SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ आदिक्षदच्यतेन्द्रोऽथ, त्रिदशानाभियोगिकान् । जिनजन्माभिषेकोपकरणान्यानयन्त्विति ॥ ४७५॥ अथ किश्चिदपक्रम्योत्तरपूर्वदिशि क्षणात् । ते वैक्रियसमुद्धातेनाकृष्योत्तमपुद्गलान् ॥ ४७६ ॥ सौवर्णान् राजतान् रत्नमयान् काञ्चनराजतान् । स्वर्णरत्नमयान् स्वर्णरूप्यरत्नमयानपि ॥ ४७७॥ रूप्यरत्नमयान् भौमान् , कलशान् पूँजिताननान् । रम्यान् प्रत्येकमष्टाग्रसहस्रं ते विचक्रिरे ॥ ४७८ ॥ . [त्रिभिर्विशेषकम् ] भृङ्गारान् दर्पणान् रत्नकरण्डान् सुप्रतिष्ठकान् । स्थालानि पात्रिकाचाऽपि, पुष्पचङ्गेरिका अपि ॥४७९ ॥ प्रत्येकं कुम्भसङ्ख्यातांस्तद्वत्स्वर्णादिवस्तुजान् । तत्कालं ढोकयामासुरग्रे निष्पादितानिव ॥ ४८०॥ [सन्दानितकम् ] कलशांस्तानुपादाय, ते देवा आभियोगिकाः । क्षीरोदधावाददिरे, वारि वारिधरा इव ॥४८१॥ तत्रागृहन् पुण्डरीकोत्पलकोकनदानि ते । तदम्भसामभिज्ञानमिव दर्शयितुं हरेः॥४८२ ॥ उदधौ पुष्करोदेऽपि, जगृहुः पुष्कराणि ते । निपान इव पानीयहारिकाः कुम्भपाणयः॥४८३॥ भरतैरवतादीनां, तीर्थेषु मागधादिषु । तेऽम्भो मृत्स्नां च जगृहुः, कर्तुं कुम्भानिवाधिकान् ॥४८४॥ . गङ्गादिकानां च महानदीनामुदकानि ते । समुपाददिरे खैरं, शौल्किका इव वर्णिकाम् ॥ ४८५॥ ते क्षुद्रहिमवत्येत्यागृह्णन् न्यासीकृतानिव । सिद्धार्थपुष्पतुवरगन्धान सर्वोपधीरपि ॥ ४८६॥ तत्र पद्माभिधहदादम्भांस्यम्भोरुहाणि च । विमलानि सुगन्धीनि, जगृहुः पावनानि ते ॥ ४८७ ॥ * योजनान आ ॥ १ कमलभेदाः । २ जलाशये । ३ जलग्राहिण्यः। भरतैरावता आ, सं २॥ त्रिषष्टि, ९ Jan Education International For Private & Personal use only www.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy