________________
नितान्तसुकुमारामिपाणिनेत्राननच्छलात् । लावण्यसिन्धुमध्यस्थारविन्दवनिकामिव ॥ ४९९॥ आनुपूर्येण पृथुलो, वृत्तावूरू च बिभ्रती । न्यासीकृताविव निजी, तूणीरी पुष्पधन्वना ॥ ५०० ॥ राजमानां नितम्बेन, विपुलेनाऽच्छवाससा । कलहंसकुलालीढपुलिनेनेव निम्नगाम् ॥ ५०१॥ राजन्तीमुदरेणाऽतिक्षामेण पंविमध्यवत् । पीनोन्नतकुचद्वन्द्वभारप्रोद्वहनादिव ॥ ५०२ ॥ भान्ती रेखात्रयाङ्कण, कण्ठेन कलनादिना । कम्बुनेव स्मरनृपस्योच्चैर्विजयशंसिना ॥ ५०३ ॥ अधरीकृतविम्वाभ्यामधराभ्यां चकासतीम् । नासया नेत्रनलिननाललीलाजुषाऽपि च ॥ ५०४ ।। अद्धीकृतपार्वणेन्दुलक्ष्मीसर्वस्वहारिणा । हारिणा चित्तहरणी, स्निग्धगण्डालिकेन च ॥ ५०५॥ कर्णी रतिपतेः क्रीडादोलालीलामलिम्लुचौ । भ्रयुगं च सरधनुर्यष्टिश्रीहारि बिभ्रतीम् ॥ ५०६ ॥ शोभमानां कबया च, स्निग्धकालकान्तया । वदनाम्भोरुहस्याऽनुसारिण्येवालिमालया ॥ ५०७॥ सर्वाङ्गीणं च विन्यस्तरत्नाभरणसम्पदा । जङ्गमीभावभावल्पलताविभ्रमहारिणीम् ॥ ५०८॥ मनोज्ञमुखपद्माभिरप्सरोभिः सहस्रशः । परितः परिकरितां, सरिद्भिरिख जाह्नवीम् ॥ ५०९॥ देवीं स्वयम्प्रभां नाम , प्रभाभग्नाचिरप्रभाम् । प्रभूतप्रमदस्तत्र, ददर्श श्रीप्रभप्रभुः ॥५१०॥
[द्वादशभिः कुलकम् ] कृताभ्युत्थानया दूरात् , स्नेहातिशययुक्तया । तया सहकपर्यङ्के, निषसादाऽमराग्रणीः॥५११॥ एकत्र च निषण्णौ तौ, चकासामासतुर्भृशम् । एकालवालमध्यस्थौ, लताविटपिनाविव ॥ ५१२ ।। १ इषुधी । २ वज्रमध्यवत् । ३ मनोहरेण । ४ केशपाशेन । ५ सर्वाङ्गेषु । ६ विद्युतम् ।
COCOCCRACCIDCOM
निषष्टि. ४१
Jain Education International
For Private & Personal use only
दर
www.jainelibrary.org.