SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ अथ बाहुबलिः स्नात्वा, प्रययौ देवमचितुम् । देवागारे गरीयांसः, कार्ये गुप्यन्ति न क्वचित् ॥३६४॥ ऋषभखामिनस्तत्र, प्रतिमां गन्धवारिभिः । भक्त्या सोऽस्नपयजन्माभिषेक इव वासवः ॥ ३६५ ॥ दिव्यया गन्धकाषाय्या, निष्कपायस्ततः स ताम् । ममार्ज परमश्राद्धः, श्रद्धयेव निजं मनः ॥ ३६६ ॥ प्रतिमायास्ततो यक्षकर्दमेन विलेपनम् । चक्रे दिव्यांशुकमयं, रचयन्निव चोलकम् ॥ ३६७॥ राजा जिनार्चामानर्च, विचित्रैः पुष्पदामभिः। सुर<सुमनोदामसोदरैरिव सौरभात् ॥ ३६८॥ सौवर्णे धूपदहने, दिव्यं धूपं ददाह च । तभूमै रचयन् पूजां, नीलोत्पलमयीमिव ॥ ३६९ ॥ ततः कृतोतरासङ्गो, मकरस्थ इवार्यमा । प्रतापमिव जग्राहाऽऽरात्रिकं दीप्रदीपकम् ॥ ३७० ॥ तदाऽऽरात्रिकमुत्तार्य, प्रणम्य च कृताञ्जलिः । आदिनाथं बाहुबलिर्भक्तिमानेवमस्तवीत् ॥ ३७१॥ ___ अवज्ञायाऽज्ञतां स्वस्थ, सर्वज्ञ ! त्वां स्तवीम्यहम् । यन्मां मुखरयत्येषा, दुर्वारा भक्तिमानिता ॥३७२॥ जयन्त्यादिमतीर्थेश!, त्वत्पादनखदीप्तयः । वज्रपञ्जरतां यान्त्यो, भवारित्रस्तदेहिनाम् ॥ ३७३॥ देव! त्वच्चरणाम्भोजमीक्षितुं राजहंसवत् । धन्याः प्रतिदिनं दूरादपि धावन्ति देहिनः ॥ ३७४ ॥ घोरसंसारदुःखात्तैः, शीतातैरिव भास्करः । शरणीक्रियसे देव!, त्वमेवैको विवेकिभिः ॥ ३७५ ॥ ये त्वां पश्यन्ति भगवन् !, नेत्रैरनिमिषैर्मुदा । परलोकेऽप्यनिर्मिषीभावस्तेषां न दुर्लभः॥३७६॥ देव! त्वद्देशनावाग्भिाति कर्ममलो नृणाम् । क्षीरेण क्षौमवस्त्राणामिव मालिन्यमाञ्जनम् ॥ ३७७॥ महान्तः। २ सुगन्धिद्रव्यमिश्रितविलेपनविशेषेण । ३ कल्पवृक्षपुष्पमालासमानैरिव । ४ कृतः उत्तरासको येन सः, सूर्यपक्षे कृतः उत्तरदिशः सङ्गो येन सः । ५ मकरराशिस्थितः । ६ सूर्यः। ७ संसाररिपुत्रस्तप्राणिनाम्। ८ देवत्वम् । ९ कज्जलसम्बन्धि । Jain Education Interne For Private & Personal use only www.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy