________________
Jain Education International
तस्मिंश्च भूर्जतगरदेवदारुवनाकुले । न्यधान्नरेन्द्रः शिबिरं, महेन्द्र इव पाण्डके ॥ ४६३ ॥ उद्दिश्य क्षुद्र हिमवत्कुमारं तत्र चाऽऽर्षभिः । चक्रेऽष्टमं कार्यसिद्धेस्तपो मङ्गलमादिमम् ॥ ४६४ ॥ ततश्चाऽष्टमभक्तान्ते, निशान्त इव भास्करः । रथारूढो महातेजा, निर्ययौ शिबिरोदधेः ॥ ४६५ ॥ वेगेन गत्वा हिमवत्पर्वतं त्रिरताडयत् । साटोपो रथशीर्षेण, शीर्षण्यः पृथिवीभुजाम् ॥ ४६६ ॥ हिमाचलकुमाराय निजनामाङ्कितं शरम् । विससर्जाऽथ भूनाथो, वैशाखस्थानकस्थितः ॥ ४६७ ॥ द्वासप्ततिं योजनानि, विहायसा विहङ्गवत् । शरः स गत्वा हिमवत्कुमारस्य पुरोऽऽपतत् ॥ ४६८ ॥
स समालोक्य तं वाणमारां व्याल इव द्विपः । कोपादजनि तत्कालं, लोहितायितलोचनः ॥ ४६९ ।। स करेण गृहीत्वेपुं, तत्र नामाऽक्षराणि च । दृष्ट्वा शमं ययौ दीप, इव पन्नगदर्शनात् ॥ ४७० ॥ प्रधानपुरुषेणेव राज्ञस्तेनेषुणा सह । उपायनान्युपादाय स ययौ भरतेश्वरम् ॥ ४७१ ॥ उक्त्वा जयजयेत्युच्चैरन्तरिक्षस्थितोऽथ सः । आदौ भूपाय तं काण्ड, काण्डकार इवाऽऽर्पयत् ॥ ४७२ ॥ सोऽदाद् देवद्रुसुँमनोमालां गोशीर्षचन्दनम् । सर्वौषधीर्हृदाम्भव, राज्ञे सारं हि तस्य तत् ॥ ४७३ ॥ कटकान् बाहुरक्षांच, देवदूष्यांशुकानि च । ददौ नरपतेर्दण्डे, प्राभृर्तच्छद्मनाऽथ सः ॥ ४७४ ॥ स्वामिन्नुत्तरदिक्प्रान्ते, तवाऽऽयुक्तं इवाऽस्म्यहम् । इत्युक्त्वा विरतो राज्ञा, स सत्कृत्य व्यसृज्यत ॥ ४७५ ||
अद्रेस्तस्य प्रस्थमिव, सह प्रस्थितमुच्चकैः । स वालयामास रथं, मनोरथमिव द्विषाम् ॥ ४७६ ॥
१ पाण्डके वने । २ प्रातःकाले ३ अग्रणीः । ४ अङ्कुशम् । ५ दुष्टगजः । ६ याणकारकः । ७ कल्पवृक्षपुष्पमालाम् । ८ उपायनमिषेण । ९ भृत्यः ।
For Private & Personal Use Only
www.jainelibrary.org.