________________
एकेन्द्रियाणि सप्ताऽपि, सप्त पञ्चेन्द्रियाणि च । चक्रिरत्नानि जायन्ते, सर्वरत्नाभिधे निधौ ॥ ५७७ ॥ वस्त्राणां सर्वभक्तीनां, शुद्धानां रागिणामपि । सञ्जायते समुत्पत्तिर्महापद्मान्महानिधेः॥ ५७८॥ भविष्यद्भूतयोर्ज्ञानं, वत्सरांस्त्रीन् सतोऽपि च । कृष्यादीनि च कर्माणि, शिल्पान्यपि च कालतः॥५७९॥ प्रवालरजतस्वर्णशिलामुक्ताफलायसाम् । तथा लोहाद्याकराणां, महाकाले समुद्भवः ॥ ५८०॥ योधानामायुधानां च, सन्नाहानां च सम्पदः । युद्धनीतिरशेषापि, दण्डनीतिश्च माणवात् ॥ ५८१॥ चतुर्धा काव्यनिष्पत्तिर्नाट्यनाटकयोविधिः । तूर्याणामखिलानां चोत्पत्तिः शङ्खान्महानिधेः ॥ ५८२॥ ___ ऊचुस्ते च वयं गङ्गामुखमागधवासिनः । आगतास्त्वां महाभाग!, भवद्भाग्यवशीकृताः॥५८३ ॥ यथाकाममविश्रान्तमुपभुस प्रयच्छ च । अपि क्षीयेत पाथोऽब्धौ, न तु क्षीयामहे वयम् ॥ ५८४ ॥ वशं यातेषु निधिपु, नृपो व्यधित पारणम् । अष्टाहिकोत्सवं तेषां, निर्विकारश्चकार च ॥ ५८५ ॥ नृपाज्ञया सुषेणोऽपि, गङ्गादक्षिणनिष्कुटम् । पल्लीवल्लीलया सर्व, साधयित्वा समाययौ ॥ ५८६ ॥ तत्राऽस्थाल्लीलयाऽऽक्रान्तपूर्वापरपयोनिधिः । द्वितीय इव वैताठ्यो, बहुकालमिलापतिः॥५८७॥ ____ अन्येयुः साधिताशेषभरतं भरतेशितुः। अयोध्याभिमुखं चक्रमचालीद् गगनस्थितम् ।।५८८॥
भरतोऽपि कृतस्त्रानो, विधाय बलिकर्म च । नेपथ्यभृत् कृतप्रायश्चित्तकौतुकमङ्गलः॥ ५८९ ॥ कुञ्जराधिपतिस्कन्धमारूढो देवराडिव । नवभिनिधिभिः पुष्टकोशः कल्पद्रुमैरिव ॥ ५९०॥ निरन्तरं महारत्नेश्चतुर्दशभिरावृतः । सुमङ्गलायाः स्वमानां, पृथग्भूतैः फलैरिव ॥ ५९१॥
वर्तमानस्य । २ जलम् ।
kcR99*99******
Jain Education International
For Private & Personal use only
www.jainelibrary.org