________________
प्रथमं पर्व
त्रिषष्टिशलाकापुरुषचरिते
पञ्चमः
॥१४॥
सा सर्गः
ऋषभजिनभरतचक्रिचरितम् ।
महाकल्लोलिनीपूरस्येव दुस्सहरंहसः। तस्य प्रथमतोऽप्याजौ, स्थातुं भर्तन युज्यते ॥ ५५०॥ अस्माभिर्योधिते पूर्व, भर्तुस्तत्रोचितो रणः । पूर्वमश्वदमैर्दान्ते, वाजिनीवाधिरोहणम् ॥ ५५१ ॥
अन्योऽन्यं सैनिकानेवं, गृणतः प्रेक्ष्य चक्रभृत् । भावज्ञ इङ्गिताकारः, समाहूयेत्यभाषत ॥ ५५२ ॥ तमोनिर्दलने भानोर्यद्वदग्रेसराः कराः । द्विपदायोधने तद्वद् , यूयमग्रेसरा मम ॥ ५५३ ॥ युष्मासु सत्सु योधिषु, न मां कोऽप्याययौ रिपुः । परिखायामगाधायामिव वप्रतटं द्विपः ॥ ५५४॥ अदृष्टपूर्विणो युद्धं, ततो मे यूयमीदृशम् । आशङ्कध्वे मुधा भक्तिीपदेऽपीक्षते भयम् ॥ ५५५ ॥ सर्वे कुरुवं सम्भूय, दोर्बलालोकनं मम । शङ्का नश्यति वो येनाऽगदेनेव गदः क्षणात् ॥ ५५६ ॥ इत्युदित्वा क्षणेनाऽपि, चक्री खनकपूरुषैः । अतिविस्तीर्णगम्भीरं, गर्तमेकमखानयत् ॥ ५५७ ॥ तीरे दक्षिणपाथोधेरिव सह्यमहीधरः । अर्वंटस्य तटे तस्योपाविशद भरतेश्वरः॥ ५५८ ॥ वामे स दोष्णेि निविडाः, शृङ्खलाः प्रतिशृङ्खलाः । अबन्धयल्लम्बमाना, वटवृक्षे जटा इव ॥ ५५९ ॥ ताभिः सहस्रसङ्ख्याभिः, सहस्रांशुरिवाऽशुभिः । महाद्रुरिव वल्लीभिश्चकासामास चक्रभृत् ।। ५६० ॥ सोऽथ राज्ञ उवाचैवं, यूयं सबलवाहनाः । महाशकटवद् गावो, मामाकर्षत निर्भयम् ॥ ५६१॥ सर्वे सर्वोजसा कृष्ट्वा, मां गर्ने पातयन्त्विह । मद्दोबलपरीक्षार्थ, स्वाम्यवज्ञाछलं नवः॥ ५६२॥ दुःस्वमोऽप्ययममाभिदृष्टस्तत् प्रतिहन्यताम् । स हि मोधीभवेदेव, चरितार्थीकृतः खयम् ॥ ५६३ ॥ भूयो भूयश्चक्रिणेवमादिष्टास्ते ससैनिकाः । कथञ्चित् प्रत्यपद्यन्त, खाम्याज्ञा हि बलीयसी ॥५६४॥ १ दुस्सहबेगस्य । २ युद्धे । ३ एतदाख्यः पर्वतः। ४ गतस्य । ५ भुजे । ६ वृषभाः।
भरत-बाहुबलियुद्धम् ।
| ॥१४॥
Jain Education Inter
For Private & Personal use only
www.jainelibrary.org