________________
*%
वृक्षाधिरूढान् प्लवगानिव ग्रामीणदारकान् । सहर्ष पश्यतः पश्यन् , जनकस्तनयानिव ॥६०४॥ धान्यैधनजीवधनैः, सर्वदा निरुपद्रवैः । ग्रामाणां सम्पदं पश्यन् , निजनीतिलताफलम् ॥६०५॥ आपगाः पङ्किलीकुर्वन् , सरांसि परिशोषयन् । वापीकूपांश्च कुर्वाणः, पातालशुषिरोपमान् ॥६०६॥ मलयानिलवल्लोकसुखं गच्छन् शनैः शनैः । विनीतां प्रापदुर्वीशो, दुर्विनीतारिशासनः ॥६०७॥
_ [एकादशभिः कुलकम् ] अविदुरे विनीतायाः, स्कन्धावारं न्यवेशयत् । तस्याः सहोदरमिवाऽतिथीभूतं महीपतिः ॥६०८॥ कृत्वा मनसि तां राजधानी राजशिरोमणिः । चकार निरुपसर्गप्रत्ययं सोष्टमं तपः ॥६०९॥ निष्क्रम्याऽष्टमभक्तान्ते, पौषधागारतो नृपः । पारणं विदधे दिव्यरसवत्या नृपैः सह ॥ ६१०॥ ___ अयोध्यायां त्वबध्यन्त, तोरणानि पदे पदे । दिगन्तरागतश्रीणां, क्रीडादोला इवोच्चकैः ॥ ६११॥ चक्रुः पौराः पथि पथि, सेकं कुङ्कमवारिभिः । गन्धाम्बुवृष्टिभिरिव, स्वर्गिणो जिनजन्मनि ॥६१२॥ मञ्चान् विरचयामासुः स्वर्णस्तम्भैः पुरीसदः । अनेकीभूय निधिभिः, पुरोभूयागतैरिव ॥ ६१३ ॥ अभानुभयतो मार्ग, मश्चास्तेऽन्योऽन्यसम्मुखाः । स्वर्णाद्रय इव कुरुष्वभितो ह्रदपञ्चकम् ॥ ६१४ ॥ प्रतिमश्चमजायन्त, रत्नभाजनतोरणाः । प्राचीनबहिकोदण्डश्रेणिशोभाभिभाविनः ॥६१५॥ समं वीणामृदङ्गादिवादकैर्गायनीजनः । विमानेष्विव गन्धर्वानीकं मश्चेष्ववास्थित ॥ ६१६॥ मुक्तावचूला मञ्चेषु, बभुरुल्लोचलम्बिनः । कान्तिस्तबकिताकाशा, वासागारेष्विव श्रियः ॥ ६१७॥ . नदीः। २ पातालच्छिद्रोपमान् । ३ सेचनम् । ४ इन्द्रधनुःश्रेणिशोभातिरस्कारिणः ॥
ASANSARASREGARGEORGAROO
Jain Education in
For Private & Personal use only
www.jainelibrary.org.