SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाकापुरुषचरिते ॥३॥ प्रास्ताविकं विज्ञापनम्. थप्रमपर्वणः प्रास्ताविक विज्ञापनम् । प्रकृतमिदं दशपर्वप्रविभक्तं त्रिषष्टिशलाकापुरुषचरितं महाकाव्यं पुरा वि.सं.१९६१-१९६५ प्रमिते |संवत्सरे भावनगरस्थया श्रीजैनधर्मप्रसारकसभया मुद्रयित्वा प्रकाशितमासीत् । परं साम्प्रतं तस्याऽनुपलभमानत्वादनल्पाशुद्धिसद्भावाश्चतस्य विशिष्टसंस्करणसम्पादनार्थ कतिपयविद्वजनमुनिवरादिसम्प्रार्थितैः पूज्यपादैराचार्यवरैः श्रीविजयवल्लभसूरिभिरेतदर्थमाज्ञापितोऽहं पुनः सुसंस्कृत्य सम्पादनेऽस्मिन्नतिगहने कर्मणि तेषामेव महत्या कृपया सम्प्रवृत्तः । महौजसां लोकोत्तराणामवश्यं लोकाग्रप्रयायिनां चतविशतितीर्थकर-द्वादशचक्रवर्ति-वासुदेवनवक-प्रतिवासुदेवनवक-बलदेवनवकानां शलाकापुंस्वप्रसिद्धानां त्रिषष्टेमहापुरुषाणामितिवृत्तात्मकं सुचारुरूपैः सुललितमनोहरपयैः सुगमगभीरशैल्या च सङ्घथितं दशपर्वमयं प्रस्तुतमेतन्महाकाव्यं समुत्साहयति स मे चेतः। तत्र श्रीमतःप्रथमतीर्थनायकस्य ऋषभखामिनः तत्पुत्रस्य प्रथमचक्रवर्तिनो भरतस्य च चरितेन समायुक्तं षट्सर्गमनोहरमिदं प्रथमं पर्व पूज्यपाद-जैनाचार्य-श्रीविजयवल्लभसूरीश्वरसद्विचारप्रादुर्भूतावाः श्रीजैन-आत्मानन्द-शताब्दि-ग्रन्थमालायाः सप्तमपुष्परूपं सुसावधानतया सम्पाद्य समुपदीक्रियते लोकोत्तम SUSUCCESSES ॥३॥ Jain Education Internationell For Private & Personal use only www.iainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy