प्रभौ । छिद्रेण लघुनाऽप्यम्भः, सेतुमुन्मूलयत्यहो! ॥ 104 ॥ इयत्कालं नागतोऽस्मीत्याशङ्कां हृदि मा कृथाः । अधुनाऽप्येहि सुस्वामी, गृह्णाति स्खलितं नहि ॥ 105 ॥ त्वयि तत्र गते सद्यः, पिशुनानां मनोरथाः । विलीयन्तां हिमानीव, नभोभाजि नेभोमणौ ॥ 106 ॥ तेजोभिश्चिरमेधस्व, खामिना तेन सङ्गमात् । अद्यैव पर्वणि दिवाकरेणेव निशाकरः ॥ 107 ॥ खामीयन्तस्तमन्येऽपि, बहवो बाहुशालिनः । सेवाशालीनतां हित्वा, सेवन्ते प्रतिवासरम् ॥ 108 ॥ अवश्यं सेवनीयो हि, चक्रवर्ती महीधवैः । निग्रहानुग्रहसहः, सहस्राक्ष इवाऽम्रैः॥109॥ भरत-बाहुबलियुद्धम् । ORPHOSISSAASAASA // 124 // 1 पिशुनानाम् । 2 भरतस्य चेत्ः। 3 कातिकम् । 4 हिम्स्मूह्ः। 5 सूर्ये । 6 स्वामिव्दाच्र्न्त्ः। * indrH। Jain Education in .
Page #307
--------------------------------------------------------------------------
________________ चक्रवर्तित्वपक्षेपि, तस्य सेवा त्वया कृता । अद्वैतभ्रातृसौहार्दपक्षमुयोतयिष्यति ॥ 110 ॥ भ्रातेति यदि निर्भीको, नाऽऽयास्येतन्न साम्प्रतम् । आज्ञासारा न गृह्यन्ते, ज्ञातेयेन महीभुजः ॥ 111 ॥ अयस्कान्तैरिवाज्यासि, देवदानवमानवाः । कृष्टाः प्रकृष्टैस्तेजोभिरायान्ति भरतेश्वरम् ॥ 112 ॥ यम सनदानेन, वासवोऽपि संखीयति । तमागमनमात्रेणाऽनुकूलयसि किं नहि ॥ 113 ॥ वीरमानितया चेत् तं, राजानमवमन्यसे । तर्हि तस्मिन् ससैन्योऽपि, त्वमब्धौ सक्तुमुष्टिवत् ॥ 114 ॥ चतुरशीतिलक्षास्तद्गजाः शक्रेभसन्निभाः । सह्याः केनाभिसर्पन्तः, पर्वता इव जङ्गमाः? ॥ 115 ॥ तावतोऽश्वान् स्थांश्चाऽस्य, विष्वक् प्लावयतो महीम् । कल्लोलानिव कल्पान्तोदधेः कः स्ख्ल्यिस्स्य्ति॥116॥ तस्य षण्णवतिग्रामकोटिभर्तुः पदातयः । तेंद्रामप्रमिताः सिंहा, इव त्रासाय कस्य न? ॥ 117 ॥ एकः सुषेणः सेनानीर्दण्डपाणिः समापतन् । कृतान्त इव किं शक्यः, सोढुं देवासुरैरपि ? ॥ 118 ॥ अमोघं बिभ्रतश्चक्र, चक्रिणो भरतस्य तु । सूर्यस्येव तमस्तोमः, स्तोकिकैव त्रिलोक्यपि ॥ 119 ॥ तेजसा वयसा ज्येष्ठो, नृपः श्रेष्ठः स सर्वथा । राज्यजीवितकामेन, सेव्यो बाहुबले! त्वया ॥ 120 ॥ अथ बाहुबलिर्बाहुबलापास्तजगदलः । इत्यभाषिष्ट गम्भीरध्वानोऽर्णव इवाऽपरः ॥ 121 ॥ साधु दूत! त्वमेवैको, वाग्मिनामग्रणीरसि । ममापि पुरतो वाचं, य एवं वक्तुमीशिषे ॥ 122 ॥ ताततुल्यो हि मे भ्राता, ज्यायान् सोऽपि यदिच्छति । समागम बान्धवानां, युक्तमेव त्द्प्य्हो॥123॥ 1 अद्वैतभ्रातृवात्सल्यपक्षम् । 2 ज्ञातिभावेन । 3 लोहानि । 4 सखिवदाचरति । * कोट्यः षण्णवति सिं सं 2, आ॥ 5 अल्प्मात्रा। 6 अग्रेस्र्ः। Jan Education International RSS
Page #308
--------------------------------------------------------------------------
________________ त्रिषष्टिशलाकापुरुषचरिते RECE प्रथमं पर्व पञ्चमः सर्गः ऋषभजिन। भरतचक्रिचरितम् । ॥ 125 ॥ सुरासुरनृपश्रीभिक्रद्धः सोऽस्माभिरागतैः । लजिष्यतेऽल्पविभवैरागमायेति नो वयम् ॥ 124 ॥ पष्टिं वर्षसहस्राणि, परराज्यानि गृह्णतः । कनिष्ठराज्यग्रहणे, व्यग्रता तस्य कारणम् ॥ 125 ॥ सौभ्रानं कारणं तस्य, यदि तत् प्राहिणोत् कथम् । भ्रातृणामेकशो दृतान् , राज्यसङ्घामकाम्यया ? ॥ 126 ॥ को भ्राता ज्यायसा सार्द्ध, लुब्धेनापि हि योत्स्यते । इति बुद्ध्या महासत्त्वाः, कनिष्ठास्तातमन्वगुः ॥ 127 ॥ तेषां च राज्यग्रहणेनापि त्वत्स्वामिनो ध्रुवम् । छलमन्वीक्षमाणस्य, प्रकटं बकचेष्टितम् ॥ 128 ॥ असावसास्वपि स्नेह, तादृशं दर्शयन्नहो । प्रजिंघाय विशिष्टं त्वां, वाक्प्रपञ्चविचक्षणम् ॥ 129 ॥ प्रव्रज्य भ्रातृभी राज्यदानाद् याऽकारि तस्य मुत् । आगतेन मया राज्यगृथ्नोः किं सा करिष्यते ॥ 130 ॥ वज्रादपि कठोरोऽहं, यत् स्वल्पविभवोऽपि सन् । तस्य ऋद्धिं न गृह्णामि, भ्रातृन्यक्कारकातरः ॥ 131 ॥ स तु पुष्पादपि मृदुर्मायावी योऽनुजन्मनाम् । अवर्णवादभीरूणां, राज्यानि स्वयमाददे ॥ 132 ॥ निर्भया निर्भयेभ्योऽपि, कथं दूत! वयं ननु । भ्रातृराज्यानि गृहन्तं, यदुपेक्षामहे स्म तम् ? ॥ 133 ॥ गुरौ प्रशस्यो विनयी, गुरुयदि गुरुभवेत् । गुरौ गुरुगुणहीने, विनयोऽपि त्रपास्पदम् ॥ 134 ॥ गुरोरप्यवलिप्स्य, कार्याकार्यमजानतः । उत्पथप्रतिपन्नस्य, परित्यागो विधीयते ॥ 135 ॥ तस्याऽऽच्छिन्नं किमश्वादि?, भग्नं वा नगरादिकम् ? / येनाऽविनयमस्माकं, सोढा सर्वसहो नृप्ः॥136॥ दुर्जनप्रतिकाराय, न तत्र प्रयतामहे । विमृश्यकारिणः सन्तः, किं दृष्यन्ते खलोक्तिभिः? ॥ 137 ॥ इयत्कालं नाऽऽगताः मो, यतो हेतोः स किं ययौ । अनीहालक्षणः क्वाऽपि?, यामो येनाऽद्य चक्रिणम् ॥ 138 ॥ प्रेषयामास । 2 राज्यलुब्धस्य । 3 भ्रातृतिरस्कारकातरः । 4 लज्जास्थानम् । 5 सावलेपस्य । 6 निःस्पृहालक्षणः । भरत-बाहुबलियुद्धम् । ॥ 125 ॥ I For Private & Personal use only .
Page #309
--------------------------------------------------------------------------
________________ सर्वत्राऽप्यप्रमत्तानामलुब्धानां च नः सदा । स्खलितं किं स गृह्णीयाच्छलान्वेष्यपि भृतवत ? ॥ 139 ॥ किमप्यनाददानानां, तदीयं नीवृंदादिकम् । खाम्येव नः कथं नाम, स भवेद् भरतेश्वरः ॥ 14 ॥ भगवानृषभखामी, खाम्येको मम तस्य च । मिथः स्वस्वामिसम्बन्धो, घटते कथमावयोः? ॥ 141 ॥ तेजोहेतोर्मयि गते, तत्र स्यात् तस्य कीदृशम् । तेजोऽभ्युदितवत्यर्के, तेजस्वी नहि पावकः ॥ 142 ॥ स्वामीयन्तोऽक्षमास्ते तु, निपेवन्तां क्षमाभुजः । एष येषु वराकेषु, निग्रहानुग्रहक्षमः ॥ 143 ॥ सेवामिन् भ्रातृसौहार्दपक्षेणाऽपि मया कृता । चक्रवर्त्तित्वपक्षे स्याद् , यदबद्धमुखो जनः ॥ 144 ॥ भ्राताऽस्म्यभीः स चाऽऽज्ञेश, आज्ञापयतु यद्यलम् । ज्ञातिस्नेहेन किं वज्र, वज्रेण न विदार्यते ? ॥ 145॥ सुरासुरनरोपास्त्या, प्रीतोऽस्त्वेष मयाऽस्य किम् ? / मार्ग एव क्षमः स्तंम्बे, रथः सजोऽपि भ्ज्य्ते॥146॥ तातभक्तो महेन्द्रश्चेज्येष्ठं तं तातनन्दनम् । आसयत्यासनस्याऽद्धे, स किं तेनापि दृप्यति? ॥ 147 ॥ ते त्वन्येऽसिन् समुद्रे ये, ससैन्याः सक्तुमुष्टिवत् । तेजोभिर्दुःसहोऽहं तु, हन्त ! स्यां वडवानलः ॥ 148 ॥ पत्तयोऽश्वा रथा नागाः, सेनानीर्भरतोऽपि च । मयि सर्वे प्रलीयन्तां, तेजांसीवाऽर्कतेजसि ॥ 149 ॥ करिणेव करेणोच्चैर्यः समादाय पादयोः । मयोदलालि गगने, बालत्वे लोष्टुलीलया ॥ 15 ॥ गगने दूरमध्वानं, गत्वा यश्च पतन भुवि । मा भृत् परासुरित्येष, मया प्रत्यैषि पुष्पवत् ॥ 151 ॥ चाटुभिश्चाटुकाराणां, निर्जितानां क्षमाभुजाम् । व्यस्मार्षीत् तदसौ प्राप्तो, जन्मान्तरमिवाऽधुना ॥ 152 ॥ ग्रहणं अकुर्वान्नानाम्। 2 देशादिकम् । 3 स्वामिव्दाच्र्न्त्ः। 4 भ्र्त्ः। 5 निर्भीक्ः। 6 आज्ञाकारकः । उपास्न्या। 8 काण्डरहिते वृक्स्सादी। 9prtygrhiisstt| Jan Education in For Private & Personal use only
Page #310
--------------------------------------------------------------------------
________________ त्रिषष्टि शलाकापुरुषचरिते प्रथम पर्व पञ्चमः सर्गः ऋषभजिनभरतचक्रिचरितम् । ॥ 126 ॥ चाटुकाराः प्रणश्यन्ति, ते सर्वेऽपि स्वयं त्वसौ । एकः सहिष्यते बाहुबलिबाहुबलाद् व्यथाम् ॥ 153 ॥ याहि दूत ! स एवैतु, राज्यजीवितकाम्यया । तातदत्तांशतुष्टेन, मयैवोपैक्षि तस्य भूः ॥ 154 ॥ चित्रकायैरिव दृढस्वाम्याज्ञापाशयत्रितैः । प्रकोपताम्रनयनः, प्रेक्ष्यमाणो नरेश्वरैः । / 155 ॥ रोपाद्धत हतेऽत्यन्तणद्भिः स्फुरिताधरैः । कटाक्ष्यमाणो विकटं, कुमारैश्च मुहुर्मुहुः ॥ 156 ॥ जिधन्सुभिरिवो कैः, किश्चिचलितहेतिभिः । दृढाबद्धपरिकरैरीक्ष्यमाणोऽङ्गरक्षकैः ॥ 157 ॥ हनिष्यते वराकोऽयं, केनाऽपि रभसाजुपा । नः स्वामिपंदिकेनेति, चिन्त्यमानश्च मत्रिभिः ॥ 158 ॥ सजीकृतेन हस्तेन, पादमुत्क्षिप्य तस्थुषा । कण्ठे धर्तुमिवोत्केनोत्थापितो वेत्रपाणिना ॥ 159 ॥ सुवेगो धैर्यमालम्ब्य, मनसि क्षुभितोऽपि सन् । निर्जगाम समुत्थाय, सदासदनतस्ततः ॥ 160 ॥ [षभिः कुलकम् ] क्रुद्धतक्षशिलाधीशतारशब्दानुमानतः । द्वारस्थया पत्तिंचम्बा, रोपक्षुभितया भृशम् ॥ 161 ॥ आस्फाल्यमानैः फलकैनर्त्यमानैर्महासिभिः । उदस्यमानैश्चक्रेश्च, गृह्यमाणैश्च मुद्गरैः ॥ 162 ॥ स्फाट्यमानैस्त्रिंशल्यैश्च, पीड्यमानैश्च तूंणकैः । आदीयमानैर्दण्डैश्चोद्यम्यमानैश्च पशुभिः ॥ 163 ॥ | सर्वतोऽप्यात्मनो मृत्युमिव पश्यन् पदे पदे । स्खलत्पदो नृसिंहस्य, सिंहद्वारात् स निर्ययौ ॥ 164 ॥ [चतुर्भिः कुलकम् ] 1 अत्तुमिच्छुभिः। 2 जीकृत्भ्र्कुत्तिभिः। 3 च्लित्ख्झैः। 4 साहसिकेन । 5 स्वामिपत्तिना । 6 उत्कण्ठितेन । 7 पदातिसेनया । 8 अस्त्रप्रतिघातनिवारकैः "ढाल" इति लोके। 9 shstrvishessH| 10 निषङ्गैः । CAREERSAGAR bhrt-baahubliyuddhm| // 126 // Jain Education Inter For Private & Personal use only
Page #311
--------------------------------------------------------------------------
________________ क एष नूतनो राजद्वारान्निरगमत् पुमान् ? / आगतः खल्वयं दूतो, भरतस्य महीपतेः ॥ 165 ॥ राजा किमपरः कश्चिदप्यस्तीह महीतले ? / भ्राता बाहुबलेज्येष्ठोऽयोध्यायां भरतेश्वरः ॥ 166 ॥ अत्र च प्रजिघायेमं, स दूतं केन हेतुना ? / आकारणाय खभ्रातुः, श्रीबाहुबलिभूपतेः ॥ 167 ॥ इयत्कालं गतः क्वाऽऽसीद्, भ्राताऽस्मत्स्वामिनो ननु । षदखण्डभरतक्षेत्रजयाय स गतो ह्य्भूत्॥168॥ उत्कण्ठितः कनिष्ठं स, किं समाह्वयतेऽधुना? / अन्यराजन्यसामान्यां, सेवां कारयितुं ननु ॥ 169 ॥ तस्याऽसारान् नृपान् जित्वा, किं कीलेऽत्राऽधिरोहणम् ? / अखण्डश्चक्रवर्तित्वाभिमानस्तत्र कारणम् ॥ 170 ॥ कनिष्ठेन जितो राज्ञां, खं कथं दर्शयिष्यति । न वेत्ति जितकासी स, भाविनं स्वपराभवम् ॥ 171 ॥ मन्त्रणे नाऽऽखुरप्यस्ति, भूपतेर्भरतस्य किम् ? / भूयांसो मत्रिणः सन्ति, मतिमन्तः क्र्माग्ताः॥172॥ स कण्डयियिषुस्तुण्डमहेः किं तैन वारितः । न वारितः प्रेरितः किन्त्वीदृशी भवितव्यता ॥ 173 ॥ नागराणामिति मिथो, जल्पतामुच्चकैर्गिरम् । आकर्णयन् रथारूढो, नगर्या निर्जगाम सः ॥ 174 ॥ [दशभिः कुलकम् ] देवताभिरिव प्रादुष्कृतां द्वारे व्रजन्नसौ । आर्षभ्योविग्रहकथामितिहासमिवाऽशृणोत् ॥ 175 ॥ क्रोधात् त्वरितमप्यस्य, गच्छतः स्पर्धयेव सा। वर्त्मनि त्वरिततरं, तद्विग्रहकथा ययौ ॥ 176 ॥ वार्त्तयाऽपि तया राजादेशेनेव क्षणाद् भटाः । प्रतिग्राम प्रतिपुरं, कटकाय ससजिरे ॥ 177 ॥ स्थान साङ्घामिकान कृष्ट्वा, शालाभ्योऽक्षादिभिनवैः । केचिद् दृढतरीचक्रुः, शरीराणीव योगिनः ॥ 178 ॥ * प्यते खं, सं 1 ॥ 1 मूस्स्क्ः। 2 मुखम् । 3 बाहुब्लि-भ्र्त्योः। / सैन्याय । 5 रथावयवादिभिः । त्रिषष्टि. 22 Jan Education International .
Page #312
--------------------------------------------------------------------------
________________ त्रिपष्टिशलाका पुरुषचरिते ॥ 127 ॥ आरुह्यास्सोर् बाह्याल्यां धाराभिरपि पञ्चभिः । कर्तुं रणसहानश्वान्, केऽपि श्रममजापयन् ॥ 179 ॥ अयस्कारगृहेष्वेत्य, कृपाणादिकमायुधम् । अपरे तेजयामासुस्तेजोमूर्तिमिव प्रभोः ॥ 180 ॥ संयोज्य शृङ्गसाराणि, बद्धाऽभिनवतत्रिभिः । यमभ्रूसोदराण्यन्ये, शार्ङ्गधन्वान्यसूत्रयन् ॥ 181 ॥ वर्मादिवहनायोष्ट्रानरण्यात् केचिदानयन् । तूर्याणि प्राणवन्तीव, प्रयाणेषु प्रणादिनः ॥ 182 ॥ सवाणान् वाणधीन केचित, सशिरस्कांच कङ्कटान् । दृढानपि दृढीचक्रुः, सिद्धान्तानिव तार्किकाः ॥ 183 ॥ असु गुप्यगुरू काण्डपैंटान् पटकुटीरपि । गन्धर्वभवनानीव, वितत्याऽऽलोकयन् क्षणात् ॥ 184 ॥ स्पर्द्धयेव मिथः सर्वे, भक्ता बाहुबलौ नृपे । युधि सञ्जीभवन्ति स्म, जना जानपदा अपि । / 185 / / आप्तेन तत्र यः कोऽपि न्यवार्यत रणोन्मुखः । अनाप्तायेव तस्मै सोऽकुप्यद् भक्तिचिकीर्नृपे । / 186 / / प्राणैरपि प्रियं राज्ञोऽनुरागेण चिकीर्षताम् । जनानामेवमारम्भं स ददर्श पथि व्रजन् ॥ 187 ॥ श्रुत्वा दृष्ट्वा च तल्लोके, पर्वतीयनृपा अपि । प्रतिराजानमद्वैतभक्तिमानितयाऽमिलन् ॥ 188 ॥ गावो गोपखरेणेव, निकुञ्जेभ्यः सहस्रशः । तेषां गोशृङ्गनादेन, किराताः प्रदधाविरे ॥ 189 ॥ द्वीपिपुच्छत्वचा केचित् केकिपिच्छैश्च केचन । लताभिः केऽपि वेगेन, बबन्धुः कुन्तलान् भटाः ॥ 190 ॥ दन्दशत्वचा केस्पि, तारव्या केचन त्वचा । केचिद् गोधात्वचाञ्चनन्, परिधानं मृगत्वचम् ॥ 199 ॥ " कनात 1 अश्वपाटिकायाम् । 2 अश्वगतिभिः । 3 लोहकारगृहेषु । 4 यमभ्रूसदृशानि । 5 निषङ्गान् । 6 वर्माणि । 7 इति लोके । * भूभुजः पार्वता अपि खंता । पार्व सं 1 ॥ 8 पर्वतसम्बन्धिनो नृपाः । 9] लतागृहेभ्यः । 10 व्याघ्रपुच्छत्वचा । 13 मयूरपिच्छेः । 12 सर्पत्वचा । 13 तरुसम्बन्धिन्या । प्रथमं पर्व पञ्चमः सर्गः ऋषभजिन भरतचक्रिचरितम् । भरत बाहुबलियुद्धम् । ॥ 127 ॥
Page #313
--------------------------------------------------------------------------
________________ ग्रावहस्ता धनुर्हस्ताः, प्लवमानाः प्लवङ्गवत् । स्वपतीन् परिवत्रुस्ते, पतिभक्ताश्ववद् भृशम् ॥ 192 ॥ अद्य दो बाहुबलिप्रसादावक्रयं चिरात् । भरताक्षौहिणीक्षोदादिति तेषां गिरोऽभवन् ॥ 193 ॥ तेषामप्येवमारम्भ, ससंरम्भं निरूपयन् । सुवेगश्चिन्तयामास, मनसैवं विविक्तधीः ॥ 194 ॥ पैतृकेणेव वैरेण, त्वरन्ते रणकर्मणे । अहो! अमी बाहुबलिगृह्या विषयवासिनः ॥ 195 ॥ *किराता अप्यमी हन्तोत्सहन्ते हन्तुमागतम् । असद्धलं बाहुबलिबलाग्रे समरेच्छवः ॥ 196 ॥ तं कञ्चन न पश्यामि, यः सज्जति युधे नहि । विद्यते स न कोऽपीह, रक्तो बाहुबलौ न य्ः॥197॥ शूराश्च स्वामिभक्ताश्च, बहल्यां हलिनोऽप्यहो । तत् किं देशस्वभावोऽयमुत बाहुबलेर्गुणः? ॥ 198 ॥ भवन्तु वेतनक्रीताः, सामन्ताद्याः पदातयः । अहो ! अस्य गुणक्रीती, पत्तीभूताऽखिलापि भूः ॥ 199 ॥ बह्वीमपि चक्रिचमू, मन्ये लध्वीं ल्घीय्स्ः। श्रीबाहुबलिसैन्यस्य, तृण्यां व्द्धेरिवाऽग्र्त्ः॥20॥ महावीरस्य किं चाऽस्य, न्यून बाहुबले पुरः । कलभं शरभस्येव, शङ्के चक्रिणमप्यहो! ॥ 201 ॥ ओजस्वी भुवि चत्र्येव, वज्येव दिवि विश्रुतः । तयोरन्तरवर्द्धवर्ती वा ल्घुरार्स्स्भिः॥202॥ अपि तच्चक्रिणश्चक्रमपि वज्रं च वज्रिणः । मन्ये विफलमेवाऽस्य, चपेटाघातमात्रतः ॥ 203 ॥ ऋक्षः कर्णे तदात्तोऽयं, महाहिर्मुष्टिना धृतः । विरोधितो यदस्माभिरहो ! बाहुबलिबली ॥ 204 ॥ मृगमेकमिव द्वीपी, गृहीत्वा भूमिखण्डलम् । सन्तुष्टोऽयं मुधाऽस्माभिस्तर्जयित्वा खलीकृतः ॥ 205 ॥ अनेकनृपसेवाभिः, किमपूर्ण नृपस्य ? यत् । अयमारम्भि सेवाय, वाहनायेव केसरी ॥ 206 ॥ * अयं zloka A pustake ptitH| 1re kva ca खं ॥ 1 कृस्सीव्लाः। 2 तृणसमूहम् । 3 बाहुबलिः । Jain Education Inter
Page #314
--------------------------------------------------------------------------
________________ त्रिषष्टि शलाकापुरुषचरिते ॥ 128 ॥ धिग मत्रिणः स्वामिहितमानिनोऽस्मानपीह धिक् । यैषिद्भिरिखोपेक्षाञ्चके खाम्यत्र कर्मणि ॥ 207 ॥ प्रथमं पर्व गत्वैकेन सुवेगेन, विग्रहश्चालितः प्रभोः । भणिष्यतीति लोकस्तु, धिर दौत्यं गुणपणम् ॥ 208 ॥ पञ्चमः एवं विचिन्तयन् नित्यं, दिनैः कतिपयैरपि । सुवेगो नगरी प्राप, विनीतां नीतिकोविद्ः॥209 ॥ सर्गः नीतः सभायां द्वास्थेन, प्रणामरचिताञ्जलिः । न्यपीदत् सोऽथ पप्रच्छे, सादरं चक्रवर्त्तिना ॥ 21 ॥ ऋषभजिनकिं नाम कुशलं बाहुबलेर्मदनुजन्मनः । यत् त्वं सुवेग! वेगेनाऽऽगतोऽसि क्षुभितोऽसि तत् ॥ 21 ॥ | भरतचक्रिअथवा तेन पर्यस्तस्ततस्त्वरितमागतः । वीरवृत्तिरियं युक्ता, मद्भातुस्तस्य दोष्मतः ॥ 212 ॥ चरितम् । __ सुवेगोऽपि जगादैवं, देव! देवोऽपि न क्षमः । तस्याऽकुशलमाधातुं, तवेवाऽनवमौजसः ॥ 213 ॥ स उक्तः स्वामिसेवार्थ, पूर्व विनयपूर्वकम् । मया तवाऽनुजन्मेति, नितान्तहितकाविणा ॥ 214 ॥ भेषजेनेव तीव्रण, परिणामोपकारिणा । सोऽवाच्यवचनीयेन, वचसा तदनन्तरम् ॥ 215 ॥ बलियुद्धम् । न साम्ना न खरेणापि, देवसेवां स मन्यते । किं नाम भेषजं कुर्याद्, विकारे सानिपातिके ? ॥ 21 ॥ मानसारस्तृणायैतत् , त्रैलोक्यमपि मन्यते । स सिंह इव जानीते, प्रतिमल्लं न कञ्चन ॥ 217 ॥ अस्मिन् सुषेणसेनान्यां, सैन्ये च तव वर्णिते । किमेतदिति दुर्गन्धादिवाऽभासीत् स नासिकाम् ॥ 218 ॥ प्रभोभरतपदखण्ड विजये प्रस्तुते च स्ः। अनाकर्णितकं कुर्वन्, खंदोर्दण्डौ निरीक्षते ॥ 219 ॥ 13 ॥ 128 // तातदत्तांशतुष्टस्य, ममैवोपेक्षयाग्रहीत् । भरतो भरतक्षेत्रषट्खण्डमिति चाऽऽह सः ॥ 220 ॥ पर्याप्त सेवया तस्य, प्रत्युताऽऽह्वयतेऽधुना । रणाय देवं स व्याघीमिव दोहाय निर्भयः ॥ 221 ॥ 1 blvtH| 2 उत्तमपराक्रमस्य । 3 तीक्स्स्न्नेन्। 4 स्वभुजदण्डौ । भरत-बाहु Jain Education Inter For Private & Personal use only .
Page #315
--------------------------------------------------------------------------
________________ ईदृक् तावत् तव भ्रातजखी मानी महाभुजः । गन्धेद्विप इवाऽसाः, सहते नाऽन्यविक्रमम् ॥ 222 ॥ सभायां तस्य सामन्ता, हरेः सामानिका इव । प्रचण्ड भुजशौण्डीर्या, न हीयन्ते तदाशयात् ॥ 223 ॥ कुमारा अपि तस्योच्चै, राजतेजोभिमानिनः । रणकण्डूलदोर्दण्डास्ततो दशगुणा इव । / 224 ॥ तन्मत्रमनुमन्यन्ते, मत्रिणोऽप्यस्य मानिनः । यादृशो भवति स्वामी, परिवारोऽपि तादृशः ॥ 225 ॥ तस्याऽनुरागिणः पौरा, अप्यन्यं पार्थिवं न हि । जानन्ति न सहन्ते च सत्योऽपरपतीनिव ॥ 226 ॥ जना जानपदा ये च तस्याऽष्टकरविष्टयः । भृत्या इवानुरागेण, तेऽपि प्राणैः प्रियैषिणः ॥ 227 ॥ वनेचरा गिरिचराः, सिंहा इव भटाच ये । मानसिद्धिं चिकीर्षन्ति तेऽपि तस्य वशंवदाः ॥ 228 ॥ अलमुक्त्वा बह्वथवा, स वीरो वर्त्ततेऽधुना । युयुत्सया दिदृक्षुस्त्वां स्वामिन्नुत्कण्ठया न तु ॥ 229 ॥ यदात्मने रोचतेऽतः परं स्वामी करोतु तत् । दूता न मन्त्रिणः किन्तु, सत्यवाचिकवाचिनः ॥ 230 ॥ युगपद् विस्मयामर्षमर्षहर्षादि तत्क्षणम् । नाटयित्वा भरतवद्, भरतोऽथाऽब्रवीदिति ॥ 231 ॥ सुरासुरमनुष्येषु, तुल्यो नाऽमुष्य कश्चन । अर्थोऽनुभूत एवाऽयं, शिशुक्रीडास्वपि स्फुटम् ॥ 232 ॥ जगत्रयस्वामिसूनोस्तस्याऽस्मदनुजन्मनः । त्रिलोक्यपि तृणायेति, वास्तवं न पुनः स्तवः ॥ 233 ॥ सर्वथा श्लाघ्य एवाऽहमनेनाऽवरजन्मना । भांति नैको गुरुर्बाहुर्द्वितीयस्मिन् लघीयसि ॥ 234 ॥ 1 गन्धहस्ती इव । 2 प्रचण्डभुजपराक्रमाः । * किं च तस्य कुमारा अप्योजस्ते' खंता ॥ दण्डाः । 4 पतिव्रताः स्त्रियः । 5. योद्धुमिच्छया । | सत्यसन्देशवाचिनः । 7 सूत्रधारवत् । त्येको गुरुर्बाहुर्न द्वितीये लदेग् खंता ॥ 3 रणकण्डूयुक्तभुज8 सत्यम् । राज .
Page #316
--------------------------------------------------------------------------
________________ त्रिषष्टि शलाका पुरुषचरिते ॥ 129 ॥ सिंहः सहेताऽऽलीनं चेच्छरभो वा वशं व्रजेत् । वश्यो बाहुबलिश्च स्यात्, किं हि न्यूनं तदा भवेत् 1 ॥ 235 ॥ तत् सहिष्यामहे तस्य, वयं दुर्विनयानपि । यदि लोका अशक्तं मां, वदिष्यन्ति वदन्तु तत् ॥ 236 ॥ सर्वमप्याप्यते वस्तु, पौरुषेण धनेन वा । न भ्राता प्राप्यते क्वाऽपि तादृशस्तु विशेषतः ॥ 237 ॥ किमेवं युज्यते नो वा?, तूष्णीमास्थाय किं स्थिताः । उदासीना इव यूयं ?, यथार्थं ब्रूत मत्रिणः ! ॥ 238 ॥ क्षमया खामिनो बाहुबलेरविनयेन च । प्रहारेणेव दूनोऽथ सेनानीरित्यवोचत । / 239 ॥ ऋषभखामिनः सूनोः, सुप्रभोर्भरतेशितुः । उचितैव क्षमा किन्तु, करुणाभाजने जने ॥ 240 ॥ वसेद् ग्रामेऽपि यो यस्य तस्याधीनः स जायते । स देशमपि भुञ्जानो, वाचाऽपि न वशस्तव । / 241 ॥ प्राणापहार्यपि वरं, वैरी तेजः प्रवर्द्धयन् । न तु बन्धुरपि भ्रातुस्तेजोवधविधायकः ॥ 242 ॥ कोशैः सैन्यैः सुहृद्भिच, तनयैर्वपुषाऽपि च । तेजो रक्षन्ति राजानस्तेषां तेजो हि जीवितम् ॥ 243 ॥ किमपूर्ण स्वराज्येनाऽप्यभृद् भर्तुः कृतस्तु यः । षट्खण्ड भरतक्षेत्रविजयस्तेजसे स तु ॥ 244 ॥ एकत्राऽपि क्षतं तेजः, सर्वत्र क्षतमेव हि । एकदाऽपि सती लुप्तशीला स्यादसती सदा । / 245 ॥ संविभागो धनेष्वेव, गृहिणामपि बान्धवैः । गृह्यमाणं तेऽपि तेजो, नोपेक्षन्ते मनागपि ॥ 246 ॥ सकलं भरतं जिष्णोर्यदिहाऽविजयः प्रभोः । उत्तीर्णस्य पयोराशिं गोष्पदे तन्निमञ्जनम् ॥ 247 ॥ किश्च श्रुतमिदं वाऽपि दृष्टं वा क्वाऽपि यद् भुवि । चक्रिणोऽपि प्रतिस्पद्ध, राजा राज्यं भुनक्ति च 1 ॥ 248 ॥ तत्राऽविनीते यः स्नेहो, भ्रातृसम्बन्धमात्रजः । तदेतदेकहस्तेन, तालिकावादनं विभोः ॥ 249 ॥ 1 बन्धनम् । 2 दयापात्रे । 3 गृहिणोऽपि । 4 समुद्रम् । * देग्ते स्नेहोऽयं, खंता ॥ प्रथमं पर्व पञ्चमः सर्गः ऋषभजिनभरतचक्रि चरितम् । भरत -बाहुबलियुद्धम् । ॥ 129 ॥
Page #317
--------------------------------------------------------------------------
________________ वेश्याजन इवाऽस्नेहे, तत्रापि स्नेहलः प्रभुः । एवं निगदतो नश्चेनिषेधति निषेधतु ॥ 250 ॥ शत्रून् सर्वान् विजित्याऽन्तःप्रवेक्ष्यामीति संश्रवात् । निषेधिता कथं चक्रं, देवोऽद्यापि भिःस्थित्म्॥251॥ भ्रातृव्याजाद् द्विषन्नेष, युज्यते न ह्युपेक्षितुम् । असुमर्थ प्रभुः पृच्छत्वपरानपि मत्रिणः ॥ 252 ॥ सम्मुखालोकनेनाऽनुयुक्तो वसुमतीभुजा । वाचस्पतिसमोऽवोचदथैवं सचिवाग्रणीः ॥ 253 ॥ सेनानीरुक्तवान् युक्तं, कोऽन्यो वक्तुमिदं क्षमः । स्वामितेजो ह्युपेक्षन्ते, विक्र्मायास्मीर्व्ः॥254॥ तेजसे स्वामिनाऽऽदिष्टा, अपि प्रायो नियोगिनः । रचयन्त्युत्तरं स्वार्थे, व्यसनं वर्द्धयन्ति वा ॥ 255 ॥ अयं तु सेनाधिपतिर्देवकीयस्य तेज्स्ः। पवनः पावकस्व, केवलं वृद्धिहेतवे ॥ 256 ॥ चक्ररत्नमिव स्वामिन् , सेनाधिपतिरप्यसौ । अपि स्तोकं द्विषच्छेषमविजित्य न तुष्यति ॥ 257 ॥ पर्याप्तं तद् विलम्बेन, दण्डहस्तैस्त्वदाज्ञया । प्रयाणभम्भा तेऽद्यैव, ताड्यतां प्रतिपक्षवत् ॥ 258 ॥ सर्पता तन्निनादेन, सवाहनपरिच्छदाः । मिलन्तु सैन्याः सुघोषाधोपेणेव दिवौकसः ॥ 259 ॥ विदधातु प्रयाणं च, देवस्तक्षशिलां प्रति । उत्तराभिमुखं तेजोवृद्धये भानुमानिव ॥ 26 ॥ गत्वा स्वयमपि स्वामी, भ्रातुः सौभ्रात्रमीक्षताम् । वेत्तु सत्यमसत्यं वा, सुवेगमुखवाचिकम् ॥ 261 ॥ तद्वचो भरताधीशस्तथेति प्रत्यपद्यत । युक्तं वचोऽपरस्यापि, मन्यन्ते हि मनीषिणः ॥ 262 ॥ ततः शुभेति भूपालः, कृतयात्रिकमङ्गलः । आरुरोह प्रयाणाय, नाग नगमिवोन्नतम् ॥ 263 ॥ स्यन्दनाश्वरथारूढः, पत्तिभिश्च सहस्रशः । यात्रातूर्यान्न्य्वाद्य्न्ताऽन्य्राजैक्च्मूनिभैः॥264॥ 1 shtruH| 2 preritH| 3 devsmbndhinH| zatruvat / Jain Education into a For Private & Personal use only
Page #318
--------------------------------------------------------------------------
________________ त्रिषष्टि शलाकापुरुषचरिते ॥ 13 ॥ सर्गः नादैः प्रयाणतूर्याणां, सर्वसैन्यान्यथाऽमिलन् । समहस्तकनिषैरिव सङ्गीतकारिणः ॥ 265 ॥ | प्रथमं पर्व नरेन्द्रमत्रिसामन्तचमूपैः परिवारितः । अनेकमूर्तिर्भूत्वेव, नगर्या निर्ययौ नृपः ॥ 266 ॥ पञ्चमः __अथ यक्षसहस्रेणाधिष्ठितं भरतेशितुः । अभूत् सेनापतिरिव, चक्ररत्नं पुरस्सरम् ॥ 267 ॥ राज्ञः प्रयाणपिशुनाः, पांशुपूराश्चमूत्थिताः । दूरमाशु प्रससृपुरपसा इव द्विषाम् ॥ 268 ॥ ऋषभजिनतदा प्रचलितैस्तस्य, लक्षसङ्खथैर्मतङ्गजैः । अलक्ष्यन्त गजोत्पत्तिभूमयो निर्गजा इव । / 269 ॥ भरतचक्रिचलद्भिस्तस्य तुरगैः, स्सन्द सरैर्मयैः । निर्वाहनमभृन्मन्ये, सर्वमन्यन्महीतलम् ॥ 27 ॥ चरितम् । पादातं पश्यतां तस्य, बभौ नरमयं जगत् । अम्भोधिं वीक्षमाणानामम्भोमयमिवाऽखिलम् ॥ 271 ॥ साधितं भरतक्षेत्रं, क्षेत्रमेकमिवाऽमुना । पूर्वाणीव मुनिः प्राप, रत्नान्येष चतुर्दश ॥ 272 ॥ भरत-बाहुआयुक्ता इव निधयोऽस्याऽभूवन वशगा नव । एवं सति कुतो हेतोः, क्व वा प्रास्थित पार्थिवः ॥ 273 ॥ 18 ॥ | बलियुद्धम् । यदृच्छया गच्छति वा, खदेशान् वैष वीक्षितुम् । द्विषत्साधनहेतुस्तच्चक्रमग्रे प्रयाति किम् ? ॥ 274 ॥ ध्रुवं दिगनुमानेन, याति बाहुबलिं प्रति । अहो ! अखण्डप्रसराः, कपाया महतामपि ॥ 275 ॥ स तावच्छ्यते देवासुरैरपि सुदुर्जयः । तं जिगीपुरसौ मेरुमङ्गुल्योद्धर्तुमिच्छति ॥ 276 ॥ जितोऽनुजोऽनुजेनाऽपि, जित इत्ययशो महत् । महीपतेरुभयथाऽप्यत्र नूनं भविष्यति ॥ 277 ॥ इति प्रवादा लोकानां, ग्रामे ग्रामे पुरे पुरे । मार्गे मागें च भूपस्य, गच्छतो जज्ञिरे चिरम् ॥ 278 ॥ ॥ 130 // [ सप्तभिः कुलकम् ] *मन्तैश्चमू सं 2, भा॥ प्र्यान्न्सूच्काः। 2 गुप्त्च्राः। 3 पदातीनां समूहम् । Jain Education Intern For Private Person Use Only .
Page #319
--------------------------------------------------------------------------
________________ वर्द्धिष्णुमिव विन्ध्याद्रिमन्धकारमिवोच्छलत् । उत्पतत्पांशुपूरेण, सर्वतोऽपि प्रदर्शयन् ॥ 279 ॥ हेपाबृहितचीत्कारकरास्फोटरवैदिशः । नादयन् पृतनाङ्गानां, चतुर्णामानकैरिव ॥ 28 ॥ शोषयन् मार्गसरितो, ग्रीष्मार्क इव सर्वतः । पवमान इवोद्दामः, पातयन्नध्वपादपान् ॥ 281 ॥ बलाकिनीमिव दिवं, कुर्वन् सैन्यध्वजांशुकैः । सैन्यार्दितामिभमदैर्भुवं निर्वापयन्निव ॥ 282 ॥ दिने दिने नरपतिर्गच्छंश्चक्रपदानुगः । राश्यन्तरमिवाऽऽदित्यो, बहलीदेशमासदत् ॥ 283 ॥ [पञ्चभिः कुलकम् ] प्रवेशे तस्य देशस्य, निवेश्य शिबिरं नृपः । अवतस्थे समर्यादो, मर्यादायामिवाऽर्णवः ॥ 284 ॥ अज्ञासीदागतं तत्र, सुनन्दानन्दनोपि तम् । राजनीतिगृहस्तम्भैः, सद्यः प्रणिधिपूरुषैः ॥ 285 ॥ __ अथ बाहुबलियात्राहेतोभम्भामवीवदत । प्रतिनादैनिनदन्ती, द्यां भम्भीकुर्वतीमिव ॥ 286 ॥ कृतप्रस्थानकल्याणः, कल्याणमिव मृतिमत् । आरुरोहोत्साहमिव, भद्रं बाहुबलिपिम् ॥ 287 ॥ नृपैः कुमारैः सचिवैः, प्रवीरैरपरैरपि । सद्योऽपि परिवत्रे स, सुरैखि पुरन्दरः । / 288 ॥ महाबलैर्महोत्साहैरेककार्यप्रवृत्तिभिः । अभेद्येस्तैरात्मनोऽशैरिव बाहुबलिर्बभौ ॥ 289 / / निपादिनः सादिनश्च, रथिनोऽथ पदातयः । तस्येयुर्लक्षशः सद्यस्तन्मनोधिष्ठिता इव ॥ 290 ॥ ओजस्विभिरुदडैः खैरेकवीरमयीमिव । स वीरै रचयन्नवी, चचालाऽचलनिश्चयः ॥ 291 ॥ अहमेकोऽपि जेष्यामि, परानिति परस्परम् । तद्वीरा व्यवदनिःसंविभागजयगृधवः ॥ 292 ॥ 1 टक्काख्यवाद्यविशेषैः । 2 पवनः । 3 बलाका युताम् । 4 मेषादिराश्यन्तरम् । 5 गुप्तचरैः । .
Page #320
--------------------------------------------------------------------------
________________ प्रथमं पर्व त्रिषष्टिशलाकापुरुषचरिते पञ्चमः सर्गः ॥ 13 ॥ ऋषभजिनभरतचक्रिचरितम् । तत्र सैन्ये वीरमानी, काहलावादकोऽप्यभृत् । सर्वेऽपि मणिताभाजः, कर्करा अपि रोहणे ॥ 293 ॥ महामाण्डलिकच्छत्रमण्डलैरिन्दुपाण्डुभिः । पुण्डरीकमयीव द्यौस्तदानीं समजायत ॥ 294 ॥ ययौ बाहुबलिः पश्यन् , प्रत्येकमपि भूभुजः । भुजानिव निजानुच्चैर्मन्यमानो म्हौज्स्ः॥ 295 ॥ भुवं भारैरनीकानां, जयतूर्यस्वैर्दिवम् । आस्फोटयदिवोदामैत्रजन् बाहुबलिः पथि ॥ 296 ॥ खदेशसीम्नि दूरेऽपि, शीघ्र बाहुबलिययौ । वायुतोऽपि भृशायन्ते, समरोत्कण्ठिताः खलु ॥ 297 ॥ गङ्गातटे बाहुबलिः, स्कन्धावारं न्यवेशयत् । नात्यासन्ने नातिदूरे, शिविराद् भरतेशितुः ॥ 298 ॥ प्रातयुद्धोत्सवायाऽथ, मागधैरृषभात्मजौ । निमन्त्रयामासतुस्तावन्योऽन्यमतिथी इव ॥ 299 ॥ ____ अथ बाहुबलिनक्तं, राजकानुमतं सुतम् । चके सेनापति सिंहरथं सिंहमिवौजसा ॥ 30 ॥ मूर्ध्नि पट्टद्विपस्येव, रणपट्टोऽस्य भूभुजा । खयं न्यवेशि सौवर्णः, प्रताप इव भासुरः ॥ 301 ॥ स राजानं नमस्कृत्य, लब्धया रणशिक्षया । भुवेव प्राप्तया हृष्टो, ययावावासमात्मनः ॥ 302 ॥ राजा युद्धार्थमादिश्याऽन्यानपि व्यसृजन्नृपान् । स्वयं रणार्थिनां तेषां, सत्कारः स्वामिशासनम् ॥ 303 ॥ ___ कुमारनृपसामन्तसम्मतां भरतोऽपि हि । रणदीक्षां सुषेणस्य, ददावाचार्यवर्यवत् ॥ 304 ॥ *सिद्धिमत्रमिवाऽऽदाय, सुषेणः स्वामिशासनम् । चक्रवाक इव प्रातः, काम्यन् निजगृहं ययौ ॥ 305 ॥ कुमारान् बद्धमुकुटान् , सामन्तानितरानपि । आहृय भरताधीशः, समरायैवमन्वशात् ॥ 306 ॥ सेनापतिः सुषेणोऽयं, रणे मदनुजन्मनः । अप्रमत्तैरहमिवाऽनुगम्यो हे म्हौज्स्ः!॥307॥ 1 kaaNsyaakhyvaadyvishessH| 2 रोह्न्नाच्ले। 3 चार्न्नैः। 4 रात्रौ । * सिद्धम saM1, खं ॥ भरत-बाहुबलियुद्धम् । ॥ 13 ॥ Jan Education International T
Page #321
--------------------------------------------------------------------------
________________ भो भो ! भवद्भिर्भूयांसो, भृभुजो भुजदुर्मदाः । महामात्रैरिव व्याला, व्यधीयन्त वशंवदाः ॥ 308 ॥ वैताठ्याद्रिमतिक्रम्य, किराताश्च दुराक्र्माः। विक्रान्तै ढमाक्रान्ता, हन्त : देवैरिवाऽसुराः ॥ 309 ॥ जीयन्तां हन्त ते सर्वे, यतस्तेषु न कोऽप्यभृत् । अपि तक्षशिलाधीशपत्तिमात्रस्य स्न्निभ्ः॥310॥ एकोऽपि सोमः सैन्यानि, तूलानीव समीरणः । दिशो दिशि क्षेसुमलं, ज्येष्ठो बाहुबलेः सुत्ः॥31॥ कनिष्ठो वयसा तस्याऽकनिष्ठो विक्रमेण तु । महारथः सिंहरथः, शत्रुसैन्यदवानलः ॥ 312 ॥ किश्च बाहुबलेः पुत्रपौत्रादिप्वपरेषु च । एकैकोऽक्षौहिणीमल्लः, कृतान्तस्यापि भीतये ॥ 313 ॥ सामन्ताद्याश्च ये तस्य, स्वामिभक्त्या बलेन च । तोल्यन्ते तेऽपि तैः सार्द्ध, प्रतिमानस्थिता इव ॥ 314 ॥ अन्यसैन्येऽग्रणीयदृग्, भवत्येको महाबलः । सर्वेऽपि तादृशाः सैन्याः, सैन्ये तस्य महौजसः ॥ 315 ॥ दूरे बाहुबलिस्तावत् , स महाबाहुराहवे । एतस्यैकोऽपि हि व्यूहो, दुःस्फोटो हन्त ! वज्रवत् ॥ 316 ॥ तयुद्धायाभिगच्छन्तं, सुषेणमनुगच्छत । प्रावृषेण्यं पयोवाहं, पौरस्त्यपवना इव ॥ 317 ॥ सुधोपमगिरा भर्तुरन्तस्ते पूरिता इव । स्फारीबभूवुर्वपुषः, पुलकेन समन्ततः ॥ 318 ॥ विसृष्टास्ते नरेन्द्रेण, जयश्रीणामिव स्वयम् । वरणं प्रतिवीराणां, कुर्वाणाः खगृहं ययुः ॥ 319 ॥ द्वयोरपि तदाऽऽर्षभ्योः , प्रसादामहार्णवम् । तितीर्षवो वीरवराः, ससज्जू रणकर्मणे ॥ 320 ॥ कृपाणचापतूणीरगदाशक्त्यादिकान्यथ । आनछुर्देवतानीव, खानि स्वान्यायुधानि ते ॥ 321 ॥ शस्त्राग्रे वादयामासुस्तूर्याण्युच्चैर्महाभटाः । तालं पूरयितुमिवोत्साहाच्चित्तस्य नृत्य्त्ः॥322 / / 1 दुष्टगजाः । 2 पराक्रमेण श्रेष्टः । 3 प्रतिविम्बस्थिता इव । 4 युद्धे। 5 सैन्यरचनाविशेषः । 6 मेघम् । 7 पूर्व्दिक्प्व्नाः। Jain Education Internal For Private & Personal use only
Page #322
--------------------------------------------------------------------------
________________ tripaSTi zalAkApuruSacarite // 132 // Jain Education Intern आत्मानं मार्जयन्ति स्म, चन्दनोद्वर्त्तनैर्नवैः । महाभटाः सुरभिभिः स्वयशोभिरिवाऽमलैः ॥ 323 ॥ चक्रुर्मटा मार्गमदीर्ललाटेषु ललाटिकाः । आबद्ध मेचकपटवीरपट्टविडम्बिनीः ॥ 324 ॥ शस्त्राणि जाग्रतां भाविशस्त्राशस्त्रिकथाकृताम् । सैन्यद्वयेऽपि वीराणां, निद्रा भीतेव नाऽऽययौ ॥ 325 ॥ सैन्यद्वितयवीराणां प्रातर्युद्धाभिकाङ्क्षिणाम् । त्रियामा शतयामेव, कथञ्चिदपि सा ययौ ॥ 326 ॥ आर्षभ्योवीक्षितुमिव, रणक्रीडाकुतूहलम् । अथाऽऽरुरोह चण्डांशुरुदयाचलचूलिकाम् ॥ 327 ॥ मन्दरक्षुब्धसङ्गुभ्यत्पयोधिपयसामिव । पुष्करावर्त्तमेघानामिव प्रलयजन्मनाम् ॥ 328 ॥ दम्भोलिताड्यमानानामिव सानुमतां महान् । प्रणादो रणतूर्याणां सैन्ययोरुभयोरभृत् ॥ 329 ॥ [ युग्मम् ] उत्कर्णतालास्तत्कालं, वित्रेसुर्दितङ्गजाः । सभयभ्रान्तयादस्काचक्षुश्च पयोधयः ॥ 330 ॥ गुहासु विविशुः क्रूराण्यपि सच्चानि सर्वतः । रन्धादपि हि रन्ध्रेषु, न्यलीयन्त महोरगाः ॥ 331 ॥ गण्डशैलीभवच्छृङ्गाः, शैलाश्च प्रचकम्पिरे । विभय सङ्कुचत्पादकण्ठं कमठराडपि ॥ 332 ॥ वामध्वंसतेव द्यौर्विदद्र इव मेदिनी । रणातोद्यप्रणादेन, तदा तेन प्रसर्पता । / 333 ॥ [ चतुर्भिः कलापकम् ] राजदौवारिकेणेच, रणतूर्येण चालिताः । उभयोः सैन्ययोः सैन्याः, ससज्जुरथ संयते ॥ 334 ॥ रणोत्साहोच्छ्रसदेहात, त्रुट्यन्तीर्वर्म जालिकाः । भूयो भूयो नवनवास्ताः केऽपि समचारयन् । / 335 / / आरोचकितया श्वान केस्प्यात्मना समनाहयन् । स्वतोऽपि ह्यधिकां रक्षां, भटाः कुर्वन्ति वाहने ॥336 ॥ 1 ललाटालङ्कारान् । 2 कृष्णवस्त्रं बोध्यम् । 3 शस्त्राशस्त्रियुद्धकथाः कुर्वाणानाम् । 4 भयं प्राप्तः । 5 युद्धाय । 6 कवचजालिकाः । प्रथमं पर्व पञ्चमः सर्गः ऋषभजिनभरतचक्रि चरितम् । भरत-बाहुबलि युद्धम् । ॥ 132 ॥ .
Page #323
--------------------------------------------------------------------------
________________ COMPAGALOREIGNSCRE सन्नाह्याऽऽरुह्य केऽप्यश्वान् , परीक्षितुमवाहयन् । दुःशिक्षितो जडश्वाऽश्वः, शत्रवत्येव सादिनि ॥ 337 ॥ सन्नाहग्राहणे केऽपि, हेषमाणांस्तुरङ्गमान् । आनचुर्देववद् युद्धे, हेषा हि जयसूचिनी ॥ 338 ॥ लब्धावान् केऽप्यसन्नाहान् , सन्नाहान् विजहुर्निजान् । शौण्डीरदोष्णां समरेष्विदं हि पुरुषव्रतम् ॥ 339 ॥ अस्खलन् सञ्चरे|रे, रणे मत्स्य इवार्णवे । दर्शयेः कौशलमिति, शशासुः केपि सारथिम् ॥ 34 ॥ पथिका इव पाथेयैरस्त्रैः केऽपि निजान् रथान् । समन्तात् पूरयामासुः, पश्यन्तः समरं चिरम् ॥ 341 ॥ दूरादात्मख्यापनाय, केपि वैतालिकानिव । उत्तम्भितखस्खचिह्नान , ध्वजस्तम्भान् दृढान् व्य्धुः॥342॥ रथेष्वायोजयन् केपि, सुश्लिष्टयुगशालिषु । परसैन्यपयोराशिजलकान्तांस्तुरङ्गमान् ॥ 343 ॥ सारथिभ्यो द्रेढीयांसि, तनुत्राणानि केऽप्य्दुः। रथाः सरथ्या अपि हि, निष्फलाः सारथिं विना ॥ 344 ॥ उद्दामलोहवलयश्रेणिसम्पर्ककर्कशान् । आनचुदन्तिनां दन्तान् , केचिनिजभुजानिव ॥ 345 ॥ करिष्वारोपयन् शारीः, पताकामालभारिणीः । केचिद् वासगृहाणीव, समेष्यन्त्या जयश्रियः ॥ 346 ॥ सद्यःस्फुटद्गण्डगजमदैर्मृगमदैरिव । जल्पन्तः शकुनमिति, तिलकान् केपि चक्रिरे ॥ 347 ॥ परेभमदगन्धाढ्यं, वायुमप्यसहिष्णवः । कैश्चिदप्यारुरुहिरे, मनोवद् दुर्धरा गजाः ॥ 348 ॥ सौवर्णान् ग्राहयामासुः, सर्वैः सर्वेऽपि सिन्धुरैः । समरोत्सवशृङ्गारचोलकानिव कङ्कटान् ॥ 349 ॥ उन्नालनीलनलिनीलीलया लोहमुद्गरान् । कुञ्जरैग्राहयामासुः, कराग्रेषु निषादिनः ॥ 350 ॥ 1 शत्रुवदाचरति । 2 अश्वशब्दः । 3 पराक्रमिभुजानाम् । 4 चारणान् । 5 दृढतमानि । 6 कवचानि । 7 अश्वसहिताः । 8 गजकवचान् । 9 कस्तूरीभिः । C RA त्रिषष्टि, 23 For Private & Personal use only kaSTa ww.jainelibrary.org.
Page #324
--------------------------------------------------------------------------
________________ त्रिषष्टिशलाकापुरुषचरिते प्रथमं पर्व पञ्चमः सर्ग: ऋषभजिनभरतचक्रिचरितम् । ॥ 133 ॥ कालीयसमयान कोशानाशु हस्तिपकाः शितान् । यमस्येवाऽऽहृतान् दन्तान् , दन्तिदन्तेषु विन्य्धुः॥351॥ 'वेसराः शकटाश्चाऽत्रपूर्णास्तूर्ण प्रयान्त्वनु । अन्यथा लघुर्हस्तानामस्त्रं पूरिष्यते कथम् ॥ 352 ॥ वर्मपूर्णाश्च यान्तूष्ठा, वाण्यग्रे धृतानि यत् । त्रुटिष्यन्ति हि वीराणामत्रुटद्रणकर्मणाम् ॥ 353 ॥ स्थान्तराणि गच्छन्तु, सज्जानि रथिनामनु । भज्यन्ते हि रथाः शस्त्राशनिपातान्नगा इव ॥ 354 ॥ श्रान्तेषु प्रथमाश्वेषु, युद्विघ्नो मास भूदिति । सादिनां पृष्ठतो यान्तु, शतशोऽश्वान्तराण्यपि ॥ 355 ॥ एकैकं बद्धमुकुट, भृयाण्सोऽप्य्नुयान्त्विभाः। न निर्वहति यत् तेषामिभेनैकेन स्न्ग्ग्र्ः॥356 ॥ गच्छन्तु महिपाश्चाऽनुसैनिकं वारिवाहिनः । रणायासनिदाघ तप्तानां ज्ञ्ग्ग्म्पाः॥ 357 ॥ कोश इवौषधीशस्य, सारं हिमगिरेरिख । उत्पाट्यन्तां च गोणीमी, रोहणौषधयो न्वाः॥ 358 ॥ रणे राजनियुक्तानामित्याज्ञापनजन्मभिः । कोलाहलेरतायिष्ट, र्न्न्तूर्य्म्हार्व्ः॥ 359 ॥ [अष्टभिः कुलकम् ] विश्वं शब्दमयमिव, तुमुलैर्विष्वगुत्थितैः । अयोमयमिव चाऽऽसीत् , सर्वतः प्रेङ्खदायुधैः ॥ 360 ॥ स्मारयन्तश्चरित्राणि, पूर्वेषां दृष्टपूर्विवत् । शंसन्तो रणनिर्वाहफलं व्यासवदुच्चकैः ॥ 361 ॥ उद्दीपनाय वीराणां, कीर्तयन्तो मुहुर्मुहुः । उपस्थितान् प्रतिभटान् , सादरा नारदर्षिवत् ॥ 362 ॥ प्रतिनागं प्रतिरथं, प्रत्यश्वं पर्ववन्मुदा । वैतालिका रणोत्तालास्तत्र भ्रमुरनाकुलम् ॥ 363 ॥ [त्रिभिर्विशेषकम् ] कृष्णलोहमयान् । 2 हस्तलाघववताम् । 3 अविच्छिन्नरणकर्मणाम् । 4 रणप्रयासग्रीष्मर्तृतप्तानाम् । 5 जनमजलसत्राणि । 6 candrasya । 7 vrnnrohnnii| 8 lohamayamiva / SASSESSES bhrt-baahubliyuddhm| // 133 // For Private & Personal use only
Page #325
--------------------------------------------------------------------------
________________ अथ बाहुबलिः स्नात्वा, प्रययौ देवमचितुम् । देवागारे गरीयांसः, कार्ये गुप्यन्ति न क्वचित् ॥ 364 ॥ ऋषभखामिनस्तत्र, प्रतिमां गन्धवारिभिः । भक्त्या सोऽस्नपयजन्माभिषेक इव वासवः ॥ 365 ॥ दिव्यया गन्धकाषाय्या, निष्कपायस्ततः स ताम् । ममार्ज परमश्राद्धः, श्रद्धयेव निजं मनः ॥ 366 ॥ प्रतिमायास्ततो यक्षकर्दमेन विलेपनम् । चक्रे दिव्यांशुकमयं, रचयन्निव चोलकम् ॥ 367 ॥ राजा जिनार्चामानर्च, विचित्रैः पुस्स्प्दाम्भिः। सुर
Page #326
--------------------------------------------------------------------------
________________ triSaSTizalAkA puruSacarite // 134 // Jain Education Interna स्वामिन्नृषभनाथेति, जप्यमाना तवाऽभिधा । आलम्बते सर्वसिद्धिसमाकर्षण मन्त्रताम् ॥ 378 ॥ न वज्रमपि भेदाय, न शूलमपि हि च्छिदे । तेषां शरीरिणां नाथ !, येऽधित्वद्भक्तिवर्मिताः । / 379 ॥ भगवन्तमिति स्तुत्वा, नत्वा च पुलकाश्चितः । निरगाद् देवतागारान्नरेश्वरशिरोमणिः ॥ 380 ॥ जग्राह वज्रसन्नाहं, हेममाणिक्यमण्डितम् । विजयश्री विवाहाय, स कञ्चुकमिवोच्चकैः ॥ 381 ॥ शुशुभे वर्मणा तेन, भासुरेण नरेश्वरः । घनंविद्रुमसंहत्याऽधिपतिर्यादसामिव । / 382 ॥ शिरस्त्राणं च शिरसि, न्यधत्त धरणीधवः । शैलशृङ्गनिविष्टाभ्रमण्डलश्रीविडम्बकम् ॥ 383 ॥ पृष्ठेऽवनाच्च तूणीरौ, लोहनाराचपूरितौ । महाफणिगणाकीर्णपातालविवरोपमौ ॥ 384 ॥ युगान्तसमयोदस्तयमदण्डसहोदरम् । कोदण्डं वामदोर्दण्डे, धारयामास भूपतिः । / 385 ॥ आशास्यमानः स्वस्तीति, सौवस्तिकवरैः पुरः । जीव जीवेत्युच्यमानः, स्वगोत्रजरतीजनैः ॥ 386 ॥ नन्द नन्देत्युच्यमानो, जरदाप्तजनैः पुनः । चिरं जय जयेत्युच्चैर्गद्यमानश्च वन्दिभिः ॥ 387 ॥ मेरुशृङ्गमिव स्वारौद्र, महेभं स महाभुजः । आरुरोहाऽऽरोहण, दत्तहस्तावलम्बनः ॥ 388 ॥ [ त्रिभिर्विशेषकम् ] इतस्तदानीमेव श्री भरतेशोऽपि पुण्यधीः । जगाम देवतागारं कोशागारं शुभश्रियः ॥ 389 ॥ प्रतिमामादिनाथस्य, रुपयामास तत्र सः । दिग्जयानी तपद्मादितीर्थतोयैर्महामनाः ॥ 390 ॥ मार्ज राजशार्दूलो, देवदृष्येण वाससा । प्रतिमां तामप्रतिमां, शिल्पिवय मणीनिव 1 ॥ 391 ॥ 1 वज्रकवचम् । 2 विपुलप्रवालसमूहेन । 3 यादसां अधिपतिः समुद्रः । 4 पुरोहितैः । 5 इन्द्रः । * शिवथि वा ॥ 6 प्रथमं पर्व पञ्चमः सर्गः ऋषभजिन भरतचक्रि चरितम् । भरत बाहुबलियुद्धम् । ॥ 134 ॥
Page #327
--------------------------------------------------------------------------
________________ हिमाचलकुमारादिदत्तैर्गोशीपचन्दनैः । विलिलेप प्रतिमां तां, स्वयशोभिरिवाऽवनीम् ॥ 392 ॥ पौर्विकस्वरैः पद्मासद्मपद्मसहोदरैः । रचयामास पूजां च, नयनस्तम्भनौषधीम् ॥ 393 ॥ प्रतिमायाः पुरो धूपं, निर्ददाह महीपतिः । आलिखन्निव कस्तूरीपत्राली धूमवल्लिभिः ॥ 394 ॥ निःशेषकर्मसमिधामग्निकुण्डमिवोल्वणम् । आदत्ताऽऽरात्रिकं दीप्रदीपकं राजदीपकः ॥ 395 ॥ तदुत्तार्याऽऽदिनाथाय, नमस्कृत्य च भूप्तिः। विरचय्याञ्जलिं मूर्ध्नि, स्तोतुमित्युपचक्रमे ॥ 396 ॥ . त्वां जडोऽपि जगन्नाथ!, युक्तमानी स्तवीम्यहम् । लल्ला अपि हि बालानां, युक्ता एव गिरो गुरौ ॥ 397 ॥ देव ! त्वामाश्रयन् जन्तुर्गुरुकर्माऽपि सिध्यति । अयोऽपि हेमीभवति, स्पर्शात् सिद्धरसस्य हि ॥ 398 ॥ त्वां ध्यायन्तः स्तुवन्तश्च, पूजयन्तश्च देहिनः । धन्याः स्वामिन्नाददते, मनोवाग्वपुषां फलम् ॥ 399 ॥ पृथ्व्यां विहरतः स्वामिन्नपि ते पादरेणवः । महामतङ्गजायन्ते, पापद्न्मूलने नृणाम् ॥ 400 ॥ नैसर्गिकेण मोहेन, जन्मान्धानां शरीरिणाम् । विवेकलोचनं नाथ !, त्वमेको दातुमीशिषे ॥ 401 ॥ सुचिरं चश्चरीकन्ति, ये भवत्पादपद्मयोः । तेषां न दूरे लोकाग्रं, मेर्वादि मनसामिव ॥ 402 ॥ देव ! त्वद्देशनावाग्भिर्गलन्त्याशु शरीरिणाम् । कर्मपाशा जम्बुफलानीव वारिदवारिभिः ॥ 403 ॥ इदं याचे जगन्नाथ :, त्वां प्रणम्य मुहुर्मुहुः । त्वयि भक्तिस्त्वत्प्रसादादक्षयाऽस्त्वब्धिवारिवत् ॥ 404 ॥ __ आदिनाथमिति स्तुत्वा, नमस्कृत्य च भक्तिमान् । निर्ययौ देवतागारान्नरदेवदिवाकरः ॥ 405 ॥ भयो भूयोऽपि शिथिलीकृत्य माने विनिर्मितम् । अङ्गेन हर्षोच्छ्रसितेनाऽऽददे कवचं नृप्ः॥406 ॥ 1 लक्ष्मीगृहपद्मसदृशैः । 2 समग्रकर्मकाष्टानाम् । 3 स्ख्लिताः। 4 सुवर्णी भवति । 5 भ्रमरायन्ते । * एकं खंता ॥ For Private & Personal use only 81ww.jainelibrary.org
Page #328
--------------------------------------------------------------------------
________________ त्रिषष्टिशलाका पुरुषचरिते ॥ 135 ॥ रेजे तेनाङ्गलनेन, दिव्येन मणिवर्मणा । माणिक्यपूजया देवप्रतिमेव महीपतिः ॥ 407 ॥ स्वर्णरत्नशिरस्त्राणं, मध्योच्चं छत्रवर्तुलम् । द्वैतीयीकमिवोष्णीषं बभार भरतेश्वरः ॥ 408 ॥ नागराजाविवाऽत्यन्ततीक्ष्णनाराचदन्तुरौ । पृष्ठे निषङ्गौ बिभराञ्चक्रे विश्वम्भराघवः ॥ 409 ॥ उपाददे ततो वैरिवामं वामेन पाणिना । कालपृष्ठं महाचापं, वज्रीव ऋजुरोहितम् ॥ 410 ॥ अन्यतेजखिनां तेजो, ग्रसमानो ग्रहेन्द्रवत् । लीलास्थिरपदन्यासं, क्रामन् भद्रगजेन्द्रवत् ॥ 411 ॥ तृणवद् गणयन्नग्रे, प्रतिवीरान् मृगेन्द्रवत् । दृष्ट्वाऽपि दुर्विषहया, भीषणः पन्नगेन्द्रवत् ॥ 412 ॥ बन्दिवृन्दारकैरुच्चैः, स्तूयमानो महेन्द्रवत् । नरेन्द्रों रणनिस्तन्द्रमारुरोह महागजम् ॥ 413 ॥ [[त्रिभिर्विशेषकम् ] मागधेभ्यः प्रयच्छन्तौ, द्रविणं कल्पशाखिवत् । पश्यन्तावागतान् सैन्यान्, सहस्रेक्षणवन्निजान् ॥ 414 ॥ बिभ्राणौ वाणमेकं च, मृणालं राजहंसवत् । कुर्वाणौ रणवार्त्ता च, रतवार्त्ता विलासिवत् ॥ 415 ॥ महोत्साहौ महौजस्कौ, नभोमध्यं दिनेशवत् । उभावप्यार्ष भी स्वस्वसैन्यमध्यमथेयतुः ॥ 416 ॥ [ त्रिभिर्विशेषकम् ] भरतो बाहुबलि, निजसैन्यान्तरस्थितः । बभार जम्बूद्वीपान्तर्वर्त्तिमेरुगिरिश्रियम् ॥ 417 ॥ तयोश्च सेनयोरन्तर्वर्तिनी भूरलक्ष्यत । विदेहक्षेत्रभूमीव, मध्ये निषधनीलयोः ॥ 418 ॥ उभे अपि तयोः सेने, पक्कीभूयाऽभ्यसर्पताम् । कल्पान्तसमये पूर्वीपरवारिनिधी इव ॥ 419 ॥ 1 शिरोवेष्टनम् । 2 पृथ्वीपतिः । 3 वैरिप्रतिकूलम् । 4 पूर्व पश्चिमसमुद्री । प्रथमं पर्व पञ्चमः सर्गः ऋषभजिन भरतचक्रि चरितम् । भरत-बाहुबलियुद्धम् । ॥ 135 ॥ .
Page #329
--------------------------------------------------------------------------
________________ बहिर्विस्फुट्य गच्छन्तो, न्यवार्यन्त पदातयः । राजदौवारिकैर्वारिप्रवाहा इव सेतुभिः ॥ 420 ॥ मिथः समपदन्यासं, चेलू राजाज्ञया भटाः । ते तालेनैकसङ्गीतवर्त्तिनो नर्तका इव ॥ 421 ॥ अलचितनिजस्थानं, चलद्भिः सर्वसैनिकैः । पताकिन्यौ तयोरेकतनू इव विरेजतुः ॥ 422 ॥ दारयन्तः शताङ्गानां, रथाङ्गैरायसाननैः । अयःकुद्दालकल्पैश्च, खनन्तो वाजिनां खुरैः॥ 423 ॥ भिन्दाना वेसरखुरैर चन्द्ररिवाऽऽयसैः । क्षुन्दन्तश्च पदातीनां, चरणैर्वज्रपाणिभिः ॥ 424 ॥ खण्डयन्तः क्षुरप्राभैमहिपोक्षखुरैः खरैः । मुद्राभैः करिपादैचूर्णयन्तश्च मेदिनीम् ॥ 425 ॥ छादयन्तो रजोभिमन्धकारसहोदरैः । द्योतयन्तश्च शस्त्रोत्रैभानुमद्भानुबन्धुभिः ॥ 426 ॥ भूयसा निजभारेण, क्लिश्नन्तः कूर्मकर्परम् । दंष्ट्रां महावराहस्य, नामयन्तः समुन्नताम् ॥ 427 ॥ गाढं शिथिलयन्तश्च, फणाटोपं phnniishituH। दिग्गजानपि खर्वाङ्गीकुर्वन्तो निखिलानपि ॥ 428 ॥ ब्रह्माण्डमाण्ड क्ष्वेडाभिर्वादयन्त इवोच्चकैः । करास्फोटप्रणादैश्च, स्फोटयन्त इवोत्क्त्तैः॥ 429 ॥ उपलक्ष्योपलक्ष्योचैर्विश्रुतैः केतुलाञ्छनैः । नामग्राहं च वृण्वन्तः, प्रतिवीरान म्हौज्स्ः॥ 430 ॥ अन्योन्यमाह्वयमाना, मानशौण्डीर्यशालिनः । अग्रसैन्यैरग्रसैन्या, अमिलन सैन्ययोद्वयोः ॥ 431 ॥ [नवभिः कुलकम् ] गजिनो गजिनां यावद्, यादांसि यादसामिव । सादिनां सादिनो यावद् , वीचिनामिव वीच्य्ः॥432॥ रथिनां रथिनो यावद् , वायूनामिव वायवः । पत्तीनां पत्तयो यावच्छ्रङ्गिणामिव शृङ्गिणः ॥ 433 ॥ 1 राज्द्वार्पालैः। 2 रथानाम् । 3 चकैः । 4 म्हिस्स्वृस्स्खुरैः। 5suurykirnnsdRshaiH| 6 कूर्म्पृस्स्त्थ्म्। 7 कुटजीकुर्वन्तः । 8 सिंहनादैः । Jain Education Interne l l For Private & Personal use only
Page #330
--------------------------------------------------------------------------
________________ triSaSTizalAkA puruSacarite // 136 // Jain Education Interna 1 प्रासं प्रासस्याऽसिमसेर्मुद्गरं मुद्गरस्य च । दण्डं दण्डस्य चाऽमर्षान्मेलयन्तो डुढौकिरे ॥ 434 ॥ तावन्नभसि सम्भ्रान्तास्त्रैलोक्योन्माथशङ्कया । उपर्युपरि गीर्वाणं, गीर्वाणाः समुपागमन् ॥ 435 / / [ चतुर्भिः कलापकम् ] सङ्घर्षः कोऽयमार्षभ्योः, स्वकयोरिव हस्तयोः 1 / इत्यामृशन्तस्ते प्रोचुरुभयोः सैनिकानिति ॥ 436 ॥ ऋषभखामिनोऽत्राऽऽज्ञा, योद्धव्यं केनचिन्न हि । युष्माकं स्वामिनौ यावद्, बोधयामो मनखिनौ ॥ 437 ॥ आज्ञया त्रिजगद्भर्त्तुरुभयेऽपि हि सैनिकाः । तथैव तस्थुस्ते सर्वेऽप्यालेख्य लिखिता इव ॥ 438 ॥ किममी बाहुबलिनः 1, किं वा भरततः सुराः । एवं तु चिन्तयामासुः, सैनिकास्ते त्थास्थिताः॥439॥ नव्यनश्यदहो ! कार्य, भद्रं लोकाय सम्प्रति । इति ब्रुवाणा गीर्वाणाश्चक्रिणं ययुरादितः ॥ 440 ॥ दत्त्वा जयजयेत्याशीर्वादं देवाः प्रियंवदाः । युक्तियुक्तेन वचसा तं मत्रिण इवाऽवदन् ॥ 441 ॥ साधु षट्खण्ड भरतक्षेत्रे भूपास्त्वया जिताः । नृदेव ! देवराजेन, पूर्वदेवा इवाऽभितः ॥ 442 ॥ तवौजसा तेजसा च तेषु राजेन्द्र ! राजसु । मृगेषु शरभस्येव, प्रतिमल्लो न कोऽप्यभूत् ॥ 443 ॥ अपूर्यत रणश्रद्धा, तैर्नूनं भवतो नहि । हैयङ्गवीनश्रद्धेव, वारिकुम्भैर्विलोडितैः ॥ 444 ॥ द्वितीयेनाऽऽत्मनो भ्रात्रा, सहाऽऽरेभे त्वया ततः । युद्धमेतत् स्वहस्तेन, स्वहस्तस्येव ताडनम् ॥ 445 ॥ दोः कण्डूरेव ते राजंस्तद्रणे कारणं ध्रुवम् । गण्डकण्डूरिवेभस्य, महातरुनिघर्षणे ॥ 446 ॥ भुजक्रीडाऽपि युवयोर्जगतां प्रलयाय हि । वनभङ्गाय सम्फेटो, मत्तयोर्हि वनेभयोः ॥ 447 ॥ 1 चित्रलिखिता इव । 2 न विनष्टम् । 3 असुराः । 4 प्रतिस्पर्धी । 5 नवनीतश्रद्धा । 6 युद्धम् । प्रथमं पर्व पञ्चमः सगः ऋषभजिनभरतचक्रि चरितम् । भरत-बाहुबलियुद्धम् । | ॥ 136 ॥ .
Page #331
--------------------------------------------------------------------------
________________ SAGAR विश्वं संहर्तुमारब्धं, क्रीडामात्रकृते कुतः । क्षणिकग्रीतये मांसादिना खगकुलं यथा ॥ 448 ॥ जगत्रातुः कृपाम्भोधे ऋषभादाप्तजन्मनः । अग्निवृष्टिः सुधास्तेरिवेदं किं तवोचितम् ? ॥ 449 ॥ तद् घोरात् सगरादस्मात् , सङ्गेभ्य इव संयमी । विरम क्षोणिरमण!, निजं ब्रज निकेतनम् ॥ 450 ॥ त्वय्यायाते समायातो, याते यास्थत्यसावपि । तवाऽनुजो बाहुबलिः, कार्य हि खलु कारणात् ॥ 451 ॥ शुभं भवतु वां विश्वक्षयांहःपरिहारतः । उभयेभ्योऽपि सैन्येभ्यश्चाऽस्तु क्षेमं रणोज्झ्नात् ॥ 452 ॥ त्वत्सैन्यभारसम्भूतभूमिभङ्गविरामतः । भूगर्भवासिनः सन्तु, भवनेन्द्रादयः सुखम् ॥ 453 ॥ भूमिः शैलाः समुद्राश्च, प्रजाः सत्त्वानि सर्वतः । क्षोभं त्यजन्तु त्वत्सैन्यविमर्दविरहादिह ॥ 454 ॥ युष्मत्समरसम्भाविविश्वसंहारशङ्कया । विना भूताः सुखं तिष्ठन्त्वपि सर्वे दिवौकसः ॥ 455 ॥ ___ इत्युदित्वा कार्यवादं, विरतेषु सुपर्वसु । बभाषे भरताधीशो, गिरा स्तनितधीरया ॥ 456 ॥ इमां विश्वहितां वाचं, के ब्रूयुभवतो विना ? / जनो धुदास्ते प्रायेण, परकौतुकमीक्षितुम् ॥ 457 ॥ किन्त्वत्र समरोत्थानकारणं वस्तुतोऽन्यथा । युक्त्याऽन्यथा तु युष्माभिरूहितं हित्कात्तिभिः॥458॥ कार्यमूलमविज्ञाय, स्वयमभ्यूह्य किञ्चन । शासितुः शासनं मोघं, भवेत् सुरगुरोरपि ॥ 459 ॥ दोष्मानसीति सहसा, सङ्ग्रामेच्छर्न खल्वहम् । सति भूयसि किं तैले, शैलाभ्यङ्गो विधीयते ? ॥ 460 ॥ षट्खण्डभरतक्षेत्रे, नृपतीन् जयतो मम । प्रतिमल्लो यथा नाऽऽसीत् , तथाऽद्यापि न विद्यते ॥ 461 ॥ 1 मांसभक्षिणा । 2 चन्द्रात् । 3 vishvkssypaapprihaartH| 4 रणत्यागात् । 5 देवेस्सु। 6 मेघगर्जनगभीरया । 1. उदासीनो भवति । 8 वितयं । 9 बलवान् asmi । 10 parvatamardanam / For Private & Personal use only allow.jainelibrary.org.
Page #332
--------------------------------------------------------------------------
________________ त्रिषष्टिशलाकापुरुषचरिते प्रथमं पर्व पञ्चमः सर्गः ऋषभजिन। bhrtckricritm। // 137 // CACASSASSACREGAON pratimallo dvipanneva, जयाजयनिबन्धनम् । बाहुबलिस्त्वहमेव, जातभेदो विधेर्वशात् ॥ 462 ॥ निर्वादभीरुलजावान् , विवेकी विनयी सुधीः । पुरा तातमिवाऽमस्त, मां हि बाहुबलिः खलु ॥ 463 ॥ पष्टिं वर्षसहस्राणि, कृत्वा दिग्जयमागतः । तं वीक्षेऽन्यादृशमिव, भूयान् कालोन कारणम् । / 464 ॥ ततोऽभिषेकवर्षेषु, द्वादशस्वपि मां न हि । आगाद् बाहुबलिस्तत्र, प्रमादस्तर्कितो मया ॥ 465 ॥ आह्वानाय मया दुते, प्रहितेऽप्येष नैति यत् । taya'te मत्रिणां मत्रदोषस्तत्रापि कारणम् ॥ 466 ॥ अहमप्याहयाम्येनं, न लोभान्न च कोपतः । किन्त्वन्तन विशेच्चक्रमेकस्मिन्नप्यनानते ॥ 467 ॥ न चक्ररत्नं नगरी, प्रविशत्येष मां न च । परस्परस्पर्द्धयेवेत्यनयोः सङ्कटेऽपतम् ॥ 468 ॥ स एकवारमायातु, मम भ्राता मनस्व्यपि । अन्योर्वीमपि गृह्णातु, मत्तः पूजामिवातिथिः॥ 469 ॥ विना चक्रप्रवेशं मे, नाऽन्यत् सङ्घामकारणम् । नतेनाऽप्यनतेनाऽपि, न मे मानोऽनुजन्मना ॥ 470 ॥ ____ अथोचिरे सुरा राजन् !, महत् सङ्घामकारणम् । अल्पेन कारणेनेक्, प्रवृत्तिर्न भवादृशाम् ॥ 471 ॥ उपेत्य बाहुबलिनं, बोधयामोऽधुना वयम् । युगक्षय इवाऽऽगच्छन् , रक्षणीयो जनक्षयः ॥ 472 ॥ भवानिव युधः सोऽपि, याच्चैः कारणान्तरम् । वदेत् तथापि युद्धेन, योद्धव्यमधमेन न ॥ 473 ॥ दृष्टि-वाग्बाहु-दण्डाद्यैर्युद्धेर्योद्धव्यमुत्तमैः । वधो निरपराधानां, गजादीनां यथा न हि ॥ 474 ॥ तथेति प्रतिपेदाने, चक्रवर्तिनि नाकिन्ः। द्वितीयस्मिन् बैले बाहुबलिराजानमभ्ययुः ॥ 475 ॥ अहो ! अधृष्यो mRA'sau, दृढावष्टम्भगर्भया । इत्यन्तर्विस्मयजुषस्ते तमेवं वभाषिरे ॥ 476 ॥ .. अन्नीभूते। 2 सैन्ये । 3 धर्षितुमशक्यः । भरत-बाहु। baliyuddham । // 137 // Jan Education International For Private & Personal use only Howw.jainelibrary.org
Page #333
--------------------------------------------------------------------------
________________ PUSANTARI O S चिरं जय चिरं नन्द, वृषभस्वामिनन्दन! / जगन्नेत्रचकोराणामानन्दैकनिशाकर ! ॥ 477 ॥ अम्भोधिरिव मर्यादां, नोल्लङ्घन्यसि जातुचित् । विभेष्यवर्णवादाच, समरादिव कात्र्ः॥ 478 ॥ निजसम्पत्स्वनुत्सेकी, परसम्पत्स्वमत्सरी । विनेता दुर्विनीतानां, विनीतश्च गुरुष्वपि ॥ 479 ॥ विश्वाभयकृतो देवस्याऽनुरूपस्त्वमात्मजः । उच्छेदायाऽपरस्यापि, नाभ्ययुक्था मनागपि ॥ 480 ॥ तत् किं ते भ्रातरि गुरावारम्भोऽयं भयङ्करः । त्वत्ता-सम्भाव्यते नैष, पञ्चत्वममृतादिव ॥ 481 ॥ इयत्यपि गते कार्य, न विनष्टं मनागपि । तद्रणारम्भसंरम्भ, खलमैत्रीमिव त्यज ॥ 482 ॥ सम्पयरयाद् वीरान , निवारय नरेश्वर ! / निजाज्ञया प्रसरतो, मन्त्रेणेव महोरगान् ॥ 483 ॥ भरते भ्रातरि गुरौ, गत्वा भव वशंवदः । एवं च श्लाघ्यसेऽत्यन्तं, शक्तो विनयभागिति ॥ 484 ॥ तदिदं भरतक्षेत्रं, पट्खण्डं भरतार्जितम् । मुख स्वोपार्जितमिव, युवयोहि किमन्तरम् ॥ 485 ॥ | - इत्युदित्वा विरतेषु, तेषु वृष्ट्वा घनेष्विव । एवं बाहुबलिः साऽऽह, सित्वा गम्भीरया गिरा ॥ 486 ॥ आवयोर्विग्रहे हेतुमज्ञात्वा परमार्थतः । निजस्वच्छतया यूयमेवं वदथ हे सुराः!॥ 487 ॥ तातभक्ताः सदा यूयमावां तातस्य चाऽऽत्मजौ । इति सम्बन्धतोऽप्युक्तं, युक्तं युष्माभिरीदृशम् ॥ 48 ॥ 18 पुरा हि दीक्षासमये, तातोऽर्थिभ्यो हिरण्यवत् । विभज्य देशानसभ्यमदत्त भरताय च ॥ 489 / / वयं सर्वेऽपि तिष्ठामः, सन्तुष्टाः स्वखनीवृता । धनमात्रकृते हन्त !, परदोहं करोति कः? ॥ 490 ॥ असन्तुष्टस्तु भरतो, जग्रसे भरतोदधौ । मत्स्यानिव महामत्स्यो, राज्यान्यखिलभृभुजाम् ॥ 491 ॥ 5 गर्वरहितः । 2 नाभियोगमकुरुथाः । 3 मरणम् । 4 युद्धवेगात् । 7 निजहृदयनैर्मल्येन । 6 स्वस्वदेशेन । 7 मरतक्षेत्रसमुद्रे । For Private & Personal use only RECHE Jain Education Internal .
Page #334
--------------------------------------------------------------------------
________________ त्रिषष्टिशलाका पञ्चमः पुरुषचरिते ॥ 138 ॥ राज्यस्तैरप्यसन्तुष्ट, आयून इव भोज्ञैः। आचिच्छेद स राज्यानि, खेषामवरंजन्मनाम् ॥ 492 ॥ प्रथमं पर्व पितृदत्तानि राज्यानि, भ्रातॄणामाच्छिनत्ति यः । गुरुत्वमात्मनस्तेन, खयमेव निवारितम् ॥ 493 ॥ सर्गः वयोमात्रेण न गुरुर्गुरुर्गुरुवदाचरन् । गुरुत्वं दर्शितं तेन, भ्रातृनिर्वासनादिदम् ॥ 494 ॥ भ्रान्तेनाध्यमियत्कालं, दृष्टो गुरुधिया मया । स्वर्णबुड्या पित्तलवन्मणिबुद्ध्या च काचवत् ॥ 495 ॥ ऋषभजिनपित्रा वंश्येन वाऽन्यस्याऽप्युवी दत्तां निराग्स्ः। न हरेदल्पराज्योऽपि, किं पुनर्भरतेश्वरः ॥ 496 ॥ भरतचक्रि हृत्वाऽनुजानां राज्यानि, नूनमेष न लज्जितः । जितकासी राज्यकृते, मामप्याह्वयते यतः ॥ 497 ॥ चरितम् । जित्वाऽसौ भरतं सर्व, रयादास्फलितो मयि । तीर्वाऽम्भोधि पोत इव, दन्ते त्त्त्म्हीभृत्ः॥ 498 ॥ ज्ञात्वा लुब्धममर्याद, ऋव्यादमिव निघृणम् । अमुं ममाऽनुजन्मानोऽप्यभजन लज्जया नहि ॥ 499 ॥ भरत-बाहुतस्य केन गुणेनाऽहं, भवाम्यद्य वशंवदः । ब्रूत माध्यस्थ्यमास्थाय, सभासद इवाऽमराः! ॥ 500 ॥ ब्लियुद्ध्म्। अथ स्वविक्रमेणाऽयं, मां करोति वशंवदम् । तत् करोत्वेष पन्था हि, क्षत्रियाणां वशंवदः ॥ 501 ॥ 12 एवं स्थितेऽपि ह्यालोच्य, वलित्वा हन्त ! याति चेत् । एष क्षेमेण तद् यातु, लुब्धोऽहं न ह्यसाविव ॥502॥दू तद्दत्तं भरतं सर्व, भुजेऽहमिति किं भवेत् । केसरी केनचिद् दत्तं, किमश्नाति कदाचन ? ॥ 503 ॥ 1 भरतं गृह्णतस्तस्य, वर्षपष्टिसहस्यगात् । इदं यद्यजिघृक्षिष्यमग्रहीष्यं तदाऽपि हि ॥ 504 ॥ .. ॥ 138 // कालेनैतावता तस्य, जातं भरतवैभवम् । तर्द्धनस्य धनमिव, कथं भ्राता हराम्यहम् ॥ 505 ॥ करीव जातीकवलेनाऽमुना वैभवेन चेत् । अन्धम्भविष्णुर्भरतः, सुखं न स्थातुमीश्वरः ॥ 506 ॥ 6 उदरपूरकः । 2 लघुभ्रातृणाम् । 3 बन्धुनिष्कासनात् । 4 राक्षसम् । 5 निर्दयम् । 6 कृपणस्य । SEARCREAKERGARLSCREE* Jain Education internatio For Private & Personal use only
Page #335
--------------------------------------------------------------------------
________________ तदेतद् भरतक्षेत्रवैभवं भरतेशितुः । हृतमेव मया वित्थोपेक्षितं ह्यनपेक्षया ॥ 507 ॥ मह्यमर्पयितुं कोशं, हस्त्यश्वादि यशोऽपि च । प्रतिभूभिरिवाऽऽनीतोऽमात्यैः स्वसदृशैरसौ ॥ 508 ॥ युद्धान्निषेधतैनं तद्, यद्यस्य हितकाभिणः । अयुध्यमानेनाऽन्येनाऽप्यहं युध्ये न जातुचित् ॥ 509 ॥ ____ ऊर्जितं तद् वचस्तस्य, पर्जन्यस्येव गर्जितम् । आकर्ण्य विस्मयोत्कर्णास्ते भूयोऽप्येव्म्भ्य्धुः॥510॥ इतो जल्पन् युधे हेतुं, चक्री चक्राप्रवेशनम् । न शक्योऽनुत्तरीकृत्य, निरोढुं गुरुणाऽपि हि ॥ 511 ॥ युध्यमानेन युध्येऽहमिति जल्पन भवानपि । युद्धान्निरोद्धं नियतं, शक्रेणापि न शक्यते ॥ 512 ॥ द्वयोरप्यृषभस्वामिदृढसंसर्गशालिनोः । द्वयोरपि महाबुद्ध्योर्द्वयोरपि विवेकिनोः ॥ 513 ॥ द्वयोरपि जगत्रात्रोद्वयोरपि दयावतोः । भाग्यक्षयेण जगतां, युद्धोत्पात उपस्थितः ॥ 514 ॥ [युग्मम्] तथापि प्रार्थ्यसे वीर!, प्रार्थनाकल्पपादप । उत्तमेनैव युद्धेन, युध्येथा माऽधमेन तु ॥ 515 ॥ अधमेन हि युद्धेन, युवयोरुग्रतेजसोः । भूयिष्ठलोकप्रलयादकाले प्रलयो भवेत् ॥ 516 ॥ दृष्टियुद्धादिभियुद्धेर्योद्धव्यं साधु तेषु हि । आत्मनो मानसिद्धिः स्याल्लोकानां प्रलयो न च ॥ 517 ॥ आमेति तस्मिन् वदति, नातिदूरे दिवौकसः । तस्थुष्टुं तयोयुद्धं, नगर्या नागरा इव ॥ 518 ॥ अथाऽऽज्ञया बाहुबलेः, प्रतीहारो गजस्थितः । गर्जन् गज इवोर्जस्त्रि, जगादेति स्वसैनिकान् ॥ 519 / / भो भोः ! समस्तराजन्याश्चिरं चिन्तयतां हि वः । उपस्थितं स्वामिकार्यमभीष्टं पुत्रलाभवत् ॥ 520 ॥ परं वः खल्पपुण्यत्वाद् , देवैर्देवोऽय्म्र्थित्ः। भरतेन सह द्व्न्द्व्युद्ध्हेतोर्म्हाभुज्ः॥ 521 ॥ 1 जानीथ । 2 प्र्तिनिधिभिः। 3 meghasya । karaka triSApTe. 24 For Private & Personal use only .
Page #336
--------------------------------------------------------------------------
________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 139 ॥ प्रथमं पर्व पञ्चमः सर्गः ऋषभजिनभरतचक्रि चरितम् । खतोऽपि द्वन्द्वयुद्धेच्छुः, किं पुनः प्रार्थितः सुरैः । स्वामी खाराजतुल्यौजाः, समराद्वो निषेधति ॥ 522 ॥ हस्तिमल्ल इबैकाङ्गमल्लो युष्माभिरेष तत् । युध्यमानः प्रेक्षणीयस्तटस्थैरमरैरिव ॥ 523 ॥ वालयित्वा स्थानश्वान् , कुञ्जरांश्च महौजसः । अपामत तद् यूयं, वक्रीभूता इव ग्रहाः ॥ 524 ॥ खड्गान् क्षिपत कोशेषु, करण्डेष्विव पन्नगान् । कुन्तान् केतूनिवोदस्तान् , मोचकान्तर्विमुञ्चत ॥ 525 ॥ मुद्रान् न्यञ्चतोदस्तान् , हस्तानिव महाद्विपाः । उत्तारयत कोदण्डान्मौवीं भालादिव ध्रुवम् ॥ 526 ॥ भूयोऽपि बाणधौ बाणं, निधत्ताऽर्थं निधानवत् । शल्यानि संवृणुत च, विद्युतो वारिदा इव ॥ 527 ॥ प्रतीहारगिरा वज्रनिर्घोषेणेव घूर्णिताः । सैनिका बाहुबलिनश्चेतस्येवं व्यचिन्तयन् ॥ 528 ॥ अहो ! रणाद् भाविनोऽपि, भीतैर्वाणिजकैरिव । भरतेश्वरसैन्येभ्यो, लब्धोत्कोचैरिवोच्चकैः ॥ 529 ॥ प्राग्जन्मवैरिभिरिवाऽकस्मादस्माकमागतैः । हा प्रभुं प्रार्थ्य विबुधै, रुद्धो युद्धोत्सवोऽधुना ॥ 530 ॥ [युग्मम् ] अग्रतो भाजनमित्र, भोजनाय निषेदुपाम् । पर्यङ्कतः सूनुरिव, लालनायोपसर्पताम् ॥ 531 ॥ आकर्षणीरजरिव, कूपान्निर्गच्छतामहो ! अहारि देवेनाऽस्माकमागतोऽपि रणोत्सवः ॥ 532 ॥ [युग्मम्] अन्यो भरततुल्यः कः, प्रतिपक्षो भविष्यति । स्वामिनो येन सङ्ग्रामे, भविष्यामोऽनृणा वयम् ॥ 533 ॥ मुधोपादायि दायादेखि स्तेयंकरखि । सौवासिनेयैरिव चाऽमाभिर्वाहुबलेर्धनम् ॥ 534 ॥ CRESEARNAGARIKAARC भ्र्त्-बाहुब्लियुद्ध्म्। ॥ 139 ॥ इन्द्र्तुल्य्प्राक्र्म्ः। 2 युद्धात् । 3 hstishresstthH| 4 व्क्र्ग्तियुक्ताः। 5 koshaantH। ल्लात्तात्। 8 'लांच' इति लोके । 9 र्न्न्र्हिताः। 10 चौरैः। 11 चिरपितृगृहवासिनीस्त्रीपुत्रैः । नीचैः kuruta । / For Private & Personal use only .
Page #337
--------------------------------------------------------------------------
________________ *नूनं गतं मुधा बाहुदण्डवीर्यमिदं च नः । अरण्यभववृक्षाणामिव प्रसवसौरभम् ॥ 535 ॥ क्लीबैः स्त्रीणामिवाऽस्त्राणामसाभिः सङ्ग्रहो मुधा । व्यधायि शस्त्राभ्यासश्च, शास्त्राभ्यासः शुकैरिव ॥ 536 ॥ इदं चाऽगृह्यताऽस्माभिः, पादातमपि निष्फलम् । कामशास्त्रपरिज्ञानमिव तापसदारकैः ॥ 537 ॥ . मुधैव कारिता माराभ्यासमेते मतङ्गजाः । वाजिनश्च shrmjymsmaabhirhtbuddhibhiH|| 538 // मुधा गर्जितमस्माभिर्वारिदैरिव shaardaiH। महिपीभिरिवाऽमाभिर्विकटं च कटाक्षितम् ॥ 539 ॥ मुधा सन्नद्धमस्माभिः, सामग्रीदर्शकैरिख । तच्चाऽहङ्कारगर्भत्वमपूर्णे युद्धदोहदे ॥ 540 ॥ एवं विचिन्तयन्तस्ते, विषादविषगर्भिताः । समूत्काराः सफूत्कारा, इव सपा अपासृपन् ॥ 541 ॥ तत्कालं भरतेशोऽपि, क्षत्रव्रतमहाधनः । वामपासारयत् सेना, वेलामिव म्हार्न्न्व्ः॥ 542 ॥ चक्रिणा सैनिकाः स्खेऽपसार्यमाणा महौजसा । एवमालोचयामासुर्वृन्दीभूय पदे पदे ॥ 543 ॥ खामिना कस्य मत्रेण, मत्रिव्याजेन वैरिन्न्ः। द्विबाहुमात्रकेणेव, द्वन्द्वयुद्धममन्यत ? ॥ 544 ॥ खामिना यो हि सङ्घामो, यद् भोजनमुदविता । पर्याप्तमेव तदहो, किं कृत्यं नस्ततः परम् ॥ 545 ॥ षदखण्डभरतक्षेत्रभृभुजां रणकर्मसु । कोपि नः किमपक्रान्तो, यन्निषिध्यामहे रणात् ॥ 546 ॥ युक्तं भृत्येषु नष्टेषु, विजितेषु हतेषु वा । युद्धं भर्तुर्नाऽन्यथा तु, विचित्रा हि रणे गतिः ॥ 547 ॥ 'स्वामिनः संशयं युद्धे, जातु शङ्कामहे न हि । विनैकं बाहुबलिनं, प्रतिपक्षो भवेद् यदि ॥ 548 ॥ उदग्रबाहुना बाहुबलिना सममाहवे । विजये संशयः पाकशासनस्यापि केऽपरे ? ॥ 549 ॥ * मन्ये ग A, sN2॥ 1 युद्ध्म्नोर्थे। 2 तक्रेण । + अयं श्लोकः खं पुस्तके नोपलभ्यते ॥ 3 shtruH। 4 indrasya / Jain Education international For Private & Personal use only
Page #338
--------------------------------------------------------------------------
________________ प्रथमं पर्व त्रिषष्टिशलाकापुरुषचरिते पञ्चमः ॥ 14 ॥ सा सर्गः ऋषभजिनभरतचक्रिचरितम् । महाकल्लोलिनीपूरस्येव dusshrNhsH। तस्य प्रथमतोऽप्याजौ, स्थातुं भर्तन युज्यते ॥ 550 ॥ अस्माभिर्योधिते पूर्व, भर्तुस्तत्रोचितो रणः । पूर्वमश्वदमैर्दान्ते, वाजिनीवाधिरोहणम् ॥ 551 ॥ अन्योऽन्यं सैनिकानेवं, गृणतः प्रेक्ष्य चक्रभृत् । भावज्ञ इङ्गिताकारः, समाहूयेत्यभाषत ॥ 552 ॥ तमोनिर्दलने भानोर्यद्वदग्रेसराः कराः । द्विपदायोधने तद्वद् , यूयमग्रेसरा मम ॥ 553 ॥ युष्मासु सत्सु योधिषु, न मां कोऽप्याययौ रिपुः । परिखायामगाधायामिव वप्रतटं द्विपः ॥ 554 ॥ अदृष्टपूर्विणो युद्धं, ततो मे यूयमीदृशम् । आशङ्कध्वे मुधा भक्तिईपदेऽपीक्षते भयम् ॥ 555 ॥ सर्वे कुरुवं सम्भूय, दोर्बलालोकनं मम । शङ्का नश्यति वो येनाऽगदेनेव गदः क्षणात् ॥ 556 ॥ इत्युदित्वा क्षणेनाऽपि, चक्री खनकपूरुषैः । अतिविस्तीर्णगम्भीरं, गर्तमेकमखानयत् ॥ 557 ॥ तीरे दक्षिणपाथोधेरिव सह्यमहीधरः । अर्वंटस्य तटे तस्योपाविशद bhrteshvrH॥ 558 // वामे स दोष्णेइ निविडाः, शृङ्खलाः प्रतिशृङ्खलाः । अबन्धयल्लम्बमाना, वटवृक्षे जटा इव ॥ 559 ॥ ताभिः सहस्रसङ्ख्याभिः, सहस्रांशुरिवाऽशुभिः । महाद्रुरिव वल्लीभिश्चकासामास चक्रभृत् । / 560 ॥ सोऽथ राज्ञ उवाचैवं, यूयं सबलवाहनाः । महाशकटवद् गावो, मामाकर्षत निर्भयम् ॥ 561 ॥ सर्वे सर्वोजसा कृष्ट्वा, मां गर्ने पातयन्त्विह । मद्दोबलपरीक्षार्थ, स्वाम्यवज्ञाछलं न्व्ः॥ 562 ॥ दुःस्वमोऽप्ययममाभिदृष्टस्तत् प्रतिहन्यताम् । स हि मोधीभवेदेव, चरितार्थीकृतः खयम् ॥ 563 ॥ भूयो भूयश्चक्रिणेवमादिष्टास्ते ससैनिकाः । कथञ्चित् प्रत्यपद्यन्त, खाम्याज्ञा हि बलीयसी ॥ 564 ॥ 1 दुस्सहबेगस्य । 2 युद्धे । 3 एतदाख्यः प्र्व्त्ः। 4 गतस्य । 5 भुजे । 6 वृस्स्भाः। भरत-बाहुबलियुद्धम् । | ॥ 14 ॥ Jain Education Inter For Private & Personal use only
Page #339
--------------------------------------------------------------------------
________________ चकृषुः शृङ्खलाजालं, सैन्याश्चक्रिभुजस्य ते । नेत्रीभूतमहिं मन्थगिरेरिव सुरासुराः॥ 565 ॥ गाढलग्नाः प्रलम्बासु, चक्रिदोःशृङ्खलासु ते । उत्तुङ्गशाखिशाखाग्रेष्विव शाखामृगा वभुः ॥ 566 ॥ इभानिवाऽदि भिन्दानान्, कर्षतः खं च सैनिकान् । कौतुकप्रेक्षणायोपेक्षाञ्चक्रे चक्रभृत् स्वयम् ॥ 567 ॥ हृद्यङ्गरागं चक्रेऽथ, चक्री तेनैव पाणिना । मालाबद्धघटीमालान्यायात् ते तु सहाऽपतन् ॥ 568 ॥ निरन्तरं लम्बमानैः, सैनिकैश्चक्रिणो भुज्ः। रराज खजूरतरुशाखा खजूंरकैरिव ॥ 569 ॥ हृष्यन्तः स्वामिनः स्थाना, सैन्यास्तद्वाहुशङ्खलाः । प्राकृतामिव दुःशङ्कामुज्झाञ्चक्रुः क्षणादपि ॥ 570 ॥ चक्रभृत् कुञ्जरारूढस्तदेव समराजिरम् । जग्राह प्राक्तनं भूयोऽप्युराहमिव गायनः ॥ 571 ॥ उभयोः सैन्ययोर्मध्ये, विपुलं विपुलातलम् । गङ्गायमुनयोरन्तर्वेदिदेश इवाऽऽबभौ ॥ 572 ॥ जगत्संहाररक्षातो, मुदिता मरुतस्ततः । आयुक्ता इव शनकैस्तत्रोप्महरन् रजः ॥ 573 ॥ गन्धाम्बुवृष्ट्या समवसरणोविमिवाऽभितः । तां मेदिनीमभ्यषिञ्चन्नुचितज्ञा दिवौकसः ॥ 574 ॥ मात्रिका मण्डलावन्यामिव तत्र रणावनौ । उन्मेषवन्त्यनिमिषाः, कुसुमानि विचिक्षिपुः ॥ 575 ॥ कुञ्जरादवतीर्याऽथ, तावुभौ राजकुञ्जरौ । कुञ्जराविव गर्जन्तौ, प्रविष्टौ समरावनिम् । / 576 ॥ उभावपि महौजस्को, सर्पन्तौ लीलयापि हि । पदे पदेऽरोपयतां, कूर्मेन्द्रं प्राणसंशये ॥ 577 ॥ दृष्टियुद्धेन योद्धव्यं, प्रतिज्ञायेति तस्थतुः । सम्मुखावनिमेषाक्षौ, शक्रेशानाविवाऽपरौ ॥ 578 ॥ सम्मुखौ मुखमन्योऽन्यस्पेक्षतामरुणेक्षणौ । उभयत्र स्थितार्केन्दुसायाह्नगगनश्रियौ ॥ 579 ॥ 1 मन्थनरज्जुभूतम् । 2 मन्दराचलस्य । 3 कपयः । 4 बलेन । 5 पृथ्वीतलम् । 6 देवाः । 7 विकसितानि । 8 देवाः । For Private & Personal use only ,
Page #340
--------------------------------------------------------------------------
________________ त्रिषष्टि शलाकापुरुषचरिते ॥ 14 ॥ प्रथमं पर्व पञ्चमः सर्गः ऋषभजिन भरतचक्रि|चरितम् । उभौ मिथो निध्यायन्ती, ध्यायन्ताविव योगिनौ । चिरकालं वितस्थाते, तौ निश्चलविलोचनौ ॥ 580 ॥ दिवाकरकराक्रान्तनीलोत्पलवदीक्षणे । ज्येष्ठस्य ऋषभस्वामिनन्दनस्य न्यमीलताम् ॥ 581 ॥ कीर्तेर्महत्या भरतपट्खण्डजयजन्मनः । वारीवाऽस्रजलव्याजाददातां चक्रिणोऽक्षिणी ॥ 582 ॥ __ तदा शिरांसि धुन्वानाः, प्रत्यूषे पादपा इव । विदधुर्बाहुबलिनि, पुष्पवृष्टिं divauksH॥ 583 // vijaye बाहुबलिनो, वीरैः सोमप्रभादिभिः । हर्षकोलाहलचक्रे, सूर्यस्येवोदये ख्गैः॥ 584 ॥ जयतूर्याण्यवाद्यन्त, राज्ञो वाहुबले लैः । तत्कालं कीर्तिनतक्या, नृत्तारम्भ इवोद्यते ॥ 585 ॥ अभूवन भरतस्यापि, सैन्या मन्दायितौजसः । मूर्छिता इव संसुप्ता, इव रोगातुरा इव ॥ 586 ॥ ते विषादप्रमोदाभ्यामयुज्येतामुमे बले । अन्धकारप्रकाशाभ्यां, मेरुपार्थाविवाधिकम् ॥ 587 ॥ विजितं काकतालीयन्यायेनेति स मा बदः । वाग्युद्धेनाऽपि युध्यस्वेत्यवोचचक्रिणं नृप्ः॥ 588 ॥ फणीव चरणस्पृष्टः, सामर्षश्चक्रवर्त्यपि । जितकासिन् ! भवत्वेवमित्यभाषत भूपतिम् ॥ 589 ॥ ईशानोक्षेव निनदं, शक्रेभ इव बृंहितम् । स्तनितं वारिद इवोच्चैः क्ष्वेडा भरतोऽकरोत् ॥ 590 ॥ रणेक्षकाणां देवानां, विमानान् पातयन्निव । नभस्तो ग्रहनक्षत्रतारकाः संसयन्निव ॥ 591 ॥ कुलाचलानामत्युच्चैः, शृङ्गाणि चलयन्निव । समन्ताजलराशीनां, जलान्युच्छालयन्निव ॥ 592 ॥ व्यानशे प्रसरंस्तस्य, श्वेडानादः स रोदसी । महास्रवन्त्याः परितः, पूरवारीव रोधेसी ॥ 593 ॥ [विभिर्विशेषकम् ] 1ईशानेन्द्रस्य वृषभ इव । 2ऐरावत इव । 3 धावाभूमी। 4 म्हान्द्याः। 5 तटे । bhrt-baahubliyuddhm| // 14 // For Private & Personal use only www.iainelibrary.org
Page #341
--------------------------------------------------------------------------
________________ रश्मि नाजीगणन् रेथ्या, गुर्वाज्ञामिव दुर्धिय्ः। सुणीन् नाऽमानयन् नागाः, पिशुना इव सद्विरम् ॥ 594 ॥ अश्वा नाऽज्ञासिपुर्वल्गां, कटुत्वं श्लेष्मला इव । मैया नाऽगणयन् नासारखं लजां विटी इव ॥ 595 ॥ न वेसराः कशाघातं, भृताविष्टा इवाऽविदन् । त्रस्यन्तस्तेन नादेन, न केपि स्थैर्य्माद्धुः॥ 596 ॥ ___ अथाऽऽपतत्पक्षिराजपक्षनिर्घोषबुद्धितः । पातालतोऽपि पातालं, विविक्षुभिरिवोरगैः ॥ 597 ॥ अन्तःप्रविष्टमन्थाद्रिमन्थनध्वानशङ्कया । मध्येजलधि यादोभित्रस्यद्भिः सर्वतोऽपि च ॥ 598 ॥ | भूयो जम्भारिनिर्मुक्तदम्भोलिध्वनितभ्रमात् । क्षयं स्वस्याऽऽशङ्कमानैः, कम्पमानैः कुलाचलैः ॥ 599 / / कल्पान्तपुष्करावर्तमुक्तविद्युद्धनिभ्रमात् । लुठद्भिरवनीपीठे, मध्यलोकनिवासिभिः ॥ 600 ॥ अकाण्डागतदैत्यावस्कन्दकोलाहलभ्रमात् । आकुलैश्वाऽमरकुलैः, श्रूयमाणोऽतिदुःश्रवः ॥ 601 ॥ लोकनालिस्पर्द्धयेव, वर्धमानोऽधरोत्तरम् । विदधे बाहुबलिना, सिण्ह्नादोऽतिभैर्व्ः॥ 602 ॥ [षडिः कुलकम् ] भूयो व्यधत्त भरतः, सिंहनादं महाबलः । वैमानिकानां वनितास्त्रासयन्तं मृगीरिव ॥ 603 ॥ एवं क्रमेण चक्राते, चक्रिभृपौ महाध्वनिम् । जगतो मध्यमस्याऽस्य, क्रीडया भीषकाविव ॥ 604 ॥ हस्तो मतङ्गजस्येव, शरीरं दृक्श्रुतेरिव । अहीयततमां शब्दः, क्रमेण भरतेशितुः ॥ 605 ॥ सिंहनादो बाहुबलेर्ववृधे त्वधिकाधिकम् । प्रवाहः सरित इव, सज्जनस्येव सौहृदम् ॥ 606 ॥ 1 प्रग्रहान् । 2 रथयोजिताश्वाः । 3 अङ्कुशान् । 4 श्लेष्मरोगिणः । 5 उस्स्त्त्राः। 6 जाराः। 7 ग्रुद्द्ः। 8 इन्द्र्ः। 9 सर्पस्य । 10 अतिशयेन हीनोऽभवत् । Jain Education Internet For Private & Personal use only
Page #342
--------------------------------------------------------------------------
________________ त्रिषष्टिशलाका प्रथमं पर्व पञ्चमः सर्गः पुरुषचरिते ॥ 142 ॥ ऋषभजिनभरतचक्रिचरितम् । शास्त्रीयवाग्युद्धेऽप्येवं, वादिना प्रतिवाद्यसौ । वीरेण बाहुबलिना, विजिग्ये bhrteshvrH॥ 607 // अथ तो बाहुयुद्धार्थमुभावपि हि बान्धवौ । बवन्धतुः परिकरं, बद्धकक्षद्विपोपमौ ॥ 608 ॥ अथ बाहुबलेगर्जनुढेल इव वारिधिः । स्वर्णदण्डधरः साऽऽह, प्रतीहाराग्रणीरिति ॥ 609 ॥ वज्रकीलानिव शैलानवष्टभ्य विशेषतः । आस्थाय थाम चाऽशेषमपि पृथ्वि! स्थिरीभव ॥ 610 ॥ परितः पूरयित्वा च, कुम्भयित्वा च मारुतम् । हे नागराज! नगवद् , दृढीभूय धरां धर ॥ 611 ॥ लुठित्वा वारिधेः पङ्के, विहायाऽग्रेतनं श्रमम् । पुनर्नवीभूय महाक्रोड ! क्रोडीकुरु क्षितिम् ॥ 612 ॥ वज्रमानिन् ! निजाङ्गानि, सङ्कोच्य परितोऽपि हि । स्वपृष्ठं कर्मठप्रष्ठ!, द्रढयित्वा महीं वह ॥ 613 ॥ प्रमादतो मदतो वा, निद्रां मा धत्त पूर्ववत् । सर्वात्मना सावधाना, वसुधां धत्त दिग्ग्जाः!॥ 614 ॥ वज्रसारो बाहुबलिर्वज्रसारेण चक्रिणा । यदसौ मल्लयुद्धेन, योद्धमुत्तिष्ठतेऽधुना । / 615 ॥ __ महामल्लौ तडिद्दण्डताडिताद्रिरवोपमम् । विदधानौ करास्फोटमाह्वासातां मिथोऽथ तौ ॥ 616 ॥ तौ सलीलपदन्यासं, चेलतुश्चलकुण्डलौ । सार्केन्दू धातकीखण्डात्, क्षुद्रमेरू इवाऽऽगतौ ॥ 617 ॥ तावन्योऽन्यं कराभ्यां चाऽऽस्फालयामासतुः क्रौ। नदन्तौ बलवद्दन्तौ, दन्ताभ्यां दन्तिनाविव । / 618 ॥ अयुज्येतां क्षणेनापि, व्ययुज्येतां क्षणेन च । तावासन्नमहावृक्षाविवोद्दण्डानिलेरितौ ॥ 619 ॥ उत्पेततः क्षणेनापि, क्षणेनापि निपेततुः । वीरौ तौ दुर्दिनोन्मत्तमहाम्भोधितरङ्गवत् ॥ 620 ॥ अथ स्नेहादिवाऽमर्षाद् , धावित्वा तावुभावपि । अङ्गेनाऽङ्गं पीडयन्ती, सखजाते महाभुजौ ॥ 621 ॥ 1 बलम् । 2 स्तम्भयित्वा । 3 हे महावराह । 4 म्ध्येकुरु। 5 हे kuurmshresstth!| 6 आलिङ्गितवन्तौ । bhrt-baahubliyuddhm| | // 142 // Jain Education Inter For Private & Personal use only
Page #343
--------------------------------------------------------------------------
________________ क्षणादधः क्षणादूर्ध्व, कदाचित् कश्चिदप्यभूत् । नियुद्धविज्ञानवशात् , प्राणी कर्मवशादिव ॥ 622 ॥ उपर्यसावधोऽसावित्यज्ञायेतां जनैन तौ । जलान्तर्मत्स्यवद् वेगान्मुहुर्विपरिवर्तिनौ ॥ 623 ॥ चक्रतुर्बन्धविज्ञानं, महाही इव तौ मिथः । निरासतुश्च सद्योऽपि, चपलौ प्लवंगाविव ॥ 624 ॥ मुहुर्महीलुठनतस्तावुभौ धूलिधूसरौ । बभासाते प्राप्तधूलीमदौ मदकलाविव ॥ 625 ॥ असहिष्णुस्तयोर्भार, शैलयोरिव सर्पतोः । पादनिर्यातनिर्घोषादारैराटेव मेदिनी ॥ 626 ॥ अथ बाहुबलिः क्रुद्धः, करेणैकेन चक्रिणम् । शर्रभः कुञ्जरमिवोदग्रहीदुग्रविक्रमः ॥ 627 ॥ व्योमन्युल्लालयामास, स तं रूपंमिव द्विपः । अहो ! निरवधिः सर्गो, बलिनो बलिनामपि ॥ 628 ॥ चापादिपुरिवोन्मुक्तः, पाषाण इव यत्रतः । तारापथपथे दूरं, जगाम भरतेश्वरः ॥ 629 ॥ भरतेशादापततः, शक्रमुक्तात् पैवेरिख । पलायाञ्चक्रिरे सर्वे, खेचराः स्म्रेक्स्सिन्न्ः॥ 630 ॥ हाहारवो महान् जजे, सेनयोरुभयोरपि । कस दुःखाकरो न स्यान्महतां ह्यापदागमः ॥ 631 ॥ धिग मे बलमिदं बाह्वोर्धिग् धिग् रामसिकं च माम् । एतत् कर्मोपेक्षकांच, धिग् राज्य्द्व्य्म्त्रिन्न्ः॥632॥ किंवा विगहितैरेभिर्यावदद्यापि मेग्रजः । पतित्वा मेदिनीपृष्ठे, कणशो न विशीर्यते ॥ 633 ॥ तावत् पतन्तं गगनात् , प्रतीच्छामीति चिन्तयन् । तल्पकल्पौ भुजौ तस्याऽधो दधौ बाहुबल्यपि ॥ 634 ॥ [त्रिभिर्विशेषकम् ]] ऊर्ध्वबाहुबतीवो वाहुर्बाहुबलिः क्षणम् । तस्थौ दिनकरालोकव्रतीव च तदोन्मुखः ॥ 635 ॥ 1 वानरौ । 2 हस्तिनौ । 3 आचुकोश । 4 अष्टापदः । 5 पशुम् । 6 गगनमागें । 7 ब्ज्रात्। 8 साहसिकम् । 9 शय्यातुल्यौ । For Private & Personal use only
Page #344
--------------------------------------------------------------------------
________________ triSaSTizalAkApuruSacarite // 143 // critm| पादाग्रप्राणतस्तिष्ठन्नुत्पित्सुरिव स क्षणात् । निपतन्तं प्रतीयेषाऽग्रजं गेन्दुकलीलया ॥ 636 ॥ 13 प्रथमं पर्व भरतोत्क्षेपणोद्भूतं, विषादं द्रागबाधत । चम्बोस्तद्रक्षणाद्धर्ष, उत्सर्गमपवादवत् ॥ 637 ॥ पश्चमः लवर्षभेर्विवेकेन, भ्रातरक्षणजन्मना । विद्या शीलगुणेनेव, पौरुषं तुष्टुवे जनैः ॥ 638 ॥ सर्गः उपरिष्टाद् बाहुबले, पुष्पवृष्टिं व्यधुः सुराः । तादृग्वीरव्रतजुषस्तस्येदमथवा कियत् ॥ 639 / / ऋषभजिनतदा वैलक्ष्यकोपाभ्यां, युगपद् bhrteshvrH। धूमध्वज इव धूमज्वालाभ्यां समयुज्यत ॥ 640 ॥ भरतचक्रि___ अथ बाहुबलिलजानमद्वदनपङ्कजः । वैलक्ष्यं ज्यायसो हर्तुमित्युवाच सगद्गदम् ॥ 641 ॥ मा विषीद जगन्नाथ :, महावीर्य! महाभुज । दैवात् कदाचित् केनापि, विजय्यपि विजीयते ॥ 642 ॥ एतावता नाऽसि जितो, विजयी चाऽस्मि नेयता । घुणाक्षरन्यायभवं, मन्येऽद्याप्यात्मनो जयम् ॥ 643 ॥ इयत्यपि त्वमेवैको, वीरोऽसि भुवनेश्वर! / अमरैर्मथितोऽप्यब्धिरब्धिरेव न दीपिका ॥ 644 ॥ | बलियुद्धम् । फालच्युत इव द्वीपी, पखण्डभरतेश्वर ! / किं तिष्ठसि ? समुत्तिष्ठोत्तिष्ठस्व रणकर्मणे ॥ 645 ॥ बभाषे भरतोऽप्येवं, निजदोषस्य मार्जनम् । करिष्यत्येव दोर्दण्डो, मुष्टिं प्रगुणयन्नयम् ॥ 646 ॥ ततो मुष्टिं समुद्यम्य, फणामिव फणीश्वरः । प्रकोपताम्रनयनोऽपेत्याऽधावत चक्रभृत् ॥ 647 ॥ भरतो मुष्टिना तेनाऽऽजघान नृपतेरुरः । कपाटं गोपुरस्येव, दशनेन मतङ्गजः ॥ 648 ॥ प्रदानवदसत्पात्रे, बधिरे कर्णजापवत् । सत्कारवच्च पिशुने, जलवृष्टिवषरे ॥ 649 ॥ ॥ 143 // उत्पतितुमिच्छुः । 2 जग्राह । 3 क्न्दुक्लील्या। 4 बाहुबलिनः । 5 अग्निः । 6 ज्येष्ठस्य । 7 वापिका । 8 अपमृत्य । 9 मूर्ख्। 10 क्षारभूमौ । भरत-बाहु Jan Education International For Private & Personal use only
Page #345
--------------------------------------------------------------------------
________________ सङ्गीतवदरण्यान्यां, हिमान्यां वह्निपातवत् । मुधाऽभूच्चक्रिणो मुष्टिप्रहारः पार्थिवोरसि ॥ 650 ॥ [युग्मम् ]] ___ असभ्यमपि किं क्रुद्ध, इत्याशङ्येक्षितोऽमरैः । उचिक्षेपोच्चकैमुष्टिं, सुनन्दानन्दनोऽप्यथ ॥ 651 ॥ मुष्टिनाऽताडयत् तेन, स चक्रिणमुरःस्थले । कुम्भस्थले महामात्रोऽयोगोलेनेव कुम्भिनम् ॥ 652 ॥ घातेन तेन दम्भोलिनिपातेनेव पर्वतः । पपात मू विधुरो, भूतले भरतेश्वरः ॥ 653 ॥ चकम्पे पतता तेन, भूः पत्येव कुलाङ्गना । पर्वता अप्यवेपन्त, बान्धवेनेव बान्धवाः ॥ 654 ॥ क्षत्रियाणां कुहेवाकः, कोऽयं वीरव्रताग्रहे ? / विग्रहो निग्रहान्तोऽयं, यत्र भ्रातर्यपीदृशः ॥ 655 ॥ न जीवेदग्रजश्चेत् तज्जीवितेन ममाऽप्यलम् । एवं मनसि कुर्वाणः, सिञ्चन् न्य्न्वारिभिः॥656॥ स्वमुत्तरीयं व्यजनीकृत्य बाहुबलिस्ततः । भरतं वीजयामास, यो बन्धुर्बन्धुरेव स्ः॥ 657 ॥ [विभिर्विशेषकम् ] चक्री सुप्त इवोत्तस्थौ, लब्धसंज्ञः क्षणादथ । ददर्श च पुरो भृत्यमिव बाहुबलिं स्थितम् ॥ 658 ॥ अधोमुखौ वितस्थाते, बान्धवौ तावुभावपि । पराजयो जयश्चाऽपि, लज्जायै महतामहो! ॥ 659 ॥ किश्चित् पश्चात्पदन्यासमपचक्राम चक्रभृत् । पुंसामोजायमानानां, युयुत्सालक्षणं hydH॥66॥ युयुत्सुः पुनरप्यायः, शङ्के युद्धेन केनचित् । नोज्झन्ति मानिनो मानं, यावजीवं मनागपि ॥ 661 ॥ अवर्णवादो बलवान् , भावी बाहुबलेः खलु । भ्रातृहत्याभवो मन्ये, नैवाऽन्तेऽपि विरस्वति ॥ 662 ॥ इति सञ्चिन्तयामास, यावद् बाहुबलिः क्षणम् । तावच्चक्रधरो दण्डं, दण्डपाणिरिवाऽऽददे ॥ 663 ॥ 1 महति अर्न्न्ये। 2 महति हिमे। 3 अङ्कुशेन । 4 कुस्व्भाव्ः। 5 तालवृन्तीकृत्य । 6 यमराजः । Jain Education Interne
Page #346
--------------------------------------------------------------------------
________________ त्रिषष्टि शलाकापुरुषचरिते प्रथमं पर्व पञ्चमः सर्गः ऋषभजिनभरतचक्रिचरितम् । ॥ 144 ॥ तेनोदस्तेन दण्डेन, चकासामास चक्रभृत् । चूलयेवाऽचलश्छायापथेनेव मरुत्पथः ॥ 664 ॥ अथ तं दण्डमुत्पातकेतुभ्रमविधायिनम् । नभसि भ्रमयामास, क्षणं भरतभूपतिः ॥ 665 ॥ पञ्चाननयुवा पुच्छदण्डेनेव महीतलम् । शिरस्यताडयच्चक्री, तेन दण्डेन भूपतिम् ॥ 666 ॥ समास्फलन्त्या सह्याद्री, वेलयेव महोदधेः । तन्मूर्ध्नि चक्रिणो दण्डघातेनाऽभून्महान् ध्वनिः ॥ 667 ॥ दण्डेनाऽचूर्णयचक्री, किरीटं मूर्ध्नि भूपतेः । अयोधनेनाध्य इवाधिकरण्यामवस्थितम् ॥ 668 ॥ किरीटरत्नखण्डानि, निपेतुर्नुपमूर्धतः । वातान्दोलितवृक्षाग्रादिव पुष्पाणि भूतले ॥ 669 ॥ भूपतिस्तेन घातेन, क्षणं मुकुलितेक्षणः । तन्निर्घोषेण घोरेण, लोकश्च समजायत ॥ 670 ॥ उन्मील्य नयने हस्तेनाऽऽददे बाहुबल्यपि । उद्दण्डमायसं दण्डं, साङ्ग्रामिक इव द्विपः ॥ 671 ॥ पाटयिष्यत्यसौ किं मां ?, किं मामुत्पाटयिष्यति ? / इत्याशशङ्के स द्यावापृथिवीभ्यां यथाक्रमम् ॥ 672 ॥ रेजे बाहुबलेर्मुष्टौ, लोहदण्डः स आयतः । पर्वतस्याऽग्रभागस्थवामलूर इवोरगः ॥ 673 ॥ दूरतोऽप्यन्तकाह्वानसंज्ञावस्त्रमिवाऽथ तम् । भृशमुद्धमयामास, दण्डं tkssshilaaptiH॥ 674 // निर्दयं हृदये तेन, चक्रिणं बहलीपतिः । ताडयामास लकुंटेनेव बीजस्य मूटकम् ॥ 675 ॥ तेन घातेन घटवद्, द्रढीयानपि khnnddshH। विशीर्यते स्म सहसा, सन्नाहश्चक्रवर्तिनः ॥ 676 ॥ निरभ्र इव मार्तण्डो, निधूम इव पावकः । शीर्णवर्मा चक्रवर्ती, दिद्युतेऽमर्षतोऽधिकम् ॥ 677 ॥ क्षणार्धं विह्वलीभूतो, नाऽचेतयत किञ्चन । भरतः सप्तममदावस्थाप्राप्त इव द्विपः ॥ 678 ॥ 1 सिण्ह्युवा। 2 लोहशिलायाम् । 3 दण्डेन । * बीजान्नमूटकम् सं 2, आ ॥ 4 निर्मेघः । भरत-बाहु। bliyuddhm। ॥ 144 // Jain Education Inter For Private & Personal use only
Page #347
--------------------------------------------------------------------------
________________ प्रियमित्रमिवाऽऽलम्ब्याविलम्बाद् बाहुपौरुषम् । चक्रभृद् दण्डमुद्यम्य, भूयो राक्षेऽभ्यधावत ॥ 679 ॥ पीडयन्नधरं दन्तै कुटीभङ्गभीषणः । भरतोऽभ्रमयद् दण्डमौर्वावर्तविडम्बिनम् ॥ 680 ॥ मूर्ध्नि बाहुबलिं तेन, चक्रपाणिरताडयत् । तडिद्दण्डेन कल्पान्तजीमूत इव पर्वतम् ॥ 681 ॥ ममजाऽऽजानु घातेन, तेन बाहुबलिर्भुवि । लोहाधिकरणीमध्ये, वज्रोपल इवाऽऽहतः ॥ 682 ॥ आस्फल्य बाहुबलिनि, वज्रसारे व्यशर्यत । खेन तेनाऽऽगसा भीत, इव दण्डः स भारतः ॥ 683 ॥ आजानु मनो मेदिन्यामवगाढ इवाऽचलः । निष्क्रान्तशेषः शेषाहिरिव बाहुबलिर्बभौ ॥ 684 ॥ अधूनयत् स मूर्धानं, घातवेदनया तया । अन्तश्चमत्कृत इव, ज्यायसो भ्रातुरोजसा ॥ 685 ॥ आत्माराम इव योगी, न किञ्चिदशृणोत् क्षणम् । तदा बाहुबलिस्तेन, घातेन प्राप्तवेदनः ॥ 686 ॥ निर्ययौ मेदिनीमध्यात्, सुनन्दानन्दनस्ततः । आश्यानकूलिनीकूलपङ्कमध्यादिव द्विपः ॥ 687 ॥ लाक्षारसारुणैदृष्टिपातैरातर्जयन्भिव । स्खौ दोर्दण्डौ च दण्डं चाऽपश्यत् सोऽमर्षणाग्रणीः ॥ 688 ॥ दुष्प्रेक्षं तक्षकमिवाऽभीक्ष्णं tkssshilaaptiH। ततस्तं भ्रमयामास, दण्डमेकेन पाणिना ॥ 689 ॥ सुनन्दासूनुना दण्डो, भ्रम्यमाणोऽतिवेगतः । राधावेधपरिभ्राम्यच्चक्रलक्ष्मीमुवाह स्ः॥ 690 ॥ कल्पान्तसागरावर्तगर्तभ्रान्तादिमत्स्यवत् । स भ्राम्यन् प्रेक्ष्यमाणोऽपि, भ्रमि व्यधित चक्षुषाम् ॥ 691 ॥ उत्पतंस्तपनं कांस्यपात्रवत् स्फोटयिष्यति । भारुण्डाण्डवक्षेशमण्डलं चूर्णयिष्यति ॥ 692 ॥ 1 वडवानलः । 2 कल्पान्तमेघः । 3 व्ज्र्म्न्निः। 4 shessnaagH। 5 शुष्कनदीतटपङ्कमध्यात् । 6 नागविशेषम् । सूर्यम् । 8 भारण्डपक्षिणः अण्डवत् । 9 चन्द्रमण्डलम् । त्रिषष्टि. 25 For Private & Personal use only ,
Page #348
--------------------------------------------------------------------------
________________ प्रथमं पर्व पञ्चमः । सर्ग: ऋषभजिनभरतचक्रि। चरितम् । त्रिषष्टि- तारागणानामलकीफलवद् भ्रंशयिष्यति । वैमानिकविमानानि, नीडवत् पातयिष्यति ॥ 693 ॥ शलाका- पैतन् पर्वतशृङ्गाणि, नाकुवद् दलयिष्यति । महातरुनिकुञानि, निष्पेक्ष्यति तृणाघवत ॥ 694 ॥ पुरुषचरिते अपक्कमृत्तिकागोलवच्च भेत्स्यति मेदिनीम् । हस्तादमुष्य दैवाच्चेद् , दण्ड एष पतिष्यति ॥ 695 ॥ इत्याशङ्काकुलैः सैन्यैः, प्रेक्ष्यमाणोऽमरैरपि । भूपतिश्चक्रिणं तेन, दण्डेन शिरसि न्यहन् ॥ 696 ॥ ॥ 145 // [पञ्चभिः कुलकम् ] तेन दण्डाभिघातेन, चक्रवर्ती महीयसा । आकण्ठं प्रविवेशोया, मुद्गराहतकीलवत् ॥ 697 ॥ यथाऽमत्स्वामिनो दत्तं, विवरं देहि नस्तथा । इतीव पेतुर्मेदिन्यां, विषण्णाश्चक्रिसेवकाः ॥ 698 ॥ राहुग्रस्त इवाऽऽदित्ये, भूमग्ने चक्रवर्तिनि । तुर्मुलोऽभूद् भुवि महान् , नृणां दिवि दिवौकसाम् ॥ 699 ॥ निमीलिताक्षः श्यामास्वः, ssdkhnnddbhrteshvrH| लजयेव महीमध्ये, क्षणमेकमवास्थित ॥ 700 ॥ अथैकस्य क्षणस्याऽन्ते, तेजसा सोऽतिभासुरः । निर्ययाववनीमध्यान्निशान्त इव भास्करः ॥ 701 ॥ - सोऽथैवं चिन्तयामास, युद्धेषु निखिलेष्वपि । जितोऽहममुना द्यूतेस्स्विवाऽन्ध्द्यूत्कार्क्ः॥702॥ किं स्यादस्योपयोगाय, साधितं भरतं मया ? | गोदोहकस्येव गवा, जग्धं दुर्वातणादिकम् ॥ 703 ॥ एकस्मिन् भरतक्षेत्रे, युगपच्चक्रवर्तिनौ । उभावसी कोश इव, न च दृष्टौ न वा श्रुतौ ॥ 704 ॥ इन्द्रो विजीयते देवैश्चक्रवर्ती च पार्थिवैः । अनाकर्णितपूर्व नश्चेदं खरविषाणवत् ॥ 705 ॥ एतदाख्यवृक्षफलवत् । 2 प्क्स्सिगृह्व्त्। * अयं श्लोकः खं pustake ptitH। 3 valmIkavat / 4 kolAhalaH / 45 strynte| 6 bhuktam / bhrt-baahubliyuddhm| // 145 // Jain Education Internation For Private & Personal use only
Page #349
--------------------------------------------------------------------------
________________ अमुना विजितश्चक्रवर्ती किं न भवाम्यहम् ? / मयाऽप्यविजितो विश्वाजय्यस्तच्चक्रवर्त्यसौ ? ॥ 706 ॥ एवं चिन्तयतस्तस्य, चिन्तामणिविडम्बकैः । यक्षराजैः समानीय, चक्रमारोपितं करे ॥ 707 ॥ तत्प्रत्ययाच्चक्रिमानी, चक्रं भ्रमयति स्म सः । वात्यावर्त इवाऽम्भोजरजोमण्डलमम्बरे ॥ 708 ॥ कालानल इवाऽकालेऽप्यौर्वानल इवाऽपरः । वज्रानल इवाऽकस्मादुल्कापुञ्ज इवोच्चकैः ॥ 709 ॥ रविविम्बमिव भ्रस्यद् , विद्युद्गोल इव भ्रमन् । ज्वालाजालकरालं तच्चक्रं व्योमन्यलक्ष्यत ॥710॥[युग्म्म्] भ्रम्यमाणं प्रहाराय, तच्चक्रं चक्रवर्तिना । निध्याय दध्यौ मनसि, मनस्वी भ्लीप्तिः॥711॥ धिक् तातपुत्रमानित्वमस्य क्षत्रव्रतं च धिक् । मयि दण्डायुधे चक्रादानं यद् bhrteshituH॥ 712 // समक्षं घुसदामस्योत्तमयुद्धप्रतिश्रवम् । धिगहो! बालकस्येव, संव्यानादानमीदृशम् ॥ 713 ॥ तेजोलेश्यां तपस्खीव, रुष्टश्चक्रं प्रदर्शयन् । यथेषोऽभापयद् विश्वं, मां विभाययिषुस्तथा ॥ 714 ॥ निजदोर्दण्डदण्डानां, सारं विज्ञातवान् यथा । असौ तथा रथाङ्गस्याऽप्यस्य जानातु विक्रमम् ॥ 715 ॥ एवं चिन्तयतो याहुबलेर्दोर्बलशालिनः । प्रेर्य सौंजसा चक्रं, मुमोच भरतेश्वरः ॥ 716 ॥ दण्डेन दलयाम्याशु, किमिदं जीर्णभाण्डवत । किंवा कन्दुकवत् पश्चात, क्षिपाम्याहत्य हेलया 717 ॥ शकुलावत् किमथवा, लीलयोल्लालयामि khe1| यदि वा मेदिनीमध्ये, न्यस्यामि शिशुनालवत् ॥ 718 ॥ गृह्णामि पाणिना किं वोल्ललच्चटकपोतवत् । / अथाऽपहस्तयाम्याराद्, वधानर्हापराधिवत् ? / / 719 ॥ अथाऽधिष्ठायकानस्य, सहस्रं यक्षकानमृन् । दलयाम्याशु दण्डेन, घरदेन कणानिव ? ॥ 720 ॥ 1 व्द्द्वाग्निः। 2 दृष्ट्वा । 3 चक्रस्य । 4 उत्पलपत्रिकावत् । Jain Education Internal For Private & Personal use only
Page #350
--------------------------------------------------------------------------
________________ त्रिषष्टिशलाका पुरुषचरिते प्रथमं पर्व पञ्चमः सर्ग ऋषभजिनभरतचक्रिचरितम् । ॥ 146 ॥ विधेयमथवा सर्वमिदं पश्चादमुष्य हि । जानामि प्रथमं तावदलकीणतावधिम् ॥ 721 ॥ एवं विमृशतस्तक्षशिलाभतुरुपेत्य तत् । चक्रे प्रदक्षिणां चक्रमन्तेवासी गुरोरिव ॥ 722 ॥ [षद्धिः कुलकम् ] न चक्रं चक्रिणः शक्तं, सामान्येऽपि खगोत्रजे । विशेषतस्तु चरमशरीरे नरि तादृशे ॥ 723 ॥ चक्रं चक्रभृतः पाणिं, पुनरप्यापपात तत् । वासयष्टिं खग इव, तुरङ्ग इव mandurA~m ॥ 724 // विषं विषधरस्येवाऽमोघं मारणकर्मणि । इदमेवाऽस्खसर्वस्वमस्य नाऽन्यदतः परम् ॥ 725 ॥ __ मयि दण्डायुधे चक्रमोक्षादन्यायकारिणम् । तदेनमेष मृद्रामि, सचक्रमपि मुष्टिना ॥ 726 ॥ अमोच्चिन्तयित्वैवं, सुनन्दानन्दनो दृढाम् । मुष्टिमुद्यम्य यमवद्, भीषणः समधावत ॥ 727 ॥ करीवोन्मुद्गरकरः, कृतमुष्टिकरो द्रुतम् । जगाम भरताधीशान्तिकं tkssshilaaptiH॥728 // मर्यादोयामिवोदन्वांस्तत्र तस्थौ स्यादपि । एवं च स महासत्त्वश्चिन्तयामास चेतसि ॥ 729 ॥ __ अहो ! राज्यस्य लुब्धेन, लुब्धकादपि पापिना । अमुनेव समारब्धो, धिर धिम् भ्रातृवधो मया ॥ 730 ॥ यदादावपि हन्यन्ते, भ्रातृभ्रातृव्यकादयः । शाकिनीमत्रवत् तस्य, राज्यस्याऽर्थे यतेत कः ? ॥ 731 ॥ राज्यश्रिया प्राप्तयापि, यथेच्छं भुक्तयाऽपि च । सुरयेव सुरापस्य, पुंसस्तृप्तिन जायते ॥ 732 ॥ भवेदाराध्यमानापि, प्राप्य स्तोकमपि च्छलम् । राज्यलक्ष्मीः क्षणात् क्षुद्रदेवतेव पराङ्मुखी । / 733 ॥ 1 पराक्रमावधिम् । 2 shissyH। 3 अश्वशालाम् । 4 भरतस्य । 5 स्मुद्ः। 6 व्याधात् । 7 भ्रातुः पुत्रादयः । 18 मदिरापानकारकस्य । भरत-बाहुबलियुद्धम् । | ॥ 146 ॥ Jan Education inte For Private & Personal use only .
Page #351
--------------------------------------------------------------------------
________________ राज्यलक्ष्मीरमावास्यारात्रिवद् भूरितामसा । उज्झाञ्चकार तृणवत, तातोऽप्येनां कुतोऽन्यथा ? ॥ 734 ॥ तस्य तातस्य पुत्रेण, सताऽप्येषा मया चिरात् । दुर्वृत्तत्वेन विज्ञाता, ज्ञास्यत्यन्यः कथं ह्यमूम् ? ॥ 735 ॥ सर्वथा त्यजनीयेयमिति निश्चित्य चेतसि । महामना बाहुबलिरित्यूचे चक्रवर्त्तिनम् ॥ 736 ॥ तितिक्षस्व क्षमानाथ !, राज्यमात्रकृतेऽपि यत् । द्विषन्निव मया भ्रातरेवं त्वमसि खेदित्ः॥ 737 ॥ | महाभवहदेऽमुष्मिस्तन्तुपाशसहोदरैः । भ्रातृपुत्रकलत्रायै, राज्येन च कृतं मम ॥ 738 ॥ त्रिजगत्स्वामिनो विश्वाभयदानैकसत्रिणः । एष पान्थीभविष्यामि, पथि तातस्य सम्प्रति ॥ 739 ॥ इत्युदित्वा महासत्त्वः, सोऽग्रणीः शीघ्रकारिणाम् । तेनैव मुष्टिना maz2a, उद्दधे तृणवत् कंचान् ॥ 740 ॥ साधु साध्विति सानन्दं, निगदन्तो दिवौकसः । बाहुबलेरुपरिष्टात् , पुष्पवृष्टिं वितेनिरे ॥ 741 ॥ सोऽप्येवं चिन्तयामास, प्रतिपन्नमहाव्रतः । किं तातपादपद्मान्तमहं गच्छामि सम्प्रति ? ॥ 742 ॥ नो वा यास्यामि पूर्वात्तव्रतानां ज्ञानशालिनाम् । मध्येऽनुजानामपि मे, यल्लघुत्वं भविष्यति ॥ 743 ॥ इहैव दग्ध्वा घातीनि, कर्माणि ध्यानवह्निना । अवाप्तकेवलज्ञानो, यास्यामि स्वामिपर्षदि ॥ 744 ॥ मनखी चिन्तयन्नेवं, प्रलम्बितभुजद्वयः । कायोत्सर्गेण तत्रैवाऽस्थाद् रत्नप्रतिमेव सः ॥ 745 ॥ भरतस्तं तथा दृष्ट्वा, विचार्य खं कुकर्म च । बभूव न्यश्चितग्रीवो, विविक्षुरिव मेदिनीम् ॥ 746 ॥ शान्तं रसं मूर्तमिव, भ्रातरं प्रणनाम सः । नेत्रयोरश्रुभिः कोष्णैः, कोपशेषमिवोत्सृजन् ॥ 747 ॥ भरतः प्रणमस्तस्याऽधिकोपास्तिविधित्सया । नखादशेषु सङ्क्रान्त्या, नानारूप इवाऽभवत् ॥ 748 ॥ 1 tntupaashsdRshaiH| 2 केशान् । 3 न्म्रीभूत्ग्रीव्ः। 4 प्रवेष्टुमिच्छुः । 5 अधिकोपासनां vidhaatumicchyaa| For Private & Personal use only ,
Page #352
--------------------------------------------------------------------------
________________ त्रिषष्टिशलाका पुरुषचरिते प्रथमं पर्व पञ्चमः सर्गः ऋषभजिन। भरतचक्रिचरितम् । ॥ 147 ॥ सुनन्दानन्दनमुनेर्गुणस्तवनपूर्विकाम् । खनिन्दामित्यथाऽकार्षीत् , खापवादगदौषधीम् ॥ 749 ॥ घन्यस्त्वं तत्यजे येन, राज्यं मदनुकम्पया । पापोऽहं यदसन्तुष्टो, दुर्मदस्त्वामुपाद्रवम् ॥ 750 ॥ खशक्तिं ये न जानन्ति, ये चाऽन्यायं प्रकुर्वते । जीयन्ते ये च लोभेन, तेषाममि धुर्न्ध्र्ः॥ 751 ॥ राज्यं भवतरोबीजं, ये न जानन्ति तेऽधमाः । तेभ्योऽप्यहं विशिष्ये तदजहानो विदापि ॥ 752 ॥ त्वमेव पुत्रस्तातस्य, यस्तातपथमन्वगाः । पुत्रोऽहमपि तस्य स्था, चेद् भवामि bhvaadRshH॥ 753 // विषादपङ्कमुन्मूल्य, पश्चात्तापजलैरिति । तत्पुत्रं सोमयशसं, तद्राज्ये स न्यबीविशत् ॥ 754 ॥ तदादि सोमवंशोऽभूच्छाखाशतसमाकुलः । तत्तत्पुरुषरत्नानामेकमुत्पत्तिकारणम् । / 755 ॥ ततो बाहुबलिं नत्वा, भरतः सपरिच्छदः । पुरीमयोध्यामगमत् , स्वाराज्यश्रीसहोदराम् । / 756 ॥ भगवानपि तत्रैकस्तस्थौ बाहुबलिमुनिः । भूमेरिव समुद्भूतोऽवतीर्णो गगनादिव ॥ 757 ॥ ध्यानकतानो नासान्तविश्रान्तनयनद्वयः । निष्कम्पः स मुनिः शङ्करिव दिक्साधनो बभौ ॥ 758 ॥ विकिरन्तीं वह्निकणानिवोष्णान् वालुकाकणान् । उष्ण वात्यां देहेन, स सेहे वनवृक्षवत् ॥ 759 ॥ अग्निकुण्डमिव ग्रीष्ममध्यन्दिनरविं च सः । शुभध्यानसुधामग्नो, नाज्ञासीन्मयपि स्थितम् ॥ 760 ॥ आशिरःप्रपदं ग्रीष्मतापात् स स्खेदवारिभिः । रजःपङ्कीकृतैः क्रोर्ड, इवाऽभात् पङ्कनिर्गतः ॥ 761 ॥ स प्रावृषि महाझञ्झानिलघूर्णितपादपैः । धारासारैर्गिरिरिव, नाभिद्यत मनागपि ॥ 762 ॥ विद्युत्पातेषु निर्घातकम्पितादिशिरःस्वपि । न कायोत्सर्गतो नापि, ध्यानतः प्रचचाल स्ः॥ 763 ॥ * * देग्लिनुपः खंता ॥ 1 स्थाणुरिव । 2 ग्रीष्मर्तुवातसमूहम् । 3 आमस्तकपादानम् । 5 सूक्र्ः। भरत-बाहुबलियुद्धम् । ॥ 147 ॥ For Private & Personal use only .
Page #353
--------------------------------------------------------------------------
________________ अधोवहद्वारिभवैः, शैवलैश्वरणद्वयम् । तस्योद्वंसग्रामवापीसोपानवदलिप्यत ॥ 764 ॥ हिमत्तौं हिमसाद्भूतद्विपदघ्नसरित्यपि । सोऽस्थात् कर्मेन्धनप्लोषोद्युक्तध्यानाग्निना सुखम् ॥ 765 ॥ मिष्टषु त्रिषु कुन्दैवत् । धर्म्यं ध्यानं बाहुबलेरुजजृम्भे विशेषतः ॥ 766 / / तस्मिन्नरण्यमहिषा, विषाणाच्छोटपूर्वकम् । महातरुस्कन्ध इव, स्कन्धकण्डूयनं व्यधुः ॥ 767 ॥ वपुषा तद्वपुरवष्टभ्य शैलतटीमिव । वार्षीणसकुलान्यन्वभूवन्निद्रासुखं निशि ॥ 768 ॥ सल्लकीपल्लवभ्रान्त्या, तत्पाणिचरणं मुहुः । कर्षन्तः कटुमसहा, वैलक्ष्यं करिणो ययुः ॥ 769 ॥ उत्कण्टककरालाभिर्जिह्वाभिः करपत्रवत् । विश्वस्तास्तं लिहन्ति मोदाननाश्वमरीगणाः ॥ 770 ॥ लताभिः शतशाखाभिः, प्रसरन्तीभिरुच्चकैः । सुरजेश्वर्मवधीभिरिव सोऽवेश्यताऽभितः ॥ 771 ॥ परितस्तं शरस्तम्बाः, प्ररोहन्ति स्म सन्तताः । पूर्वस्नेहवशायातशराढ्यशरधिश्रियः ॥ 772 ॥ उद्ययुः पादयोस्तस्य, प्रावृदपङ्कनिमग्नयोः । चलच्छंतपदीगर्भा, अदभ्रा दर्भसूचयः ॥ 773 ॥ प्रचक्रिरे कुलीयांच, तद्देहे वल्लिसङ्कुले । परस्पराविरोधेन, ते श्येनचटकादयः ॥ 774 ॥ अरण्यकेकिकेकातस्त्रस्तास्तत्र महोरगाः । वल्लीवितानगहने, समारोहन् सहस्रशः ॥ 775 ॥ शरीरमधिरूढैस्तैर्लम्बमानैर्भुजङ्गमैः । बभौ बाहुबलिर्बाहुसहस्रमिव धारयन् । / 776 ॥ 1 निर्जनग्रामवापीसोपानवत् । 2 हिमसाद्भूतगजप्रमाणसरिति । 7 गण्डकाख्यः पशुविशेषः । 5 माध्यकुसुमवत् । 6] शृङ्गाच्छोटनपूर्वकं । 11 नीडानि । 12 अटवीमयूरवाणीतः । हेमन्तर्त्तसम्बन्धिनीषु । 8 ऊर्ध्वमुखाः । 9 मृदङ्गः । 4 हिमदग्धवृक्षासु । 10 कीटविशेषः । .
Page #354
--------------------------------------------------------------------------
________________ ऊ त्रिषष्टिशलाकापुरुषचरिते ॥ 148 ॥ SACROREGAONLCASSES पादपर्यन्तवल्मीकविनिर्यातैर्महोरगैः । पादयोर्वेष्टयाञ्चक्रे, स पादकटकैरिव ॥ 777 ॥ प्रथमं पर्व इत्थं स्थितस्य ध्यानेन, तस्यैको वत्सरो ययौ । विनाऽऽहारं विहरतो, वृषभस्वामिनो यथा ॥ 778 ॥ पञ्चमः ___ पूर्णे तु वत्सरे विश्ववत्सलो वृषभध्वजः । आहूय भगवान् ब्राह्मीसुन्दर्यावेवमादिशत् ॥ 779 ॥ 3 ॥ सर्गः स इदानीं बाहुबलिः, क्षीणप्रचुरकर्मकः । शुक्लचतुर्दशीरात्रिरिव प्रायेण निस्तमाः ॥ 780 ॥ ऋषभजिनमानात् स मोहनीयांशाज्ज्ञानं नाऽऽमोति केवलम् । तिरोहितः काण्डपटेनाऽप्यर्थो न हि दृश्यते ॥ 781 ॥ | भरतचक्रियुवयोर्वचसा मानं, सद्यस्त्यक्ष्यति सोऽद्य तत् । यातं तस्योपदेशाय, समयः खलु वर्तते ॥ 782 ॥ / 16चरितम् । तामाज्ञां शिरसाऽऽदाय, नत्वा च चरणौ प्र्भोः। प्रति बाहुबलिं ब्राह्मीसुन्दयो चेलतुस्ततः ॥ 783 ॥ ज्ञात्वापि तन्मानमुपेक्षाश्चक्रे वत्सरं प्रभुः । अगूढलक्ष्या अर्हन्तः, समये ह्युपदेशकाः ॥ 784 ॥ ते आर्ये जग्मतुस्तत्र, देशे वल्लीतिरोहितम् । रत्नं रजभ्छन्नमिवाऽलक्षयेतां न तं मुनिम् ॥ 785 ॥ ब्लियुद्ध्म्। मुहुरन्वेषयन्तीभ्यां, ताभ्यामथ तथास्थितः । उपालक्षि कथश्चित् स, वृक्षेभ्यो ह्यविशेषभाक् ॥ 786 ॥ निपुणं लक्षयित्वा तं, कृत्वा त्रिश्च प्रदक्षिणाम् । महामुनि बाहुबलिं, ते वन्दित्वैवमूचतुः ॥ 787 ॥ | आज्ञापयति तातस्त्वां, ज्येष्ठार्य! भगवानिदम् । हस्तिस्कन्धाधिरूढानामुत्पद्यत न केवलम् ॥ 788 ॥ इत्युदित्वा भगवत्यौ, जग्मतुस्ते यथागतम् । सोऽपि विस्मयमानोऽन्तर्महात्मैवमचिन्तयत् ॥ 789 ॥ त्यक्तसावद्ययोगस्य, कायोत्सर्गजुषस्ततः । अस्मिंस्तरोरिखाऽरण्ये, ममेभारोहणं कुतः ॥ 790 ॥ ॥ 148 // इमे भगवतः शिष्ये, भाषेते न मृषा क्वचित् । तत् किमेतदहो! यद्वा, हुं ज्ञातं हि चिरान्मया ॥ 791 ॥ 1 पटखण्डेन । 2 गच्छतम् । 3 हस्त्यारोहणम् । For Private & Personal use only Jain Education Inter
Page #355
--------------------------------------------------------------------------
________________ SARRRRRRRRR को हि व्रतगरिष्ठानां, कनिष्ठानां नमस्क्रियाम् । कति मान एवेभस्तमारूढोऽस्मि निर्भरम् ॥ 792 ॥ जगत्रयगुरोस्तस्य, चिरं सेवाजुषोऽपि मे । नाऽभूद् विवेकस्तरणं, कुलीरस्येव वारिणि ॥ 793 ॥ प्रतिपन्नव्रतेष्वादौ, स्वभ्रातृषु महात्मसु । कनिष्ठा इति यत् तेषु, नाऽभून्मम विवेन्दिषा ॥ 794 ॥ इदानीमपि गत्वा तान्, वन्दिष्येऽहं महामुनीन् । चिन्तयित्वेति स महासत्त्वः पादमुदक्षिपत् ॥ 795 ॥ लतावल्लीवत् त्रुटितेष्वभितो घातिकर्मसु । तस्मिन्नेव पदे ज्ञानमुत्पेदे तस्य केवलम् ॥ 796 ॥ उत्पन्नकेवलज्ञानदर्शनः सौम्यदर्शनः । वेरिख शशी सोऽथ, जगाम स्वामिनोऽन्तिकम् ॥ 797 ॥ प्रदक्षिणां तीर्थकृतो विधाय, तीर्थाय नत्वा च जगन्नमस्यः । महामुनिः केवलिपर्षदन्तस्तीर्णप्रतिज्ञो निपसाद सोऽथ ॥ 798 ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये प्रथमे पर्वणि बाहुबलिसङ्ग्राम-दीक्षा-केवलज्ञानसङ्कीर्तनो नाम पञ्चमः सर्गः ॥ 5 ॥ 1 कर्कटस्य जलजन्तुविशेषस्य । 2 व्न्दितुमिच्छा। 3 जगतां नमस्करणीयः । For Private & Personal use only
Page #356
--------------------------------------------------------------------------
________________ त्रिषष्टि शलाका पुरुषचरिते ॥ 149 ॥ षष्ठः सर्गः । इतश्च स्वामिनः शिष्यो, मरीचिर्भरतात्मजः । एकादशानामङ्गानामध्येता निजनामवत् ॥ 1 ॥ सहितः श्रामणगुणैः, सुकुमारो निसर्गतः । कलभो यूथपेनेव, विहरन् खामिना समम् ॥ 2 ॥ ग्रीष्मे मध्यन्दिने भीष्मैर्दिवाकरकैरोत्करैः । नाडीन्धमैरिवाऽऽध्मातेष्वभितो मार्गपांशुषु ॥ 3 ॥ अदृश्याभिर्हुतवहज्वालाभिरिव सर्वतः । महावात्याभिरुष्णाभिः, खिलीभूतेषु वर्त्मसु ॥ 4 ॥ आपादमस्तकोद्भूतस्वेदधारानिरन्तरे । अग्निर्तप्तेषदाद्वैधः सधीचि निजर्वर्ष्मणि ॥ 5 ॥ पयःसंसिक्तसंशुष्कचर्मगन्धवदुद्धते । प्रखेदक्लिन्नवस्त्राङ्गमलगन्धे च दुःसहे ॥ 6 ॥ पादयोर्दह्यमानश्चाऽवतप्ते नकुलस्थितम् । नाटयंस्तृष्णयाऽऽक्रान्तचेतसैवमचिन्तयत् ॥ 7 ॥ [ सप्तभिः कुलकम् ] केवलदर्शनज्ञानार्केन्दुमेरुमहीभृतः । ऋषभखामिनस्तावदस्मि पौत्रो जगद्गुरोः ॥ 8 ॥ अखण्डषदखण्डमहीमण्डलाखण्डलस्य च । विवेकैकनिधेस्तस्य पुत्रोऽस्मि भरतेशितुः ॥ 9 ॥ चतुर्विधस्य सङ्घस्याऽवक्षं च स्वामिनोऽन्तिके । प्रात्राजिषं पञ्चमहाव्रतोच्चारणपूर्वकम् ॥ 10 ॥ एवं सति स्थानतोऽस्माल्लञ्जयार्गलितस्य मे । न युज्यते गृहे गन्तुं वीरस्येव रणाजिरात् ॥ 11 ॥ श्रम गुणभारं च महाद्रिमिव दुर्वहम् । मुहूर्त्तमपि चोद्वोढुमलमस्मि न साम्प्रतम् ॥ 12 ॥ * करैरसौ खं ॥ 1 अतितेपदाकाष्ठसमाने । 2 स्वशरीरे । 3 प्रत्यक्षम् । प्रथमं पर्व षष्ठः सर्गः ऋषभजिन भरतचक्र चरितम् । मरीचेर्वेष परिवर्तनम् । ॥ 149 ॥ .
Page #357
--------------------------------------------------------------------------
________________ इतः कुलायमलिनमितश्चाऽसुकरं व्रतम् । इतस्तटीतः शार्दूलः, सङ्कटे पतितोऽसि हा!॥13॥ आ ज्ञातमथवाऽस्तीह, सुषमो विषमेऽपि हि । पर्वते दण्डकपथ, इव पन्था अयं खलु ॥ 14 ॥ मनोवाकायदण्डानां, जयिनः श्रमणा ह्यमी । तैरहं विजितोऽस्मीति, भविष्यामि त्रिद्न्न्द्दिक्ः॥15॥ अमी मुण्डाः शिरकेशलुश्चनेन्द्रियनिर्जयैः । अहं पुनर्भविष्यामि, क्षुरमुण्डशिखाधरः ॥ 16 ॥ स्थूलसूक्ष्मप्राणिवधादिभ्योऽमी विरताः सदा । स्थूलप्राणातिपातादिविरतिर्भवतान्मम ॥ 17 ॥ एते ह्यकिश्चना मेऽस्तु, स्वर्णमुद्रादि किश्चन । एतेऽनुपानेहोऽहं तु, परिधास्थाम्युपानही ॥ 18 ॥ एतेष्टादशशीलासहस्याऽतिसुगन्धयः । शीलेनाऽहं तु दुर्गन्ध, आदास्ये चन्दनादिकम् ॥ 19 ॥ अपमोहाः साधवोऽमी, मोहच्छन्नोऽस्म्यहं ततः । तच्चिद्रं धारयिष्यामि, च्छत्रकं मस्तकोपरि ॥ 20 ॥ श्वेतवस्त्रधरा एते, कषायकलुषस्त्वहम् । तत्स्मृत्यै परिधास्यामि, काषायाण्यंशुकान्यहम ॥ 21 ॥ पापभीताः प्राज्यजीवं, जलारम्भं त्यजन्त्यमी । अस्तु स्नानं च पानं च, पानीयेन मितेन मे ॥ 22 ॥ खबुद्ध्या कल्पयित्वैवं, मरीचिलिङ्गमात्मनः । बभार तादृशश्चाऽथ, विजहे स्वामिना सह ॥ 23 ॥ नाऽश्वो न च खरः किन्तूभयांशोऽश्वतरो यथा । न संयतो न च गृही, मरीचिरभवत् तथा ॥ 24 ॥ महर्षिषु विजातीयं, मरालेष्विव वायसम् । तं निरीक्ष्य जनो भृयान् , धर्म पप्रच्छ कौतुकात् ॥ 25 ॥ मूलोत्तरगुणप्रष्ठं, साधुधर्ममुपादिशत् । स्वयं च तदनाचारे, पृष्टोऽशक्तिं जगाद सः ॥ 26 ॥ 1 काञ्चनादिरहिताः । 2 च्र्म्पादुकार्हिताः। 3 मोह्र्हिताः। 4 वस्त्राणि । 5 हंसेषु । 6 काकम् । Jain Education inter-KHE For Private & Personal use only
Page #358
--------------------------------------------------------------------------
________________ प्रथम पर्व त्रिषष्टिशलाका पुरुषचरिते ॥ 150 ॥ प्रतिबोध्याऽऽगतान् भव्यान्, परिविवजिपून स्त्ः। मरीचिःप्रेषयामास, समीपे स्वामिपाद्योः॥27॥ प्रतिबुध्यागतानां च, तेषां दीक्षा स्वयं ददौ । निष्कारणोपकारैकबन्धुः खाम्वृषभध्वजः ॥ 28 ॥ मरीचेः खामिना सार्द्ध, एवं विहरतोऽन्यदा । शरीरे रोग उत्पेदे, काष्ठे घुण इवोल्व्न्न्ः॥29॥ पालम्बभ्रष्टकपिवद्, व्रतभ्रष्टो बहिष्कृतः । skhayathyasaMyataina~va, मरीचिः प्रत्यपाल्यत ॥ 30 ॥ अजातप्रतिचारोऽसौ, बबाधे व्याधिनाधिकम् । इक्षवाट इवाऽऽरक्षवर्जितः सूकरादिना ॥ 31 ॥ रोगे निपतितो घोरे, महारण्य इवाऽसखा । एवं विचिन्तयामास, मरीचिनिजचेतसि ॥ 32 ॥ __अहो! मम भवेऽत्रैवोदीर्ण कर्म शुभेतरम् । मां यदेते परमिवोपेक्षन्ते खेऽपि साध्व्ः॥ 33 ॥ यद्वा दिवाकरस्येवोलूकेऽनालोककारिणः । दोषो न कस्यापि मयि, साधोरप्रतिचारिणः ॥ 34 ॥ सावधविरतास्ते हि, सावधनिरतस्य मे । वैयावृत्यं कथं कुर्युर्लेच्छस्येव महाकुलाः ॥ 35 ॥ न तान् कारयितुं युक्तं, वैयावृत्यं ममापि हि । व्रतभ्रंशोत्थपापस्य, सन्तानाय हि तद् भवेत् ॥ 36 ॥ तदात्मप्रतिचाराय, मन्दधर्माणमात्मवत् । अन्वेषयामि कमपि, युज्यन्ते हि मृगैर्मृगाः॥ 37 ॥ मरीचिश्चिन्तयन्नेवमुल्लाघः कथमप्यभूत् । कालादनूपरत्वं हि, व्रजत्यूपरभूरपि ॥ 38 ॥ अन्यदा खामिनः पादपद्मान्ते दूरभव्यकः । कुतोऽपि कपिलो नाम, राजपुत्रः समाययौ ॥ 39 ॥ विश्वोपकारकरणप्रावृषेण्यपयोमुचः । कुर्वतो देशनां भर्तुर्धर्मस्तेन च शुश्रुवे ॥ 40 ॥ ज्योत्स्नेव चक्रवाकायोलूकायेव दिवामुखम् । प्रक्षीणभागधेयाय, रोगितायेव भेषजम् ॥ 41 ॥ * इत आरभ्य 52 पर्यन्तं श्लोकाः सं 1, खपुस्तकयोर्न सन्ति ॥ 1 ashaayH। 2 स्वकीया अपि। 3 नीरोगः । सर्गः ऋषभजिनभरतचक्रि चरितम् । रस्सल मरीचिशरीरे पीडा, कपिलस्यागमनं c। ॥ 15 ॥ Jain Education into For Private & Personal use only
Page #359
--------------------------------------------------------------------------
________________ RssbhjinaatishyaaH| शीतलं वातलायेव, छागायेव धनागमः । स धर्मः खामिगदितो, रुरुचे कपिलाय न ॥ 42 ॥ [ युग्मम् ]| धर्मान्तरं तु शुश्रूषुः, क्षिपन् दृष्टिमितस्ततः । प्रेक्षाञ्चके मरीचिं स, खामिशिष्यविलक्षणम् ॥ 43 ॥ मरीचिं स्वामितः सोऽगाद्, धर्मान्तरजिघृक्षया । महेभ्याट्टाद् दरिद्रादृमिव कायकबालकः ॥ 44 ॥ धर्म तेनाऽनुयुक्तस्तु, मरीचिरिदमभ्यधात् । नेहाऽस्ति धर्मो धर्मार्थी, यदि तत् स्वामिनं श्रय ॥ 45 ॥ ऋषभखामिनः पादाभ्यर्ण भूयो जगाम स्ः। पुनराकर्णयामास, धर्म तत्र तथैव तम् ॥ 46 ॥ स्वकर्मपितायाऽस्मै, स्वामिधर्मोऽरुचन्न हि । चातकस्य वराकस्य, सम्पूर्णसरसाऽपि किम् ? ॥ 47 ॥ मरीचिमाययौ भूयः, स इत्यूचे च किं तव । योऽपि सोऽपि न धर्मोऽस्ति, निधर्म किं व्रतं भवेत् ॥ 48 ॥ मरीचिश्चिन्तयामासाऽनुरूपः कोऽप्ययं मम । अहो ! दैवादयं जज्ञे, योगः सदृशयोश्चिरात् ॥ 49 ॥ सहायो निःसहायस्य, ममाऽस्त्विति विचिन्त्य सः । तत्रापि धर्मोऽस्त्यत्राऽपि, धर्मोऽस्त्येवमभाषत ॥ 50 ॥ दुभाषितेन तेनेकेनाऽप्युपार्जयदुल्वणम् । अब्धिकोटीकोटिमानं, मरीचिर्भवमात्मनः ॥ 51 ॥ अदीक्षयत् स कपिलं, स्वसहायं चकार च । परिव्राजकपाखण्डं, ततः प्रभृति चाऽभवत् । / 52 ॥ अथ साग्रं योजनानां, शतं लोकान् रुजां क्षयात् । अनुगृहंस्तापशान्त्या, प्रावृषेण्य इवाऽम्बुदः ॥ 53 ॥ पतङ्गमूपकशुकमायेतेरप्रवृत्तितः । अनीतेवि भूपालः, सुखयन्नखिलाः प्र्जाः॥54॥ नैमित्तिकानां वैराणां, शाश्वतानां च सर्वतः । प्रशमात् प्रीणयन् जन्तून्, रविर्घान्तक्षयादिव ॥ 55 ॥ व्यवहारप्रवृत्त्याऽग्रे, सर्वसौस्थ्यकृता यथा । आनन्दयन्नमार्या च, परितोऽपि प्रजास्तथा ॥ 56 ॥ 1 वातरोगिणे । 2 मेपाय । 3 धनाढ्यापणात् । 4 पृष्टः । 5 पादसमीपम् । त्रिषष्टि. 26 Jain Education Internal .
Page #360
--------------------------------------------------------------------------
________________ 1 त्रिषष्टिशलाकापुरुषचरिते 2-61- प्रथमं पर्व षष्ठः । सर्ग: ऋषभजिनभरतचक्रि। चरितम् । ॥ 15 ॥ 2.SAMSUN अत्यन्तवृष्टयनावृष्टी, अजीर्णातिक्षुधाविव । प्रभावेनागदेनेव, जगतोऽप्यपसारयन् ॥ 57 ॥ स्वान्यचक्रभवेनाऽन्तःशल्येनेवाऽपगच्छता । सद्यः प्रीतर्जनपदैः, क्रिय्मान्नाग्मोत्स्व्ः॥58॥ सर्वसंहारघोराच्च, रक्षन् दुर्भिक्षतो जगत् । रक्षसो मान्त्रिक इव, स्तूयमानो भृशं ज्ञैः॥ 59 ॥ भामण्डलं दधानश्च, जितमार्तण्डमण्डलम् । बहिर्भूतमिवाऽनन्तं, ज्योतिरन्तरसम्मितम् ॥ 6 ॥ चक्रवर्तीव चक्रेण, निःसाधारणतेजसा । प्रसर्पता पुरो व्योम्नि, धर्मचक्रेण राजितः ॥ 61 ॥ लघुध्वजसहस्रेण, पुरो धर्मध्वजेन च । सर्वकर्मजयस्तम्भेनेव तुङ्गेन शोभितः ॥ 62 ॥ स्वयं शब्दायमानेन, दिव्यदुन्दुभिना दिवि । क्रियमाणप्रयाणाहकल्याण इव निर्भरम् ॥ 63 / / नभःस्थितेन स्फटिकरत्नसिंहासनेन च । पादपीठसमेतेन, यशसेवोपशोभितः ॥ 64 ॥ सुरैः सञ्चार्यमाणेषु, सौवर्णेष्वम्वुजन्मसु । कुर्वाणश्चरणन्यासं, सलीलं राजहंसवत् । / 65 ॥ भिया रसातलमिव, विविक्षुभिरधोमुखैः । तीक्ष्णतुण्डैः कण्टकैरप्यनाक्लिष्टपरिच्छदः ॥ 66 ॥ *उपास्यमानो युगपद्, ऋतुभिनिखिलैरपि । कर्तुं प्रायश्चित्तमिवाऽनङ्गेसाहाय्यपाप्मनः ॥ 67 ॥ मार्गावनीरुहैरुच्चैरान्नमितमूर्द्धभिः । अपसंज्ञैरपि नमस्क्रियमाण इवाऽभितः ॥ 68 ॥ तालवृन्तानिलेनेव, मृदुना शीतलेन च । अनिलेनाऽनुकूलेन, सेव्यमानो निरन्तरम् ॥ 69 ॥ न शुभं खामिवामानामिति ज्ञात्वेव पक्षिभिः । प्रदक्षिणं प्रोत्तरद्भिर्लङ्घचमानाग्रवर्त्मकः ॥ 7 ॥ 1 औषधेन । 2 स्वचक्रपरचक्रभवेन । 3 केवल ज्ञानम् । 4 क्म्लेस्सु। * इमौ 67-68 तमौ श्लोकी खं पुस्तके न विद्यते । 5 कामसाहाय्यपापस्य । 6 मार्ग्बृक्स्स्ः। 7 निश्चेष्टः । 8 स्वाभिप्रतिकूलानाम् । RssbhjinaatishyaaH| // 151 // GA Jan Education International For Private & Personal use only
Page #361
--------------------------------------------------------------------------
________________ अस्स्त्ताप्द्ः। जघन्यतः कोटिसक्यै, राजमानः सुरासुरैः । यातायातपरैर्वेलातरङ्गैरिय सागरः ॥ 71 ॥ भक्तिप्रभाववशतः, सप्रमेण दिवापि हि । इन्दुनेव नभःस्थेनाऽऽतपत्रेण विराजित्ः॥72॥ इन्दोर्मरीचिसर्वस्वकोशैरिव पृथकृतैः । गङ्गातरङ्गधवलैर्वीज्यमानश्च चामरैः ॥ 73 ॥ तपसा दीप्यमानश्च, सौम्यैश्च श्रमणोत्तमैः । लक्षशः परिकरितः, उडुनाथ इवोडुभिः ॥ 74 ॥ प्रतिग्राम प्रतिपुरं, भव्यजन्तून प्रबोधयन् । प्रतिसिन्धु प्रतिसरः, पङ्कजानीव भास्क्र्ः॥75॥ ग्रामाकरपुरद्रोणमुखकर्बटपत्तनैः । मडम्बाश्रमखेटाद्यैश्चापूर्णा विहरन् महीम् ॥ 76 ॥ विश्वोपकारप्रवणो, भगवानृषभध्वजः । अपरेधुः क्रमात् प्रापदष्टापदमहाचलम् ॥ 77 ॥ [पञ्चविंशत्या कुलकम् ] शारदानामिवाऽभ्राणां, राशिमकत्र कल्पितम् । संस्त्यानीभूतदुग्धाब्धिवेलाकूटमिवाऽऽहृतम् ॥ 78 ॥ जन्माभिषेकविकृतपुरन्दरककुद्मताम् । एकं ककुंअन्तमिवोत्तुङ्गशृङ्गमिव स्थितम् ॥ 79 ॥ नन्दीश्वरमहाद्वीपवर्तिपुष्करिणीसदाम् । मध्याद् दधिमुखाद्रीणामिवेकतममागतम् ॥ 8 ॥ जम्बूद्वीपारविन्दस्य, बिसखण्डमिवोद्धृतम् । उद्भटं मुकुटमिव, श्वेतरत्नमयं भुवः ॥ 81 ॥ नैर्मल्याद् भासुरत्वाच, नित्यमेव धुसद्गुणैः । snapyamAnamivA'mbhobhiZjyamAnamivA'zukaiH // 82 // स्फटिकोपलकूलेषु, निर्मलेप्वङ्गनाजनैः । उपलक्ष्यसरिद्वारिं, वातोद्धृताजरेणुना ॥ 83 ॥ 1 साधूत्तमैः । 2 च्न्द्र्ः। 3 न्क्स्स्त्रैः। 4 घनीभूतक्षीरसमुद्रवेलाकूटम् । 5 वृषभम् । 6 नालखण्डम् । / 4. देव्स्न्ग्घ्ः। 8 उपलक्षणीयनदीजलम् । Jain Education Inte20 For Private & Personal use only .
Page #362
--------------------------------------------------------------------------
________________ प्रथमं पर्व त्रिषष्टिशलाकापुरुषचरिते ॥ 152 ॥ सर्गः ऋषभजिन। भरतचक्रिचरितम् । शृङ्गाग्रभागविश्रान्तविद्याधरमृगीदृशाम् । वैताब्यक्षुद्रहिमवद्विस्मारणभवान्तरम् ॥ 84 ॥ आदर्शमिव रोदस्योर्दिशां हासमिवाऽसमम् । ग्रहनक्षत्रनिर्माणमृत्स्नास्थलमिवाऽक्षयम् ॥ 85 ॥ मध्यभागसमासीनक्रीडाश्रान्तकुरङ्गकैः । शिखरदर्शितानेकमृगलाञ्छनविभ्रमम् ॥ 86 ॥ आमुक्तामलसंव्यानमिव निर्झरपतिभिः । उत्पताकमिवोदञ्चदर्ककान्तोपलांशुभिः ॥ 87 ॥ तुङ्गनिर्मलशृङ्गाग्रसङ्कान्तेन विवस्वता । मुग्धसिद्धपुरन्ध्रीणां, दत्तोदयगिरिभ्रमम् ॥ 88 ॥ अत्यापत्रबहलैः, सन्ततच्छायमतिपैः । मयूरपत्ररचितैरातपत्रैरिवोरुभिः ॥ 89 ॥ खेचरीभिआल्यमानेष्वेणपोतेषु कौतुकात् । उत्प्रस्रवमृगीक्षीरसिच्यमानलतावनम् ॥ 9 ॥ कदलीपत्रसंव्यानशबरीलास्समीक्षितुम् । श्रेणीकृताक्षिपत्राभिः, सुरस्त्रीभिरधिष्ठितम् ॥ 91 ॥ रतश्रान्तोरगीपीतदरिद्रितवनानिलम् । वनानिलनटक्रीडाप्रनर्त्तितलतावनम् ॥ 92 ॥ किन्नरस्त्रीरतारम्भमन्दिरीभूतकन्दरम् । अप्सरोमजनभरोत्तरङ्गितसरोजलम् ॥ 93 ॥ शाराद्यूतपरैः क्वापि, पानगोष्ठीरतैः क्वचित् । क्वचनाऽऽबद्धपणितैर्यक्षस्तुमुलितोदरम् ॥ 94 ॥ क्वचिच्छवरनारीभिः, किन्नरीभिः क्वचित् पुनः । क्वचिद् विद्याधरस्त्रीभिः, क्रीडाप्रक्रान्तगीतिकम् ॥ 15 ॥ पक्चद्राक्षाफलोन्मत्तशुकैः क्वाऽपि कृतारवम् । क्वाऽपि चूताङ्कुरोन्मत्तपिकोदाहितपञ्चमम् ॥ 96 ॥ क्वचिन्नवविसावादमत्तहंसखरोद्धरम् । सरित्तटोन्मदक्रौञ्चक्रेङ्कारमुखरं क्वचित् ॥ 97 ॥ क्वाऽप्यासन्नघनोन्माद्यत्केकिकेकारवाकुलम् । क्वचित् सरस्परिसरत्सारसखरसुन्दरम् ॥ 98 ॥ 1 द्यावाभूम्योः। 2 सूर्येण । 3 वृक्षैः । 4 मृगशिशुषु । 5 paashphlkdyuutpraiH| 6 कोलाहलीकृतमध्यम् । अस्स्त्ताप्द्ः। ॥ 152 ॥ Jain Education Internation For Private & Personal use only www.jamelibrary.org
Page #363
--------------------------------------------------------------------------
________________ smvsrnnm| कौसुम्भवाससमिव, रक्ताशोकवनैः क्वचित् । तमालतालहिन्तालैनीलाम्बरमिव क्वचित् ॥ 99 ॥ पीतांशुकमिव क्वाऽपि, किंशुकैः कुसुमाश्चितैः । श्वेतवस्त्रमिव क्वापि, मालतीमल्लिकावनैः ॥ 10 ॥ अष्टयोजनमानेनोच्छ्रायेणाऽभ्रंलिहं त्त्ः। गिरि गिरिगरिष्ठस्तमारुरोह जगद्गुरुः ॥ 101 ॥ [चतुर्विंशत्या कुलकम् ] ___ मरुत्कीर्णैर्दुकुसुमैस्तथा निर्झरवारिभिः । त्रिजगत्स्वामिनः सोऽद्रिरघपाये व्यधादिव ॥ 102 ॥ अष्टापदगिरिः सोऽथ, खामिपादैः पवित्रितः । न हीनमान्यभून्मेरोस्तजन्मस्नानपावितात् ॥ 103 ॥ प्रहृष्टपरपुष्टादिकूजितव्याजतो मुहुः । जगाविव जगन्नाथगुणानष्टापदाचलः ॥ 104 ॥ क्षेत्रे योजनमात्रेऽथ, तृणकाष्ठादिकं क्षणात् । वर्द्धनीजीविन इव, झुर्वायुकुमार्काः॥105॥ विकृत्य सद्योऽप्यभ्राणि, पानीयमहिषानिव । गन्धाम्बुभिस्तां सिपिचुः, क्षिति मेघकुमारकाः ॥ 106 ॥ स्वर्णरत्नशिलाभिव, विशालाभिर्दिवौकसः । सममादर्शतलवद्, बबन्धुर्धरणीतलम् ॥ 107 ॥ पञ्चवर्णाः शक्रधनुःखण्डोत्करविडम्बिनीः । जानुदनीः सुमनसो, ववृषुर्व्यन्तरामराः ॥ 108 ॥ व्यन्तरास्तत्र कालिन्दीवीचिश्रीतस्करान् व्यधुः । द्रुदलैस्तोरणानार्दैः, ककुप्सु चतसृष्वपि ॥ 109 ॥ तोरणान्यभितः स्तम्भेष्वराजन्मकराकृतिः । सिन्धूभयतटस्थास्नुमकरश्रीविडम्बिनी ॥ 11 ॥ तेषु श्वेतातपत्राणि, चत्वारि च चकाशिरे । दिग्देवीनां चतसृणां, राजता इव दर्पणाः ॥ 111 ॥ _ * देग्कदलैः सं 1 ॥ 1 गगनपर्यन्तोन्नतम् । + गरिष्ठं तसं 1 ॥ 2 अर्घ्य्पाद्योद्के। 3 प्रहर्षितकोकिलादिकूजितमिषात् । 4 मार्जनीजीविनः । 5 जानुप्र्मान्नाः। 6 पुष्पाणि । 7 य्मुना। अयं श्लोकः खंपुस्तके पतितः । Jain Education Internationa .
Page #364
--------------------------------------------------------------------------
________________ प्रथमं पर्व त्रिषष्टि शलाकापुरुषचरिते ॥ 15 ॥ सगे: ऋषभजिन भरतचक्रि|चरितम् । रेजुर्ध्वजपटास्तेषु, स्मीर्न्न्त्र्न्ग्गिताः। आकाशगङ्गातरलतरङ्गभ्रान्तिदायिनः ॥ 112 ॥ अधोऽधस्तोरणान्यासन् , मौक्तिकस्वस्तिकादयः । जगतो म्न्ग्ग्ल्मिहेत्यालेख्य्लिपिविभ्र्माः॥113॥ तत्रोया रचिते पीठे, वप्रं वैमानिकाः सुराः । रत्नाकरश्रीसर्वस्खमिव रत्नमयं व्य्धुः॥114 ॥ तैश्चके तत्र माणिक्यकपिशीर्षपरम्परा । चन्द्रचण्डांशुमालेव, मानुषोत्तरसीमनि ॥ 115 ॥ बलयीकृत्य हेमाद्रिशृङ्गमेकमिवाऽमलम् । प्राकारं मध्यमं ज्योतिष्पतयः काञ्चनं व्य्धुः॥116॥ चक्रिरे कपिशीर्षाणि, तत्र रत्नमयानि ते । सचित्राणीव सुचिरं, प्रेक्षकप्रतिबिम्बितैः ॥ 117 ॥ विदधुर्भवनाधीशा, रौप्यं वप्रमधस्तनम् । कुण्डलीभूतशेषाहिभोगभ्रमविधायिनम् ॥ 118 ॥ चक्रुस्ते काञ्चनीं तत्र, कपिशीर्षपरम्पराम् । क्षीरोदेतीरनीरस्थसुपर्णश्रेणिविभ्रमाम् ॥ 119 ॥ वप्रे वने च चत्वारि, चक्रिरे गोपुराणि तैः । तदा विनीतानगरीप्राकारे गुरकैरिव ॥ 120 ॥ गोपुरेषु च माणिक्यतोरणान्यक्रियन्त तैः । प्रसारिभिः शतगुणानीव खैरेव रश्मिभिः ॥ 121 ॥ द्वारे द्वारे न्यधीयन्त, व्यन्तरैधूपचारकाः । चक्षूरक्षाञ्जनलेखासदृग्धूपोर्मिधारिणः ॥ 122 ॥ मध्यवप्रान्तरे पूर्वोदीच्या विश्रान्तये विभोः । देवच्छन्दं व्यधुर्देवा, देवालयमिवौकसि ॥ 123 ॥ त्रिकोशमानश्चैत्यद्रर्विचके व्यन्तरामरैः । अन्तःसमवसरणं, पोतान्तखि केपकः ॥ 124 ॥ पीठं रत्नमयं चक्रुस्तेऽथ चैत्य्त्रोर्ध्ः। तं मूलतः पल्लवितमिव कुर्वाणमंशुभिः ॥ 125 ॥ * मूर्द्धनि खंता ॥ 1 मण्डलीकृत्य । 2 क्षीरसमुद्रतटजलस्थगरुडपतिविभ्रमाम् । 3यक्षैः । 4 किर्न्नैः। खायितधू । ख्ण्ता। 5प्रवहणान्तः कृपस्तम्भ iva । 6 caityatarum / smvsrnnm| // 153 // Jan Education International For Private & Personal use only
Page #365
--------------------------------------------------------------------------
________________ Jain Education Intert मृज्यमानं मुहुश्चैत्यशाखिशाखान्तपल्लवैः । तस्योपरिष्टात् पीठस्य, ते रत्नच्छन्दकं व्यधुः ॥ 126 ॥ तस्यान्तः प्राक् साङ्घ्रिपीठं, रत्नसिंहासनं व्यधुः । कर्णिकामिव विकचाम्भोजकोशस्य मध्यतः ॥ 127 ॥ छन्दकस्योपरि च्छत्रत्रितयं ते विचक्रिरे । आवर्त्तितं त्रिपथगास्रोतस्त्रयमिवाऽभितः ॥ 128 ॥ कुतोऽपि हि समाहृत्य, पूर्वसिद्धमिव क्षणात् । इत्थं समवसरण मस्थाप्यत सुरासुरैः ॥ 129 ॥ ततश्च पूर्वद्वारेण, मोक्षद्वारं जगत्पतिः । भव्यानां हृदयमिव, प्रविवेश तदुच्चकैः ॥ 130 ॥ तत्कालं श्रवणोत्तंसीभवच्छाखान्तपल्लवम् । ततः प्रदक्षिणीचक्रे, तमशोकतरुं प्रभुः ॥ 131 ॥ नमस्तीर्थायेति वदन्, पूर्वाशाभिमुखोऽथ तत् । राजहंस इवाम्भोजं, भेजे सिंहासनं विभुः ॥ 132 ॥ दिक्ष्वन्याखपि तिसृषु, रूपाणि परमेष्ठिनः । रत्नसिंहासनस्थानि, विचक्रुत्र्यंन्तरामराः ॥ 133 ॥ पूर्व द्वाराऽविशन् साधु-साध्वी- वैमानिक स्त्रियः । प्रदक्षिणीकृत्य नेमुर्जिनं तीर्थं च भक्तितः ॥ 134 ॥ प्राकारे प्रथमे तत्र, धर्माराममहाद्रुमाः । पूर्वदक्षिणदिश्यासाञ्चक्रिरे सर्वसाधवः ॥ 135 ॥ तेषां च पृष्ठतस्तस्थुरुर्द्धा वैमानिकस्त्रियः । तासां च पृष्ठतस्तस्थुस्तथैव त्रैतिनीगणाः ॥ 136 ॥ प्रविश्य दक्षिणद्वारा, प्राग्विधानेन नैरृते । तस्थुर्भवनेशज्योतिर्व्यन्तराणां स्त्रियः क्रमात् ॥ 137 ॥ प्रविश्य पश्चिमद्वारा, तद्वनत्वाऽवतस्थिरे । मरुद्दिशि भवनेशज्योतिष्कव्यन्तराः क्रमात् ॥ 138 ॥ तदा च नाथं समवसृतं विज्ञाय वासवः । छादयन् द्यां विमानौधैस्तत्र सत्वरमाययौ ॥ 139 ॥ प्रविश्योदीच्यद्वारेण, स्वामिनस्त्रिः प्रदक्षिणाम् । कृत्वा नत्वा च सुत्रीमा, भक्तिमानेवमस्तवीत् ॥ 140 ॥ 1 गङ्गाप्रवाहत्रयम् । 2 प्रथम निष्पन्नमिव । 3 पूर्वदिशाभिमुखः । 4 धर्मोद्यानमहावृक्षाः । 5 साध्यः । 6 इन्द्रः । समवसरणम् ।
Page #366
--------------------------------------------------------------------------
________________ प्रथमं पर्व त्रिषष्टिशलाका पुरुषचरिते ॥ 154 ॥ सगे: ऋषभजिनभरतचक्रिचरितम् । अपि सर्वात्मना ज्ञातुमशक्या योगिपुन्ग्ग्वैः। स्तुत्याः क ते गुणाः? स्तोता, क्वाऽहं नित्य्प्र्म्द्व्र्ः॥141॥ तथापि नाथ ! स्तोष्यामि, यथाशक्ति भवद्गुणान् । dIrgha'dhvani व्रजन खञ्जः, किं केनापि निवार्यते ? ॥ 142 ॥ भवदुःखातपक्लेशविवशानां शरीरिणाम् । छत्रच्छायायमानाङिच्छाय! त्रायख नः प्र्भो!॥ 143 ॥ कृतार्थस्त्वं स्वयं नाथ !, कृते लोकस्य केवलम् । एवं विहरसे स्वार्थायोद्याति किमहस्करः? ॥ 144 ॥ मध्यन्दिनादित्य इव, त्वयि प्रतपति प्रभो! / सङ्घचत्यभितः कर्म, देहच्छायेव देहिनाम् ॥ 145 ॥ तिर्यञ्चोऽपि हि धन्यास्ते, ये त्वां पश्यन्ति सर्वदा । भवद्दर्शनवन्ध्यास्तु, त्रिविष्टपसदोऽपि न ॥ 146 ॥ प्रकृष्टेभ्यः प्रकृष्टास्ते, भविकास्त्रिजगत्पते ! / एको हृदयचैत्येषु, येषां त्वमधिदेवता ॥ 147 ॥ एकं याचे भवत्पादान् , ग्रामाद् ग्रामं पुरात् पुरम् । विहरन्नपि मा जातु, विहासीहृदयं मम ॥ 148 ॥ प्रभुं स्तुत्वेति पञ्चाङ्गस्पृष्टभूमिः प्रणम्य च । पूर्वोत्तरस्यां दिश्यासाश्चक्रे दिविषदां प्तिः॥149 ॥ तथा च समवसृतं, स्वामिनं शैलपालकाः । शशंसुश्चक्रिणे तत्र, तदर्थ स्थापिता हि ते ॥ 150 ॥ स वान्यो ददौ स्वर्णकोटीआदश सार्द्धिकाः । तेभ्यो जिनं ज्ञपययः, सर्व स्तोकं हि तादृशाम् ॥ 151 ॥ सिंहासनादथोत्थायाऽभिमुखं भगवदिशः । गत्वा पदानि सप्ताऽष्टान्यनमद् विनयात् प्रभुम् ॥ 152 ॥ स्थित्वा सिंहासने भूयो, भृय आजूहवन्नृपान् । स्वामिपादान्तयानाय, पुरन्दर इवाऽमरान् ॥ 153 ॥ आययुः सर्वतो भूपाः, क्षणेन भरताज्ञया । वेलयेव पयोराशेरुच्चैर्वीचिपरम्पराः ॥ 154 ॥ 1 पादविकलः । 2 सूर्यः । 3 देवाः। 4 श्रेष्ठः । * सप्ताऽष्टी, ननामाऽन्वक्षवत् प्रभुम् खंता ॥ भूयः सैन्यानाजूहवत् सं 2, खंता, आ॥ सेनाः खंता ॥ RssbhstutiH। // 154 // Jain Education in For Private & Personal use only
Page #367
--------------------------------------------------------------------------
________________ आ जगर्जुर्दन्तिनस्तारं, वाजिनश्च जिहेपिरे । त्वरयन्त इव स्वामियानाय स्वाधिरोहकान् ॥ 155 ॥ रथिनः पत्तयश्चेयुः, प्रमोदपुलकाश्चिताः । राजाज्ञा भगवद्याने, सुगन्धिस्वर्णसन्निभा ॥ 156 ॥ सैन्यान्याष्टापदायोध्यं, न मान्ति स स्थितान्यपि । महानिर्झरिणीपूरपयांसीवाऽऽतटीद्वयम् ॥ 157 ॥ श्वेतातपत्रैर्मायूरातपत्रैश्च वियत्यपि । मन्दाकिनीयमुनयोर्वेणीसङ्ग इवाऽभवत् ॥ 158 ॥ सादिवीरकराग्रस्थाः, स्फुरद्भिः स्वैर्मरीचिभिः । कुन्ता अपि समुत्क्षिप्तकुन्ता इव चकाशिरे ॥ 159 ॥ गर्जद्भिर्जितं हर्षादारूढैवीरकुञ्जरैः । कुञ्जरा अपि चोढकुञ्जरा इव रेजिरे ॥ 160 ॥ चक्रितोऽप्यौत्सुकायन्त, सैन्या नन्तुं जगत्पतिम् । असिकोशस्तदसितो, नितान्तं निशितोऽभवत् ॥ 161 ॥ सर्वतो मिलिताः सैन्या, महाकोलाहलेन ते । द्वाःस्थेनेव न्यवेद्यन्त, मध्यस्थस्यापि चक्रिणः ॥ 162 ॥ ___ अथाऽङ्गशौचं स्नानेन, प्रचक्रे चक्रवर्त्यपि । रागद्वेषजयेनेव, मनःशौचं मुनीश्वरः ॥ 163 ॥ भरतेशः कृतप्रायश्चित्तकौतुकमङ्गलः । पर्यधाद् वस्त्रनेपथ्यान्युजलानि खवृत्तवत् ॥ 164 ॥ मूर्ध्नि श्वेतातपत्रेण, चामराम्यां च पार्श्वयोः । भ्राजमानः स शुभ्राभ्यां, ययौ वेश्मान्तवेदिकाम् ॥ 165 ॥ पूर्वाचलमिवाऽऽदित्यस्तामारुह्य महीपतिः । नभोमध्यमिवोदग्रमारुरोह महागजम् ॥ 166 ॥ भेरीशङ्खानकप्रायवर्यतूर्यमहारवैः । अनुवानोऽम्बराभोगं, यन्त्रधाराजलैरिव ॥ 167 ॥ दिशो गजैर्निरन्धानोऽम्बुदैरिव मदाम्बुभिः । तुरङ्गैश्छादयन्नुर्वी, तरङ्गैरिव सागरः ॥ 168 ॥ 1 महानदीपू पयांसीव । 2 उत्सुका अभवन् । 3 तीक्ष्णः । UGREECRECORRECORROSCOMSMS For Private & Personal use only
Page #368
--------------------------------------------------------------------------
________________ प्रथमं पर्व त्रिपष्टिशलाकापुरुषचरिते सर्गः ऋषभजिनभरतचक्रि ॥ 155 ॥ चरितम् । हर्षत्वराभ्यां युग्मिभ्यामिव कल्पद्रन्वितः । सान्तःपुरपरीवारः, सोऽगादष्टापदं क्षणात् ॥ 169 ॥ [त्रिभिर्विशेषकम् ] सोऽवरुह्य गजात् तस्मादारुरोह महागिरिम् । गृहस्थधर्मादुत्तुङ्गं, चारित्रमिव संयमी ॥ 170 ॥ उदग्द्वारेण समवसरणं प्रविवेश सः । प्रभुं ददर्श चाऽऽनन्दकन्दलोद्गमवारिदम् ॥ 171 ॥ त्रिश्च प्रदक्षिणां कृत्वा, नत्वा च चरणौ प्रभोः । बद्धाञ्जलिः शिरस्येवमारेमे भरतः स्तुतिम् ॥ 172 ॥ कुम्भइआनमिवाऽम्भोधेः, स्तवनं मादृशैस्तव । स्तोष्यामि तदपि स्वामिन् !, भक्त्या ह्यस्मि nirngkshH॥173॥ त्वदाश्रितास्त्वया तुल्या, भवन्ति भविनः प्र्भो!| यान्ति दीपस्य सम्पर्काद्, वर्त्तयोऽपि हि दीपताम् ॥ 174 ॥ माद्यदिन्द्रियदन्तीन्द्रामदीकरणभेषजम् । तव स्वामिन् ! विजयते, शासनं मार्गशासनम् ॥ 175 ॥ हत्वा घातीनि कर्माणि, शेषकर्माण्युपेक्षसे । भुवनानुग्रहायैव, मन्ये त्रिभुवनेश्वर ! ॥ 176 ॥ पादलग्नास्तव विभो, लङ्घन्ते भविनो भवम् । उदन्वन्तं पक्षिराजपक्षमध्यगता इव ॥ 177 ॥ जयत्यनन्तकल्याणदुमोल्लासनदोहदम् । विश्वमोहमहानिद्राप्रत्यूषं दर्शनं तव ॥ 178 ॥ त्वत्पदाम्भोजसंस्पर्शाद, दीयते कर्म देहिनाम् । इन्दोमुंदुभिरप्युर्दन्तिदन्ताः स्फुटन्ति हि ॥ 179 ॥ वृष्टिर्वारिधरस्येव, मृगाङ्कस्येव चन्द्रिका । जगन्नाथ ! प्रसादस्ते, सर्वसाधारणः खलु ॥ 18 ॥ एवं जगत्पति स्तुत्वा, नत्वा च भरतेश्वरः । निषसाद हरेः पृष्ठे, सामानिक इवाऽमरः ॥ 181 ॥ दिवौकसां पृष्ठतश्च, निषेदुरपरे नराः । नराणां पृष्ठतो नार्य, ऊर्द्धा एवाऽवतस्थिरे ॥ 182 ॥ 1 समुद्रम् । 2 rshmibhiH। RssbhstutiH| // 155 // For Private & Personal use only
Page #369
--------------------------------------------------------------------------
________________ AMGAOSANSAROSAMASSAMSKSE इत्थं प्रथमवप्रान्तस्तस्थौ सङ्घश्चतुर्विधः । चतुर्विधो धर्म इवाऽनवद्ये स्वामिशासने ॥ 183 ॥ प्राकारे च द्वितीयस्मिंस्तियञ्चस्तस्थुरुन्मुदः । विरोधिनोऽपि हि मिथः, सस्नेहाः सोदरा इव ॥ 184 ॥ तार्तीयीके पुनर्वग्रे, नृपादीनामुपेयुपाम् । देशनाकर्णनोत्कर्णास्तस्थुर्यानपरम्पराः ॥ 185 ॥ सर्वभाषानुगामिन्या, मेघनिर्घोषधीरया । गिरा त्रिभुवनस्वामी, विदधे धर्मदेशनाम् ॥ 186 ॥ आसक्तभारनिर्मुक्ता, इवाऽऽप्तेष्टपदा इव । कृताभिषेककल्याणा, इव ध्यानस्थिता इव ॥ 187 ॥ प्राप्ता इवाऽहमिन्द्रत्वं, परं ब्रह्म गता इव । शृण्वन्तो देशनां हर्षात, त्स्थुस्तिय्न्राम्राः॥188॥ [युग्मम् । देशनान्ते च भरतो, भ्रातृनात्तमहाव्रतान् । निरीक्ष्य समनस्तापो, मनस्येवमचिन्तयत् ॥ 189 ॥ बन्धूनां गृह्णता राज्यमेतेषां किं कृतं मया । अनारतमतृप्तेन, भमकामयिनेव हा॥19॥ अन्येभ्योऽपि ददानोऽस्मि, लक्ष्मी भोगफलामिमाम् । तच्च मे भमनि हुतमिव मूढस्य निष्फलम् ॥ 19 ॥ काकोऽप्याहूय काकेभ्यो, दत्त्वाऽन्नाद्युपजीवति । ततोऽपि हीनस्तदहं, भोगान् भुजे विना ह्यमन् ॥ 192 ॥ दीयमानान् यदि पुनर्भोगान् भूयोऽपि मच्छुभैः । आददीरनमी भिक्षा, मासापणिका इव ॥ 193 ॥ एवमालोच्य भरतः, पादमूले जगद्गुरोः । भ्रातून निमन्त्रयामास, भोगाय रचिताञ्जलिः ॥ 194 ॥ प्रभुरप्यादिदेशैवमृज्वाशय! विशाम्पते । भ्रातरस्ते महासत्त्वाः, प्रतिज्ञातमहाव्रताः ॥ 195 ॥ संसारासारतां ज्ञात्वा, प्रित्स्त्य्क्त्पूर्विन्न्ः। न खलु प्रतिगृह्णन्ति,भोगान् भूयोऽपि वान्त्व्त्॥196॥[युग्म्म्] *."हन्मदाः सं 2 ॥ 1 वाह्न्प्र्म्प्राः। 2 मनःसन्तापसहितः । 3 भस्मकरोगिणेव । 4 मासोपवासिनो मुनयः । / Jain Education in For Private & Personal use only DAN
Page #370
--------------------------------------------------------------------------
________________ triSaSTizalAkApuruSacarite // 156 // SCREDUCAUGUSUM avgrhH| एवं निषिद्धो भोगेषु, स्वामिना bhrteshvrH। भृयो विचिन्तयामास, सानुतापेन चेतसा ॥ 197 ॥ प्रथमं पर्व यदि तावदमी त्यक्तसङ्गा भोगान् न भुञ्जते । तथापि तावदाहारं, भोक्ष्यन्ते प्राणधारणम् ॥ 198 ॥ 18 एवं विचिन्त्य शकटशतैः पञ्चभिरुच्चकैः । आनाय्याऽऽहारमनुजान, न्यमन्त्रयत् स पूर्ववत् ॥ 199 ॥ सर्गः खामी भूयोऽप्युवाचैवमन्नादि भरतेश्वर ! / आधाकर्माऽऽहृतं जातु, यतीनां न हि कल्पते ॥ 20 ॥ 1 ऋषभजिनएवं निराकृतो भूयोऽप्यकृताकारितेन सः । अनेनाऽऽमत्रयाञ्चके, शोभते सर्वमार्जवे । / 201 ॥ भरतचक्रिराजेन्द्र ! राजपिण्डोऽपि, महर्षीणां न कल्पते । एवं भूयो निराचक्रे, चक्रभृद् धर्मचक्रिणा ॥ 202 ॥ चरितम् । स्वामिना प्रतिषिद्धोऽस्मि, सर्वथेति महीयसा । अद्यताऽनुतापेन, राहुणेव निशाकरः ॥ 203 ॥ उपलक्ष्य विलक्षत्वं, सहस्राक्षः क्षमापतेः । पप्रच्छ स्वामिनमिति, कतिधा स्यादवग्रहः ॥ 204 ॥ स्वाम्यपि व्याजहारैवं, पञ्चधा स्यादवग्रहः । इन्द्रचक्रिनृपागारिसाधुसम्बन्धिभेदतः ॥ 205 ॥ उत्तरेणोत्तरेणैषां, पूर्वः पूर्वः प्रवाध्यते । विधिः परोक्तो बलवान , यत पूर्वोक्त्प्रोक्त्योः॥206॥ शकोऽप्यूचेऽवग्रहे मे, साधवो विहरन्ति ये । तदमीयां मया देवानुजज्ञेऽवग्रहो निजः ॥ 207 ॥ इत्युदित्वा स्वामिपादान , वन्दित्वाऽवस्थिते हेरौ । एवं सञ्चिन्तयामास, भूयोऽपि bhrteshvrH॥208|| एभिर्मदीयं मुनिभिर्यद्यप्यन्नादि नाऽऽदृतम् । अवग्रहानुज्ञयाऽद्य, कृतार्थः स्यां तथाऽप्यहम् ॥ 209 ॥ सम्प्रधार्येति हृदये, हृदयालुर्महीपतिः । शक्रवत् खामिपादाग्रेऽन्वज्ञासीत् स्वमवग्रहम् ॥ 21 ॥ ॥ 156 // सब्रह्मचारिणमिवेत्यपृच्छद् वासवं च सः । मया कि कार्यममुना, भक्तपानादिनाऽधुना? ॥ 211 ॥ 1 पश्चात्तापसहितेन । 2 सरलत्वे । 3 तीर्थकरेण । 4 indrH। 5 indre / MSMSK Jain Education Internal For Private & Personal use only
Page #371
--------------------------------------------------------------------------
________________ इन्द्रस्य रूप्म्। गुणोत्तरेभ्यो दातव्यमिति शक्रेण भाषिते । एवं स दध्यौ मम के, विना साधून गुणोत्तराः ॥ 212 ॥ A:! ज्ञातमथवा सन्ति, विरताविरताः खलु । गुणोत्तराः श्रावका मे, तेभ्यो देयमिदं मया ॥ 213 ॥ __ कर्त्तव्यं तच्च निश्चित्य, चक्रवर्ती दिवस्पतेः । भाखदाकृतिक रूपं, दृष्ट्वा पप्रच्छ विस्मित्ः॥214 ॥ किमीशेन रूपेण, यूयं स्वर्गेऽपि तिष्ठथ ? / रूपान्तरेण यदि वा, कामरूपा हि नाकिनः ॥ 215 ॥ देवराजोऽब्रवीद् राजन्निदं रूपं न तत्र नः । यत् तत्र रूपं तन्मत्यैनं द्रष्टुमपि पार्यते ॥ 216 ॥ भरतः पुनरप्यूचे, सहस्राक्ष ! ममोच्चकैः । यौष्माकीणस्य रूपस्य, दर्शने तस्य कौतुकम् ॥ 217 ॥ तस्या दिव्याकृतेः स्वस्था, दर्शनेन दिवस्पते । परिप्रीणय मे चक्षुश्चकोरमिव चन्द्रमाः ॥ 218 ॥ त्वं पुमानुत्तमोऽसीति, मा तेऽभूत् प्रणयो मुधा । तदेकमङ्गावयवं, दर्शयिष्यामि भूपते ! ॥ 219 ॥ इत्युदीर्य शुनासीरो, योग्यालङ्कारशालिनीम् । स्वाङ्गली दर्शयामास, जगद्वेश्मैकदीपिकाम् ॥ 220 ॥ पार्वणेन्दुमिवोदन्वान् , विकसद्भासुरद्युतिम् । तां महेन्द्राङ्गुली दृष्ट्वा, मुमुदे मेदिनीपतिः ॥ 221 / / भगवन्तं प्रणम्याऽथ, राजानमनुमान्य च । शतमन्युस्तिरोऽधत्त, सन्ध्याभ्रमिव तत्क्षणात् ॥ 222 ॥ खामिनं प्रणिपत्याऽथ, चक्रवर्त्यपि शक्रवत् । कृत्यानि चिन्तयंश्चित्ते, विनीतां नगरीं ययौ ॥ 223 ॥ शक्राङ्गुली न्यस्य रानी, भरतोष्टाह्निका व्यधात । भक्तौ स्नेहेऽपि च सतां, कर्त्तव्यं तुल्यमेव हि ॥ 224 ॥ इन्द्रस्तम्भं समुत्तभ्य, ततः प्रभृति सर्वतः । इन्द्रोत्सवः समारब्धो, लोकैरद्यापि वर्तते ॥ 225 ॥ विजहार ततोऽन्यत्राअष्टापदाद् भगवानपि । भव्याजबोधकृत क्षेत्रात्, क्षेत्रान्तरमिवार्यमा ॥ 226 ॥ प्रार्थ्ना। 2 इन्द्र्ः। त्रिषष्टि. 27 Jan Education Internationa For Private & Personal use only .
Page #372
--------------------------------------------------------------------------
________________ प्रथमं पर्व त्रिषष्टिशलाकापुरुषचरिते ॥ 157 ॥ सर्गः ऋषभजिनभरतचक्रिचरितम् । भरतोऽथ समाहूय, श्रावकानभ्यधादिदम् । गृहे मदीये भोक्तव्यं, युष्माभिः प्रतिवासरम् ॥ 227 ॥ कृष्यादि न विधातव्यं, किन्तु स्वाध्यायतत्परैः । अपूर्वज्ञानग्रहणं, कुर्वाणैः स्थेयमन्वहम् ॥ 228 ॥ भुक्त्वा च मेऽन्तिकगतैः, पठनीयमिदं सदा । जितो भवान् वर्धते मीस्तस्मान्मा हन मा हन ॥ 229 ॥ प्रतिपद्य तथा ते तु, भुञ्जते स तदोकसि । तथा च तद् वचः पेठुः, स्वाध्यायमिव त्त्प्राः॥230॥ रतिमन्नो देव इव, नृदेवोऽपि प्र्म्द्व्र्ः। तच्छब्दाकर्णनादेव, किश्चिदेवं व्यचिन्तयत् ॥ 231 ॥ जितोऽसि केन? हुं ज्ञातं, कषायैर्वधते च भीः । कुतो मे तेभ्य एवेति, मा हन्यां प्रान्निन्स्त्त्ः॥232॥ एवं च सारयन्त्येते, नित्यमेव विवेकिनः । अहो ! मम प्रमादित्वमहो ! विषयलुब्धता ॥ 233 ॥ औदासीन्यमहो! धर्मेऽप्यहो! संसाररागिता । अहो ! महापुरुषतोचिताचारविपर्ययः ॥ 234 ॥ अनया चिन्तया धर्मध्यानं प्रावर्त्तत क्षणम् । गङ्गाप्रवाहः क्षाराब्धाविव तस्मिन् प्रमादिनि ॥ 235 ॥ भूयोऽपि भूपः शब्दादिष्विन्द्रियार्थेष्वसज्यत । कर्म भोगफलं कोऽपि, नाऽन्यथा कर्तुमीश्वरः ॥ 236 ॥ सूदाध्यक्षस्थाऽन्येधुरेवं व्यज्ञपि भूपतिः । श्रावकोऽश्रावको वापि, भूयस्त्वानोपलक्ष्यते ॥ 237 ॥ आदिशद् भरतः सूदान् , श्राद्धा यूयमपि स्थ यत् । परीक्षापूर्वकं देयमतः प्रभृति भोजनम् । / 238 ॥ को भवान् ? श्रावकोऽहं, तद्वतानि कति? शंस न्ः। तानि न श्रावकाणां स्युः, किन्त्वस्माकं सदापि हि ॥ 239 ॥ अणुव्रतानि पश्चाऽथ, सप्त शिक्षावतानि च । एवं परीक्षानियंढास्तैस्तेऽदर्यन्त भूपतेः ॥ 24 ॥ ज्ञानदर्शनचारित्रलिङ्गं रेखात्रयं नृपः । वैकक्ष्यमिव काकिण्या, विदधे शुद्धिलक्षणम् ॥ 241 ॥ 1 पाचकाधिपतिभिः । 2 तिर्यकक्षावलम्बी हारभेदः । * काकण्या खंता ॥ भरतेन श्रावकेभ्यो भोजनदानम् ॥ 157 ॥ For Private & Personal use only
Page #373
--------------------------------------------------------------------------
________________ भरतेनार्य वेदानां निर्माणम् । अर्द्धवर्षेऽर्द्धवर्षे च, परीक्षां चक्रिरे नवाः । श्रावकाः kA~kiNIratnenA''lambyanta तथैव हि ॥ 242 ॥ तल्लाञ्छना भोजनं ते, लेभिरेऽथाऽपठन्निदम् । जितो भवानित्याधुच्चइआहनास्ते ततोऽभवन् ॥ 243 ॥ निजान्यपत्यरूपाणि, साधुभ्यो ददिरे च ते । तन्मध्यात् स्वेच्छया कैश्चिद् , विरक्तैर्बतमाददे ॥ 244 ॥ परीषहासहैः कैश्चिच्छावकत्वमुपाददे । तथैव बुभुजे तैश्च, काकिणीरत्नलाञ्छितैः ॥ 245 ॥ भूभुजा दत्तमित्येभ्यो, लोकोऽपि श्रद्धया ददौ । पूजितैः पूजितो यस्मात् , केन केन न पूज्यते ॥ 246 ॥ अर्हत्स्तुतिमुनिश्राद्धसामाचारीपवित्रितान् । आर्यान् वेदान् व्यधाच्चक्री, तेषां स्वाध्यायहेतवे ॥ 247 ॥ क्रमेण माहनास्ते तु, ब्राह्मणा इति विश्रुताः । काकिणीरत्नलेखास्तु, प्रापुर्यज्ञोपवीतताम् ॥ 248 ॥ इयं भरतराज्येऽभूत् , स्थितिर्कयशाः पुनः । स्वर्णयज्ञोपवीतानि, चक्रे काकिण्यभावतः ॥ 249 ॥ महायशाप्रभृतयः, केचिद् रौप्याणि च्क्रिरे। पट्टसूत्रमयान्यन्येऽपरे सूत्रमयानि तु ॥250॥[युग्म्म्] bhrtaadaadityyshaasttshcaa''siinmhaayshaaH| अतिबलो बलभद्रो, बलवीर्यस्ततोऽपि च ॥ 251 ॥ कीर्तिवीर्यो, जलवीर्यो, दण्डवीर्यस्ततोऽष्टमः । इत्यष्टौ पुरुषान् यावदाचारोऽयं प्रवृत्तवान् ॥ 252 ॥ एभिभूपैश्च बुभुजे, भरताधं समन्ततः । भगवन्मुकुटः शक्रोपनीतो mUya'dhAri च ॥ 253 ॥ शेषैर्महाप्रमाणत्वान्न स वोढुमपार्यत । हस्तिभिर्हस्तिभारो हि, वोढुं शक्येत नाऽपरः ॥ 254 ॥ जज्ञे साधुविच्छेदोऽन्तनवमदशमाहेतोः । एवं सप्तस्वन्तरेषु, जिनानामेष वृत्तवान् ॥ 255 ॥ वेदाश्चाऽर्हत्स्तुतियतिश्राद्धधर्ममयास्तदा । पश्चादनार्याः सुलसायाज्ञवल्क्यादिभिः कृताः ॥ 256 ॥ * काकणी खंता ॥ + काकणी खंता काकणी खंता ॥ काकण्य खंता ॥ सुविधिशीतलाख्यतीर्थकृतोः । इतः खंता ॥ अनार्य्वेदाः। Jain Education Intel For Private & Personal use only
Page #374
--------------------------------------------------------------------------
________________ प्रथम पर्व त्रिषष्टिशलाकापुरुषचरिते सर्गः ॥ 158 ॥ Rssbhjinbhrtckricritm| -- itazca bharatastasthau, दिवसानतिवाहयन् । श्राद्धदानैः कामकेल्या, विनोदैरपरैरपि ॥ 257 ॥ अवनि पावयन् पादैर्गगनं चन्द्रमा इव । अन्येधुर्भगवानागादष्टापदमहागिरिम् ॥ 258 ॥ सद्यश्च तत्र समवसरणे निर्मिते सुरैः । आसाञ्चक्रे जगन्नाथो, विदधे धर्मदेशनाम् ॥ 259 ॥ तथास्थितो जगत्स्वामी, समेत्याऽऽयुक्तपूरुषैः । शशंसे भरतेशाय, त्वरितैरनिलैरिव ॥ 26 ॥ पूर्वप्रमाणं तेभ्योऽदाद्, भरतः पारितोषिकम् । दिने दिने कल्पतरुर्ददानो न हि हीयते ॥ 261 ॥ *अष्टापदे च समवसृतं स्वामिनमेत्य सः । प्रदक्षिणीकृत्य नमस्कृत्य चक्रीति तुष्टुवे ॥ 262 ॥ त्वत्प्रभावात् स्तवीमि त्वामप्राज्ञोऽपि जगत्पते । शशिनं पश्यतां दृष्टिमन्दापि हि पट्टयते ॥ 263 ॥ मोहान्धकारनिर्मग्नजगदालोकदीपक ! / आकाशवदनन्तं ते, स्वामिन् ! जयति केवलम् । / 264 ॥ प्रमादनिद्रामन्नानां, नाथ ! कार्येण मादृशाम् । एवं गतागतानि त्वं, करोष्यर्क इवाऽसकृत् । / 265 ॥ जन्मलक्षार्जितं कर्म, त्वदालोकाद् विलीयते । कालेन दृषैदीभूतमप्याज्यं वह्निना द्रवेत् ॥ 266 ॥ एकान्तसुषमातोऽपि, साध्वी सुषमदुःषमा । यत्र कल्पद्रुमेभ्यस्त्वं, विशिष्टफलदोऽभवः ॥ 267 ॥ . समस्तभुवनेशेदं, भुवनं भूषितं त्वया । राज्ञा पुरीव ग्रामेभ्यो, भुवनेभ्यः प्रकृष्यते ॥ 268 ॥ पिता माता गुरुः स्वामी, यत् सर्वेऽपि न कुर्वते । एकोऽप्यनेकीभूयेव, त्वं हितं विदधासि तत् ॥ 269 ॥ निशा निशाकरेणेव, हंसेनेव महासरः । वदनं तिलकेनेव, शोभते भुवनं त्वया ॥ 270 ॥ इति स्तुत्वा नमस्कृत्य, भगवन्तं यथाविधि । निषसाद यथास्थानं, विनयी भरतेश्वरः ॥ 271 ॥ 1 नियुक्तपुरुषैः । * इमौ द्वौ 262,263 तमौ श्लोको खंपुस्तके पतितौ । 2 समर्था भवति । 3 स्त्यानीभूतम् । 4 घृतम् । | ॥ 158 ॥ Jain Education in For Private & Personal use only PIN
Page #375
--------------------------------------------------------------------------
________________ भगवन्तं प्रति भरतस्य पृच्छाः । तीर्थ्कृत्ः। आयोजनविसर्पिण्या, सर्वभाषानुयातया । भारत्या भगवान् विश्वोपकृत्यै देशनां व्यधात् ॥ 272 ॥ देशनाविरतौ नत्वा, स्वामिनं bhrteshvrH। रोमाञ्चितवपुर्वद्धाञ्जलिरेवं व्यजिज्ञपत् ॥ 273 ॥ नाथेह भरते यूयं, यथा विश्वहितास्तथा । कत्यन्ये भाविनो धर्मचक्रिणश्चक्रिणः कति ? / / 274 ॥ तेषां च नगरं गोत्रं, पितरावभिधाऽऽयुषी । वर्ण मानान्तरे दीक्षागती च ज्ञापय प्र्भो॥275 ॥ अथाऽचचक्षे भगवान् , भरते भाविनोऽपरे । त्रयोविंशतिरहन्त, एकादश च च्क्रिन्न्ः॥ 276 ॥ जिनौ च विंशद्वाविंशी, तत्र गोतमवंशजौ । काश्यपान्वयजास्त्वन्ये, सर्वे निर्वाणगामिनः ॥ 277 ॥ अयोध्यायां जितशत्रु-विजयातनयोऽजितः । द्वासप्ततिपूर्वलक्षायुष्को निष्कसमद्युतिः ॥ 278 ॥ अर्द्धपश्चमकोदण्डशतान्युत्तुङ्गविग्रहः । पूर्वाङ्गोनपूर्वलक्षपर्यायोऽसौ भविष्यति ॥ 279 ॥ तथा मदीयनिर्वाणाऽजितनिर्वाणकालयोः । सागरोपमकोटीना, लक्षाः पश्चाशदन्तरम् ॥ 280 ॥ श्रावस्त्यां जितारि-सेनाभूः स्वर्णाभश्च सम्भवः । षष्टिपूर्वलक्षायुष्कश्चतुर्धन्वशतोच्छ्यः ॥ 281 ॥ चतुःपूर्वाङ्गहीना च, पूर्वलक्षाऽस्य तु व्रते । सागरोपमकोटीनां, लक्षाणि त्रिंशदन्तरम् । / 282 ॥ विनीतापुर्या संवर-सिद्धार्थाजोभिनन्दनः । पञ्चाशत्पूर्वलक्षायुः, सार्द्धधन्वशतत्रयः ॥ 283 ॥ स्वर्णाभः पूर्वलक्षाऽष्टपूर्वाङ्गोनाऽस्य तु व्रते । सागरोपमकोटीनां, दशलक्षाणि चाऽन्तरम् ॥ 284 ॥ तत्पुर्या सुमतिर्मेघ-मङ्गलाभूः सुवर्णरुक् । सद्विचत्वारिंशत्पूर्वलक्षायुविधनुःशतः ॥ 285 ॥ . स्र्व्भास्सानुगामिन्या। 2 तीर्थ्क्राः। 3 नाम । 4 सुव्र्न्न्कान्तिः। 5 शरीरम् । * चत्वरिंशत्पूर्वलक्षायुधनुत्रिशतीमितः सं 2 ॥ . For Private & Personal use only
Page #376
--------------------------------------------------------------------------
________________ प्रथम पर्व पष्टः त्रिषष्टि शलाकापुरुषचरिते ॥ 159 ॥ सर्ग: ऋषभजिनभरतचक्रिचरितम् । तीर्थ्कृत्ः। द्वादशपूर्वाङ्गहीना, पूर्वलक्षाऽस्य तु व्रते । सागरोपमकोटीनां, नवलक्षाणि चाऽन्तरम् ॥ 286 ॥ ___ कौशाम्ब्यां धर-सुसीमामनुः प्द्म्प्र्भोऽरुन्न्ः। त्रिंशत्पूर्वलक्षायुष्कः, सार्द्धधन्वशतद्वयः ॥ 28 ॥ षोडशपूर्वाङ्गन्यूनो, पूर्वलक्षोऽस्य तु व्रते । अब्धिकोटिसहस्राणां, नवतिः पुनरन्तरम् ॥ 288 ॥ __ वाराणस्यां तु प्रतिष्ठ-पृथ्वीमनुः सुवर्णरुक् । सुपाश्चों विंशतिपूर्वलक्षायुर्द्विधनुःशतः ॥ 289 ॥ विंशत्यङ्गविहीनोऽस्य, पूर्वलक्षो व्रते पुनः । सागरोपमकोटीनां, सहस्राणि नवाऽन्तरम् ॥ 290 ॥ चन्द्रानने महासेन-लक्ष्मणाभूः शशिप्रभः । दशपूर्वलक्षायुष्कः, शुभ्रः सार्धधनुःशतः ॥29shaa चतुर्विंशत्यङ्गहीना, पूर्वलक्षाऽस्य तु व्रते । सागरोपमकोटीनां, शतानि नव चाऽन्तरम् ॥ 292 ॥ ___ काकन्द्यां सुग्रीव-रामातनयः सुविधिः सित्ः। पूर्वलक्षद्वयायुष्क, एकधन्वशतोच्छ्रयः ॥ 293 ॥ अष्टाविंशत्यङ्गहीना, पूर्वलक्षाऽस्य तु व्रते । सागरोपमकोटीना, नवतिः पुनरन्तरम् ॥ 294 ॥ ___ शीतलो भद्रिलपुरे, नन्दा-दृढरथात्मजः । स्वर्णाभः पूर्व्ल्क्स्सायुर्ध्नुर्न्व्तिमुच्छ्रित्ः॥ 295 ॥ अमुष्य तु व्रते पूर्वसहस्राः पञ्चविंशतिः । अन्तरं तु सरिनाथोपमानां कोटयो नव ॥ 296 ॥ सिंहपुरे विष्णुराज-विष्ण्वोः सूनुः सुवर्णरुक् । श्रेयांसस्तु jino'shiitishraasnsmunntiH||297|| वर्षाणां चतुरशीत्या, लक्षैः प्रमितजीवितः । अमुष्य तु व्रते vrsslkssaannaamekviNshtiH|| 298 // पविशत्याऽब्दसहस्रैः, षषष्ट्या वर्षलक्षकैः । तथाऽर्णवशतेनोनाऽर्णवकोटिर्जिनान्तरम् ॥ 299 ॥ चम्पापुयों वासुपूज्यो, व्सुपूज्य्-ज्यात्म्ज्ः। द्वास्प्त्त्य्ब्द्ल्क्स्सायुर्ध्नुःस्प्त्तिमुन्न्त्ः॥30॥ रक्तोऽस्य चतुःपञ्चाशद्वर्षलक्षाणि तु व्रतम् । तथा सागरोपमाणां, चतुःपञ्चाशदन्तरम् । / 301 ॥ ॥ 159 // Jain Education Internation For Private & Personal use only
Page #377
--------------------------------------------------------------------------
________________ काम्पिल्ये च कृतवर्म-श्यामाभूर्विमलो जिनः । पष्टिवत्सरलक्षायुः, पष्टिधन्वा सुवर्णरुक् ॥ 302 ॥ अमुष्य च पञ्चदश वर्षलक्षाणि तु व्रतम् । वासुपूज्यान्ततन्मोक्षान्तरे च त्रिंशदर्णवाः ॥ 303 ॥ अयोध्यायां सिंहसेन-सुयशोभूः सुवर्णरुक् |anntstriNshllkssaabdaayuH pnycaashddhnuunntiH||304|| सार्दानि वर्षलक्षाणि, सप्त तस्य पुनर्वतम् । विमलमोक्षतन्मोक्षान्तरे च नव सागराः ॥ 305 ॥ धर्मो रत्नपुरे भानु-सुव्रताभूः सुवर्णरुक् । दशाब्दलक्षायुः पञ्चचत्वारिंशद्धनूनतिः ॥ 306 ॥ पर्यायस्तस्य वर्षाणां, सार्द्ध लक्षद्वयं खलु । अनन्तमोक्षतन्मोक्षान्तरेऽर्णवचतुष्टयम् ॥ 307 ॥ पुरे गजपुरे शान्तिर्विश्वसेना-चिरासुतः । svrnnvrnno'bdlkssaayushctvaariNshddhnuuntiH||308|| पञ्चविंशतिरब्दानां, सहस्राण्यस्य तु व्रते । अब्धित्रयं पल्यचतुर्भागत्रिकोनमन्तरम् ॥ 309 ॥ ___ कुन्थुर्गजपुरे स्वर्णवर्णः सूर-श्रियोः सुतः । पञ्चनवत्यब्दसहस्रायुः पल्यार्द्धकान्तरः ॥ 310 ॥ पञ्चत्रिंशद्धनुस्तुङ्गः, पर्यायेऽस्य तु वत्सराः । त्रयोविंशतिसहस्राः, सार्द्धसप्तशतानि च ॥ 311 ॥ __ स्वर्णाभोऽरो गजपुरे, देवी-सुदर्शनात्मजः । चतुरशीत्यब्दसहस्रायुस्त्रिंशद्धनून्नतिः ॥ 312 ॥ पर्याये तस्य वर्षाणां, shsraannyekviNshtiH| पल्यतुर्याशोऽब्दकोटिसहस्रोनो जिनान्तरम् ॥ 313 ॥ __ मल्लिनाथो मिथिलायां, कुम्भ-प्रभावतीप्रसूः । पञ्चविंशतिधन्वाऽब्दकोटीसहस्रकान्तरः ॥ 314 ॥ नीलोऽस्याऽब्दसहस्राणि, पञ्चपञ्चाशदायुपि । एकवर्षशतोनानि, पूर्वोक्ताब्दानि तु व्रते ॥ 315 ॥ पद्मा-सुमित्रसू राजगृहे कृष्णस्तु सुव्र्त्ः। त्रिंशद्वर्षसहस्रायुधनुर्विंशतिमुन्नतः ॥ 316 ॥ सप्तवर्षसहस्राणि, सार्द्धान्येतस्य तु व्रतम् । चतुष्पश्चाशदब्दानां, लक्षाणि तु जिनान्तरम् ॥ 317 ॥ Jain Education Inter For Private & Personal use only
Page #378
--------------------------------------------------------------------------
________________ प्रथमं पर्व त्रिषष्टि शलाकापुरुषचरिते ॥ 160 ॥ सगे: ऋषभजिन। भरतचक्रिचरितम् । |चक्रवर्तिनः । मिथिलायां स्वर्णवर्णो, वप्रा-विजयभूमिः । दशवर्षसहस्रायुः, पञ्चदशधनूनतिः ॥ 318 ॥ समासहस्रद्वितयं, सार्द्धमेतस्य तु व्रतम् । मोक्षान्तरं मुनिनम्योर्वर्षलक्षाः षडेव हि ॥ 319 ॥ ___ *शिवा-समुद्रविजयात्मजः शौर्यपुरे शितिः । नेमिर्दशधनुस्तुङ्गः, समासहस्रजीवितः ॥ 320 ॥ शतानि सप्त वर्षाणां, प्रव्रज्यायाममुष्य तु । मुक्त्यन्तरे नमिनेम्योर्वर्षलक्षाणि पश्च तु ॥ 321 ॥ वामा-'श्वसेनभूः पाश्चों, वाराणस्यां विनीलरुक् । नवहस्तप्रमाणाङ्गः, shtvtsrjiivitH||322|| वर्षाणां सप्ततिस्तस्य, व्रतेऽन्तरे तु वत्सराः । सहस्राणि त्र्यशीतिः सार्दानि सप्तशतानि च ॥ 323 ॥ ___ कुण्डग्रामे महावीरः, सिद्धार्थ-त्रिशलासुतः । स्वर्णाभः सप्तहस्ताङ्गो, द्वासप्तत्यब्दजीवितः ॥ 324 ॥ द्वाचत्वारिंशदब्दानि, प्रव्रज्यायाममुष्य च । पार्श्ववीरान्तरालं तु, सार्द्ध वर्षशतद्वयम् ॥ 325 ॥ काश्यपाश्चक्रिणः स्वर्णवर्णा अष्टेषु मोक्स्स्गाः। त्वं मयीवाऽजिते तत्राऽयोध्यायां सगरः खलु ॥ 326 ॥ तुक सुमित्र-यशोमत्योः, सार्द्धधन्वचतुःशतः । द्वासप्तत्या पूर्वलक्षैः, स तु प्रमितजीवितः ॥ 327 ॥ श्रावस्त्यां मघवा भद्रा-समुद्रविजयात्मजः । पञ्चाब्दलक्षायुः सार्द्धद्विचत्वारिंशधन्वकः ॥ 328 ॥ सनत्कुमारोऽब्दलक्षत्रयायुर्हस्तिनापुरे । प्राग्मानादेकधन्वोनः, सहदेव्यश्वसेनभूः ॥ 329 ॥ धर्मशान्त्यन्तरे चैतौ, तृतीयस्वर्गगामिनौ । शान्तिः कुन्थुररश्चैतेर्हन्तश्चक्रभृतोऽपि च ॥ 330 ॥ तारा-कृतवीर्यसुतः, सुभूमो हस्तिनापुरे । ssssttivrssshsraayurssttaaviNshidhnuunntiH|| 331 // * इमौ द्वौ 320, 321 तमौ श्लोकौ खं पुस्तके नोपलभ्यते ॥ 1 श्यामवर्णः । / वर्षाणि खंता ॥ व्रतेऽगादन्तरे पुनः हासं 2, A, दीक्षायामन्तरे पुनः सं ॥ 2 काश्यपगोत्रिणः । 3 पुत्रः । ॥ 16 ॥ Jain Education Intel For Private & Personal use only
Page #379
--------------------------------------------------------------------------
________________ अरमल्यन्तरे भावी, सप्तमं नरकं गमी । वाराणस्यां पुनः पद्मो, ज्वाला - पद्मोत्तरात्मजः ॥ 332 ॥ त्रिंशद्वर्षसहस्रायुर्धनुर्विंशतिमुच्छ्रितः । काम्पिल्ये हरिषेणस्तु, मेरा महाहरिप्रसूः ॥ 333 ॥ दशवर्षसहस्रायुः, पञ्चदशधनून्नतिः । मुनिर्नम्योर्विहरतोर्द्वावप्येतौ भविष्यतः ॥ 334 ॥ वप्रा विजयभू राजगृहे द्वादशकार्मुकः । जयख्यब्दसहस्रायुर्नमिनेमिजिनान्तरे ॥ 335 ॥ काम्पिल्ये ब्रह्मदत्तस्तु, चुलनी ब्रह्मनन्दनः । सप्तवर्षशतायुष्कः, सप्तधन्वसमुन्नतिः ॥ 336 ॥ श्री नेमिनाथ श्री पार्श्वनाथतीर्थान्तरे त्वसौ । रौद्रध्यानपरो गामी, सप्तमीं नरकावनीम् ॥ 337 ॥ तत्र प्रभुपृष्टोऽपीत्याख्यच्चत्र्यर्द्धविक्रमाः । त्रिखण्डावनिभोक्तारो, वासुदेवा नवाऽसिताः ॥ 338 ॥ अष्टमः काश्यपकुलस्तेषु शेषास्तु गौतमाः । सापत्ना भ्रातरस्तेषां बलदेवाः सिता नव ॥ 339 ॥ त्रिपृष्टः केशवस्तत्र, नगरे पोतनाह्वये । प्रजापति-मृगावत्योः, सुतोऽशीतिधनून्नतिः ॥ 340 ॥ महीं विहरमाणे तु, श्रेयांसजिनपुङ्गवे । चतुरशीत्यब्दलक्षायुरन्त्यं नरकं गमी ॥ 349 ॥ द्वारवत्यां द्विपृष्ठस्तु, धनुःसप्ततिमुन्नतः । भुवं विहरमाणे तु, वासुपूज्यजिनेश्वरे ॥ 342 ॥ द्वासप्ततिवर्ष लक्षायुः पद्मा ब्रह्मनन्दनः । गमिष्यति च सोऽवश्यं, षष्ठीं नरकमेदिनीम् ॥ 343 ॥ द्वारवत्यां स्वयम्भूस्तु, धनुःषष्टिसमुन्नतः । षष्टिवत्सरलक्षायुर्विमलस्वामिवन्दकः ॥ 344 ॥ भद्रराजस्य पृथिवीदेव्याचैष तनूरुहः । गमिष्यति च पूर्णायुः, षष्ठिकां नरकावनीम् ॥ 345 ॥ 1] पद्माख्यश्वी । * नम्यन्तराले तु द्वादेग् खंता ॥ 2 जयाख्यश्चकी । 3 कृष्णवर्णाः । 4 गौतमकुलाः । + इत आरभ्य 348 पर्यन्तं श्लोकाः संपुस्तके पतिताः ॥ वासुदेवाः ।
Page #380
--------------------------------------------------------------------------
________________ triSaSTizalAkA puruSacarite // 161 // Jain Education Internatio तस्यामेव नगर्यां तु, पुरुषोत्तम आख्यया । पञ्चाशत्कार्मुकोत्तुङ्गः, सोम-सीतातनूरुहः ॥ 346 ॥ वर्त्तमाने जिनेऽनन्ते, त्रिंशल्लक्षाब्दजीवितः । समाप्तायुरसौ षष्ठीं नरकोव गमिष्यति ॥ 347 ॥ अश्वपुरे तु पुरुषसिंहो नाम्ना भविष्यति । धर्मनाथजिने पञ्चचत्वारिंशद्धनुन्नतिः ॥ 348 ॥ शिवराजा-मृतानुर्वलक्षाण्यसौ दश । आयुरनुपाल्य पष्ठीं, नरकोवीं गमिष्यति ॥ 349 ॥ चक्रपुर्यां तु पुरुषपुण्डरीकोऽभिधानतः । अरमल्यन्तरे लक्ष्मीवती- महाशिरः सुतः । / 350 / / एकोनत्रिंशतं चापानयमुन्नतविग्रहः । पञ्चषष्टिसहस्राब्दायुः षष्ठं नरकं गमी । / 351 ॥ दत्तो वाराणसीपुर्यां षड्विंशतिधनुन्नतिः । जिनान्तरे तु तत्रैव, शेषवत्यग्निसिंहभूः ॥ 352 ॥ षट्पञ्चाशत्सहस्राणि वर्षाणामस्य जीवितम् । गमिष्यति च पूर्णायुः, पञ्चमीं नरकावनीम् ॥ 353 ॥ नारायण इति ख्यातः, पुरे राजगृहाह्वये । द्वादशाब्दसहस्रायुर्मुनिनम्यन्तरे त्वसौ ॥ 354 ॥ सुमित्रादशरथ भूर्धनुः षोडशकोन्नतिः । गमिष्यति च पूर्णायुस्तुरीयां नरकावनीम् ॥ / 355 ॥ कृष्णस्तु मथुरापुर्या, देवकीवसुदेवभूः । वन्दिता नेमिनाथस्य, दशधन्वसमुच्छ्रयः ॥ 356 ॥ सहस्रमेकं वर्षाणामायुरस्य भविष्यति । ततो नरकमेदिन्यां तृतीयायां गमिष्यति ॥ 357 ॥ प्रथम वलदेवस्तु तत्र भद्रासुतोऽचलः । पञ्चाशीतिवर्ष लक्षाण्यायुरस्य भविष्यति ॥ 358 ॥ द्वितीयस्तु बलदेवो, भावी विजय आख्यया । सुभद्राभूः पञ्चसप्तत्यब्दलक्षाणि जीविता । / 359 / तृतीयस्तु बलदेवो, भद्र इत्यभिधानतः । सुप्रभाभूः पञ्चपष्टिर्वर्षलक्षाणि जीविता ॥ 360 ॥ * इमौ द्वौ 354, 355 तमौ श्लोकौ खंपुस्तके न दृश्येते । कैकेयीद खंता, सं 1, 2 ॥ प्रथमं पर्व षष्ठः सर्गः ऋषभजिन भरतचक्रि चरितम् । बलदेवाः । ॥ 161 ॥ .
Page #381
--------------------------------------------------------------------------
________________ प्रतिवासुदेवाः । चतुर्थस्तु बलदेवः, सुप्रभो नामधेयतः । सौदर्शनेयोऽब्दपञ्चपञ्चाशल्लक्षजीवितः ॥ 361 ॥ पञ्चमो बलदेवस्तु, भावी नाम्ना सुदर्शनः । सप्तदशवर्षलक्षजीवितो विजयासुतः ॥ 362 ॥ षष्ठो बलो वैजयन्त्याः , सूनुरानन्द आख्यया । पञ्चाशीतिसहस्राणि, वर्षाणामस्य जीवितम् ॥ 363 ॥ सप्तमो बलदेवस्तु, नन्दनो नामधेयतः । pnycssssttishsraabdaayurjyntiismudbhvH|| 364 // अष्टमस्तु बलदेवः, पद्मोऽपराजितासुतः । पञ्चदश सहस्राणि, वर्षाणामस्य जीवितम् ॥ 365 ॥ नवमस्तु बलदेवो, राम इत्यभिधानतः । द्वादशाब्दशतायुष्को, रोहिणीतनुसम्भवः ॥ 366 / / तत्राऽष्टौ मोक्षगा रामो, ब्रह्मकल्पं गमिष्यति । उत्सर्पिण्यां स भरते, कृष्णतीर्थे तु सेत्स्य्ति॥367॥ ___ अश्वग्रीवस्तारकश्च, मेरको मधुरेव च । nishumbh-ब्लि-प्र्ह्लाद्-lkesh-mgNdheshvraaH||368|| वासुदेवप्रतिमल्लाः, सर्वे चक्रप्रहारिणः । हनिष्यन्ते निजैश्चर्वासुदेवकरङ्गतैः ॥ 369 ॥ श्रुत्वा तद् भरताधीशो, भव्यसत्त्वैः समाकुलाम् । दृष्ट्वा च तां सभा हुष्टः, पप्रच्छ स्वामिनं पुन्ः॥37॥ जगत्रय इवैकत्र, सामस्त्येनापि तस्थुषि । तिर्यग्नरामरमये, सदसि त्रिजगत्पते ॥ 371 ॥ अत्र किं कश्चिदप्यस्ति, भगवन् ! भगवानिव ? / तीर्थ प्रवर्त्य भरतक्षेत्रं यः पावयिष्यति ॥372॥[युग्म्म्]] शशंस भगवानेवं, य एष तव न्न्द्न्ः। मरीचिर्नामधेयेन, परिव्राजक आदिमः ॥ 373 ॥ आर्तरौद्रध्यानहीनः, सम्यक्त्वेन च शोभितः । ध्यायश्चतुर्विधं धर्मध्यानं च रहसि स्थितः ॥ 374 ॥ दुकूलमिव पङ्केन, निःश्वासेनेव दर्पणः । कर्मणा मलिनोऽमुष्य, जीवः सम्प्रति वर्त्तते ॥ 375 ॥ * सिद्धिगा खंता ॥ / सिद्धिं गमिष्यति । 2 प्रतिवासुदेवाः । Jain Education Internal .
Page #382
--------------------------------------------------------------------------
________________ KIR प्रथमं पर्व त्रिषष्टिशलाका. षष्ठः पुरुषचरिते ॥ 16 ॥ सर्गः ऋषभजिनभरतचक्रिचरितम् । शुक्लध्यानाग्निसंयोगादग्निशौचमिवाऽशुकम् । जात्यं सुवर्णमिव च, स क्रमाच्छुद्धिमेष्यति ॥ 376 ॥ इहैव भरतक्षेत्रे, नगरे पोतनाभिधे । त्रिपृष्ठो नाम दाशार्हः, प्रथमोऽसौ भविष्यति ॥ 377 ॥ क्रमात् प्रत्यग्विदेहेषु, मूकायां पुरिच्य्सौ। तुग् धनञ्जय-धारिण्योः, प्रियमित्रो भविष्यति ॥ 378 ॥ चिरं च संसृत्य भवे, भविष्यत्यत्र भारते । अयं नाम्ना महावीरश्चतुर्विंशस्तु तीर्थकृत् ॥ 379 ॥ इति श्रुत्वा स्वाम्यनुज्ञामादाय bhrteshvrH। मरीचिं वन्दितुं भक्त्या, भगवन्तमिवाऽभ्यगात् ॥ 38 ॥ नाम्ना त्रिपृष्ठः प्रथमो, दाशार्हाणां भविष्यति । चक्रवती विदेहेषु, प्रियमित्राभिधश्च यत् ॥ 381 ॥ न तद् वन्दे न चेदं ते, पारिवाज्यं न जन्म च । किन्तु वन्दे चतुर्विंशो, यत् त्वमर्हन् भ्विस्स्य्ति॥382॥ इति बुवाणः शिरसि, बद्धाञ्जलिपुटस्ततः । तं त्रिः प्रदक्षिणीकृत्य, ववन्दे bhrteshvrH॥ 383 // [त्रिभिर्विशेषकम् ] अथ नत्वा जगन्नाथं, जगाम जगतीपतिः । अयोध्या नगरी नागराजो भोगवतीमिव ॥ 384 ॥ __ मरीचिस्तद्राइ दृप्यंत्रिः करास्फोटपूर्वकम् । जातप्रमोदोऽभ्यधिक, वक्तुमेवं प्रचक्रमे ॥ 385 ॥ यद्याद्यो वासुदेवानां, विदेहेषु च चक्रभृत् । अन्त्योर्हन् भविताऽस्मीति, पूर्णमेतावता मम ॥ 386 ॥ पितामहोऽर्हतामाद्यश्चक्रिणां च पिता मम । दाशार्हाणामहं चेति, श्रेष्ठं कुलमहो! मम ॥ 387 ॥ त्रैलोक्यमेकतः सर्वमेकतश्च कुलं मम । एकतोऽन्यद् गजकुलं, यथैरावण एकतः ॥ 388 ॥ ग्रहेभ्य इव चण्डांशुरुडेभ्य इव चन्द्रमाः । सर्वेभ्योऽपि कुलेभ्यो मे, कुलमेकं प्रकृष्यते ॥ 389 ॥ 1 पुत्र्ः। 2 परिव्राजकत्वम् । 3 नागपुरीम् । 4 चरमतीर्थकरः shriimhaaviirH। 5 नक्षत्रेभ्यः । mriicergvH। SHARABASEARSANSARSUSBASA // 162 // Jain Education Inter For Private & Personal use only
Page #383
--------------------------------------------------------------------------
________________ एचमात्मकुलमदं कुर्वाणेन मरीचिना । लूतयेव पुटं नीचगोत्रं सूत्रितमात्मनः ॥ 39 ॥ पुण्डरीकप्रभृतिभिर्वृतो गणधरैरथ । नाथोऽप्यचालीत प्रघुनन्, विहारव्याजतो महीम् ॥ 391 ॥ कृपया पुत्रवद् धर्मकौशलं कौशलान् नयन् । तपस्यमुग्धान् मगधान्, कुर्वन् परिचितानिव । / 392 ॥ काशीन विकाशयन् पद्मकोशानिव दिवाकरः । आनन्दयन् दशार्णाश्चाऽर्णवानिव nishaakrH॥393 // देशनासुधया चेदींश्चतयन् मूञ्छितानिव । मालवैर्मालयन धर्मधुरां वत्सतरैरिव ॥ 394 ॥ कुर्वन् पापविपन्नाशानिर्जरानिव गूर्जरान् । सौराष्ट्रान् पटयन् वैद्य, इव शत्रुञ्जयं ययौ । / 395 ॥ [पञ्चभिः कुलकम् ] विदेशमिव वैताढ्यं, क्वचिद् रूप्यशिलाचयैः । स्वर्णग्रावोच्चयैः क्वापि, मेरोस्तटमिवाऽऽहृतम् ॥ 396 ॥ क्वचिच्च रत्नखानीभी, रत्नाचलमिवाऽपरम् । क्वाऽप्यौषधीभिर्हिमाद्रिमिव स्थानान्तरस्थितम् ॥ 397 ॥ आमुक्तचोलकमिवाऽसक्तसंसक्तवारिदैः । स्कन्धावलम्बिसंव्यानमिव निर्झरवारिभिः ॥ 398 ॥ शिरोऽभ्यर्थजुषा सूर्येणोत्किरीटमिवाऽहनि । नक्तं च चन्दनरसतिलकाङ्कमिवेन्दुना ॥ 399 ॥ सहस्रमूर्द्धानमिव, शृङ्गैर्गगनरोधिभिः । अनेकदोर्दण्डमिव, तुन्ग्गैस्ताल्म्हीरुहैः॥ 40 ॥ नालिकेरीवनेषूच्चैः, पाकपिङ्गासु लुम्बिषु । निजापत्यभ्रमाद् वेगोत्पतत्प्लवगसङ्कलम् ॥ 401 ॥ चूतावचायसक्तानां, सौराष्ट्रहरिणीदृशाम् । आकर्ण्यमानमधुरगीतिकर्णितैर्मृगैः ॥ 402 ॥ 1"करोलियो" इति भाषायाम् । 2 पवित्रीकुर्वन् । 3 पापविपत्तिविनाशात् । 4 देवानिव । 5 फलगुच्छेषु । 6 आम्रावचयनासक्तानाम् । * मुत्कर्णकैश् खंता, सं 1 ॥ ONESCOCALORAMACREC ENE त्रिषष्टि. 28 For Private & Personal use only
Page #384
--------------------------------------------------------------------------
________________ प्रथम पर्व त्रिषष्टिशलाकापुरुषचरिते ॥ 163 ॥ उद्बुद्धसूचिच्याजेन, सञ्जातपलितैरिव । जरद्भिः केतकीवृक्षरशून्याधित्यकाभुवम् ॥ 403 ॥ स्थाने स्थाने सिन्दुवारैः, श्रीखण्डद्रवपाण्डुभिः । कृतसर्वाङ्गमङ्गल्यपुण्ड्रावलिमिवोच्चकैः ॥ 404 ॥ शाखास्थितगोलाङ्गललाङ्गुलजटिलीकृतैः । चिञ्चाद्रुमैरनुकृतप्लक्षन्यग्रोधपादपम् ॥ 405 ॥ सर्गः अद्भुतवपरीणाहसम्पदा मुदितैरिख । नित्यं कण्टकिलफलैः, पनसैरुपशोभितम् ॥ 406 ॥ ऋषभजिनश्लेष्मातकैरारात्रितमःसब्रह्मचारिभिः । अञ्जनाचलचूलाभिराहताभिरिवाऽङ्कितम् ॥ 407 ॥ है भरतचक्रिकिंशुकैः शुकचञ्चवदारक्तकुसुमर्द्धिभिः । शोभमानं महानागं, कुङ्कुमस्थासकैरिव ॥ 408 ॥ चरितम् । कापि द्राक्षाभवं वापि, खार्जूरं क्वापि तालजम् । मध्वापिबद्भिराबद्धगोष्ठीकं शबरीजनैः ॥ 409 ॥ अभेद्यैरककिरणेषणामस्खलतामपि । सन्नाहमिव बिभ्राणं, ताम्बूलीवनमण्डपैः ॥ 410 ॥ शत्रुञ्जयतीथे आर्द्राकुराखाव्सुहितैर्मृगमण्डलैः । आवध्यमानरोमन्थं, महाविटपिनां तले ॥ 411 ॥ ऋस्स्भ्प्र्भुः। सहकारफलास्वादमग्नचऋपुटैश्विरम् । शुकैर्निरन्तरर्जात्यवेड्यैरिव मण्डितम् ॥ 412 ॥ केतकी-चम्पका-'शोक-कदम्ब-बकुलोद्भवैः । परागैः पवनोद्भूतै, रजस्खलशिलातलम् ॥ 413 ॥ पान्थसार्थास्फाल्यमाननालिकेरीफलाम्भसा । परितः पङ्किलीभूतोपत्येकातटभूतलम् ॥ 414 ॥ भद्रशालप्रभृतीनां, मध्याद् वैशाल्यशालिना । वनेनैकतमेनेव, तरुखण्डेन मण्डितम् ॥ 415 ॥ पञ्चाशद्योजनं मूले, शिखरे दशयोजनम् । तमष्टयोजनोत्सेधमारुरोह गिरिं प्र्भुः॥ 416 ॥ ॥ 163 // [एकविंशत्या कुलकम् ] | अशून्यपर्वतोपरिसमभूमिकम् । 2 vRkssvishepaiH|3 कपयः । 4 अम्लिकावृक्षैः । 5विसार्ः। अमावास्यारात्रितमःसमानैः । 7महागजम् । * देग्दमुदितैर्मू सं 1 ॥ आबध्यमानचर्वितचर्वणम् । 9 आस्न्न्भूमिः। 10 vishaaltvshobhinaa| 11 अष्टयोजनोच्छ्रितम् । For Private & Personal use only .
Page #385
--------------------------------------------------------------------------
________________ तत्र सद्योऽपि समवसरणे सुरनिर्मिते । सर्वीयो भगवानासाश्चक्रे चक्रे च देशनाम् ॥ 417 ॥ गम्भीरया गिरा भर्तुर्विदधानस्य देशनाम् । अनूवादेव स गिरिगह्वरोत्थैः प्र्तिस्व्नैः॥ 418 ॥ वृष्टेरिव पयोवाहः, प्रावृषि त्रिजगत्पतिः । गतायामथ पौरुष्यां, व्यरंसीद् deshnaavidheH॥ 419 // उत्थाय च ततः स्थानान्मध्यप्राकारमण्डले । देवच्छन्दे देवदेवो, न्यषीदद् देवनिर्मिते ॥ 420 ॥ ततश्च स्वामिनः पादपीठे गणधराग्रणीः । श्रीपुण्डरीको न्यपदत , सम्राजो युवराडिव ॥ 421 ॥ तथैव हि निषेदुष्यां, सभायां गणभृद्वरः । भगवल्लीलया धर्मदेशनां विदधेतराम् । / 422 ॥ सोऽपि द्वितीयपौरुष्यां, पारयामास देशनाम् । अवश्यायसुधासेकं, समीरण इव प्रेगे ॥ 423 ॥ एवं सत्त्वोपकाराय, कुर्वाणो धर्मदेशनाम् । कञ्चित् कालं तत्र तस्थावष्टापद इव प्र्भुः॥424 ॥ अन्यतश्च प्रतिष्ठासुरपरेबुर्जगद्गुरुः । गणभृत्पुण्डरीकं तं, पुण्डरीकं समादिशत् ॥ 425 ॥ . महामुने! प्रयास्यामो, विहत्तुं वयमन्यतः । गिरौ तिष्ठ त्वमत्रैव, मुनिकोत्तिभिरावृत्ः॥426 ॥ अत्र क्षेत्रानुभावेन, भवतोऽचिरकालतः । ज्ञानं सपरिवारस्योत्पत्स्यते केवलं खलु ॥ 427 ॥ इहैव शैले शैलेशीध्यानमासेदुषस्तव । परिवारसमेतस्याऽचिरान्मोक्षो भविष्यति ॥ 428 ॥ तथेति स्वामिनो वाचं, प्रतिपद्य प्रणम्य च । तत्रैव सोऽस्थाद् गणभृत् , सहैव गणकोटिभिः ॥ 429 ॥ तीरगर्तेषु रत्नौघमुद्वेल इव वारिधिः । मुक्त्वा तं तत्र नाथोऽगादन्यतः स्प्रिच्छ्द्ः॥ 430 ॥ पुण्डरीकः स्थितस्तत्र, पर्वते मुनिभिः समम् । उदयाद्रितटे सार्द्धमौखि निशाकरः ॥ 431 ॥ 1सर्वहितकारी । 2 विरामं प्राप्तवान् । 3 मण्डलेश्वरस्य । 4 हिमामृतसिञ्चनम् । 5 प्रातःकाले । 6 प्र्स्थातुमिच्छुः। 7 न्क्स्स्त्रैः। Jain Education Intel
Page #386
--------------------------------------------------------------------------
________________ प्रथमं पर्व त्रिषष्टिशलाकापुरुषचरिते सगे: ॥ 164 ॥ ऋषभजिनभरतचक्रिचरितम् । ततः परमसंवेगावेगान्मधुरया गिरा । पुण्डरीको गणधरः, श्रमणानित्यभाषत ॥ 432 ॥ गिरिः क्षेत्रप्रभावेण, सोऽयं सिद्धिनिबन्धनम् । जिगीषूणां दुर्गमिव, सीमान्तावनिसाधकम् ॥ 433 ॥ कार्या संलेखना मुक्तेः, साधनान्तरमप्यहो! / भवति द्विविधा सा तु, द्रव्यभावविशेषतः ॥ 434 ॥ सर्वोन्मादमहारोगनिदानानां समन्ततः । शोषणं सर्वधातूनां, द्रव्यसंलेखना मता ॥ 435 ॥ यो रागद्वेषमोहानां, कषायाणां च सर्वतः । नैसर्गिकद्विषां छेदो, भावसंलेखना तु सा ॥ 436 ॥ इत्युदित्वा पुण्डरीकः, समं श्रमणकोटिभिः । सर्वानालोचयामासाऽतीचारान् सूक्ष्मबादरान् ॥ 437 ॥ महाव्रतारोपणं च, भृयश्चक्रेऽतिशुद्धये । क्षौमस्य क्षालनं द्विविद्यतिनैर्मल्यकारणम् ॥ 438 ॥ जीवाः क्षाम्यन्तु सर्वे मे, तेषां च क्षान्तवानहम् । मैत्री मे सर्वभूतेषु, वैरं मम न केनचित् ॥ 439 ॥ इत्युक्त्वा भवचरम, निराकारं सुदुष्करम् । प्रतिपेदे सोऽनशनं, समस्तश्रमणैः समम् ॥ 440 ॥ क्षपकश्रेणिमारूढस्याऽत्रुट्यनभितोऽपि हि । घातीनि कर्माणि तस्यौजखिनो जीर्णरज्जुवत् ॥ 441 ॥ साधूनां कोटिसङ्खयानां, तेषामपि हि तुत्रुटुः । सद्यो घातीनि कर्माणि, सर्वसाधारणं tpH॥442॥ मासान्ते चैत्रराकायां, पुण्डरीकस्य केवलम् । ज्ञानं बभूव प्रथम, पश्चात् तेषां महात्मनाम् ॥ 443 ॥ शुक्लध्याने स्थितास्तूर्ये, निर्योगे ते च योगिनः । प्रक्षीणाशेषकर्माणो, निर्वाणपदवीं ययुः ॥ 444 ॥ समागत्य दिवो देवा, मरुदेव्या इव क्षणात् । भक्त्या विदधिरे तेषां, निर्वाणगमनोत्सवम् ॥ 445 ॥ भगवानृषभस्वामी, प्रथमस्तीर्थकुद् यथा । तथाऽभूत् प्रथमं तीर्थ, शत्रुञ्जयगिरिस्तदा ॥ 446 ॥ 1 वस्त्रस्य । 2 चैत्रपूर्णिमायाम् । 3 पारे । द्र्व्य्-भाव्स्ण्लेख्ना। पुण्डरीकगणभृतो निर्वाणम् । ॥ 16 ॥ Jain Education inte For Private & Personal use only .
Page #387
--------------------------------------------------------------------------
________________ यत्रैकोऽपि यतिः सिध्येत् , तीर्थ तदपि पावनम् । किं पुनर्यत्र तावन्तः, सिपिधुस्ते महर्षयः ॥ 447 ॥ अथ शत्रुञ्जयगिरौ, चैत्यं रत्नशिलामयम् । अकारयन्मेरुचूलाग्रस्पर्द्धि भरतेश्वरः ॥ 448 ॥ पुण्डरीकप्रतिमया, सहितां प्रतिमा प्रभोः । चेतनामिव चेतोऽन्तस्तन्मध्येऽस्थापयन्नृपः ॥ 449 ॥ नानादेशेषु विहरन् , भविनो भगवानपि । अन्वग्रहीद् बोधिदानाच्चक्षुर्दानादिवाऽन्धलान् ॥ 450 ॥ प्रभोराकेवलज्ञानाच्छ्रमणानां तु जज्ञिरे । चतुरशीतिसहस्राः, साध्वीलक्षत्रयं तथा ॥ 451 ॥ स पश्चाशत्सहस्रं तु, श्राद्धलक्षत्रयं तथा । श्राद्धीलक्षाः पञ्च सार्दाश्चतुःसहस्रसंयुताः ॥ 452 ॥ सहस्राणि तु चत्वारि, तथा सप्त शतानि च । पश्चाशदधिकान्यासन् , श्रीचतुर्दशपूर्विणाम् ॥ 453 ॥ *अवधिज्ञानिसाधूनां, सहस्राणि नवाऽभवन् । केवलज्ञानिसाधूनां, सहस्राणि तु विंशतिः ॥ 454 ॥ जातवैक्रियलब्धीनां, श्रमणानां महात्मनाम् । षट्शताभ्यधिकान्यासन , सहस्राणि तु viNshtiH॥455॥ पृथक् पृथग वादिनां च, मनःपर्ययिणां तथा । द्वादशाऽऽसन् सहस्राणि, सपश्चाशच पदशती ॥ 456 ॥ अनुसरविमानोपपातिनां च महात्मनाम् । द्वाविंशतिसहस्राणि, चाऽभवन् भुवनप्रभोः ॥ 457 ॥ एवं चतुर्विधं सङ्घ, भगवानादितीर्थकृत् । धर्मे संस्थापयामास, व्यवहार इव प्रजाः ॥ 458 ॥ दीक्षाकालात् पूर्वलक्षं, क्षपयित्वा ततः प्रभुः । ज्ञात्वा स्वमोक्षकालं च, प्रतस्थेऽष्टापदं प्रति ॥ 459 ॥ शैलमष्टापदं प्राप, क्रमेण सपरिच्छदः । निर्वाणसौधसोपानमिवाऽऽरोहच्च तं प्रभुः ॥ 46 ॥ हमी द्वौ 454-455 तमौ श्लोकौ खंपुस्तके नोपलभ्येते । पिर्यायिणां सं 1, 2 ॥ द्वादश सहस्राणि सचतु-1 विशतिपट्शतीं saM0 1 ॥ मोक्षप्रासादसोपानम् । Jan Education International For Private & Personal use only .
Page #388
--------------------------------------------------------------------------
________________ प्रथमं पर्व षष्ठः त्रिषष्टि शलाकापुरुषचरिते ॥ 165 ॥ सगे ऋषभजिनभरतचक्रिचरितम् । समं मुनीनां दशभिः, सहस्रैः प्रत्यपद्यत । चतुर्दशेन तपसा, पादपोपगमं प्रभुः ॥ 461 ॥ तस्थिवांसं तथा विश्वनाथं पर्वतपालकाः । आशु विज्ञापयामासुर्गत्वा भरतचक्रिणे ॥ 462 ॥ प्रभोश्चतुर्विधाहारप्रत्याख्यानं निशम्य सः । शोकेन शङ्कनेवान्तःप्रविष्टेन व्यबाध्यत ॥ 463 ॥ ततोऽकृशेन संस्पृष्टः, सद्यः शोककृशानुना । तरुः सिमिसिमा विन्दनिवाऽश्रुणि मुमोच स्ः॥464 ॥ सान्तःपुरपरीवारो, दुरासुखपीडितः । प्रतस्थे पादचारेण, प्रत्यष्टापदमार्षभिः ॥ 465 ॥ नाजीगणत् कर्करान् स, कर्कशानपि पादयोः । वेद्यते वेदना नैव, हर्षेणेव शुचापि यत् ॥ 466 ॥ अक्षरन् रक्तधाराश्च, पदोः कर्करदूनयोः । आसीच्चालक्तकाङ्केच, तस्याशिन्यासपद्धतिः ॥ 467 ॥ अवाजगणदुर्वीशो, जनान् यानोपनायिनः । आरोहणक्षणेनापि, मा भृद् विघ्नो गतेरिति ॥ 468 ॥ आतपत्रे शिरःस्थेऽपि, तप्ततप्तो जगाम स्ः। न तापो मानसो जातु, सुधावृष्ट्यापि शाम्यति ॥ 469 ॥ शुंग्विहस्तो हस्तदातृनपहस्तयते स सः । मार्गे विलगतः शाखिशाखाप्रान्तानिवोच्चकैः ॥ 470 ॥ अग्रेसरान् वेत्रधरानपि पश्चाच्चकार सः । स्यात् तरीव तीरद्रून् , सरिदायामगामिनी ॥ 471 ॥ पदे पदे स्खलन्तीश्च, वेगाच्चामरधारिणीः । चक्री प्रतीक्षाञ्चके न, चित्तवद् गन्तुमुत्सुकः ॥ 472 ॥ उच्छल्योच्छल्य वेगेनोरःस्थलास्फालनमुहुः । विशीर्णमपि नाज्ञासीन्मुक्ताहारं म्हीप्तिः॥473॥ प्रभौ गतमनस्कत्वात् , पार्श्वस्थानप्यजूहवत् । भूयः प्रष्टुं स्वामिवात्ता, वेत्रिणा गिरिपालकान् ॥ 474 ॥ नाऽपश्यत् किश्चिदप्यन्यन्नाऽशृणोत् kasyacid vcH। dadhyau sa प्रभुमेवैकं, ध्यानस्थ इव योग्वित्॥475॥ कीलेन । * प्रतिष्ठेन खंता, खं ॥ 2 म्ह्ता। 3 शोकाग्निना । 4 अत्यन्तदुःखपीडितः । 5 कठोरान् । 6 अतितप्तः । 7 शोकेन बिलः । 8 नाविका । / योगिवत् सं 1, 2 ॥ ऋषभप्रभोनिर्वाणम् । ॥ 165 ॥ .
Page #389
--------------------------------------------------------------------------
________________ लघुकुर्वन्निवाऽध्वानं, रंहसा भरतेश्वरः । समीरण इव प्राप, क्षणेनाऽष्टापदाचलम् ॥ 476 ॥ परिश्रममजानानो, जनवत् पादचायपि । अध्यारुरोह भरतस्ततोऽष्टापदपर्वतम् ॥ 477 ॥ ईक्षाञ्चक्रे चक्रवर्ती, शोकहर्षसमाकुलः । तत्र च त्रिजगन्नाथं, पर्यङ्कासनसंस्थितम् ॥ 478 ॥ तत्र प्रदक्षिणीकृत्य, वन्दित्वा च जगत्पतिम् । देहच्छायेव पार्श्वस्थः, समुपास्ते स चक्रभृत् ॥ 479 ॥ इत्थं स्थिते प्रभावतेऽप्यसासु कथमासते ? / इति हेतोरिवेन्द्राणामासनानि चकम्पिरे ॥ 480 ॥ अवधिज्ञानतो ज्ञात्वाऽऽसनकम्पस्य कारणम् । इन्द्रा जिनेन्द्रमभ्येयुश्चतुःषष्टिरपि द्रुतम् ॥ 481 ॥ तेऽपि प्रदक्षिणीकृत्य, जगन्नाथं प्रणम्य च । विषण्णाश्च निषण्णाश्च, तस्थुरालिखिता इव ॥ 482 ॥ तथाऽस्यामवसर्पिण्यां, तृतीयस्याऽरकस्य तु । पक्षेष्वेकोननवताववशिष्टेषु सत्सु च ॥ 483 ॥ माघाभिधानमासस्य, कृष्णत्रयोदशीतिथौ । पूर्वाह्नेऽभीचिनक्षत्रे, शशियोगमुपागते ॥ 484 ॥ तथा निषण्णः पर्यङ्कासने स्थित्वा च बादरे । काययोगे बादरौ वाक्चित्तयोगौ रुरोध च ॥ 485 ॥ सूक्ष्मेण काययोगेन, काययोगं च बादरम् । रुद्वा रुरोध मूक्ष्मौ च, योगौ वाक्चित्तलक्षणौ ॥ 486 ॥ इति सूक्ष्मक्रियं नाम, शुक्लध्यानं तृतीयकम् । अस्तसूक्ष्मतनूयोगं, क्रमात् प्रभुरसाधयत् ॥ 487 ॥ ततश्च dhyAnamu~cchannakriyaM नाम तुरीयकम् । पञ्चहखाक्षरोच्चारमितकालमशिश्रियत् ॥ 488 ॥ सर्वदुःखपरित्यक्तः, केवलज्ञानदर्शनी । क्षीणकर्मा निष्ठितार्थोऽनन्तवीर्यसुखर्द्धिकः ॥ 489 ॥ बन्धाभावार्ध्वगतिरेरण्डफलबीजवत् । प्रभुः खभावादृजुना, पथा लोकाग्रमासदत् ॥ 490 ॥ * देग् मुत्सन्न सं 1 ॥ 1 अ इ उ ऋ ल इति पञ्चहस्वाक्षरोच्चारे यावान् कालो जायते तावत्कालमितं कालम् । शैलेशी krnnm। Jain Education inte For Private & Personal use only
Page #390
--------------------------------------------------------------------------
________________ प्रथमं पर्व त्रिषष्टि शलाकासुरुषचरिते 166 ॥ सगे: ऋषभजिन। भरतचक्रि चरितम् । प्रपन्नानशनास्तेऽपि, संहस्रा वतिनां दश । क्षपकश्रेणिमारूढाः, सर्वेऽप्युत्पन्न केवलाः ॥ 491 ॥ मनोवचनकायानां, योगं रुद्धा च सर्वतः । क्षणादासादयामासुः, स्वामिवत् परमं पदम् ॥ 492 ॥ स्वामिनिर्वाणकल्याणानिर्वाणो दुःखपावकः । अदृष्टसुखलेशानां, नारकाणामपि क्षणम् ॥ 493 ॥ महाशोकसमाक्रान्तश्चक्रवर्ती तु तत्क्षणम् । पपात मूछितः पृथ्व्यां, वज्राहत इवाञ्चलः ॥ 494 ॥ महत्यप्यागते दुःखे, दुःखशैथिल्यकारणम् । विदाञ्चकार रुदितं, न कश्चिदपि यत् तदा ॥ 495 ॥ दुःखशैथिल्यहेतुं तच्चक्रिणोऽज्ञापयत् स्वयम् । शक्रश्चकार रुदितं, महापूत्कारपूर्वकम् ॥ 496 ॥ अनु सङ्क्रन्दनं चक्रे, क्रन्दनं त्रिदशैरपि । समा हि समदुःखानां, चेष्टा भवति देहिनाम् ॥ 497 ॥ तेषां च रुदितं श्रुत्वा, संज्ञामासाद्य चयपि । उच्चैःस्वरेण चक्रन्द, ब्रह्माण्डं स्फोटयन्निव ॥ 498 ॥ रुदितेनाऽस्फुटद् राज्ञः, शोकग्रन्थिमहानपि । पालीबन्धो महास्रोतोरंहसेव महीयसा । / 499 ॥ सुरासुरमनुष्याणां, रुदितै रुदितैस्ततः । त्रैलोक्ये करुणरस, एकच्छत्र इवाऽभवत् ॥ 50 ॥ ततः प्रभृति लोकेऽपि, देहिनां शोकसम्भवे । रोदनाधा प्रववृते, shokshlyvishlykH||501|| नैसर्गिकमपि त्यक्त्वा, धैर्य भरतभूपतिः । दु:खितो विललावं, तिरश्चोऽपि हि दुःखयन् ॥ 502 ॥ हा तात ! हा जगद्वन्धो !, हा कृपारससागर ! / अज्ञानिह भवारण्ये, त्यक्तवानसि नः कथम् ॥ 503 ॥ ॥ अम्लानकेवलज्ञानप्रकाशेन विना त्वया । तमसीव ऋते दीपं, स्थास्यामोत्र कथं भवे ॥ 504 ॥ छनस्थस्येव ते मौनं, किमेतत् परमेश्वर ! ? / कुरुष्व देशनां नाऽनुगृह्णासि किममुं जनम् ॥ 505 ॥ * सहस्राणि दशर्षयः खंता ॥ 1 महाप्रवाहवेगेन । 2 रोदनमार्गः । ऋषभप्रभो निर्वाणम् । ॥ 166 ॥ Jain Education Intern For Private & Personal use only
Page #391
--------------------------------------------------------------------------
________________ लोकाग्रमथवाज्यासीभगवन् ! भाषसे न यत् |आभास्स्न्ते दुःखितं मां, तेऽपि मद्वन्धवो न किम् ? ॥ 506 ॥ हुं ज्ञातमथवा ते हि, सदा स्वाम्यनुगामिनः । स्वामिनोऽननुगो नास्ति, मत्कुले मां विनाऽपरः ॥ 507 ॥ तातो जगत्रयत्राता, बाहुबल्यादयोऽनुजाः । स्वसारौ ब्राह्मीसुन्दौ , पुण्डरीकादयः सुताः॥508॥ श्रेयांसाद्याश्च नप्तारो, हत्वा कैर्मद्विषोऽखिलान् । ययुलोकाग्रमद्यापि, जीवामि प्रिय्जीवित्ः॥509॥ शोकाजीवितनिर्विणं, मुमघुमिव चक्रिणम् । दृष्ट्वा बोधयितुमिति, प्रारेभे पार्कशासनः ॥ 51 ॥ भरतेश! महासत्त्व!, खाम्यसौ ताव्दाव्योः। संसाराम्भोधिमतरत् , तारयामास चाऽपरान् ॥ 511 ॥ एतत्कृतेन तीर्थेन, तीर्थेनेवे महानदीम् । उत्तरिष्यन्ति संसारं, चिरं संसारिणोऽपरे ॥ 512 ॥ कृतकृत्यः स्वयं ह्येष, भगवानपरानपि । कृतकृत्यान् जनान् कर्तु, पूर्वलक्षमवास्थित ॥ 513 ॥ अनुगृह्याखिलं लोकं, स्थानं तदपुनर्भवम् । आसेदुषो जगद्भर्त, राजन् ! किं नाम शोचसि ॥ 514 ॥ प्रत्य~ यो योनिलक्षेषु, महादुःखैकवेश्मसु । अनेकशः सञ्चरति, परासुः स हि शोच्यते ॥ 515 ॥ तत् किं न लजसे शोचन् , प्रभावन्यजनेष्विव ? / शोचितुः शोचनीयस्य, चोभयोरपि नोचितम् ॥ 516 ॥ एकदापि हि योऽश्रौषीत , स्वामिनोधर्मदेशनाम् । न सोऽपि शोकहर्षाभ्यां, जीयते किं पुनर्भवान् ॥ 517 / / महाम्भोधेरिव क्षोभः, कम्पो मेरुगिरेरिव । उद्वर्त्तनमिवाऽवन्याः, कुलिशस्येव कुण्ठता ॥ 518 ॥ पीयूषस्येव वैरेस्यमनुष्णांशोरिवोष्णता । असम्भाव्यं महीनाथ!, तवेदं परिदेवनम् ॥ 519 ॥ [युग्मम् ] 1 पौत्राः। 2 कर्मशत्रून् । 3 मर्तुमिच्छुम् । 4 इन्द्र्ः। 5 जलावतारमार्गेण । 6 मोक्षस्थानम् । 7 मृत्वा । 8 मृतः 69रसराहित्यम् । 10 चन्द्रस्य । 11 विलापः । For Private & Personal use only 456
Page #392
--------------------------------------------------------------------------
________________ | प्रथमं पर्व त्रिषष्टिशलाकापुरुषचरिते ॥ 167 ॥ सर्गः ऋषभजिन। bhrtckricritm। धीरो भव धराधीश, विद्ध्यात्मानं यदीशितुः । जगत्रयैकधीरस्य, तनयस्तस्य नन्वसि ॥ 520 ॥ गोत्रवृद्धेनेव वृद्धश्रवसैवं प्रबोधितः । आललम्बे नृपो धैर्य, सहजं शैत्यमम्बुवत् ॥ 521 ॥ अथ स्वाम्यङ्गसंस्कारोपस्कराहरणे द्रुतम् । आदिदेश शुनासीरखिदशानाभियोगिकान् ॥ 522 ॥ ततः सङ्कन्दैनादेशान्नन्दनोद्यानतः क्षणात् । गोशीर्षचन्दनैधांसि, समानिन्युर्दिवौकसः ॥ 523 ॥ इन्द्रादेशादथैन्यां ते, खामिदेहस्य हेतवे । वृत्तामारचयामासुश्चितां goshiirsscndnaiH||524 // कृते तथा महर्षीणामिक्ष्वाकुकुर्लजन्मनाम् । दिशि व्यधुर्दक्षिणस्यां, व्यस्राकारां चितां सुराः॥525॥ अन्येषामनगाराणां कृते च त्रिदिवौकसः । चतुरस्रां चितां चक्रुरपरस्यां पुनर्दिशि ॥ 526 / / अथ क्षीरोदपाथोधेः, पुष्करावर्त्तकैरिख । देवैरानाययामास, द्रुतं पार्थीसि वासवः ॥ 527 ॥ तेन च स्वपयामास, पयसा भगवत्तनुम् । गोशीर्षचन्दनरसैर्विलिलेप च वज्रभृत ॥ 528 ॥ वासवो वासयामास, वाससा हंसलेक्ष्मणा । ततस्तद् देवदूष्येण, शरीरं परमेशितः ॥ 529 ॥ सर्वतो भूषयामास, दिव्यैर्माणिक्यभूषणैः । परमेष्ठिशरीरं तत् , त्रिविष्टंपसदग्रणीः ॥ 530 ॥ अन्ये तु देवा अन्येषां, मुनीनामपि तत्क्षणम् । इन्द्रवद् विदधुर्भक्त्या, तत् सर्व स्नपनादिकम् ॥ 531 ॥ जगत्रय्या रत्नसारैः, पृथक पृथ्गिवाऽऽहुतैः। सहस्रवाह्याः shivikaastisrshckrurdivauksH||532|| प्रणम्य चरणौ भर्तुर्वपुश्चाऽऽरोप्य मूर्धनि । शिविकायां निचिक्षेप, स्वयमेव पुरन्दरः ॥ 533 ॥ वपूंषीक्ष्वाकुवंश्यानामपरस्यां दिवौकसः । शिविकायां शिवपदातिथीनां परिचिक्षिपुः ॥ 534 ॥ 1 इन्द्रेण । 2 इन्द्रादेशात् । 3 पूर्वदिशि । * देग्लजन्मिनाम् खं ॥ 4 जलानि । 5 हंसचिह्नन । 6 इन्द्रः । RssbhjinnirvaannmhotsvH| // 167 // For Private & Personal use only .
Page #393
--------------------------------------------------------------------------
________________ शिविकायां तृतीयस्यामन्येषामनगारिणाम् । निदधुर्विबुधाः कायान् , निजेष्वारोप्य मृर्धसु ॥ 535 ॥ अथ तां स्वामिशिविकामुद्दधार स्वयं हरिः । मुनीनामपरेषां तु, शिविके अपरे सुराः ॥ 536 ॥ अप्सरःसु ददानासु, तालरासकमेकतः । कुर्वाणासु च सङ्गीतं, मधुरधानमन्यतः ॥ 537 ॥ पुर:पुरो धृपघटीर्धारयत्सु सुपर्वसु । धूपधूमच्छलाद् बाष्पं, वमन्तीरिव shoktH॥538॥ क्षिपत्सु पुष्पदामानि, शिविकोपरि केपुचित् । शेषाहेतोश्च तान्येवोपाददानेषु केषुचित ॥ 539 ॥ देवदृष्यस्तोरणानि, पुरःकुर्वत्सु केषुचित् । ददत्सु केषुचिद् यक्षकर्दमैः सेकमग्रतः ॥ 540 ॥ केषुचिद् विलुठत्स्वग्रे, यत्रभ्रष्टाश्मगोलवत् । धावत्सु पृष्ठतोऽन्येषु, मोहचूर्णाहतेष्विव ॥ 541 ॥ उच्चैःशब्दायमानेषु, नाथ! नाथेति केषुचित् । मन्दभाग्या हताः स्मः स्वमिति निन्दत्सु केषुचित ॥ 542 ॥ शिक्षा नो देहि नाथेति, मुहुर्नार्थत्सु केपुचित् । को धर्मसंशयं छेत्स्यत्येवं जल्पत्सु केपुचित ॥ 543 ॥ 15 वयं यामोऽन्धवत् क्वेति, सानुशयेषु केचित् । देदातु भूनों विवरमित्याकासत्सु केपुचित ॥ 544 ॥ वाद्यमानेषु तूर्येषु, तां खामिशिविकां हरिः । उपचित्यं निनायाऽन्ये, निन्युश्च शिबिके सुराः॥545॥ [नवभिः कुलकम् ] प्राचीनबर्हिः प्राचीनचितायां स्वामिनस्तनुम् । शनकैः स्थापयामास, वपुत्र इव कृत्यवित् ॥ 546 ॥ चित्यायां दाक्षिणात्यायामिक्ष्वाकुकुलजन्मनाम् । वपूंषि स्थापयन्ति स्म, सनोभय इवाऽम्राः॥547॥ अन्येषामनगाराणां, शरीराण्यपरे सुराः । प्रतीचीनचितायां तु, समीचीनविदो न्य्धुः॥ 548 ॥ 1 साधुनाम् । 2 देवेषु । 3 याचमानेषु । * इदमुत्तरार्धं खंपुस्तके नास्ति ॥ 4 इन्द्रः । 5 सहोदराः । Jain Education in d a For Private & Personal use only .
Page #394
--------------------------------------------------------------------------
________________ प्रथमं पर्व त्रिषष्टिशलाका पुरुषचरिते ॥ 168 ॥ सर्गः ऋषभजिनभरतचकिचरितम् । अथ gotrbhidaadeshaannaakino'gnikumaarkaaH| चितासु तासु तत्कालमग्निकायान् विचक्रिरे ॥ 549 ॥ शक्राज्ञया विचक्रुश्च, वायून वायुकुमारकाः । अभितो ज्वालयामासुर्वह्निमहाय ते त्त्ः॥ 550 ॥ चिताविन्द्राज्ञया देवाः, करादीनि भारशः । निदधुः कुम्भशश्चापि, सपौषि च मधूनि च ॥ 551 ॥ मुक्त्वाऽस्थि धातवो यावद् , दग्धास्तावच्चितानलम् । व्यध्यापयन् सुराः क्स्सीराम्भोभिर्मेस्स्कुमार्काः॥552॥ प्रतिमावत पूजयितुं, स्वविमाने पुरन्दरः । अग्रहीदुपरितनी, दंष्ट्रां वामेतरां प्रभोः ॥ 553 ॥ ईशानोऽप्युपरितनी, तदंष्ट्रां दक्षिणेतराम् । अधस्तनी दक्षिणां तु, चमरेन्द्र उपाददे ॥ 554 ॥ बलिर्वामामधोदंष्ट्रां, जग्राहाऽन्ये तु वासवाः । शेषदन्तान् नाकिनोऽन्ये, जगृहु: कीकसानि तु ॥ 555 ॥ मार्गन्तः श्रावका देवैर्दत्तकुण्डत्रयाग्नयः । ततः प्रभृत्यभूवंस्ते, ब्राह्मणा अग्निहोत्रिन्न्ः॥ 556 ॥ ते हि खामिचितावह्नि, गृहे नित्यमपूजयन् । रक्षन्ति स्म च निर्वातं, lkssdiipmiveshvraaH|| 557 // इक्ष्वाकुवंश्यशेषानगाराणां ते चितानलौ । निर्वाणो जीवयन्ति स्म, स्वामिचित्याकृशानुना ॥ 558 ॥ इक्ष्वाकूणां महर्षीणामपि चित्याकृशानुना । अन्यानगारिचित्याग्निं, ते निर्वाणमबोधयन् ॥ 559 ॥ अन्यानगारिचित्याग्निं, चित्याग्योरन्ययोः पुनः । न हि सङ्कमयन्ति स्म, द्विजेष्वद्याऽप्यसौ विधिः॥56॥ केचित् तु लब्धभसानो, भक्त्या भस्म ववन्दिरे । ततः प्रभृति जाताच, तापसा भ्स्भूस्स्न्नाः॥561।|| चितास्थानत्रये देवा, रत्नस्तूपत्रयं ततः । अष्टापदगिरेनव्यं, शृङ्गत्रयमिव व्यधुः ॥ 562 ॥ ततो नन्दीश्वरद्वीपे, शाश्वतप्रतिमोत्सवम् । कुर्वाणास्ते तु गीर्वाणाः, सेन्द्राः स्वं खं पदं य्युः॥563॥ 1 इन्द्रादेशात् । 2 शीघ्रम् । 3 घृतानि । 4 अस्थीनि । 5 अग्निना। 6 देयाः । I ऋषभजिननिर्वाणमहो tsvH। ॥ 168 ॥ Jain Education inte For Private & Personal use only
Page #395
--------------------------------------------------------------------------
________________ ALESSISSESESSOARA इन्द्राः स्वस्खविमानेषु, सुधर्मायां च पर्षदि । अधिमाणवकस्तम्भ, वृत्तवज्रसमुद्के । / 564 ॥ न्यवेशयन् खामिदंष्ट्रा, आनर्चुश्च निरन्तरम् । तासां प्रभावात् तेषां च, सदा विजयमङ्गले ॥ 565 ॥ भरतस्तत्र च स्वामिसंस्कारासन्नभूतले । प्रासादं योजनायाम, त्रिगव्यूतसमुच्छ्रयम् ॥ 566 ॥ नामतः सिंहनिषद्यां, पद्यां निर्वाणवेश्मनः । उच्चैर्वर्द्धकिरत्नेन, रत्नाश्मभिरकारयत् ॥ 567 ॥ तस्य द्वाराणि चत्वारि, स्फटिकाश्ममयानि च । रम्याणि स्वामिसमवसरणस्येव जज्ञिरे ॥ 568 ॥ प्रतिद्वारमुभयतो, बभूवुस्तत्र षोडश । रत्नचन्दनकलसाः, कोशा इव शिवश्रियाम् ॥ 569 ॥ द्वारे द्वारे रत्नमयास्तोरणाः षोडशाऽभवन् । साक्षादिव समुद्भूताः, परितः पुण्यवल्लयः ॥ 570 ॥ द्वारे द्वारेऽष्टमङ्गल्यो, मङ्गल्याः षोडशाऽभवन् । प्रासादद्वारविन्यस्तप्रशस्तिलिपिसन्निभाः ॥ 571 ॥ द्वारेषु तेषु चाऽभूवन , विशाला मुखमण्डपाः । दिक्पालानां चतुर्णामप्याहृता इव प्र्स्स्द्ः॥ 572 ॥ तेषां चतुर्णा च मुखमण्डपानां पुरोऽभवन् । श्रीवल्लीनां मण्डपान्तः, प्रेक्षासदनमण्डपाः ॥ 573 / / तेषां प्रेक्षामण्डपानां, मध्यभागेषु जज्ञिरे । अक्षवाटा वज्रमयाः, सूर्यबिम्बोपहासिनः ॥ 574 ॥ अक्षवाटेऽक्षवाटे च, मध्यभागे मनोहरम् । रत्नसिंहासनमभून्मध्येऽब्जमिव कर्णिका ॥ 575 ॥ प्रतिप्रेक्षामण्डपा, बभूव मणिपीठिका । चैत्यस्तूपास्तदुपरि, चाऽभवन् रत्नशालिनः ॥ 576 ॥ तेषां च चैत्यस्तूपानां, पुरतो घोतिताम्बरा । प्रत्येकं च प्रतिदिशं, महती मणिपीठिका ॥ 577 ॥ प्रत्येकं तदुपरिष्टात् , pnycdhnvshtprmaaH| चैत्यस्तूपसन्मुखीनाः, सर्वाङ्गं रत्ननिर्मिताः ॥ 578 / / ऋषभा वर्तमानाच, ततश्चन्द्राननापि च । वारिषेणेति पर्यङ्कासनासीना म्नोह्राः॥ 579 ॥ अष्टापदोपरि भरतकारितः सिंहनिषद्याजिनमालाम त्रिषष्टि. 29 Jain Education Internation For Private & Personal use only .
Page #396
--------------------------------------------------------------------------
________________ प्रथमं पर्व त्रिषष्टिशलाकापुरुषचरिते षष्ठः सर्गः ऋषभजिनभरतचक्रिचरितम् । ॥ 169 ॥ शाश्वत्यः प्रतिमा जैन्यो, नेत्र्कैर्व्च्न्द्रिकाः। नन्दीश्वरमहाद्वीपचैत्यमध्य इवाऽभवन् ॥ 580 ॥ तेषां च चैत्यस्तूपानां, प्रत्येकं पुरतोऽभवत् । अनर्थ्यमाणिक्यमयी, विशाला चारुपीठिका ॥ 581 ॥ | पीठिकानां पुरस्तासां, प्रत्येकं चैत्यपादपाः । चैत्यद्रूणां पुरस्तेषां, प्रत्येकं म्न्निपीत्थिकाः॥582॥ उपरीन्द्रध्वजस्तासां, प्रत्येकमपि चाऽभवत् । जयस्तम्भो दिशि दिशि, धर्मेणेवाधिरोपितः ॥ 583 ॥ इन्द्रध्वजानां च पुरः, प्रत्येकमपि चाऽभवत् । नाम्ना नन्दा पुष्करिणी, त्रिसोपाना सतोरणा ॥ 584 ॥ स्वच्छशीतजलापूर्णा, विचित्राम्भोजशालिनी । मनोहरा दधिमुखाधारपुष्करिणीनिभा ॥ 585 ॥ आसीत् सिंहनिषद्याया, महाचैत्यस्य तस्य तु । मध्यभागे सुमहति, महती मणिपीठिका ॥ 586 ॥ तस्याश्चोपरि समवसरणस्येव मध्यतः । चित्ररत्नमयो देवच्छन्दकः समजायत । / 587 ॥ नानावांशुकमय, उल्लोचस्तदुपर्यभूत् । उद्भावयन्नकालेऽपि, सन्ध्याभ्रपटलश्रियम् ॥ 588 ॥ उल्लोचस्याऽन्तरे पार्श्वतश्च वज्रमयाङ्कुशाः । आसन्नुल्लोचशोभा तु, तथाऽप्यासीन्निरङ्कुशा ॥ 589 ॥ सुधाधारोपमा हारा, अङ्कुशेष्ववलम्बिताः । कुम्भमेयैरामलकस्थूलैर्मुक्ताफलैः कृताः ॥ 590 ॥ हारप्रान्तेषु चाऽभूवन् , विमला मणिमालिकाः । त्रैलोक्यमणिखानीनामाहृता इव वर्णिकाः ॥ 591 ॥ प्रान्तेषु मणिमालानाममला वज्रमालिकाः । औलिका इव भादोभिरालिङ्गन्त्यः परस्परम् ॥ 592 ॥ तद्भित्तिषु गवाक्षाश्चाऽभवंश्चित्रमणीमयाः । स्वप्रभापटलैर्जाततिरस्करिणिका इव ॥ 593 ॥ दह्यमानागरुधूमस्तोमास्तेषु चकाशिरे । गिरेस्तस्य नवोद्भुतनीलचूलाभ्रमप्रदाः ॥ 594 ॥ 1 नेत्रकुमुदज्योत्स्नाः । 2 आमलकफलवत् स्थूलैः । 3 सख्यः । 4 कान्तिभुजैः। 5 जातजवनिकाः । अष्टापदोपरि भरतकारितः सिंहनिषद्या। जिनप्रासाद ॥ 169 ॥ For Private & Personal use only
Page #397
--------------------------------------------------------------------------
________________ देवच्छन्देऽभवन् रत्नप्रतिमास्तत्र निर्मलाः । ऋषभखामिमुख्यानां, चतुर्विंशतिरर्हताम् ॥ 595 ॥ प्रतिमाः स्वस्वसंस्थानमानवर्णधरास्तु ताः । साक्षादिव खामिनोऽभान, शैलेशीध्यानवर्तिनः ॥ 596 ॥ तत्र पोडश सौवण्र्यो, राजावर्त्तकृते उभे । द्वे स्फाटिक्यौ द्वे वैडूर्यमय्यौ शोणाश्मजे उभे ॥ 597 ॥ तासां चाहत्प्रतिमानां, सर्वासामपि जज्ञिरे । लोहिताक्षप्रतिसेका, अङ्करत्नमया नखाः ॥ 598 ॥ नाभीकेशान्तभूजिह्वातालुश्रीवत्सचूचुकम् । तलानि हस्तपादस्य, तोपनीयानि जज्ञिरे ॥ 599 ॥ पक्ष्माणि ताराः श्मश्रूणि, ध्रुवो रोमाणि मूर्द्धजाः । रिष्टरत्नमयान्यासन् , वैद्रुमा द्न्त्वास्स्ः॥600॥ दन्ताश्च स्फटिकमयाः, शीर्षघट्यस्तु वज्रजाः । नासाश्चाऽन्तलोहिताक्षप्रतिसेकाः सुवर्णजाः ॥ 601 ॥ लोहिताक्षप्रतिसेकप्रान्ता अङ्ककृता दृशः । इत्यनेकमणीमय्यः, प्रतिमास्ताश्चकाशिरे ॥ 602 ॥ तासां च पृष्ठे प्रत्येकमेकैका रत्ननिर्मिता । छत्रधारप्रतिमा च, यथावन्मानशालिनी ॥ 603 ॥ मुक्ताप्रवालजालाङ्क, सकुरण्टकदामकम् । श्वेतातपत्रं स्फटिकमणिदण्डं दधत्यभूत् ॥ 604 ॥ [ युग्मम् ] प्रत्येकं पार्श्वयोस्तासामुत्क्षिप्तमणिचामरे । चामरधारप्रतिमे, रत्नमय्यौ बभूवतुः ॥ 605 ॥ नौगयक्षभूतकुण्डधाराणां प्रतिमे उभे । प्रत्येकमग्रे भगवत्प्रतिमानां बभूवतुः ॥ 606 ॥ ताः कृताञ्जलयो रत्नमय्यः सर्वाङ्गमुज्ज्वलाः । निषेदिवांसः प्रत्यक्षा, इव नागादयो ब्भुः॥607॥ देवच्छन्दे रत्नघण्टाश्चतुर्विंशतिरुज्वलाः । सङ्क्षिप्तादित्यबिम्बाभास्तथा माणिक्यदर्पणाः ॥ 608 ॥ स्थानस्थदीपिका हैम्न्यस्तथा रत्नकरण्डकाः । पुष्पचङ्गेरिकाश्चङ्गाः, सरिदावर्त्तवर्तुलाः ॥ 609 ॥ 1 राजावतख्यरत्रविशेषकृते । 2 लोहिताक्स्स्म्न्निर्स्च्छ्त्ताः। 3 अङ्काख्यरत्रविशेषमयाः । 4 स्त्नाग्र्भाग्ः। 5 सौवर्णानि । 6 रिष्याख्यरत्नविशेषमयानि । 7 ओस्स्त्थाः। 8 द्वे नागप्रतिमे, द्वे यक्षप्रतिमे, द्वे भूतप्रतिमे, वे कुडधारप्रतिमे ca । Jain Education in For Private & Personal use only
Page #398
--------------------------------------------------------------------------
________________ प्रथमं पर्व त्रिषष्टिशलाकापुरुषचरिते ॥ 17 ॥ | सर्ग: ऋषभजिन। भरतचत्रिचरितम् । लोमहस्तपटल्योऽथ, विभूषणकरण्डकाः । हैमानि धूपदहनकानि चाऽऽरात्रिकाणि च ॥ 610 ॥ रत्नमङ्गलदीपाश्च, रत्नभृङ्गारका अपि । स्फाराणि रत्नस्थालानि, तापनीयाः पतनहाः ॥ 611 ॥ रत्नचन्दनकलसा, रत्नसिंहासनानि च । रत्नमय्योऽष्टमङ्गल्यो, हैमास्तैलसमुद्गकाः ॥ 612 ॥ धूपभाण्डानि हैमानि, haimaashcotplhstkaaH| पुरो बभूवुश्च चतुर्विशतेः श्रीमदर्हताम् ॥ 613 ॥ इति नानारत्नमय, त्रैलोक्येऽप्यतिसुन्दरम् । मर्नेन धर्मेणेवेन्दुकान्तवप्रेण शोभितम् ॥ 614 ॥ ईहामृगोक्ष-मकर-तुरङ्ग-नर-किन्नरैः । विहङ्ग-वालक-रुरु-शरभैश्चमरैर्द्विपैः ॥ 615 ॥ बनलताऽब्जलताभिर्विचित्राद्धृतभङ्गिकम् । बहुगुममिवोद्यानं, रत्नस्तम्भसमाकुलम् ॥ 616 ॥ व्योमगङ्गोर्मिभिरिव, पताकाभिर्मनोरमम् । उन्नतैर्दन्तुरमिव, ध्वजदण्डैश्च काश्चनैः ॥ 617 ॥ ध्वजस्थकिङ्किणीकाणैः, प्रसरद्भिनिरन्तरैः । खेचरस्त्रैणरसनादामध्वनिविडम्बकम् ॥ 618 ॥ उपरि भ्राजमानं च, विशालद्युतिशालिना । पद्मरागाश्मकुम्भेन, माणिक्येनाऽङ्गुलीयवत् ॥ 619 / / क्वचित् पल्लवितमिव, संवर्मितमिव क्वचित् । क्वचिद् रोमाञ्चितमिव, क्वचिल्लिप्तमिवाऽशुभिः ॥ 620 ॥ गोशीर्षचन्दनरसमयस्थासकलाञ्छितम् । अतिसुश्लिष्टसन्धित्वादेकग्राव्णेव निर्मितम् ॥ 621 ॥ माणिक्यशालभञ्जीभिश्चेष्टावैचित्र्यचारुभिः । अधिष्ठितनितम्बं चाऽप्सरोभिर्मेरुशैलवत् ॥ 622 ॥ द्वारदेशमुभयतो, लिप्ताभ्यां चन्दनद्रवैः । कुम्भाभ्यां पुण्डरीकाभ्यां, स्थलजाभ्यामिवाङ्कितम् ॥ 623 ॥ धूपितैर्दामभी रम्यं, तिर्यग्बद्धावलम्बितैः । कुसुमैः पञ्चवर्णैश्च, रचितप्रकरं तले ॥ 624 ॥ , चाम्र्स्मूहाः। 2 पात्रान्नि। 3 वृक्ः। 4 mRgvishessH। 5 अष्टापदः । CRORSEECAUSESCACAN अष्टापदोपरि भरतकारितः सिण्ह्निस्स्द्याजिन्प्रासाद्ः। | ॥ 17 ॥ Jan Education Inte For Private & Personal use only
Page #399
--------------------------------------------------------------------------
________________ RASAKAR कर्पूरागरुकस्तूरीधूपधूमैश्च सन्ततैः । कालिन्येव कलिन्दादि, प्लाव्यमानमहर्निशम् ॥ 625 ॥ अप्सरोगणसङ्कीर्ण, द्योः पालकमिवाऽऽगतम् । वैताढ्यमेखलाखण्डमिव विद्याधरीवृतम् ॥ 626 ॥ अग्रतः पार्श्वतः पश्चाचारुभिश्चैत्यपादपैः । माणिक्यपीठिकाभिश्च, भूषणैरिव भूषितम् । / 627 ॥ अष्टापदाद्रेमूर्धन्यमिव माणिक्यभूषणम् । नन्दीश्वरादिचैत्यानां, स्पर्द्धयेवाऽतिपावनम् ॥ 628 ॥ तचैत्यं भरतस्याऽऽज्ञातुल्यकालं कलाविदा । तेन वर्द्धकिरत्नेम, व्यधीयत यथाविधि ॥ 629 ॥ [पोडशभिः कुलकम् ] तत्रैव कारयामास, दिव्यरत्नशिलामयीः । भ्रातृणां नवनवतेः, प्रतिमा bhrteshvrH॥ 630 // शुश्रूषमाणां प्रतिमामात्मनोऽपि महीपतिः । कारयामास तत्रैव, स हि भक्तेरवृप्तिकः । / 631 ॥ चैत्याद् बहिर्भगवतः, स्तूपमेकमकारयत् । भ्रातृणां शतमेकोनं, स्तूपांश्च भरतेश्वरः ॥ 632 ॥ अत्र माऽऽशातनां कार्युर्गमनागमनैनराः । इत्यकाद् यत्रमयान् , लौहानारक्षकान् नृपः ॥ 633 ॥ आरक्षपुरुषैलौहैर्यत्रायुक्तैश्च तैरभूत् । नृणामगम्यं स्थानं तन्माद् बहिरिव स्थितम् ॥ 634 ॥ दण्डरलेन रत्नेशो, दन्तांश्चिच्छेद तत्र च । ऋजूच्चस्तम्भवत् सोऽदिरनारोह्यस्ततोऽभवत् ॥ 635 ॥ नृपो नृभिरलङ्घयानि, योजनान्तरितानि च । पदानि मेखलारूपाण्यष्टौ तं परितो व्यधात् ॥ 636 / / ततःप्रभृति शैलोऽसौ, नाम्नाष्टापद इत्यभूत् । लोके हराद्रिः कैलासः, स्फटिकाद्रिश्च कीर्यते ॥ 637 ॥ इति चैत्यं विनिर्माप्य, प्रतिष्ठाप्य च चक्रभृत् । श्वेतांशुकधरस्तत्राविशन्मेघ इवोडुपः ॥ 638 ॥ 1 य्मुन्या। 2 आज्ञासमनन्तरम् । 3 च्क्री। shshii। अष्टापदोपरि भरतकारितः सिंहनिषद्याजिनप्रासाद Jain Education Internation For Private & Personal use only
Page #400
--------------------------------------------------------------------------
________________ प्रथमं पर्व त्रिषष्टिशलाका पुरुषचरिते ॥ 17 ॥ सर्गः ऋषभजिनभरतचकिचरितम् । कृत्वा प्रदक्षिणां तत्र, प्रतिमास्ताः सुगन्धिभिः । उदकैः स्त्रपयामास, भूपतिः स्प्रिच्छ्द्ः॥ 639 ॥ ममार्ज देवदृष्यैश्च, भरतः परितोऽपि ताः । रत्नादर्श इवाऽभूवंस्तास्ततश्चाधिकोज्वलाः ॥ 640 ॥ गोशीर्षचन्दनरसैविलिलेप नृपोऽथ ताः । सुगन्धिस्त्यानतां प्राप्तोत्स्नापूरैरिवाऽमलैः ॥ 641 ॥ ताः क्षमापतिरानर्च, विचित्र रत्नभूषणैः । दिव्यदामभिरुद्दामैर्देवदृष्यांशुकैरपि ॥ 642 ॥ ददाह वादयन् घण्टां, धूपं तद्भूमवर्तिभिः । कुर्वन् चैत्यान्तरं नीलवल्लरीभिरिवाङ्कितम् ॥ 643 ॥ ततश्चोत्तारयामास, कर्पूरारात्रिकं नृपः । संसारशीतमीतानामग्निकुण्डमिव ज्वलत् ॥ 644 ॥ ऋषभखामिनो नत्वा, प्रतिमां भरतेश्वरः । आक्रान्तः शोकभक्तिभ्यां, स्तोतुं प्रस्तुतवानिति ॥ 645 ॥ __ कल्याणैः पञ्चभिर्दत्तसुखाय श्वभ्रिणामपि । जगत्सुखाकर! नमस्तुभ्यं त्रिजगदीश्वर ! ॥ 646 ॥ खामिन् ! विचजनीनेन, त्वया विहरताऽन्वहम् । रविणेवाऽनुगृहीतं, चराचरमिदं जगत् ॥ 647 ॥ अप्यार्याणामनार्याणां, प्रीतये व्यहरश्चिरम् । गतिः परोपकाराय, भवतः पवनस्य च ॥ 648 ॥ उपकर्तुमिहाऽन्येषां, व्यहार्भगवंश्चिरम् । मुक्तौ कस्योपकाराय, गतोऽसि परमेश्वर ! 1 ॥ 649 ॥ लोकाग्रमद्य लोकाग्रं, भवता यदधिष्ठितम् । मत्त्यलोकोऽयमद्यैव, मत्यलोकस्त्वयोज्झितः ॥ 650 ॥ अद्यापि साक्षात् त्वमसि, तेषां भव्यशरीरिणाम् । विश्वानुग्रहकरिणी, देशनां ये स्मरन्ति ते ॥ 651 ॥ रूपस्थमपि ये ध्यानं, त्वयि नाथ ! प्रयुञ्जते । प्रभो! प्रत्यक्षमेवाऽसि, तेषामपि महात्मनाम् ॥ 652 ॥ 1 सुगन्धिघनताम् । 2 caityamadhyam / 3 naarkaannaam| 4 vishvhitkaarkenn| 5 mokssm| sarvalokottaram / 7 म्नुस्स्य्लोक्ः। 8 मरणोचितलोकः । अष्टापदनासादान्तःस्थितानां जिनानां स्तुत्य्ः। ॥ 17 ॥ Jan Education International For Private & Personal use only .
Page #401
--------------------------------------------------------------------------
________________ Jain Education Intern यथा संसारमत्याक्षीरशेषं परमेश्वर ! / निर्ममोऽपि तथा जातु, मा त्याक्षीर्मानसं मम ॥ 653 ॥ आदिनाथमिति स्तुत्वा जिनेन्द्रानपरानपि । नत्वा नत्वेति प्रत्येकमुपश्लोकयति स्म सः ॥ 654 ॥ जयास्जित ! जगन्नाथ !, कषायविषयाजित ! | विजयाकुक्षिमाणिक्य !, जितशत्रुनृपात्मज ! ॥ 655 / / जितारिनो ! श्रीसेनाकुक्षिसम्भव ! सम्भव ! | भवव्योमातिक्रमणप्रभाकर ! नमोऽस्तु ते । / 656 / / सिद्धार्थापूर्वदिक्सूर्य !, संवरान्वयमण्डन ! / विश्वाभिनन्दन ! विभोऽभिनन्दन ! पुनीहि नः ॥ 657 ॥ भगवन् ! मङ्गलादेवीमेघमालैकमौक्तिक ! / मेघान्वयावनीमेघ !, सुमते ! भवते नमः । / 658 ॥ खामिन् ! धरधराधीशसरित्पतिनिशाकर! / सुसीमाजाह्नवीपद्म !, पद्मप्रभ ! नमोऽस्तु ते ॥ 659 ॥ श्रीसुपार्श्वप्रभो ! पृथ्वीमलयावनिचन्दन ! / श्रीप्रतिष्ठकुलगृहप्रतिष्ठास्तम्भ ! पाहि माम् ॥ 660 ॥ महसेनान्वयनभश्चन्द्र ! चन्द्रप्रभ ! प्रभो ! भगवन् ! लक्ष्मणाकुक्षिसरसीहंस ! रक्ष नः ॥ 661 ॥ श्रीरामानन्दनाराममहीकल्पमहीरुह ! / सुग्रीवसूनो ! सुविधे !, विधेहि शिवमाशु नः ॥ 662 / / नन्दादेवीहदानन्द !, खामिन्! दृढरथात्मज ! | जगदाह्लादशीतांशो !, श्री शीतल ! मुदे भव ॥663 / / श्रीविष्णुदेवीतनय !, विष्णुराड्वंशमौक्तिक ! / निःश्रेयसश्रीरमण !, श्रेयांस ! श्रेयसे भव ॥ 664 ॥ जयाविदूरभूरत्न!, वसुपूज्यनृपात्मज ! / वासुपूज्य ! जगत्पूज्य !, विश्राणय शिश्रियम् ॥ / 665 / / श्यामाशमीशमीगर्भ !, कृतवर्मनृपात्मज ! / भगवन् ! विमलखामिन् !, विमलीकुरु मे मनः ॥ 666 ॥ श्री सिंहसेन भूपालकुलमङ्गलदीपक ! / सुयशः स्वामिनीनोऽनन्ताऽनन्तं सुखं तनु ॥ 667 ॥ सुत्रताप्राग्गिरितटीभानो! भानुनृपात्मज ! / श्रीधर्मनाथ ! भगवन्!, धेहि धर्मे धियं मम ॥ 668 ॥ अष्टापदप्रासादान्तः स्थितानां जिनानां स्तुतयः । .
Page #402
--------------------------------------------------------------------------
________________ त्रिषष्टिशलाका प्रथमं पर्व पुरुषचरिते ॥ 172 ॥ सर्गः ऋषभजिन। भरतचक्रिचरितम् । विश्वसेनकुलोचंसाऽचिरादेवीतनूद्भव! | श्रीशान्तिनाथ! भगवन् !, भव नः कर्मशान्तये ॥ 669 ॥ सूरान्वयवियत्सूर!, श्रीराज्ञीकुक्षिसम्भव! / कुन्थुनाथ! जगन्नाथ !, जयोन्मथितमन्मथ ! ॥ 670 ॥ . देवीशरच्छ्रीकुमुद, सुदर्शननृपात्मज ! / अरनाथ ! वितर मे, भवोत्तरणवैभवम् ॥ 671 ॥ कुम्भाम्भोधिसुधाकुम्भ!, प्रभावत्यङ्गसम्भव! / कर्मक्षयमहामल्ल, मल्लिनाथ! शिवं दिश ॥ 672 ॥ सुमित्रहिमवत्पाहूद ! पद्मावतीसुत । मुनिसुव्रततीर्थेश, नमस्ते परमेश्वर ! ॥ 673 / / वप्रावज्राकरमहीवन! श्रीविजयात्मज! / जगन्नमस्यपादाब्ज, नमस्तुभ्यं न्मिप्र्भो!॥ 674 ॥ शिवगामिन् ! शिवासूनो, समुद्रानन्दचन्द्रमः! अरिष्टनेमे ! भगवन् !, नमः कारुणिकाय ते॥675॥ अश्वसेनावनीपालकुलचूलामणे! प्रभो! / वामासूनो! नमस्तुभ्यं, श्रीमत्पार्श्वजिनेश्वर! ॥ 676 ॥ सिद्धिसम्प्राप्तिसिद्धार्थ, सिद्धार्थनृपनन्दन! / त्रिशलाहृदयाश्वास, श्रीवीर ! भवते न्म्ः॥677॥ इति स्तुत्वा नमस्कृत्य, सर्वान् प्र्त्येक्म्र्ह्त्ः। चैत्यात् सिंहनिषद्याया, निर्ययो bhrteshvrH॥678|| विलोकयन् वलद्धीवं, तच्चैत्यं प्रियमित्रवत् । उत्तताराष्टापदाद्रेर्भरतः सपरिच्छदः ॥ 679 ॥ . | प्राग्विलग्नमना लग्नवस्वाञ्चल इवाञ्चलत् । मन्दं मन्दं प्रत्ययोध्यमयोध्याधिपतिस्ततः ॥ 680 ॥ , शोकपूरैरिवाऽऽकुलाः । दिशोऽपि कुर्वन् शोकार्तस्तां पुरीं प्राप भृपतिः ॥ 681 ॥ तदुःखदुःखितै ढं, सोदरैरिव नागरैः । सास्त्रदृग्भिदृश्यमानो, विनीतां प्राविशन्नृपः । / 682 ॥ सारं सारं स्वामिपादान् , वृष्टशेष इवाऽम्बुदः । सोऽसाम्बुविग्रुषो वर्षन् , स्खं विवेश निवेशनम् । / 683 ॥ 1 सूरवंशगगनसूर्य ! / 2 देवीशरलक्ष्मीकुमुद ! / 3 सुमित्र्हिमाच्ल्पान्द्!| 4 अश्रुजलबिन्दून् । *भरतस्य स्वगृ. 4aa हे गमनं, shokaapnodshc। // 172 // Jain Education Intel For Private & Personal use only kha
Page #403
--------------------------------------------------------------------------
________________ तिष्ठन् गच्छन् वपन् जाग्रद् , बहिर्मध्ये दिवा निशि । दध्यौ स प्रभुमेवार्थ, हतार्थ इव तद्धनः ॥ 684 ॥ अप्यन्यहेतुनाऽऽयातानष्टापदतलानरान् । प्रभुं प्रथयतः पूर्व, स पूर्ववदमन्यत ॥ 685 ॥ आदौ पशुवदज्ञानं, व्यवहारनये जनम् । इमं प्रवर्त्तयामास, गृहवासस्थितोऽपि य्ः॥ 686 ॥ आत्तदीक्षश्च भगवानचिरोत्पन्नकेवलः । उद्दिधीपुभवाम्भोधेधर्मे प्रावर्त्तयजगत् ॥ 687 ॥ कृतकृत्यः स्वयं कृत्वा, कृतकृत्यान् जनानपि । यः पदं परमं प्राप, तं कथं नाम शोचसि ? ॥ 688 ॥ शोकाकुलः कुलामात्यैः, कथञ्चिदपि बोधितः । शनकै राजकार्येषु, प्रावर्त्तत म्हीप्तिः॥ 689 ॥ [चतुर्भिः कलापकम् ] शनैः शनैः शोकमुक्तो, राहमुक्त इवोडपः । पहिर्विहारभूमिषु, विचचार नरेश्वरः ॥ 690 ॥ खामिपादानसौ स्मृत्वा, गजो विन्ध्यस्थलीमिव । विषदन्नेत्याऽऽतजनैः, सदाऽऽसन्नैर्व्यनोद्यत ॥ 691 ॥ परिवारानुरोधेन, कदाऽप्यारामवीथिषु । विनोदोत्पत्तिभूमिषु, जगाम जगतीपतिः ॥ 692 ॥ स्त्रीराज्येनेवाऽऽगतेन, समं स्त्रैणेन तत्र च । लतामण्डपशय्यासु, रेमे रम्यासु भूपतिः ॥ 693 / / कुसुमाहरणां विद्याधराणामिव तत्र सः । कुसुमावचयक्रीडां, यूनामैक्षिष्ट कौतुकात् ॥ 694 ॥ ग्रथित्वा पुष्पनेपथ्यं, वरवामभुवः स्वयम् । प्रसून धन्वनः पूजामिव तस्योपनिन्यिरे ॥ 695 ॥ सर्वाङ्गपुष्पाभरणाश्चिक्रीडुस्तत्पुरोऽङ्गनाः । ऋतुश्रिय इवाऽसङ्ख्यीभृतास्तं समुपासितुम् ॥ 696 ॥ रराज राजराजोपि, सर्वतः पुष्पभूषणः । तासामृतुदेवतानामिवैकमधिदैवतम् ॥ 697 ॥ 1 कृपणः । 2 उद्धर्तुमिच्छुः । 3 आगत्य । 4 स्त्रीस्मूहेन्। 5 कामदेवस्य । भरतस्य भोगाः। For Private & Personal use only .
Page #404
--------------------------------------------------------------------------
________________ त्रिषष्टिशलाका पुरुषचरिते ॥ 173 ॥ कदाचित् क्रीडितुं क्रीडादीर्घिकां सवधूजनः । राजहंस इव खैरं प्रययौ भरतेश्वरः । / 698 / / तत्र चक्रे जलक्रीडां, वामनेत्राभिरार्षभिः । करेणुकाभिः सहितो, रेवायामिव कुञ्जरः ॥ 699 ॥ आलिङ्गन्त्यः क्षणं कण्ठे, क्षणं दोष्णोः क्षणं हृदि । तमापेतुः पयोवीच्यो, वामाक्षीशिक्षिता इव । / 700 ॥ अवतंसीकृताम्भोजश्चलन्मौक्तिककुण्डलः । भरतो वरुणः साक्षादिवाऽलक्ष्यत वारिणि ॥ 701 ॥ लीलाविलाससाम्राज्यनिवेशायेव भूपतिः । अहंपूर्विकया स्त्रीभिरभ्यषिच्यत वारिभिः ॥ 702 ॥ अप्सरोभिखि जलदेवताभिरिवाऽभितः । जलकेलिप्रसक्ताभी, रेमे ताभिर्महीपतिः ॥ 703 ॥ स्वप्रतिस्पर्द्धिनां वारिजन्मनामिव दर्शनात् । वारिभिस्ताम्रतामापुः कुरङ्गकदृशां दृशः ॥ 704 ॥ अङ्गनानामङ्गरागैरङ्गाद् विगलितैर्घनैः । आपः सकर्दमा यक्षकर्दमत्वं प्रपेदिरे । / 705 / / सङ्गीतकं कारयितुं, कदाचिदपि शक्रवत् । विलासमण्डपास्थानीमातस्थौ पृथिवीपतिः ॥ 706 ॥ OMkAramiva मत्राणामाद्यं सङ्गीतकर्मणाम् । सुखरं पूरयामासुर्वेणुं वैणविकोत्तमाः ॥ 707 ॥ पुष्पादिभिः श्रुतिसुखैर्व्यक्तैर्व्यञ्जनधातुभिः । वैणिका वादयामासुर्वीणा एकादशाऽपि ताः ॥ 708 ॥ तत्तत्कवित्वानुगतं, नाम्ना प्रस्तारसुन्दरम् । रङ्गाचार्या दधुस्तालं, नृत्ताभिनयमातरम् ॥ 709 / / प्रियमित्रवदन्योऽन्यमनुज्झन्तो मनागपि । मार्दङ्गिकाः पाणविकाः खं खं वाद्यमवादयन् ॥ 710 ॥ जातिरागान् नवनवान्, खरगीतिमनोरमान् । गायनाश्च जगुर्हाहाहूह्वहङ्कारहारिणः ॥ 711 ॥ 1 नर्मदायाम् । 2 भुजयोः । 3 जलदेवः । * इत आरभ्य + एतचिह्नपर्यन्तं पाठो नास्ति खंपुस्तके ॥ 4 कमलानाम् । नानाप्र सं 1, खं ॥ 5 सूत्रधाराः । 6 मृदङ्गवादकाः । 7 पणववादकाः । प्रथमं पर्व पष्टः सर्गः ऋषभजिनभरतचत्रि चरितम् । भरतस्य भोगाः । ॥ 173 ॥
Page #405
--------------------------------------------------------------------------
________________ चित्रीयमाणाश्चित्रैश्चाऽङ्गहारैः करणैरपि । नर्तक्यो ननृतुस्तारं, लास्य्तान्न्द्द्व्प्न्न्द्दिताः॥ 712 ॥ प्रेक्षाश्चक्रे प्रेक्षणीयानीत्यविघ्नं महीपतिः । यत्र तत्र प्रसक्तानां, प्रभृणां को हि बाधकः ? ॥ 713 ॥ सांसारिकसुखान्येवं, भुञ्जानो भरतेश्वरः । स्वामिमोक्षदिनात् पूर्वलक्षाः पञ्चात्यवाहयत् ॥ 714 ॥ __ अपरेयुः कृतस्नानः, प्रकृप्तबलिकर्मकः । देवदूष्यांशुकोन्मृष्टशरीरः स्रग्विकुन्तलः ॥ 715 ॥ गोशीर्षचन्दनकृतसर्वाङ्गीणविलेपनः । sarvAGganihitAnaya'divyaratnavibhUSaNaH // 716 // सोऽन्तःपुरनिकेतान्तवरस्त्रीपरिवारितः । वेत्रिण्या दर्यमानाध्या, रत्नादर्शगृहं ययौ ॥ 717 ॥ _ [त्रिभिर्विशेषकम् ] प्रतिबिम्बितमत्यच्छे, गगनस्फटिकोपमे । यथाप्रमाणं सर्वाङ्ग, रूपं तत्र हिं दृश्यते ॥ 718 ॥ तत्र च प्रेक्षमाणस्य, खं वपुर्भरंतेशितुः । अङ्गुल्या एकतमस्या, निपपाताऽङ्गुलीयकम् ॥ 719 ॥ तदङ्गल्या गलितमप्यङ्गुलीयं महीपतिः । नाऽज्ञासीद् बैर्हिणो बहभाराद् बेहमिवैककम ॥ 720 ॥ वपुः पश्यन् क्रमेणेक्षाञ्चक्रे तां चयनूमिकाम् । अङ्गुली गलितज्योत्नां, दिवा शशिकलामिव ॥ 721 ॥ अहो ! विशोभा किमसावङ्गुलीति विचिन्तयन् । ददर्श पतितं भूमावङ्गुलीयं नरेश्वरः ॥ 722 ॥ किमन्यान्यपि विशोभान्यङ्गान्याभरणैर्विना ? / इति मोक्तुं स आरेभे, भूषणान्यपराण्यपि ॥ 723 ॥ आदावुत्तारयामास, माणिक्यमुकुटं नृपः । तद्धीनं च शिरोऽपश्यच्युतरत्नामिवोर्मिकाम् । / 724 ॥ माणिक्यकुण्डले प्रोज्झ्य, तद्धीनौ च ददर्श सः । कर्णपाशावनन्दु, पूर्वापरदिशाविव ॥ 725 ॥ * स्निग्धकुन्तलः आ ॥ ह्यश्यत खंता ॥ भरतेश्वरः सं 2, आ॥ 1 मयूरस्य । 2 पिच्छम् । 3 सूर्य्च्न्द्र्र्हिते। भरतस्य रवादर्शगृहान्तः केव्लोत्प्त्तिः। Jain Education Intel For Private & Personal use only
Page #406
--------------------------------------------------------------------------
________________ प्रथमं पर्व त्रिपष्टिशलाका पुरुषचरिते ॥ 174 ॥ सर्गः ऋषभजिनभरतचक्रिचरितम् । अवेयकमहासीच्च, ग्रीवां तद्रहितामथ । नृपो ददर्श निःश्रीकां, निम्नंगामिव निर्जलाम् ॥ 726 / / हारमुत्तारयामासाऽऽलोकयामास च क्षणात् । वक्षःस्थलं तद्विहीनं, व्योमेव गततारकम् ॥ 727 ॥ केयूरे चाऽमुचद् बाहू, तन्मुक्ती च ददर्श सः । उद्वेष्टितार्द्धलतिकापाशौ सालद्रुमाविव ॥ 728 ॥ कङ्कणौ चाऽत्यजत् पाणिमूले ताभ्यां च वर्जिते । निरामलसारकाग्रप्रासादवदुदैवत ॥ 729 ॥ अन्यान्यप्यङ्गुलीयानि, तत्याजाऽऽलोकयच्च सः । तद्धीना अङ्गुलीभ्रष्टमणीः फणिफणा इव ॥ 730 ॥ तत्याज पादकटको, ददर्शाऽङ्गी तदुज्झितौ । गलितवर्णवलयौ, राजेभदशनाविव ॥ 731 ॥ इति क्रमेण भरतस्त्यक्तसर्वाङ्गभूषणम् । स्वमपश्यत् गतश्रीकं, शीर्णपर्णमिव द्रुमम् ॥ 732 ॥ __ अचिन्तयच्च धिगहो !, वपुषो भूषणादिभिः । श्रीराहायैव कुड्यस्य, पुस्तायैरिख कर्मभिः ॥ 733 ॥ अन्तःक्लिन्नस्य विष्ठाद्यैर्मलैः स्रोतोभवैबहिः । चिन्त्यमानं शरीरस्य, किमप्यस्य न शोभनम् ॥ 734 ॥ इदं शरीरं कर्पूरकस्तूरीप्रभृतीन्यपि । दूषयत्येव पाथोदपाथांस्यूपेरभृरिव ॥ 735 ॥ विरज्य विषयेभ्यो यैस्तेपे मोक्षफलं तपः । तैरेव फलमेतस्य, जगृहे तत्त्ववेदिभिः ॥ 736 ॥ इति चिन्तयतः सम्यगपूर्वकरणक्रमात् । क्षपकश्रेण्यारूढस्य, शुक्लध्यानमुपेयुषः ॥ 737 ॥ घातिकर्मक्षयादाविरासीत् तस्याऽथ केवलम् । सूर्यप्रकाशो जीमूतपटलापगमादिव ॥ 738 ॥ सहसाऽऽसनकम्पोऽभूत, तदानी च दिवस्पतेः । महट्यो महतामृद्धिमपि shNsntycetnaaH॥ 739 / / भक्त्या तमभ्यगाचेन्द्रो, भक्ता हि प्रतिपत्तिदाः । खामिवत् खामिपुत्रेऽपि, किं पुनः प्राप्तकेवले? ॥ 740 ॥ 1 ग्रीवाभूषणम् । 2 नदीम् । * चाऽमुचत् खं ॥ 3 भित्तेः। 4 लेप्यकर्माद्यैः । 5 क्षारभूमिः । तमन्वगा सं 2 ॥ 5 भरतस्य स्वादर्शगृहान्तः केवलोत्पत्तिः BASAHAAAAX ॥ 17 // Jain Education Inters For Private & Personal use only
Page #407
--------------------------------------------------------------------------
________________ - CHAMPARENCREATE शक्रोऽभ्यधाद् द्रव्यलिङ्गं, प्रतिपद्यस्व केवलिन् ! / यथा वन्दे विदधे च, तब निष्क्रमणोत्सवम् ॥ 741 ॥ ततश्च बाहुबलिवद् , विदधे भरतेश्वरः । प्रव्रज्यालक्षणं केशोत्पाटनं पञ्चमुष्टिकम् ॥ 742 ॥ उपनीतं यथा सन्निहितदेवतया ततः । रजोहरणमुख्योपकरणं भरतोऽग्रहीत् ॥ 743 ॥ ववन्दे देवराजेन, ततश्च भरतेश्वरः । न जातु वन्द्यते प्राप्तकेवलोऽपि ह्यदीक्षितः ॥ 744 ॥ राज्ञां दशसहस्राश्च, प्राव्रजन्नार्षभिं श्रिताः । तादृशखामिसेवा हि, परत्रापि सुखाकरी ॥ 745 ॥ ___ अथ विश्वम्भराभारं, सोढर्भरतजन्मनः । राज्याभिषेकमकरोदादित्ययशसो हरिः ॥ 746 ॥ आरभ्य केवलोत्पत्तेरृषभस्वामिवत् ततः । ग्रामाकरपुरारण्यगिरिद्रोणमुखादिषु । / 747 ॥ धर्मदेशनया भव्यान् , देहभाजः प्रबोधयन् । पूर्वलक्षं विजहार, भरतः सपरिच्छदः ॥ 748 ॥ अष्टापदगिरी गत्वा, ततश्च भरतेश्वरः । चक्रे चतुर्विधाहारप्रत्याख्यानं यथाविधि । / 749 ॥ अथैकमासपर्यन्ते, चन्द्रे श्रवणऋक्षगे । सिद्धानन्तचतुष्कोऽसौ, सिद्धिक्षेत्रमुपाययौ ॥ 750 / / ___ एवं च भरतः पूर्वलक्षाणां सप्तसप्ततिम् । कुमारभावेऽगमयत , प्रभो शासति मेदिनीम् ॥ 751 ॥ एकं माण्डलिकत्वे च, सहस्रं शरैदामसौ । अतिवाहितांश्छमस्थतया भगवानिव ॥ 752 ॥ एकवर्षसहस्रोनपूर्वलक्षाणि षट् तथा । आर्षभिर्व्यतिचक्राम, चक्रवर्तित्वमुद्वहन् ॥ 753 ॥ उत्पन्न केवलज्ञानो, विश्वानुग्रहकाम्यया । विजहे पूर्वलक्षं च, दिवसं भानुमानिव ॥ 754 ॥ *नृपा दशसहस्राणि प्रादेग् A, सं 2 ॥ : परलोकेऽपि । 2 shrvnnnksstrge| 3 वर्षाणाम् । त्रिषष्टि.30 For Private & Personal use only
Page #408
--------------------------------------------------------------------------
________________ triSaSTi zalAkA puruSacarite // 175 // Jain Education Internation इत्यायुषा चतुरशीतिमतीत्य पूर्वलक्षाणि मोक्षमगमद् भरतो महात्मा । शक्रेण मोक्षमहिमा विदधे च तस्य देवैः समं सपदि कन्दलितप्रमोदैः । / 755 / / स्वामिप्राग्भववर्णनं कुलकरोत्पत्तिः प्रभोर्जन्म चोहादिव्यवहारदर्शनमथो राज्यं व्रतं केवलम् । चक्रित्वं भरतस्य मोक्षगमनं भर्तुः क्रमाच्चक्रिणो यस्मिन् पर्वणि वर्णितं वितनुतात् पर्वाणि सर्वाणि वः ॥ 756 ॥ इत्याचार्यश्री हेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये प्रथमे पर्वणि मरीचिभव भाविशलाकापुरुष-भगवन्निर्वाण भरतनिर्वाणवर्णनो नाम षष्ठः सर्गः ॥ 6 ॥ समाप्तं च श्रीऋषभखामि भरतचक्रवर्त्तिप्रतिबद्धं प्रथमं पर्व ॥ 1 ॥ प्रथमं पर्व षष्ठः सर्गः ऋषभजिनभरतचत्रि चरितम् । भरतस्य निर्वाणम् । 1180411 .
Page #409
--------------------------------------------------------------------------
________________ 000000000000-34-4 000000000000- -2.000000000 गन्यापागनिधिजेनाचार्य श्री श्री र मामीनपानन्द सरि आत्मारामजी महाराज स्व-परशास्त्रपरमार्थप्रपंचप्रवीण-वृहत्तपागच्छान्तर्गतसंविग्नशाखीय-आद्याचार्य-पंजाबदेशोद्धारक-न्यायाम्भोनिधि जैनाचार्य श्रीमद् विजयानन्दसूरीश्वरजी (श्रीआत्मारामजी महाराज) जन्म-vi0 saM0 1893 चैत्र सुदि 1 बृहस्पतिवार-गाम लेहरा (पंजाब ) तहसील जीरा, जिला फिरोजपुर. 900 स्थानकवासी दीक्षा-vi0 saM0 1910 मालेरकोटला (पंजाब) संविग्नदीक्षा-vi0 saM0 1932 अमदावाद. आचार्यपद-vi0 saM0 1942 पालीताणा. स्वर्गगमन-vi0 saM0 1952 गुजरांवाला (पंजाथ ) ....... .manton... 10000nesamanna notes
Page #410
--------------------------------------------------------------------------
________________ GOOOOOOOG 60@@@@ @ @@O: " खंता" (प्रास्ताविके विलोकनीयम् ) Fasht समाधी सर्वतयाचहीम सस्कृतिहासाविसममधिल निस्विक्षेमादिमतीहीमा दवासकासमायानामयिक बालाइहतिवानमथिट्रान विनियामानामग्रीवासमातिपदिक्षाद गडाकायका सयमदम्मिनदनाममुपास्नादारयादिमधिधीमाक्षमा यस्यामिर्मसुमावदेशमसितंक्षिपकमलाकरसामागवलामाका halahAtAvAmaU~lyAyalyAsa तिमामादमाममाययावावाससवय), त्यासमरामानकासमतीसाहिल समवासनचंद्रमाद्द्याद सदमान समनिचालीतानाच सिमसानिया वारूणालाशीसुपार्श्वजिओण्नकायमान डिमरीचिनिमायाकलानित रुगवासस्मिंदनगाधसकिरीरशाणायाम जयकिनरवाचविनावान शवरुपादादिडासा सवयशियनतरंगारिमघानाकापाययादि महिमाझायानमचवलसंचगगनाआंगणघासालघरुवा सिता नानाभानवधिआयसुचना करामजवाहिश्वकलयनाकवला अन्त्य EhssilavAsapAgAzubamo छिलेन्ग्गुराबाहाइकाएसिसेच्च्लिर्' मोहनौपरिणतिगारलाईमा युटिशापादशाह विनितीनवाससीवापानीजनपरण्यावहतानकमार्गको mAdhyamivadhamAkAmayAmaphalamahajaERRAS चालापके विशालयमदीनानातिनःशुदितादिति यावसमयानाडामदासाचा विक्रमालानुहासिललोकलाकामगातारकतिलामाका धामीसबीवायवर्ततमुत्पति अक्षाकामयामसामहाराविधीमाट्री यायपासागासवर मागवाशिम WaqyanAdabArAmata यावदियायायुचरेड कमालागामगगहाणीमान झरे श्रीविकमी यायावेदविरोधितिमाशा मरा पत्रम् M आलोतिन000000000000 POOGOI HOJPGyan :श्री महोदय मि.ग्रेस-भावनगर. OOOOO O D