________________
प्रथमं पर्व
त्रिषष्टिशलाकापुरुषचरित
| द्वितीय
सर्गः ऋषभचरितम्।
॥५३॥
न कश्चिदुपमापात्रं, भवतो भवतारक ! । ब्रूमस्त्वत्तुल्यमेव त्वां, यदि का तर्हि ते स्तुतिः ? ॥ ६०८॥ नासि वक्तुमलं नाथ, सद्भूतानपि ते गुणान् । खयम्भूरमणाम्भोघेर्मातुमम्भांसि कः क्षमः ॥६०९॥
इति स्तुत्वा जगन्नाथं, प्रमोदामोदिमानसः । विचके पश्चधाऽऽत्मानं, पूर्ववत् पूर्वदिक्पतिः ॥६१०॥ ईशानोत्सङ्गतः शक्रः, एकस्तत्राऽप्रेमद्वरः । रहस्यमिव जग्राह, हृदयेन जगत्पतिम् ॥ ६११॥ अपरे पूर्ववत् खानि, स्वानि कर्माणि चक्रिरे । विनियुक्ता इव खामिसेवाविज्ञा बिडौजसः ॥ ६१२ ॥ वृतो निजामरैः सर्पन्नम्बरेणाऽमराग्रणीः । जगाम धाम तद् देव्याऽलङ्कृतं मरुदेवया ॥ ६१३॥ - तीर्थकृत्प्रतिरूपं तदुपसंहृत्य वासवः । तथैव स्थापयामास, स्वामिनं मातुरन्तिके ॥ ६१४ ॥ तामवखापनी निद्रां, पग्रिन्या इव भास्करः । स्वामिन्या मरुदेवाया, व्यपनिन्ये दिवस्पतिः ॥६१५॥ कूलिनीकूललुलितहंसमालाविलासभृत् । एकं दुकूलयुगलमुच्छी सोऽमुचत् प्रभोः ॥ ६१६ ॥ तत्रैव स न्यधाद् रत्नकुण्डलद्वयमीशितुः । बालत्वेऽपि समुद्भूतभामण्डलविकल्पदम् ॥ ६१७ ॥ एकं श्रीदामगण्डं च, स्वर्णप्राकारनिर्मितम् । विचित्ररत्नहारार्धहाराढ्यं हेमभासुरम् ॥ ६१८॥ उपरि स्वामिनो दृष्टिविनोदाय पुरन्दरः । विताने स्थापयामास, नभसीव नभोमणिम् ॥ ६१९ ॥
[सन्दानितकम् ] : अथ स श्रीदमादिक्षत् , प्रत्येकमपि सम्प्रति । हिरण्यवर्णरत्नानां, कोटीात्रिंशतं द्रुतम् ॥६२०॥ नन्दासन-भद्रासनान्यथ द्वात्रिंशतं पृथक् । अन्यच्च वस्त्रनेपथ्यप्रभृत्यतिमनोहरम् ॥ ६२१ ॥ १सावधानः।
सौधर्मेन्द्रविहित ऋषभजिनखात्रोत्सवः।
॥५३॥
Jain Education International
For Private & Personal use only
| www.jainelibrary.org.