SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ जो काश्चनतूणीराविव कामस्य विभ्रती । आनुपूर्व्यपृथ वृत्तावरू करिकरोपमौ ॥ ७४६ ॥ ऋषभप्रभोः कन्दर्पयूतकृत्स्वर्णशाराफलकविभ्रमम् । विभ्राणेन नितम्बेन, मांसलेन गरीयसा ॥७४७॥ दापाणिग्रहणम्। मुष्टिग्राह्येण मध्येनाऽऽकर्षेणेव मनोभुवः। तस्यैवाऽऽक्रीडवाप्येव, नाभिदेशेन शोभिता ॥ ७४८ ॥ रूपास्तत्रिजगत्स्त्रैणजयरेखात्रयीमिव । वलीतरङ्गत्रितयीमुदरेण च बिभ्रती ॥७४९॥ धारयन्ती रतिप्रीत्योः, क्रीडाशैलाविव स्तनौ । तयोरेव स्वर्णदोलायष्टी इव च दोलते ॥ ७५०॥ कण्ठेन च त्रिरेखेण, कम्युविभ्रमहारिणा । अधरेण पराभूतपक्वविम्बफलत्विषा ।। ७५१ ॥ दन्तैरधरशुक्त्यन्तःस्थितैर्मुक्ताकणैरिव । नासया नेत्रनलिननालेनेवाऽतिहारिणी ॥ ७५२ ॥ गण्डौ भालस्पर्द्धयेवाद्धेन्दुलक्ष्मीमलिम्लुचौ । दधती कुन्तलांश्वाऽऽस्यपद्मलग्नानलीनिव ॥ ७५३ ।। सर्वाङ्गसुभगा पुण्यलावण्यामृतकूलिनी । वनान्तर्वनदेवीव, सञ्चरन्ती व्यराजत ॥७५४॥दिशभिः कुलकम् ]] ततश्चैकाकिनी मुग्धां, मिथुनान्यवलोक्य ताम् । किङ्कर्त्तव्यविमूढानि, श्रीनाभेरुपनिन्यिरे ॥ ७५५॥ एषा ऋषभनाथस्य, धर्मपत्नी भवत्विति । प्रतिजग्राह तां नाभिर्नेत्रकैरवकौमुदीम् ॥ ७५६॥ __ अत्रान्तरेऽवधिज्ञानप्रयोगेण पुरन्दरः । भर्तुर्विवाहसमयं, ज्ञात्वा तत्र समाययौ । ७५७ ॥ प्रणम्य चरणौ पत्युः, पत्तिमात्र इवाऽग्रतः । स्थित्वा दिवस्पतिर्बद्धाञ्जलिरेवं व्यजिज्ञपत् ॥ ७५८ ॥ अज्ञो ज्ञाननिधिं नाथं, यो मत्रणधिया पुमान् । प्रविवर्तयिषेत् कार्येषूपहासास्पदं हि सः॥७५९ ॥ स्वामिनाऽतिप्रसादेन, सदा भृत्या हि वीक्षिताः । स्वच्छन्दमपि जल्पन्ति, कदाचिदपि किञ्चन ॥ ७६०॥ विदित्वा स्वाम्यभिप्रायं, ये पाहुस्ते हि सेवकाः । अज्ञात्वा यद् ब्रुवे तत्राऽप्रसाईनाथ ! मा कृथाः ॥७६१॥ Jain Education Internal For Private & Personal use only www.jainelibrary.org.
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy