________________
त्रिषष्टिशलाका
पुरुषचरिते
॥ ७१ ॥
Jain Education International
किम्पाकानीव नाऽत्येष, फलानि मधुराण्यपि । न खादून्यपि पिवति, क्षाराणीव पयांसि च ॥ १०४ ॥ परिकर्मानपेक्षश्च, न स्नाति न विलिम्पति । वस्त्रालङ्कारमाल्यानि, नोपादत्ते च भारवत् ।। १०५ ॥ आलिङ्ग्यते शैल इव, वातोद्धृताध्वधूलिभिः । नितान्तं सहते मूर्ध्नि, ललाटंतपमातपम् ॥ १०६ ॥ शयनादिविहीनोऽपि नाऽऽयासमनुगच्छति । न परिक्लिश्यते शीतोष्णाभ्यां गिरिवरेभवत् ॥ १०७ ॥ न हि क्षुधां गणयति, न जानाति तृषामपि । सवैरः क्षत्रिय इव, निद्रामपि न सेवते ॥ १०८ ॥ अस्माननुचरीभूतान्, कृतागस इवाऽधुना । न प्रीणयति दृष्ट्वाऽपि सङ्कथायास्तु का कथा ? ॥ १०९ ॥ अपि पुत्रकलत्रादिपरिग्रहपराङ्मुखः । न जानीमः किमपि यच्चित्ते चिन्तयति प्रभुः ॥ ११० ॥
?
'अथ कच्छमहाकच्छी, भर्त्तुरभ्यर्णसेवकौ । आत्मवृन्दपुरोभूतावित्यूचाते तपस्विभिः ।। १११ ॥ कैप स्वामी क्षुद्विजयी ?, व वयं चान्नकीटकाः १ । क्व वा जितपिपासोऽयं ?, क्व वयं वारिदर्दुराः १ ॥ ११२ ॥ . क्व चाऽयमातपजयी ?, क्व च्छायामत्कुणा वयम् ? । क्व शीतापरिभूतोऽयं ?, क शीतकपयो वयम् ॥११३॥ कच निद्रादरिद्रोऽयं ?, क्व निद्राजगरा वयम् ? । क्वाऽयं नित्यमनासीनो ?, वयं क्वाssसनपङ्गवः १ ॥ व्रतेऽनुगमनं भर्त्तुस्तदस्माभिः प्रचक्रमे । उदन्वलङ्घनविधौ, काकैरिव गरुत्मतः ॥ ११५ ॥ किं निजान्येव राज्यानि, गृह्णीमो जीविकाकृते ? । किन्तु तानि गृहीतानि, भरतेन क्व गम्यताम् ॥ किं वा व्रजामो भरतमेव जीवनहेतवे ? । अस्माकं स्वामिनं हित्वा गतानां तत एव भीः ॥ ११७ ॥ तदाय ! कार्यमूढानां किं कार्यं ? ब्रूतमद्य नः । अग्रेऽपि नित्यमासन्नौ, भावाभिज्ञौ युवां विभोः ॥ ११८ ॥ तावप्येवं बभाषाते, स्वयम्भूरमणाम्बुधेः । आसाद्यते यदि स्ताघो, भावोऽपि स्वामिनस्तदा ॥ ११९ ॥
?
For Private & Personal Use Only
प्रथमं पर्व द्वितीयः
सर्गः
ऋषभ
चरितम् ।
कच्छमहाकच्छादिमु
नीनां चिन्ता ।
॥ ७१ ॥
www.jainelibrary.org.