SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका पुरुषचरिते ॥ ४॥ Jain Education International कविकुलतिलकायमानानां सूरिशेखराणां श्रीमतां हेमचन्द्रसूरीश्वराणां शाब्दिकचातुरीचतुरत्वम्, साहित्यतन्त्रजागरुकत्वम्, अपारजिनागमपारावारपारगामित्वम्, निखिलदर्शन निष्णातत्वम्, विषयविशदीकरणविशारदत्यम्, लौकिकशास्त्रावगाहननैपुण्यं चैतश्चरितावलोकनेन सुस्पष्टुं समवज्ञायते । महाकाव्यलक्षणपरिपूर्णेऽस्मिन् महाकाव्ये कुत्रचित् कलाकौशल्यम्, क्वचन वासनावैषम्यम्, क्वापि प्रकृतिप्रभावम्, कुत्रापि बुद्धिमाहात्म्यम्, क्वचिद् दार्शनिकविवादम्, क्वापि च तत्त्वरहस्यादिकं सरलेन रचनासन्दर्भेण सुकुमारशैल्या च निरूपयन्त इमे ग्रन्थकाराः स्वसमयप्रवर्त्तमानस्य लौकिकाचार-व्यवहारस्य, सामाजिकप्रथायाः, धार्मिकभावस्य, नैतिकजीवनस्य, अन्यस्याऽपि च तादृशस्याऽऽनुषङ्गिकस्य तत्समयज्ञातव्यवस्तुनः समुल्लेखं यथास्थानं श्लेषगर्भितरूपेण चक्रुः । तस्मादिदं महाकाव्यं यथा जैनधर्मवासितान्तःकरणानां भव्यानां धार्मिक शिक्षादीक्षाविषयत्वेन महतीमुपकारकतामाकलयति, तथैवाऽन्येषामपि काव्यरसास्वादतत्पराणां रसिकानां पुरातनतत्त्वानुसन्धानैकलक्ष्याणां दक्षाणां भारतवर्षीय गीर्वाणगिरापरिशीलनपरायणानां पण्डितानां चोपयुक्ततां सम्पादयेदिति मे सुद्दढतरो विश्वासः । अवगाहित विविधवाङ्मयाश्वेमे प्रौढप्रतिभाशालिनो ग्रन्थकारा एतदतिरिक्तान्यन्यान्यपि खोपशसुगमवृत्तिसमन्वितलिङ्गानुशासन- धातुपारायणाद्यङ्गगरिष्ठ-संस्कृत- प्राकृत सिद्ध हेमशब्दानुशासन-संस्कृतप्राकृतद्व्याश्रयमहाकाव्य - अभिधानचिन्तामणिनाममाला - अनेकार्थसङ्ग्रह - निघण्टु - देशिनाममाला - खोपशालङ्कारचूडामणिविवरणसमलङ्कृत काव्यानुशासन-छन्दोनुशासन-प्रमाणमीमांसाअर्हन्नीति - खोपशवृत्तिविभूषित योगशास्त्र- वीतराग स्तोत्र - महादेवस्तोत्र - अयोगव्यवच्छेदद्वात्रिंशिका - अन्ययोगव्यवच्छेदद्वात्रिंशिकादीनि विविधविषयव्यावर्णनपराणि नैकग्रन्थरत्नानि जग्रन्थुः । For Private & Personal Use Only प्रथमपर्वणः प्रास्ताविकं विज्ञापनम् । ॥ ४ ॥ www.jainelibrary.org.
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy