SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ प्रथम पर्व चतुर्थः त्रिषष्टि शलाकापुरुषचरिते ॥१०६॥ सर्ग: ऋषभजिन| भरतचक्रि चरितम् । फणामणीनिवाहीनामेकतः पुञ्जितान् मणीन् । अन्तःसारमिव मेरोश्वारुचामीकरोत्करम् ॥ ४४९॥ अश्वरत्नप्रतिच्छन्दानिवाऽश्वानपि लक्षशः । उपायनेऽर्पयामासुस्ते नत्वा भरतेशितुः॥४५०॥ [युग्मम् ]] निबद्धाञ्जलयो मूर्ध्नि, वाचा चाटूक्तिगर्भया । संगर्भा इव Vतानामिति चोचैबभाषिरे ॥ ४५१ ॥ विजयस्व जगन्नाथ !, प्रचण्डाखण्डविक्रम आखण्डल इवाऽसि त्वं, पखण्डे क्षोणिमण्डले ॥४५२॥ वैताख्यपर्वतस्याऽस्मद्भूर्वप्रस्मैकभूपते ! । गुहाप्रतोली त्वदृते, क उद्घाटयितुं क्षमः? ॥ ४५३ ॥ ज्योतिश्चक्रमिवाऽऽकाशे, स्कन्धावारं जलोपरि। अन्यो धर्तुमलम्भूष्णुर्जिष्णो! त्वामन्तरेण कः? ॥४५४॥ एवमद्भुतया शक्त्या, स्वामिन्नापि दिवौकसाम् । अजय्य इति विज्ञातोऽस्यज्ञानागः सहख नः ॥ ४५५ ॥ नवं जीवातुमधुना, पृष्ठे हस्तं प्रयच्छ नः । स्थास्यामोऽतः परं नाथ, त्वदाज्ञावर्तिनो वयम् ॥ ४५६॥ भरतोऽप्यात्मसात्कृत्य, तान् सत्कृत्य च कृत्यवित् । विससर्बोत्तमानां हि, प्रणामावधयः क्रुधः॥४५७॥ गिरिसागरमर्यादं, सिन्धोरुत्तरनिष्कुटम् । नृपाज्ञया सुषेणोऽथ, साधयित्वा समाययौ ॥ ४५८॥ भोगान तत्रोपभुञ्जानश्चिरं तस्थौ महीपतिः । आयीकर्तुमिवाऽनार्यान् , निजार्यजनसङ्गमात् ॥ ४५९ ॥ अन्यदाऽयुधशालाया, भाविशालं महीभृतः । चक्ररत्नं निरक्रामत् , प्रतिभूः ककुभां जये ॥४६॥ गच्छतः पूर्वमार्गेणाभि क्षुद्रहिमवगिरिम् । ययौ तस्याऽध्वना राजा, प्रवाह इव कुल्यया ॥ ४६१ ॥ कैश्चित् प्रयाणकैर्गच्छन्, गजेन्द्र इव लीलया । नितम्ब दक्षिणं क्षुद्रहिमाद्रेः प्राप भूपतिः ॥ ४६२ ॥ अश्वरत्नप्रतिविम्बानीव। २ सहोदराः। ३ बन्दिनाम् । ४ अस्मद्भूमिदुर्गस्य । ५ समर्थः। ६ अज्ञानापराधम् । सञ्जीवनौषधरूपम् । ८ कान्तिविशालम् । भरतस्य दिग्विजयः। ॥१०६॥ Jain Education Internal For Private & Personal use only www.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy