________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व पञ्चमः
सर्ग: ऋषभजिनभरतचक्रिचरितम् ।
॥१३३॥
कालीयसमयान कोशानाशु हस्तिपकाः शितान् । यमस्येवाऽऽहृतान् दन्तान् , दन्तिदन्तेषु विन्यधुः॥३५१॥
'वेसराः शकटाश्चाऽत्रपूर्णास्तूर्ण प्रयान्त्वनु । अन्यथा लघुर्हस्तानामस्त्रं पूरिष्यते कथम् ॥ ३५२ ॥ वर्मपूर्णाश्च यान्तूष्ठा, वाण्यग्रे धृतानि यत् । त्रुटिष्यन्ति हि वीराणामत्रुटद्रणकर्मणाम् ॥ ३५३ ॥ स्थान्तराणि गच्छन्तु, सज्जानि रथिनामनु । भज्यन्ते हि रथाः शस्त्राशनिपातान्नगा इव ॥ ३५४ ॥ श्रान्तेषु प्रथमाश्वेषु, युद्विघ्नो मास भूदिति । सादिनां पृष्ठतो यान्तु, शतशोऽश्वान्तराण्यपि ॥ ३५५॥ एकैकं बद्धमुकुट, भृयांसोऽप्यनुयान्त्विभाः। न निर्वहति यत् तेषामिभेनैकेन सङ्गरः॥३५६ ॥ गच्छन्तु महिपाश्चाऽनुसैनिकं वारिवाहिनः । रणायासनिदाघ तप्तानां जङ्गमपाः॥ ३५७॥ कोश इवौषधीशस्य, सारं हिमगिरेरिख । उत्पाट्यन्तां च गोणीमी, रोहणौषधयो नवाः॥ ३५८ ॥ रणे राजनियुक्तानामित्याज्ञापनजन्मभिः । कोलाहलेरतायिष्ट, रणतूर्यमहारवः॥ ३५९ ॥
[अष्टभिः कुलकम् ] विश्वं शब्दमयमिव, तुमुलैर्विष्वगुत्थितैः । अयोमयमिव चाऽऽसीत् , सर्वतः प्रेङ्खदायुधैः ॥ ३६०॥ स्मारयन्तश्चरित्राणि, पूर्वेषां दृष्टपूर्विवत् । शंसन्तो रणनिर्वाहफलं व्यासवदुच्चकैः ॥ ३६१॥ उद्दीपनाय वीराणां, कीर्तयन्तो मुहुर्मुहुः । उपस्थितान् प्रतिभटान् , सादरा नारदर्षिवत् ॥ ३६२ ॥ प्रतिनागं प्रतिरथं, प्रत्यश्वं पर्ववन्मुदा । वैतालिका रणोत्तालास्तत्र भ्रमुरनाकुलम् ॥ ३६३ ॥
[त्रिभिर्विशेषकम् ] कृष्णलोहमयान् । २ हस्तलाघववताम् । ३ अविच्छिन्नरणकर्मणाम् । ४ रणप्रयासग्रीष्मर्तृतप्तानाम् । ५ जनमजलसत्राणि । ६ चन्द्रस्य । ७ व्रणरोहणी। ८ लोहमयमिव ।
SASSESSES
भरत-बाहुबलियुद्धम्।
॥१३३॥
Jain Education International
For Private & Personal use only
www.jainelibrary.org