________________
मा विषीद महाभाग !, भव स्वस्थोऽधुना ननु । मया मृगयमाणेन, प्राप्ताऽस्ति भवतः प्रिया ॥ ५२७ ॥
पृथिव्यां धातकीखण्डे, प्राग्विदेहेषु विद्यते । नन्दिग्रामे गृहपतिर्नागिलो नाम दुर्गतः॥५२८॥ पूरणायोदरस्याऽपि, भ्रमन् प्रेत इवाऽन्वहम् । क्षुधितस्तृषितः शेते, चोत्तिष्ठति च तादृशः ॥ ५२९ ॥ दारिद्यस्य बुभुक्षेव, तस्याऽस्ति सहचारिणी । नागश्रीरित्यभिधया, मन्दभाग्यशिरोमणिः ॥ ५३०॥ उपर्युपरि कन्यां पद्, कन्यास्तत्राऽस्य जज्ञिरे । पामनस्येव पिटका, अधोऽधः पिटकं तनौ ॥ ५३१॥ प्रकृत्या बहुभक्षिण्यः, कुरूपा विश्वगहिताः । बभूवुस्तास्तयोः पुत्र्यो, ग्रामशूकरयोरिव ॥ ५३२॥ आपनसत्वा पत्न्यासीत् , पुनरप्यस्य कालतः। प्रायेण हि दरिद्राणां, शीघ्रगर्भभृतः स्त्रियः॥५३३॥ सोऽथैतच्चिन्तयामास, कस्येदं कर्मणः फलम् ? । यदहं मर्त्यलोकेऽपि, प्रामोमि नरकव्यथाम् ॥ ५३४ ॥ • अमुना जन्मसिद्धेन, दुश्चिकित्सेन भूयसा । उपदेहिकयेव दुर्दारिद्येणाऽसि विद्रुतः ॥ ५३५॥ इतः साक्षादलक्ष्मीभिरिव निर्लक्ष्ममूर्तिभिः । कन्यकाभिः पूर्वजन्मवैरिणीभिरिवादितः॥ ५३६ ॥ अधुना यदि भूयोऽपि, दुहिता प्रसविष्यते । तदा देशान्तरं यास्याम्युज्झित्वैतत् कुटुम्बकम् ॥ ५३७ ॥ एवं चिन्तां प्रपन्नस्य, सुषुवे तस्य गेहिनी । कर्णसूचीप्रवेशाभ, सुताजन्म च सोऽशृणोत् ॥ ५३८ ॥ ययावूर्ध्वमुखः सोऽथ, कुटुम्बं प्रोज्झ्य नागिलः । पर्यस्य भारं सहसा, बलीवर्द इवाऽधमः ॥ ५३९ ॥ तस्याः प्रसवजे दुःखे, पतिप्रवसनव्यथा । समजायत तत्कालं, क्षारक्षेप इव क्षते ॥ ५४०॥ नामाऽपि तस्या नागश्रीर्नाकार्षीदतिदुःखिता । निर्नामिकेति नाम्नाऽसौ, ततो लोकैरुदीरिता ॥५४१॥ १ दरिद्री । २ पामायुक्तस्य । ३ निस्फोटाः । ४ सगर्भा । ५ "उधेइ" इति भाषायाम् । *दुहितभिः सं, १॥ ६ त्यक्त्वा ।
Jain Education Internal
For Private & Personal use only
www.jainelibrary.org