________________
प्रथम पर्व चतुर्थः
त्रिषष्टि
शलाकापुरुषचरिते ॥१०६॥
सर्ग: ऋषभजिन| भरतचक्रि
चरितम् ।
फणामणीनिवाहीनामेकतः पुञ्जितान् मणीन् । अन्तःसारमिव मेरोश्वारुचामीकरोत्करम् ॥ ४४९॥ अश्वरत्नप्रतिच्छन्दानिवाऽश्वानपि लक्षशः । उपायनेऽर्पयामासुस्ते नत्वा भरतेशितुः॥४५०॥ [युग्मम् ]] निबद्धाञ्जलयो मूर्ध्नि, वाचा चाटूक्तिगर्भया । संगर्भा इव Vतानामिति चोचैबभाषिरे ॥ ४५१ ॥
विजयस्व जगन्नाथ !, प्रचण्डाखण्डविक्रम आखण्डल इवाऽसि त्वं, पखण्डे क्षोणिमण्डले ॥४५२॥ वैताख्यपर्वतस्याऽस्मद्भूर्वप्रस्मैकभूपते ! । गुहाप्रतोली त्वदृते, क उद्घाटयितुं क्षमः? ॥ ४५३ ॥ ज्योतिश्चक्रमिवाऽऽकाशे, स्कन्धावारं जलोपरि। अन्यो धर्तुमलम्भूष्णुर्जिष्णो! त्वामन्तरेण कः? ॥४५४॥ एवमद्भुतया शक्त्या, स्वामिन्नापि दिवौकसाम् । अजय्य इति विज्ञातोऽस्यज्ञानागः सहख नः ॥ ४५५ ॥ नवं जीवातुमधुना, पृष्ठे हस्तं प्रयच्छ नः । स्थास्यामोऽतः परं नाथ, त्वदाज्ञावर्तिनो वयम् ॥ ४५६॥ भरतोऽप्यात्मसात्कृत्य, तान् सत्कृत्य च कृत्यवित् । विससर्बोत्तमानां हि, प्रणामावधयः क्रुधः॥४५७॥ गिरिसागरमर्यादं, सिन्धोरुत्तरनिष्कुटम् । नृपाज्ञया सुषेणोऽथ, साधयित्वा समाययौ ॥ ४५८॥ भोगान तत्रोपभुञ्जानश्चिरं तस्थौ महीपतिः । आयीकर्तुमिवाऽनार्यान् , निजार्यजनसङ्गमात् ॥ ४५९ ॥
अन्यदाऽयुधशालाया, भाविशालं महीभृतः । चक्ररत्नं निरक्रामत् , प्रतिभूः ककुभां जये ॥४६॥ गच्छतः पूर्वमार्गेणाभि क्षुद्रहिमवगिरिम् । ययौ तस्याऽध्वना राजा, प्रवाह इव कुल्यया ॥ ४६१ ॥ कैश्चित् प्रयाणकैर्गच्छन्, गजेन्द्र इव लीलया । नितम्ब दक्षिणं क्षुद्रहिमाद्रेः प्राप भूपतिः ॥ ४६२ ॥
अश्वरत्नप्रतिविम्बानीव। २ सहोदराः। ३ बन्दिनाम् । ४ अस्मद्भूमिदुर्गस्य । ५ समर्थः। ६ अज्ञानापराधम् । सञ्जीवनौषधरूपम् । ८ कान्तिविशालम् ।
भरतस्य दिग्विजयः।
॥१०६॥
Jain Education Internal
For Private & Personal use only
www.jainelibrary.org