________________
श्रीजैन-आत्मानन्द-शताब्दि-ग्रन्थमालायाः सप्तमो ग्रन्थाङ्कः [.] । न्यायाम्भोनिधि-जैनाचार्य-श्रीमद्विजयानन्दसूरीश्वरपट्टालङ्कारश्रीविजयवल्लभसूरिभ्यो नमः ।
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यसन्दृब्धं त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् ।
तस्सायं पाठान्तरादिसमलङ्कतः प्रथमो विभागः । ऋषभखामि-भरतचक्रवर्तिचरितप्रतिबद्धं प्रथमं पर्व ।
सम्पादकः संशोधकश्च स्व-परसिद्धान्तपरमार्थप्रपञ्चप्रवीण-बृहत्तपागच्छान्तर्गतसंविग्नशाखीय-आद्याचार्य-न्यायाम्भोनिधि-जैनाचार्यश्रीमद्विजयानन्द
सूरीश्वर(प्रसिद्धनाम-श्रीआत्मारामजीमहाराज)पट्टधराचार्यश्रीविजयवल्लभसूरीशमुख्यशिष्यरततपोनिधि-श्रीविवेकविजयसुशिष्याचार्यपदोपशोभितश्रीविजयोमङ्गसूरिविनेयश्चरणविजयः ।
__ प्रकाशयित्री-श्रीजैन-आत्मानन्दसभा, भावनगर (काठियावाड) [प्रतयः १२५०] वीरसंवत् २४६२, विक्रमसंवत् १९९२, आत्मसंवत् ४१, ईखी सन् १९३६.
Jain Education International
For Private & Personal use only
www.jainelibrary.org