________________
Jain Education International
देशनां स्वामिनः श्रुत्वा, पादपद्मे प्रणम्य च । ययावयोध्यां नगरीं, मुदितो भरतेश्वरः ॥ ७९८ ।। दिदृक्षोः खं जनं सर्व, पुनस्तस्याऽधिकारिभिः । आगताः समदर्श्यन्ताऽस्मार्यन्ताऽनागता अपि ।। ७९९ ।। आतॄननागतान् ज्ञात्वा, खाभिषेकोत्सवेऽपि तान् । तेषामेकैकशो दूतान्, प्राहिणोद् भरतेश्वरः ॥८०० ॥ राज्यानि चेत् समीहध्वे, सेवध्वं भरतं ततः । दूतैरित्युदिताः सर्वेऽप्यालोच्यैवाऽवदन्निदम् ॥ ८०१ ॥ विभज्य राज्यं दत्तं नस्तातेन भरतस्य च । संसेव्यमानो भरतोऽधिकं किं नः करिष्यति ? ॥। ८०२ ॥ समापतन्तं किं काले कालं प्रस्खलयिष्यति ? । किं जराराक्षसीं देहग्राहिणीं निग्रहीष्यति १ ।। ८०३ ॥ बाधाविधायिनः किं वा, व्याधि॑िव्याधान् हनिष्यति । । यथोत्तरं वर्द्धमानां, यद्वा तृष्णां दलिष्यति ? ८०४ ई सेवाफलं दातुं न चेद् भरत ईश्वरः । मनुष्यभावे सामान्ये, तर्हि कः केन सेव्यताम् ॥। ८०५ ।। प्राज्यराज्योऽप्यसन्तोषादस्मद्राज्यं जिघृक्षति । स्थाम्ना चेत् तद् वयमपि, तस्य तातस्य सूनवः ।। ८०६ ॥ अविज्ञपय्य तातं तु, सोदर्येणाऽग्रजन्मना । त्वदीयस्वामिना योद्धुं न वयं प्रोत्सहामहे ॥ ८०७ ॥
ते दूतानभिधायैवं, तदैवाऽष्टापदाचले । स्थितं समवसरणे, वृषभस्वामिनं ययुः ॥ ८०८ ॥ त्रिव प्रदक्षिणीकृत्य, प्रणेमुः परमेश्वरम् । शिरःसु बद्धाञ्जलयः सर्वेऽप्येवं स्तुतिं व्यधुः ।। ८०९ ।। देवैरप्यपरिज्ञेयगुणं कः स्तोतुमीश्वरः । त्वां स्तोष्यामस्तथापीश !, विलसद्भालचापलाः ॥ ८१० ॥ तपस्यतामप्यधिकास्त्वां नमस्यन्ति ये सदा । वरिवस्यन्ति ये तु त्वां योगिनामपि तेऽधिकाः ।। ८११ ।। नमस्यतां प्रतिदिनं, विश्वालोकदिनेश्वर ! | धन्यानामैवतंसन्ति, त्वत्पादनखरश्मयः ।। ८१२ ॥
१ रोगरूपव्याधान् । २ बलेन । ३ सेवन्ते । ४ हे विश्वप्रकाशसूर्य ! ५ अवतंसवदाचरन्ति ।
For Private & Personal Use Only
भरतेन श्रातून प्रति दूतप्रेषणम् ।
www.jainelibrary.org