SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ प्रथमं पर्व चतुर्थः त्रिषष्टि शलाकापुरुषचरिते ॥११२॥ सगे: ऋषभजिनभरतचक्रिचरितम् । SLAAISOSISUSTUS AUCTOS प्रमोदमानपूर्देव्या, हसितैरिव चामरैः । दिवो मण्डनभङ्गीभिरिव चित्रकचर्मभिः ॥ ६१८॥ कौतकादागतैर्धिष्ण्यैरिव काञ्चनदर्पणैः । खेचराणां हस्तशाटेरिव वासोभिरद्भुतैः ॥ ६१९ ॥ विचित्रमणिमालाभिर्मेखलाभिरिव श्रियाम् । उत्तम्भितेषु स्तम्भेषु, हट्टशोभा व्यधुर्जनाः ६२०॥ [विभिर्विशेषकम् ] प्रक्वणत्किङ्किणीमालाः, पताकाश्च बबन्धिरे । दर्शयन्त्यः शरत्कालं, कलनिर्हादसारसम् ॥ ६२१॥ प्रत्यदृ प्रतिगेहं च, यक्षकर्दमगोमयैः । लिप्तेष्वदादङ्गणेषु, मौक्तिकस्वस्तिकान् जनः ॥ ६२२ ॥ अपूर्यन्ताऽगरुक्षोदैधूपघट्यः पदे पदे । उच्चैधूमायमाना द्यामपि धूपायितुं ध्रुवम् ॥ ६२३ ॥ प्रवेष्टकामो नगरीमारुरोह शुभेक्षणे । गजं मेघमिवोद्गर्ज, चक्री भृमेघवाहनः ॥ ६२४ ॥ एकेनैवाऽऽतपत्रेण, कर्पूरक्षोदपाण्डुना । हिमांशुमण्डलेनेव, गगनं परिशोभयन् ॥ ६२५ ॥ सद्धिप्य खं वपुर्भक्त्या, चामरद्वितयच्छलात् । अभ्युपेत्य समं गङ्गासिन्धुभ्यामिव सेवितः ॥ ६२६॥ वासोभिः शोभितः शुभैः, सुसूक्ष्मर्मसृणैधनैः । स्फाटिकाद्रिशिलासारं, त्वचर्यित्वेव निर्मितैः ॥६२७॥ प्रेम्णा रत्नप्रभाभूम्या, निजसारैरिवाऽपितैः । विचित्ररत्नालङ्कारैः, सर्वाङ्गीणमलङ्कृतः ॥ ६२८ ॥ नृपैराबद्धमाणिक्यमुकुटैः परिवारितः । फणामणिधरैर्नागकुमारैरिव नागराद् ॥ ६२९ ॥ वैतालिकैर्जयजयारावपूर्व प्रमोदिभिः । कीर्त्यमानाद्भुतगुणः, सुत्रीमा चारणैरिव ॥ ६३० ॥ * मानभूर्देव्या सं॥ १ नक्षत्रैः। २ हस्तपटैः। श्रियः आ, सं २॥ ३ अगरुचूर्णैः । राजा। ५ कोमलैः। स्फिटिका सं १२॥ ६ खण्डयित्वा । ७ सर्वाङ्गेषु । ८ इन्द्रः । 54 SASSARI भरतस्य प्रवेशोत्सवः। ॥११२॥ Jain Education Into For Private & Personal use only www.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy