SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ ग्रन्थकर्ताऽस्मिन् प्रथमे पर्वणि वर्णितो विषयः प्रान्ते पद्येनकेनैव सङ्क्षिप्ततया इत्थं समासूचि खामिप्राग्भववर्णनं कुलकरोत्पत्तिः प्रभोर्जन्म चो द्वाहादिव्यवहारदर्शनमथो राज्यं व्रतं केवलम् । चक्रित्वं भरतस्य मोक्षगमनं भर्तुः क्रमाचक्रिणो ___ऽप्यस्मिन् पर्वणि वर्णितं वितनुतात् पर्वाणि सर्वाणि वः॥ जिज्ञासूनां कृतेऽस्य विस्तृता विषयानुक्रमणिका त्वत्राऽने प्रदर्शिता विशेषजिज्ञासां परिपूरयिष्यतीति मन्ये । प्रस्तुतमहाकाव्यस्य सम्पादनप्रसङ्गे आदर्शपुस्तकपञ्चकं समासादितमस्माभिः । तत्र१ प्रथमं स्तम्भतीर्थीयप्राचीनताडपत्रीयजैनभाण्डागारसत्कं, विक्रमसंवत्१२४०संवत्सरेश्रीसर्वाणन्दसूरीणामुपासकेन घुसडीग्रामवासिना श्राद्धधर्मेण घूसडीग्रामे लिखितं, व्याख्यापितं च, ताडपत्रीयमतिजीर्णम|तिशुद्धतमंत्रयोदशाधिकपञ्चशत(५१३)पत्रात्मकमादर्शपुस्तकं प्रान्त्यपत्रत्रुटितं "श्रेष्टिदीपचन्द्र पानाचन्द्र"द्वारा समुपलब्धम् । इदमत्र "खंता०" सङ्केतेन समभिज्ञापितम् । अत्र१५" x २" प्रमाणपरिमितस्याऽस्य प्रार म्भप्रान्तपत्रयोः प्रतिकृती अत्र प्रदर्शिते । * एतस्य समाप्त्यनन्तरोपन्यस्तैरिमैः पुस्तकलेखयितृप्रशस्तिपद्यविभूषितोऽयं समुल्लेखो विजृम्भते............. विचारणा । सुधर्मस्य ततो ज्ञानं, ज्ञानात् तस्य परिग्रहः ॥ १॥ तस्माद् भवन्ति श्रेयांसि, स्थैर्यस्य .....। .. [त स्माद् धर्मपरिणतिः ॥२॥ तस्मादू धर्मोपदेशचोपदेशाद् धर्म विस्तृतिः । ततोऽनेके भवं तीर्खा, लभन्ते च परं पदम् ॥३॥ 13॥ इत्यनेकगुणं ज्ञानं, ........ । सर्वेषामेव धर्माणां, ज्ञानदानफलं महत् ॥ ४ ॥[चतुर्भिः कलापकम् ] "ज्ञानदानेन जानाति, जन्तुः खस्य | हिताहितम् । वेत्ति [ जीवादितत्वानि, विरति ] च समश्नुते ॥५॥ ज्ञानदानादवाप्नोति, केवलशानमुज्वलम् । अनुगृह्माऽखिलं लोकं, Jain Education Internation For Private & Personal Use Only www.jainelibrary.org.
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy