SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि मदुपरोधतः प्रस्तुतमहाकाव्यस्य विस्तरतो विषयानुक्रमणिकाकर्तुः पूज्यपाद-दक्षिणविहारि-मुनिश्री- प्रथमपर्वणः शलाका अमरविजयशिष्यरत्नस्येतिहासप्रियस्य कविकर्मकुशलस्य श्रीचतुरविजयस्याऽप्युपकृतिरत्र कथं नाम प्रास्ताविक पुरुषचरिते विस्मयते। विज्ञापनम्। | प्राच्यविद्यामन्दिरीयगायकवाडय़ाच्यग्रन्थमालायां जैनविद्वत्कर्तृकविविधग्रन्थसम्पादकत्वेन ख्यातकीर्तेः प्राचीनेतिहासतत्त्ववेदिनोऽस्मिन् प्रास्ताविके विहितसाहाय्यस्य गान्धीत्युपाह्वस्य श्रेष्ठिभगवान्दास तनुजस्य जैनपण्डितश्रीलालचन्द्रस्य नामग्राहं स्मरणं क्रियते । का प्रस्तुतस्य महाकाव्यस्याऽऽद्यपर्वणः प्रसिद्धिकृते 'पंजाब'देशोद्धारक-न्यायाम्भोनिधि-जैनाचार्य-| श्रीमद्विजयानन्दसूरीश्वर (प्रसिद्धनामधेयश्रीआत्मारामजी महाराज) पट्टधर-आचार्यश्रीविजयवल्लभसूरीश्वराणां सुधासोदरेण निखिलप्रत्यूहव्यूहविनाशिनोपदेशेन समुदारतया द्रव्यसहायताकीं धांगध्रावास्तव्यस्य धकपरायणस्य "श्रेष्टिवर्य श्रीपुरुषोत्तम सुरचन्द्र" इत्यस्य धर्मपत्नी अं०सौ० श्रीमती दा"पूरी" इत्याख्या सुश्राविका धन्यवादाहीं । - एवमुपरिसूचितानां पञ्चानामादर्शपुस्तकानामाधारेणाऽतिसावधानतया संशोधित, उपयुक्तटिप्पन्यादिना परिष्कृतेऽप्यस्मिन् महाकाव्ये प्रमादादिदोषवशाद्, मतिभ्रमादक्षरयोजकदोषाद् वा यत्र कुत्रचिद् याः काश्चना-13 | ऽशुद्धयः स्थिता जाता वा भवेयुस्ताः परिमार्जयन्तु विधाय मयि कृपा, संसूचयन्तु च सौहार्दभावेन परिश्रमवेदिनो गुणैकपक्षपातिनो धीधना इति सम्प्रार्थयतेकुमतनिशानिमीलितभव्यपद्मविबोधनसहस्रकिरण-पञ्चनददेशोद्धारक-बृहत्तपागच्छान्तर्गतसंविग्नशाखीया Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy