SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ Jain Education International पुरुष चरित्रानन्दामृतपिपासुभ्यो विपश्चिद्वरेण्येभ्यः सज्जनमहानुभावेभ्य इति समुल्लसति मेऽन्तःकरणे परमाह्लादः। सुप्रसिद्ध-गूर्जरेश्वर-परमदयालु-परमार्हत कुमारपाल भूपालप्रार्थनयाऽस्येतिवृत्तरूपमहाकाव्यस्य विनिर्मातारः सुविहितशिरोमणयः सुप्रसिद्धनामधेया विपश्चित्कुलावतंसकाः कलिकाल सर्वज्ञपदप्रतिष्ठिताः श्रीहेमचन्द्रसूरयो वारिधिवारिवसनामिमां रत्नाकरवल्यां वसुमतीं कदा कतमां निजजन्मना, उपशमरस पीयूषवपिण्या भारत्या, पावनचरणारविन्देन चाऽलङ्कृतां कृतवन्तः ?, कं वंशं, कां ज्ञातिं वा निर्मलस्वजनुषा विभूषितवन्तः ?, अथ च विशुद्धस्वजीवितव्येन कं गच्छं पावनं चक्रुः ?, इत्यादीनां सप्रमाणः परामर्शः समग्रग्रन्थपर्यव सानेऽन्तिमे विभागे विस्तृत प्रस्तावनासमये विस्तरतः करिष्यते । इदानीं त्वत्राऽनतिविस्तरेणैव संसूच्यते । पूज्या इमे महाकवयः पूर्णतल्लगच्छीयाः सूरयः । सत्तासमयश्चैषां विक्रमीयद्वादशशतान्या उत्तरार्धे त्रयोदशशताब्द्याश्च पूर्वार्धे सम्यगवबुध्यते ऐतिह्यप्रमाणेन । जन्मभूमिस्तु सौराष्ट्र-गुर्जरजनपदयोः सन्धौ स्थितं धन्धूकाण्यं नगरम् । उत्पत्तिवंशस्तु बुद्धिवैभवप्रौढो मोढो वणिग्वंशः । पादचङ्क्रमणेनाऽनल्पविषयेषु विहृत्य प्रतापशालिनो महाराजान्, राज्याधिकारिणो, नागरिकप्रभृतींश्चाऽनेकान् भव्यान् स्वकीयामोघधर्मदेशना दानेन बोधयित्वा सद्धर्मे नियोजितवन्त इति सुप्रसिद्धमेव । एते च प्रौढा ग्रन्थकाराः सर्वतन्त्रस्वातन्येण प्रभूततरदार्शनिक विज्ञानरहस्यवेदित्वेन च प्रौढप्रतापगुर्जरेश्वर- सिद्धराजेत्यपरनाम- जयसिंह परमार्हतकुमारपाल भूपालाभ्यां भूरितरं सन्मानं, महतीं प्रतिष्ठां चोपालभिपत, तत्कालीनभारतीयपण्डितप्रवरपरिषत्सु मूर्धन्यतां च प्रापुः । अद्भुतचातुर्याश्चेमे आचार्यवर्याः समयशधुरन्धरतया, निजासाधारणप्रतिभाप्रागल्भ्यवशात्, कृतकृत्यत्वेन च स्वकीयं युगप्राधान्यं प्रकटयाञ्चक्रुरित्यत्र तत्कालीना बहुश्रुता विद्वज्जनास्तेषां भूरिकृतयश्च प्रामाण्यमुद्धोषयन्ति । For Private & Personal Use Only www.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy