________________
Jain Education International
वृत्त मौक्तिकमणिकङ्कणे मणिबन्धयोः । स न्यधत्त प्रभोः शाखिशाखान्तस्तबकोपमे ।। ५९३ ॥ स स्वर्णकटिसूत्रं च, कटिदेशे न्यधाद् विभोः । वर्षधरनितम्वस्थ स्वर्णकूलाविलासभृत् ॥ ५९४ ॥ • माणिक्यपादकटके, स न्यवीविशदीशितुः । अथोर्लने देवदैत्यतेजसी इव सर्वतः ।। ५९५ ।। - अलङ्काराय यानीन्द्रो, भूषणानि न्यवीविशत् । अलङ्कृतानि तान्येव, प्रत्युताङ्गैर्जगद्गुरोः ॥ ५९६ ॥ उन्निद्रपारिजातादिदामभिः परमेश्वरम् । भक्तिवासितचैतस्कः, पूजयामास वासवः ॥ ५९७ ।। कृतकृत्य इवाऽथाऽपसृत्य किञ्चित् पुरन्दरः । पुरोभूय जगद्भर्तुरारात्रिकमुपाददे ।। ५९८ ॥ ज्वलद्दीपत्विषा तेन, चकासामास कौशिकः । भास्वदोषधिचक्रेण शृङ्गेणेव महागिरिः ।। ५९९ ।। श्रद्धालुभिः सुखरैः, प्रकीर्णकुसुमोत्करम् । भर्तुरुत्तारयामास, तत्रिस्त्रिदशपुङ्गवः ।। ६०० ॥ शक्रः शक्रस्तवेनाऽथ !, वन्दित्वा परमेश्वरम् । रोमाञ्चितवपुर्भक्त्या, स्तोतुमित्युपचक्रमे ।। ६०१ ॥
नमस्तुभ्यं जगन्नाथ !, त्रैलोक्याम्भोजभास्कर ! । संसारमरुकल्पद्रो !, विश्वोद्धरणबान्धव ! ।। ६०२ ।। वन्दनीयो मुहूर्तोऽयं, यत्र ते धर्मजन्मनः । अपुनर्जन्मनो जन्म, दुःखच्छिद् विश्वजन्मिनाम् ।। ६०३ ॥ युष्मज्जन्माभिषेकाम्भःपूरैराप्लाविताऽधुना । अयत्नक्षालितमला, सत्या रत्नप्रभा प्रभो ! ॥ ६०४ ॥ मनुष्याः खलु ते धन्या, ये त्वां द्रक्ष्यन्त्यहर्निशम् । यथासमयमेव त्वां द्रष्टारः कीदृशा वयम् १ ||६०५ ।। भरतक्षेत्रजन्तूनां मोक्षमार्गोऽखिलः खिलः । त्वया नूतनपान्थेन, नाथ ! प्रकटयिष्यते ॥ ६०६ ॥ · साऽस्तु तावत् तव सुधासधीची धर्मदेशना । त्वद्दर्शनमपि श्रेयो, विश्राणयति जन्मिनाम् ॥ ६०७ ॥ १ इन्द्रः । २ अप्रहृतः केनाऽप्यनाक्रान्तः । ३ ददाति ।
For Private & Personal Use Only
www.jainelibrary.org