SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ प्रथमं पर्व त्रिषष्टिशलाकापुरुषचरिते ॥५७ ॥ द्वितीयः सर्गः ऋषभ चरितम् । लायन्यायेन मिथुनदारकमिवोत्पावभावा। सुनन्दाया उत्पत्तिः। दत्तहस्तो महेन्द्रेण, यक्षरुत्क्षिप्तचामरः । धरणेन्द्रकृतद्वास्थ्यो, धृतच्छत्रः प्रचेतसा ॥ ७३१॥ विष्वक परिवृतो देवैर्जीव जीवेति वादिभिः। अनुत्सित्तो जगत्स्वामी, विजहार यथासुखम् ॥७३२॥ [युग्मम] देवानीतासनासीनो, बलीन्द्राकाहितक्रमः । चमरेन्द्राङ्कपर्यविन्यस्तोत्तरविग्रहः ॥ ७३३ ॥ अप्सरोभिरुभयतो, हस्तशाटकपाणिभिः । उपास्यमानोऽनासक्तः, सङ्गीतं दीव्यमैक्षत ॥७३४॥ [युग्मम् ] अन्येयुः क्रीडया क्रीडद्, बालभावानुरूपया। मिथो मिथुन किश्चित् , तले तालतरोरगात् ॥७३५॥ तदैव दैवदुर्योगात , तन्मध्यान्नरमूर्द्धनि । तडिद्दण्ड इवैरण्डेऽपतत् तालफलं महत् ॥ ७३६ ॥ प्रहतः काकतालीयन्यायेन स तु मूर्द्धनि । विपन्नो दारकस्तत्र, प्रथमेनाऽपमृत्युना ॥ ७३७ ॥ ययौ सोऽल्पकषायत्वाद्, दिवं मिथुनदारकः । तूलमप्यल्पभारत्वादाकाशमनुधावति ॥ ७३८॥ पुरा हि मृतमिथुनशरीराणि महाखगाः । नीडकाष्ठमिवोत्पाट्य, सद्यश्चिक्षिपुरम्बुधौ ॥ ७३९ ॥ भ्रंशात तस्याऽनुभावस्य, तदानीं तत्कलेवरम् । तस्थौ तथैवाऽवसर्पत्प्रभावा ह्यवसर्पिणी ॥ ७४०॥ बालिकाऽस्य द्वितीयाऽथ, निसर्गान्मौग्ध्यशालिनी । सा विक्रीतावशिष्टेव, तस्थौ तरलितेक्षणा ॥ ७४१॥ आदाय तां तजनकमिथुनं पर्यवर्द्धयत् । नामधेयं पुनस्तस्याः, सुनन्देति विनिर्ममे ॥७४२॥ दिनैः कतिपयैस्तस्या, विपन्नौ पितरावपि । जातापत्यानि युग्मानि, जीवन्ति कियदेव हि ॥७४३॥ किर्त्तव्यजडा सापि, बालिका लोललोचना । यूथभ्रष्टा कुरङ्गीव, बभ्रामैकाकिनी वने ॥ ७४४ ॥ सरलाङ्गुलिपत्राभ्यां, सा पदाभ्यां पदे पदे । विकखराणि पद्यानि, रोपयन्तीव भुव्यपि ॥ ७४५॥ निर्गः। २ उत्तरकायः। ३ महापक्षिणः। ४ हीयमानप्रभावा । ॥५७॥ Jain Education International For Private & Personal use only www.jainelibrary.org.
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy