________________
D
त्रिषष्टिशलाकापुरुषचरिते
SC-
॥४८॥
SONURSERECRURCESS
भूतानन्दोऽपि नागेन्द्रो, घण्टा मेघस्वरां नता । पत्त्यनीकेशदक्षेणाहूतैः सामानिकादिभिः ॥४५९॥ प्रथमं पर्व वृतो विमानमारुह्याभियोगिकसुरोद्भवम् । जगाम त्रिजगन्नाथसनाथं मन्दराचलम् ॥ ४६० [युग्मम् ] द्वितीयः इन्द्रौ विद्युत्कुमाराणां, हरिहरिसहस्तथा । सुपर्णानां वेणुदेवो, वेणुदारी च वासवौ ॥ ४६१॥ ला सर्गः इन्द्रावग्निकुमाराणामग्निशिखाग्निमाणवी। समीरणकुमाराणां, वेलम्बाख्यभञ्जनौ ॥४६२॥ ऋपभस्तनितानां सुघोषश्च, महाघोषश्च नायकौ । तथोदधिकुमाराणां, जैलकान्तजलप्रभो ॥४६३॥ चरितम् । पूर्णो विशिष्टश्च द्वीपकुमाराणां पुरन्दरौ । तथैव दिकुमाराणाममितामितवाहनौ ॥ ४६४ ॥ ___ व्यन्तरेषु कालमहाकालौ पिशाचवासवौ । सुरूपः प्रतिरूपच, तथा भूतपुरन्दरौ ॥ ४६५ ॥ 10
चतुःषष्टियक्षराजौ पूर्णभद्रो, माणिभद्रश्च नामतः । इन्द्रौ भीममहाभीमनामानौ रक्षसां पुनः ॥ ४६६ ॥ रिन्द्राः। किन्नरः किम्पुरुषश्च, किन्नराणामधीश्वरी । तथा सत्पुरुषमहापुरुषो किम्पुरुषपौ ॥ ४६७ ॥ अतिकायमहाकायौ, महोरगपुरन्दरी । गीतरतिीतयंशा, गन्धर्वाणां तु वासवी ॥ ४६८॥
तथैवाऽप्रज्ञप्तिपञ्चप्रज्ञयादीनां पोडश । व्यन्तराष्टनिकायानां, वज्रिणः समुपाययुः ॥ ४६९ ॥ तत्राऽप्रज्ञप्तीनामिन्द्रौ, सन्निहितः सैमानकः। धाता विधाता च पञ्चप्रज्ञप्तीनां त्वधीश्वरौ ॥४७०॥ ऋषिवादितकानां तु, ऋषिश्च ऋषिपालकः । तथा भूतवादितानामीश्वरोऽथ महेश्वरः॥४७॥ ऋन्दितानां पुनरिन्द्रौ, संवत्सकविशालको । महाक्रन्दितकानां तु, हासहासरती हरी ॥४७२॥
॥४८॥ कुष्माण्डानां पुनः श्वेतमहाश्वेतपुरन्दरौ । पत्रकपर्वकपती, पावकानां तु वासवौ ॥ ४७३ ॥
ज्योतिष्काणामसङ्ख्यातो, चन्द्रादित्यावुपेयतुः । इतीन्द्राणां चतुःषष्टिराययौ मेरुमूर्द्धनि ॥४७४॥
Jain Education Internet
For Private & Personal use only
www.jainelibrary.org