________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व द्वितीय
सर्गः
ऋषभचरितम् ।
ऋषभप्रभोः पाणिग्रहणम् ।
मन्ये स्वामी वीतरागो, गर्भवासात् प्रभृत्यपि । चतुर्थपुरुषार्थाय, सजोऽन्यार्थानपेक्षया ॥ ७६२॥ तथापि नाथ ! लोकानां, व्यवहारपथोऽपि हि । त्वयैव मोक्षवर्मेव, सम्यक् प्रकटयिष्यते ॥ ७६३ ॥ तल्लोकव्यवहाराय, पाणिग्रहमहोत्सवम् । विधीयमानं भवतेच्छामि नाथ ! प्रसीद मे ॥ ७६४॥ सुमङ्गलासुनन्दे च, देव्यौ भुवनभूषणे । स्वानुरूपे रूपवत्यौ, स्वामिन्नुद्वोढुमर्हसि ॥ ७६५॥ खाम्यप्यवधिनाऽज्ञासीत् , कर्म भोगफलं दृढम् । त्र्यशीतिं पूर्वलक्षाणां, यावद् भोक्तव्यमस्ति नः॥७६६॥ अवश्यभोक्तव्यमिदं, कर्मेत्याधूनयन् शिरः । तस्थावधोमुखः स्वामी, तदा सायं सरोजवत् ॥ ७६७ ॥ __अथ भर्तुरभिप्रायमुपलक्ष्य पुरन्दरः । विवाहकारम्भाय, सद्यो देवानजूहवत् ॥ ७६८॥.. अथाभियोगिका देवाः, पाकशासनशासनात् । मण्डपं रचयामासुः, सुधर्माया इवाऽनुजम् ॥ ७६९ ॥ स्वर्णमाणिक्यरजतस्तम्भास्तत्र चकाशिरे । मेरुरोहणवैताढ्यचूलिका इव रोपिताः ॥ ७७० ॥ शातकुम्भमयास्तत्र, कुम्भाः प्रद्योतकारिणः । चक्रिणः काकणीरत्नमण्डलानीव रेजिरे ॥ ७७१ ॥ सुवर्णवेदिकास्तत्र, बभुरुद्यद्भिरंशुभिः । पर्यस्यन्त्य इवाऽदित्यं, तेजोऽन्यदसहिष्णवः ॥ ७७२ ॥ प्रविशन्तो मणिशिलाभित्तिषु प्रतिविम्बिताः । के के न प्राप्नुवंस्तत्र, परिवारपरिक्रियाम् ॥ ७७३ ॥ रतस्तम्भव्यवष्टब्धाः, सङ्गीतश्रान्तनकीः। विडम्बयन्त्यस्तत्रोच्चैः, शालभज्यो बभासिरे ॥ ७७४ ॥ तोरणानि प्रतिदिशं, सन्तानतरुपल्लवैः । तत्राऽभूवन् धनूंषीव, सन्जितानि मनोभुवा ॥ ७७५ ॥ स्फाटिकद्वारशाखासु, बभुलाश्मतोरणाः । शरदभ्रावलीमध्यस्थितकीरालिसन्निभाः॥ ७७६ ॥ . मोक्षाय । * त्रिषष्टिं पूर्व आ ॥ २ पुत्तलिकाः ।
॥५८॥
Jain Education Inte
l
For Private & Personal use only
www.jainelibrary.org