SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाका पुरुषचरिते 114 11 Jain Education Internatio २ द्वितीयम् - अणहिल्लपुरपत्तन (पाटण) फोफलीयापाटकान्तर्गत "वखतजी" संज्ञकवीथी स्थश्रीसङ्घभाण्डागारसम्बन्धि वि. सं. १४८३ वत्सरे लिखितं प्रायशोऽशुद्धं, सुवाच्यमेकपञ्चाशदधिकशत ( १५१ ) पत्रात्मकं कागदोपरि लिखितं विद्वद्रन - मुनिपुङ्गव - श्रीपुण्यविजयकृपया समासादितम् । एतदत्र “ सं १” संज्ञया सूचि - तम् * । १२ " x ५ " प्रमाणप्रमितस्याऽस्याऽऽद्य प्रान्तपत्रयोः प्रतिकृती अत्र निदर्शिते । ३ तृतीयं पूर्वनिर्दिष्टस्तम्भतीर्थीयप्राचीनताडपत्रीयपुस्तकभाण्डागारसत्कं वि.सं. १५२० वर्षे लिखितं प्रायः -- शुद्धं कागदीयं नवनवति (९९) पत्रमयं “ श्रेष्ठिदीपचन्द्र पानाचन्द्र" द्वारा प्राप्तम् । इदमत्र " खं०" संज्ञया निर्दिष्टम् । १० x ४" एतत्प्रमाणस्याऽस्याऽऽद्यान्तपत्रयोः प्रतिकृती अत्र प्रदर्शिते । लोकाश्रमधिगच्छति ॥ ६ ॥" [ त्रि.श. पु. च. प. १. स. १ श्लो. १५५-१५६ ] ऋते ज्ञानात् कथं जन्तु[ वेत्ति स्वस्य हिताहितम् ] । अज्ञानी जनुषान्धवत् कथं वर्त्तत सत्पथि ! ॥ ७ ॥ [विज्ञाय ] माहात्म्यं ज्ञानदानस्य सद्गुरोरिति । श्रीसर्वाणन्द सूरीणामुपासकेन स ( ) [ दा ॥८] ....... न, घूसडीग्रामवासिना । लिखितं श्राद्धधर्मेण चरित्रमृषभप्रभोः ॥९॥ यावद् भूर्भूधरो मेरुर्यावञ्चन्द्रदिवाकरौ । यावज्जिनेन्द्र [ धर्मोऽयं, तावज्जयेत् ] सुपुस्तकः ॥ १० ॥ ५ ॥ मङ्गलं महाश्रीः ॥ ७ ॥ वत्सरे श्रीविक्रमार्के, द्वादशवेदास्वराधिके ( १२४० ) । व्याख्यातं घूस डीग्रामे, ........ ॥। ११ ॥ * अस्य प्रान्तभागेऽयं समुल्लेखो दृश्यते संवत् १४८३ वर्षे द्वितीयवैशाखवदि ४ बुधे- [ सूरिपट्टालङ्कार भ७ श्रीविजयसिंहसूरिशिष्य मुं० जिनचन्द्रेण श्रीआदिनाथचरि ]त्रं लेखयांचक्रे । परोपकाराय ॥ यादृशं पुस्तके दृष्टं तादृशं लिखितं मया । यदि शुद्धमशुद्धं वा, मम दोषो न दीयते ॥ [ खंभायत (?) नयरे ] सम्पूर्ण कृतम् । शुभं भवतु लेखकपाठकयोश्च । [ धे इत्यत आरभ्य त्रं यावत्, तथा ते इत्यत आरभ्य सं यावत् पतिद्वयं केनचिन्मषीकूचिकया विनाशितम्, तथापि सम्प्रयत्नेन पठितः पाठः प्रदर्शितः । ] + अस्याऽन्त्योऽयमुल्लेखः समवलोक्यते---- For Private & Personal Use Only प्रथमपर्वणः प्रास्ताविकं विज्ञापनम् । १ ॥ ५ ॥ www.jainelibrary.org.
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy