SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ ४ चतुर्थ पत्तनीयपूर्वोक्तश्रीसङ्घभाण्डागारसत्कं सप्तपञ्चाशदधिकशत( १५७ )पत्रात्मक सुवाच्य नातिशुद्ध प्रत्नं स्थूलाक्षरसमलङ्कतं कागदपुस्तकं पूज्यप्रवर-संशोधनकार्यकुशल-मुनिश्रीपुण्यविजयप्रयत्नेनाIsऽसादितम् । इदमत्र "सं २" नामा निदर्शितम् । ११३" ४४ प्रमाणमितम् । | ५ पञ्चमं च सूर्यपुर(सुरत )गोपीपुरास्थश्रीजैनानन्दपुस्तकालयसत्कं प्राचीनमशुद्ध मनोहरं त्रिपञ्चाश दधिकशत(१५३)पत्रात्मकं कागदीयं "झवेरी अमरचन्द्र मूलचन्द्र" द्वारा संलब्धम् । एतत्र "आ०" है संज्ञया विनिर्दिष्टम् । १०x४६" प्रमाणम् । आदर्शपुस्तकपञ्चकेऽपि यो यत्र पाठभेदः समासादितः शुद्धतया च प्रतिभातः स तत्रैव तत्तत्पुस्तकसङ्केतेन सह तस्य पत्रस्य निम्नभागे टिप्पनरूपेण विन्यस्तः। पूर्वनिर्दिष्टादर्शपुस्तकानि वितीर्याऽत्र साहाय्यविधायकेभ्यो भूरि धन्यवादान वितरामि। निवेदयेचतेऽन्ये चा|ऽनेन पथाऽऽदर्शपुस्तकसाहाय्यं दत्त्वा ममाऽन्येषां च प्राचीनसाहित्यप्रकाशनप्रयासं मुहुर्मुहुः समुत्तेजयन्त्विति । त्रिषष्टिशलाकापुरुषचरितमहाकाव्यान्तर्गतानां विशेषनाम्नां परिचयोऽकारादिक्रमेणाऽन्तिमे विभागे प्रदर्शयिष्यामः। प्रथमस्य पर्वणोऽस्य संशोधनकर्मण्यन्तिम प्रूफ" रूपाणि पत्राणि विलोक्य विशुद्धिं विनिदिश्य च सुसाहाहाय्यविधायिनः पुरातनग्रन्थोद्धारक-पूज्यपाद-प्रवर्तकपदालङ्कृतश्रीकान्तिविजयप्रशिष्यरत्नस्य संशोधन कार्यातिनिपुणस्य विद्वजनमान्यस्य पूज्यप्रवरमुनिश्रीपुण्यविजयस्य, प्रथमत आरभ्याऽन्तिमपर्यन्तं संशोधने सहकारकारिणश्च विबुधस्य पूज्यवरस्य मुनिश्रीउत्तमविजयस्य महोपकारं कृतज्ञतयाऽत्र संस्मरामि । संवत् १५२० वर्षे प्रथमचैत्रसुदि ५ वार वृहस्पति लिखितं पण्ड्या मदनजीकेन पुण्याय परोपकाराय लिखापितम् ॥ सा• मोहनजी लिखापितम् ॥ ७॥ ॥५॥ Jain Education International For Private & Personal use only www.jainelibrary.org.
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy