SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते प्रथमं पर्व द्वितीयः सर्गः ऋषभ४ चरितम् । विनीतानगरीनिर्माणम् विनीताः साध्वमी तेन, विनीताख्यां प्रभोः पुरीम् । निर्मातुं श्रीदमादिश्य, मघवा त्रिदिवं ययौ ॥११॥ द्वादशयोजनायामां, नवयोजनविस्तृताम् । अयोध्येत्यपराभिख्यां,विनीतां सोऽकरोत् पुरीम् ॥९१२॥ तां च निर्माय निर्मायः, पूरयामास यक्षराट् । अक्षय्य वस्त्रनेपथ्यधनधान्यैर्निरन्तरम् ॥ ९१३॥ बजेन्द्रनीलवैडूर्यहर्यकिर्मीररश्मिभिः । भित्ति विनाऽपि खे तत्र, चित्रकर्म विरच्यते ॥ ९१४ ॥ तत्रोच्चैः काञ्चनैहम्मेरुशैलशिरांस्यभि । पत्रालम्बनलीलेव, ध्वजव्याजाद् वितन्यते ॥ ९१५॥ तद्वरे दीप्तमाणिक्यकपिशीर्षपरम्पराः । अयत्नादर्शतां यान्ति, चिरं खेचरयोषिताम् ॥ ९१६ ॥ तस्यां गृहाङ्गणभुवि, स्वस्तिकन्यस्तमौक्तिकैः । खैरं कर्करकक्रीडां, कुरुते बालिकाजनः ॥ ९१७ ॥ तत्रोद्यानोचवृक्षाग्रस्खल्यमानान्यहर्निशम् । खेचरीणां विमानानि, क्षणं यान्ति कुलायताम् ॥ ९१८॥ तत्र दृष्ट्वाऽट्टहर्येषु, रत्नराशीन् समुच्छ्रितान् । तदवकरकूटोऽयं, तय॑ते रोहणाचलः ॥९१९ ॥ जलकेलिरतस्त्रीणां, त्रुटितेहारमौक्तिकैः । ताम्रपर्णीश्रियं तत्र, दधते गृहदीर्घिकाः ॥ ९२० ॥ तत्रेभ्याः सन्ति ते येषां, कस्याऽप्येकतमस्य सः । व्यवहाँ गतो मन्ये, वणिक्पुत्रो धनाधिपः ॥९२१ ॥ नक्तमिन्दुपद्भित्तिमन्दिरस्यन्दिवारिभिः । प्रशान्तपांसवो रथ्याः, क्रियन्ते तत्र सर्वतः ॥ ९२२॥ वापीकूपसरोलक्षैः, सुधासोदरवारिभिः । नागलोकं नवसुधाकुण्डं परिबभूव सा ॥ ९२३ ॥ गतायां जन्मतः पूर्वलक्षाणां विंशतौ तदा । तस्यां नगर्या राजाऽभूत, प्रभुः पालयितुं प्रजाः ॥९२४ ॥ ॐकार इव मत्राणां, नृपाणां प्रथमो नृपः। अपत्यानि निजानीव, पालयामास स प्रजाः॥९२५॥ , निष्कपटः। *दीप्रमा सं १, २॥ तदावकरकू आ, सं २ ॥ ॥६३॥ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy