________________
Jain Education Interna
सांसारिकसुखोत्पादि, महार्घं वस्तु सर्वतः । खामिनो भवनेऽमुष्मिन्निधेद्यप इवाऽम्बुदः ।। ६२२ ।।
[ त्रिभिर्विशेषकम् ] कुबेरः कारयामास, तत् सद्यो जृम्भकामरैः । आज्ञा ह्याज्ञाप्रचण्डानां वचसा सह सिध्यति ।। ६२३ ॥ अथाभियोगिकान् देवानादिदेशेति वासवः । उच्चैर्देवनिकायेषु चतुर्ष्वघुष्यतामिदम् ।। ६२४ ॥ अर्हतोऽर्हजनन्याश्च, योऽशुभं चिन्तयिष्यति । तस्याऽकैमञ्जरीवत्, सप्तधा मेत्स्यते शिरः ॥ ६२५ ॥ भवनपतिव्यन्तरज्योतिर्वैमानिकेषु तत् । ते समुज्जुघुषुः शिष्या, वाचमुचैर्गुरोरिव ॥ ६२६ ॥ शक्रुः सङ्क्रमयामास, नानाहाररसामृतम् । स्वाम्यङ्गुष्ठेऽमृतानाडीचक्रे भानुरिवाऽम्मर्यम् ।। ६२७ ।। अर्हन्तोऽस्तन्यपा यस्मात्, किन्तु क्षुदुदये सति । प्रक्षिपन्ति मुखेऽङ्गुष्ठं, स्वमेव रसवर्षिणम् ॥ ६२८ ॥ धात्रीकर्माणि सर्वाणि, निर्मापयितुमीशितुः । धात्रीरप्सरसः पञ्चाऽऽदिदेश ग्रुपतिः ॥ ६२९ ॥
तदा च बहवो देवा, जिनस्त्रात्रादनन्तरम् । सुमेरुशिखरादेव, द्वीपं नन्दीश्वरं ययुः ॥ ६३० ॥ श्रीनाभिसूनुसदनात्, सौधर्मेन्द्रोऽपि च द्रुतम्। ययौ नन्दीश्वरद्वीपं निवासं स्वर्गवासिनाम् ॥६३१॥ तत्र शुक्रः क्षुद्रमेरुप्रमाणे पूर्वदिस्थिते । नामतो देवरमणेऽञ्जनाद्राबवतीर्णवान् ।। ६३२ ।। तत्र चैत्ये चतुद्वारे, विचित्रमणिपीठिके । चैत्यद्रुमेन्द्रध्वजाङ्के, प्राविशद् द्युसदांपतिः ।। ६२३ ॥ ऋषभप्रभृतीरर्हृत्प्रतिमास्तत्र शाश्वतीः । यथावत् पूजयामास, सोऽष्टाहृयारम्भपूर्वकम् ।। ६२४ ।। तस्य चाऽद्रेश्चतुर्दिक्स्थमहावापीविवर्त्तिषु । स्फाटिकेषु दधिमुखपर्वतेषु चतुर्ष्वपि ।। ६३५ ॥
१ अर्जकवृक्षस्य मञ्जरीवत् । २ प्रभूता आपो यत्र तद् अम्मयम् ।
For Private & Personal Use Only
www.jainelibrary.org