SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका पुरुषचरिते ॥४९॥ प्रथमं पर्व द्वितीयः सर्गः ऋषभचरितम् । तेऽन्यवर्षधरेभ्योऽम्बुपद्माद्याददिरे तथा । प्रस्पर्धिन इवाऽन्योन्यमेकस्मिन् कर्मणीरिताः ॥ ४८८ ॥ अगृह्णन्नखिलक्षेत्रवैतादयविजयेष्वपि । अम्भोऽम्भोजादिकं तत्राऽतृप्ताः स्वामिप्रसादवत् ॥ ४८९ ॥ वक्षारकगिरिभ्योऽपि, ते पवित्रं सुगन्धि च । तत् तदाददिरे वस्तु, तदर्थमिव सञ्चितम् ॥ ४९० ॥ देवोत्तरकुरुभ्योऽपि, पूरयामासुरम्भसा । स्वमिव श्रेयसा तेऽथ, कलसानलसेतैराः ॥ ४९१॥ भद्रशाले नन्दने च, सौमनसेऽथ पाण्डके । जगृहुः सर्व तुवरगोशीर्षचन्दनादि ते ॥ ४९२ ॥ गन्धकारा इवैकत्र, गन्धद्रव्यं जलानि च । मेलयित्वा समाजग्मुर्मङ्गु ते मेरुमूर्द्धनि ॥ ४९३ ॥ सामानिकानां दशभिः, सहस्रेस्तचतुर्गुणैः । आत्मरक्षखायस्त्रिंशैत्रयस्त्रिंशन्मितैस्तथा ॥ ४९४ ॥ तिसृभिः परिषद्भिश्च, चतुर्भिर्लोकपालकैः । सप्तभिश्च महानीकैरनीकेशैश्च सप्तभिः॥४९५॥ आरणाच्युतकल्पेन्द्रः, सर्वतः परिवारितः। भगवन्तं स्नपयितुं, ततः शुचिरुपास्थित ॥ ४९६ ॥ [त्रिभिर्विशेषकम् ] ततः कृतोत्तरासङ्गो, निःसङ्गाभक्तिरच्युतः । उनिद्रपारिजातादिपुष्पाञ्जलिमुपाददे ।। ४९७ ॥ अस्तोकधूपधूमेन, धृपायित्वा सुगन्धिना । मुमोच त्रिजगद्भर्तुः, पुरस्तं कुसुमाञ्जलिम् ॥ ४९८॥ देवैरानिन्यिरे गन्धाम्भस्कुम्भाः स्रग्भिरर्चिताः । सयमाना इव स्वामिसान्निध्योद्भूतया मुदा ॥ ४९९ ॥ चकासामासुरास्यस्यैस्ते प.सुखरालिभिः । अधीयाना इव स्वामिनावमङ्गलमादिमम् ॥ ५००॥ अलक्ष्यन्त च ते कुम्भाः, स्वामित्रपनहेतवे । पातालतः समायाताः, पातालकलशा इव ॥ ५०१॥ १ जलकमलादिकम् । २ आलस्यरहिताः । अच्युतेन्द्रविनिर्मित ऋषभजिनखानोल्सवः। ॥४९॥ Jain Education Internation For Private & Personal use only www.jainelibrary.org.
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy