________________
तस्य प्रत्यग्रहीत तच्च, सर्व सर्वसहापतिः । अलुब्धा अपि गृहन्ति, भृत्यानुग्रहहेतुना ॥ २३४ ॥ नृपस्तमथ सम्भाष्य, विससर्ज सगौरवम् । महान्तो नाऽवजानन्ति, नृमात्रमपि संश्रितम् ॥ २३५ ॥ चकाराऽष्टमभक्तान्ते, पारणं पृथिवीपतिः । चक्रे च वैतादयगिरिदेवस्याऽष्टाह्निकोत्सवम् ॥ २३६ ॥
गुहां तमिस्रामुद्दिश्य, चक्ररत्नं ततोऽचलत् । राजाऽप्यगात् तस्य पदान्वेषकस्येव पृष्ठतः ॥२३७॥ गत्वा तमिस्रासविधे, सैन्यान्यावासयन्नृपः । विद्याधरपुराणीवाऽवतीर्णानि गिरेरधः ॥ २३८ ॥ कृत्वा मनसि भूपालः, कृतमालमथाऽमरम् । चक्रेऽष्टमतपोऽचालीत, तस्य देवस्य चाऽऽसनम् ॥२३९॥ सोऽज्ञासीदवधिज्ञानादागतं चक्रवर्तिनम् । आजगामाऽर्चितुं तं च, चिराद् गुरुमिवाऽतिथिम् ॥ २४०॥ खामिन् ! तमिस्राद्वारेऽस्मिन् , द्वारपाल इवाऽसि ते । इति ब्रुवन् महीभर्तुः, स सेवां प्रत्यपद्यत ॥२४॥ स्त्रीरत्नयोग्यं तिलकचतुर्दशमनुत्तमम् । दिव्याभरणसम्भारं, विततार स भूभुजे ॥ २४२ ॥ तद्योग्यानि च माल्यानि, दिव्यानि वसनानि च । सोऽदाद् राजे धारितानि, प्राक् तदर्थमिवाऽऽदरात् २४३ राजा तदाददे सर्व, कृतार्था अपि भूभुजः । न त्यजन्ति दिशो दण्डं, चिह्न दिग्विजयश्रियः ॥ २४४ ॥ प्रसादेनाऽतिमहता, सम्भाष्य विससर्ज तम् । शिष्यमध्ययनप्रान्त, उपाध्याय इवाऽऽर्षभिः॥ २४५॥ भून्यस्तभाजनैरग्रे, भुञ्जानै राजकुञ्जरैः । खांशैरिव पृथग्भूतैः, समं चक्रे स पारणम् ॥ २४६ ॥ सोऽकरोत् कृतमालस्य, देवस्याऽष्टाह्निकोत्सवम् । प्रभवः प्रणिपातेन, गृहीताः किं न कुर्वते ? ॥२४॥
सुषेणाभिधमन्येद्युः, सेनापतिमिलापतिः । समाहूय हेरिरिव, नैगमेषिणमादिशत् ॥ २४८॥ १ पृथ्वीपतिः। २ अवज्ञां कुर्वन्ति । * भक्तस्य, खंता ॥ ३ भरतः। * भूमिस्थापितपात्रः। ५ इन्द्रः।
Jain Education International
For Private & Personal use only
www.jainelibrary.org