SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ प्रथमं पर्व चतुर्थः सगेः ऋषभजिनभरतचक्रिचरितम् । त्रिषष्टि- राज्ञां कुलश्रीभिरिवोढाभिहितृभिः क्रमात् । द्वात्रिंशता सहस्रैश्चाऽसूर्यम्पश्याभिरन्वितः॥५९२ ॥ शलाका- तावद्भिर्जनपदभूस्त्रीसहस्रैश्च सुन्दरैः । अप्सरोभिरिवाऽत्यन्तचारुभिः परिशोभितः ॥ ५९३ ॥ पुरुषचरिते श्रितो द्वात्रिंशता राजसहस्त्रैः पदिकरिव । चतुरशीत्येभलक्षैर्विन्ध्याद्रिरिव राजितः॥ ५९४ ॥ अश्वै रथैश्च तावद्भिर्विश्वतोऽप्याहृतैरिख । भंटानां पण्णवत्या च, कोटिभिश्छन्नभूतलः ॥ ५९५॥ ॥११॥ आद्यप्रयाणदिवसादतिक्रान्तेषु सत्वथ । पष्टौ वर्षसहस्रेषु, चक्रमार्गानुगोऽचलत् ॥ ५९६ ॥ [अष्टभिः कुलकम् ] सैन्योद्भूतरजःपूरपरिस्पर्शमलीमसान् । खेचरानपि कुर्वाणः, कृतभूलुठनानिव ॥ ५९७ ॥ व्यन्तरान् भवनपतींश्चाऽपि भूमध्यवासिनः । सैन्यभारान्महीभेदशङ्कोत्पादेन भापयन् ॥ ५९८ ॥ गोकुले गोकुले गोपसुंदृशां विकसदृशाम् । गृह्णन् हैयङ्गंचीनाघमनय॑मिव भक्तितः ॥ ५९९ ॥ कुम्भिकुम्भस्थलोद्भूतमौक्तिकप्रभृतीनि च । प्राभृतानि किरातानामाददानो वने वने ॥६००॥ पर्वते पर्वते भूपैः, "पार्वतीयैः पुरो धृतम् । रत्नस्वर्णखनीसारं, खीकुर्वन्नवनेकशः॥६०१॥ ग्रामे ग्रामे ग्रामवृद्धान् , सोत्कण्ठान् बान्धवानिव । अनुगृह्णन् सप्रसादमात्तानात्तैरुपायनैः ॥ ६०२॥ निजाज्ञायष्टिनोग्रेण, विष्वक् प्रसृमरानपि । ग्रामेभ्यः सैनिकान् रक्षन् , क्षेत्रेभ्यो गा इवाभितः ॥६०३॥ * राजन्यकदुहितॄणां, मूर्तानां तच्छ्रियामिव । द्वात्रिंशता सहस्रैश्च, नवोढानां समावृतः सं १, खं ॥ Clt पैस्तथोच्चकैः सं १॥ वृतो भटैः षण्णवत्या, सं २, आ॥ षष्टिवर्ष सं १॥ गोपालखीणाम् । २ नवनीतम् । पर्वतीयः खं, सं २॥ ३ महत् । ४ गृहीतागृहीतैः। ५ प्रस्तान् । दिग्विजय कृत्वा भरतस्य विनीतायामागमनम्। ॥११॥ Jain Education International For Private & Personal Use Only dwww.jainelibrary.org.
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy