________________
त्रिषष्टि
शलाका
पुरुषचरिते
॥ १९ ॥
Jain Education Internatio
परस्परमभूच्चेतस्तयोर्लीनं निरन्तरम् । निगडेनेव रागेण, निविडेन नियन्त्रितम् ॥ ५१३ ॥ रममाणस्तया सार्द्धमच्छिन्नप्रेमसौरभः । गमयामास भूयांसं, कालमेकां कलामिव ॥ ५१४ ॥ दलं वृक्षादिव दिवस्ततो ऽच्योष्ट स्वयम्प्रभा । आयुःकर्मणि हि क्षीणे, नेन्द्रोऽपि स्थातुमीश्वरः ||५१५ || आक्रान्तः पर्वतेनेव, कुलिशेनेव ताडितः । प्रियाच्यवनदुःखेन, ललिताङ्गोऽथ मूच्छितः ॥ ५१६ ॥ लब्धसंज्ञः क्षणेनाऽथ, विललाप मुहुर्मुहुः । विमानं श्रीप्रभमपि, प्रतिशब्दैर्विलापयन् ॥ ५१७ ॥ प्राप नोपवने प्रीतिं न वाप्यामपि निर्ववौ । क्रीडाशैलेऽपि न स्वस्थान्नानन्दन्नन्दनेऽपि सः ॥ ५९८ ॥ हा प्रिये ! हा प्रिये ! काऽसि, क्वाऽसीति विलपन्नसौ । स्वयम्प्रभामयं विश्वं पश्यन् बभ्राम सर्वतः ॥५१९ ॥ इतश्च स्वामिमरणोत्पन्नवैराग्यवासनः । स्वयम्बुद्धोऽप्यात्तदीक्षः, श्रीसिद्धाचार्यसन्निधौ ॥ ५२० ।। सुचिरं निरतीचारं, पालयित्वा व्रतं सुधीः । ऐशाने दृढधर्माख्य, इन्द्रसामानिको ऽभवत् ॥ ५२१ ॥ [ सन्दानितकम् ]
स पूर्वभवसम्बन्धाद्, बन्धुवत् प्रेमबन्धुरः । आश्वासयितुमित्यूचे, ललिताङ्गमुदारधीः ॥ ५२२ ॥ किं मुह्यसि महासत्व !, महिलामात्रहेतवे ? । धीराः प्राणावसानेऽपि न हि यान्तीदृशीं दशाम् ।। ५२३ ॥ ललिताङ्गोऽप्युवाचेति, बन्धो ! किमिदमुच्यते ? । प्राणान्तः सुसहः कान्ताविरहस्तु सुदुःसहः || ५२४ | | | एकैव ननु संसारे, सारं सारङ्गलोचना । यां विना नूनमीदृश्योऽप्यसाराः सर्वसम्पदः ॥ ५२५ ॥ तदुःखदुःखितः सोऽपीशानसामानिकः सुरः । दत्त्वोपयोगमवधिज्ञानाज्ज्ञात्वाऽब्रवीदिति ॥ ५२६ ॥ १ शृङ्खलया । २ शान्ति जगाम । * स्वस्थो, नानन्दनन्द सं १, २ ॥
For Private & Personal Use Only
प्रथमं पर्व
प्रथमः
सर्गः
ऋषभ
चरितम् ।
पूर्वभवचरिते
पञ्चमो ललिताङ्गदेवभवः ।
॥ १९ ॥
www.jainelibrary.org.