________________
ऋषभप्रभोरन्यमुनीनां चाहाराप्राप्ति।
महावतानां पञ्चानामिव पञ्चाऽपि सोदराः । विभ्रते समितीस्तुभ्यमादिनाथ ! नमो नमः ॥ ८९ ॥ आत्मारामैकमनसे, वचःसंवृतिशालिने । सर्वचेष्टानिवृत्ताय, नमस्तुभ्यं त्रिगुप्तये ॥९॥ इति नाथमभिष्टुत्य, यथास्थानं ययुस्तदा । जन्माभिषेकवन्नन्दीश्वरमध्येन नाकिनः ॥ ९१॥ प्रणम्य नाथं भरतबाहुबल्यादयोऽपि ते । जग्मुनिजनिजस्थानं, कथञ्चिदमरा इव ॥ ९२॥ अनुप्रबजितैः कच्छमहाकच्छादिभिर्नूपैः । अनुयातः प्रभुौनी, मां विहाँ प्रचक्रमे ॥९३॥
भगवान् पारणाहेजपि, भिक्षां न प्राप कुत्रचित् । भिक्षादानानभिज्ञो हि, तदैकान्तऋजुर्जनः ॥९४॥ केऽपि वेगपराभूतोचैःश्रवस्कांस्तुरङ्गमान् । शौर्यनिर्जितदिनागानपरे नागकुञ्जरान् ॥ ९५॥ रूपलावण्यविजिताप्सरसः केपि कन्यकाः । विद्युद्विभ्रमधारीणि, केचिदाभरणानि तु ॥ ९६॥ नानावर्णानि सन्ध्याभ्राणीव वासांसि केचन । माल्यदामानि मन्दारदामस्पर्धीनि केऽपि च ॥९७ ॥ केचित् काश्चनराशिं च, मेरुशृङ्गसहोदरम् । रोहणाचलचूलाभ, रत्नकूटमथाऽपरे ॥ ९८॥ खामिने ढोकयामासुलॊका भिक्षार्थमीयुपे । राजानमेव नाथं स, जानते ते हि पूर्ववत् ॥ ९९ ॥
[पञ्चभिः कुलकम् ] भिक्षामलभमानोऽपि, खाम्यदीनमनाः सदा । विहरन् जङ्गमं तीर्थमिव पृथ्वीमपावयत् ॥ १०॥ सप्तधातुविनाभूतशरीर इव सुस्थितः । भगवान् क्षुत्पिपासादीनधिसेहे परीपहान् ॥ १०१॥ अनुयान्तः खामिनं ते, पोता इव समीरणम् । तथैव विहरन्ति स्म, राजानो दीक्षिताः स्वयम् ॥१०२॥ ___ अथ क्षुदादिभिः क्लान्तास्तत्त्वज्ञानविवर्जिताः । स्वबुद्ध्यनुगुणं दध्युस्ते राजन्यास्तपस्विनः॥१०३ ॥
Jain Education Internation
For Private & Personal use only
www.jainelibrary.org